________________
हैमशब्दानुशासमस्य
-
ऋवर्णोवर्णात्स्वरादेरादे क् प्रकृत्या
च । ७।३।३७। ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्यादेलक् स्यात् । लुकि तु सति प्रकृतेः प्रकृतिः । मातृयः । मातृकः । मातृलः । वायुयः । वायुकः । वायुलः । स्वरादेरिति किम् । मद्रबाहकः॥ लुक्युत्तरपदस्य कन्न। ७।३।३८ ।
नृनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः का स्यात् । अनुकम्पायां गम्यायां । देवदत्ता । लुकि देवी । अनुकम्पिताऽसौ देवका । उत्तरपदस्येति किम् । दत्तिका ॥ ३८॥ लुक्चाऽजिनान्तात् । ७।३।३९।
अजिनान्तान्नृनान्नोऽनुकम्पायां का स्यात् । तद्योगे च लुगुत्तरपदस्य । व्याघ्रकः ॥ ३९ ॥ षड्व कस्वरपूर्वपदस्य स्वरे।७।३।४।।
षड्वर्जमेकस्वरं पूर्वपदं यस्य तस्योत्तरपदस्यानुकम्पार्थे स्वरादौ प्रत्यये लुक् स्यात् । अनुकम्पितो वागाशीः । वाचियः । षड्वर्जेत्यादिति किम् । उपेन्द्रेण दत्तः उपेन्द्रदतः। सोऽनुकम्पित उपडः । षडङ्गालम् । षडियः। स्वरइति किम् । वागाशीर्दत्तकः ॥ ४०॥ द्वितीयात्स्वरादूर्द्धम् । ७।३।४१ ।
अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतद्धितीयात् स्वरादूर्द्ध लुक् स्यात् । देवियः ॥ ४१॥
सन्ध्यक्षरानेन । ७।३।४२।।