________________
नासिकाया ये प्रत्यावर्णइति किम् ।
०१ ।
स्वोपालकृति शब्दनिष्कघोषमिश्रे वा।३।२।९८।
शब्दादावुत्तरपदे पादस्य पद् वा स्यात् । पच्छब्दः । पादशब्दः । पनिष्कःपादनिष्कः। पद्घोषः।पादघोषः । पन्मिश्रः पादमिश्रः॥१८॥ नस् नासिकायास्तः क्षुद्रे ।३।२।९९।
नासिकायास्तस्प्रत्यये क्षुद्र चोत्तरपदे. नस् स्यात् । नस्तः । ना क्षुद्रः ॥ ९९ ॥
येऽवणे । ३।२।१०० । नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् । नस्यम् । यति किम् । नासिक्यं पुरम् । अवर्णइति किम् । नासिक्यो वर्णः ॥१०० ।
शिरसः शीर्षन् । ३ । २।१०१ ।
शिरसाये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः । शीर्षण्यं तैलम् । यइत्येव । शिरस्तः । शिरस्यति ॥ १०१॥
केशे वा।३।२।१०२। शिरसः केशविषये ये प्रत्यये शीर्षन् वा स्यातू । शीर्षण्या, शिरस्याः केशाः ॥ १०२॥
शीर्षः स्वरे तद्धिते ।३।२।१०३। शिरसः स्वरादौ तद्धिते शिर्षः स्यात् । हास्तिशीषिः। शीषिका ।। उदकस्योदः पेषंधिवासवाहने।३।२।१०४।
उदकस्य पेषमादावृत्तस्पढे उदः स्यात् । उपे पिताट उदविर्घटः । उदवासः । उदवाहनः ॥ १०४ ॥
वैकव्यञ्जने पूर्ये ।३१२११०५॥