________________
सोशलपातिक मन्नन्ताबहुव्रीहेश्चान्नन्तात् स्त्रियामाना स्यात् । सत्र डित् । सीमे। सुपर्वे । पक्षे । सीमानौ । सुपर्वाणौ ॥१५॥
- अजादेः । २।४। १६ । ...,
अजादेस्तस्यैव स्त्रियामा' स्यात् । अजा । बाला । ज्येष्ठा । कुच्चा ॥ १६ ॥
ऋचि पादः पात्पदे ।२।४।१७। ... कृतपाद्भावपादस्य ऋच्यर्थे पात्पदेतिनिपात्यते । त्रिपदा । त्रिपाइ गायत्री । ऋचीति किम् । दिपात । द्विपदी ॥ १७॥
आत् । २।४।१८।। अकारान्तात् स्त्रियामाप् स्यात् । खट्वा । या ।सा ॥ १८॥ गौरादिभ्यो मुख्याडीः । २।४।१९।
गौरादिगणान्मुख्यात् स्त्रियां कीः स्यात् । गौरी। शबली । मुल्या, दिति किम् । बहुनदा भूमिः ॥ १९॥.... अणजेयेकणनास्नाटिताम्।२।४।२०॥ __ अणादीनां यो ऽत्तदन्तात्तेषामेव स्त्रियां डीः स्यात् । औपगवी। वैदी । सौपर्णेयी । आक्षिकी । स्त्रैणी । पौंली । जानुदनी ॥ २० ॥
वयस्यनन्त्ये ।२।४।२१।। कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानादकारान्तात् स्त्रियां ङी: स्यात् । कुमारी । किशोरी । वधूटी । अनन्त्यइति किम् । वृद्धा ॥ २१ ॥
द्विगोः समाहारात् ।२।४।२२।