________________
हैमशन्दानुशासनस्य । समाहारद्विगोरदन्तात् स्त्रियां छीः स्यात् । पञ्चपूली । दशराजी ॥ २२॥ परिमाणातद्धितलुक्यविस्ताचित् कम्ब
ल्यात् ।२।४।२३। परितः सर्वतो मानं परिमाणं रुदेः प्रस्थादिविस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलुकि स्त्रियां डीः स्यात्। द्वाभ्यां कुडवाभ्यां कीता द्विकुडवी । परिमाणादिति किम् । पञ्चभिरश्वैः कीता पञ्चाश्वा । तद्धितलुकीति किम् । दिपण्या। विस्तादिवर्जनं किम् । द्विविस्ता। याचिता । दिकम्बल्या ।। २३॥
काण्डात् प्रमाणादक्षेत्रे ।२।४।२४। - प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलुकि स्त्रियां ङी: स्यात् । आयामः प्रमाणम् । द्वे काण्डे प्रमाणमस्याः द्विकाण्डी रन्जुः । प्रमाणादिति किम् । द्विकाण्डा शाटी । अक्षेत्र इति किम् । द्विकाण्डा क्षेत्रभक्तिः ॥ २४ ॥
पुरुषाहा । २।४।२५। प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि स्त्रियां छीर्वा स्यात् । दिपुरुषी । दिपुरुषा परिखा। तद्धितलुकीत्येव । पञ्चपुरुषाः समाहृताः पञ्चपुरुषी ॥ २५॥
रेवतरोहिणा । २।४।२६ । आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां कीः स्यात् । खेती। रोहिणी। रेवत्यां जाता खती । भ इति किम् । खतो ॥ २६ ॥
नीलात्प्राण्यौषध्योः।२।४।२७।