________________
स्वोपालपति छन्दसो यः । ६।३।१४७।। अस्माद्ग्रन्थार्थात्तस्य व्याख्याने तत्रभवे च यः स्यात् । छन्दस्यः॥ शिक्षादेश्चाण् । ६।३।१४८।
पम्यो ग्रन्थार्थेभ्यश्छन्दसश्च तस्य व्याख्याने तत्रभवे चाऽण् स्यात् । शैक्षः । आर्गयनः । छान्दसः ॥ १४८॥
तत आगते । ६।३।१४९। ततइति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणेयणादयः स्युः । सौनः। गन्यानादेयः । ग्राम्यः ॥ १४९ ॥ विद्यायोनिसम्बन्धादका । ६।३।१५०॥
विद्यायोनिकृतश्च सम्बन्धो येषां तदर्थात्पञ्चम्यन्तादागतेऽर्थेऽकञ् स्यात् । आचार्यकम् । पैतामहकम् ॥ १५० ॥
पितुर्यो वा ।६।३।१५१ । पितुर्योंनिसम्बन्धाऽर्थात्पञ्चम्यन्तादागते यो वा स्यात् । पित्र्यम् । पैतृकम् ॥१५१॥
ऋत इकण । ६।३।१५२ । ऋदन्तादिद्यायोनिसम्बन्धार्थात्तत आगते इकण स्यात् । होतकम् । मातृकम् ॥ १५२॥
आयस्थानात् ।६।३। १५३। । स्वामिग्राह्यो भागो यत्रोत्पद्यते तदर्थात्ततआगते. इकण स्यात् ।। आतरिकम् ॥१५३॥ ....शुण्डिकादेरण । ६।३। १५४।