________________
१२४
हेमशब्दानुशासनस्य
गङ्गम् । मध्येगङ्गम् । अग्रेषणम् | अन्तर्गिरिम् । पक्षे गङ्गापारम् । गङ्गामध्यम् । वनाग्रम् । गिर्यन्तः ॥ ३० ॥
यावदियत्वे । ३ । १ । ३१ ।
इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थ वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्वइति किम् । याव. द्दत्तम् तावद्भुक्तम् ॥ ३१ ॥
पर्यपाद्बहिरच् पञ्चम्या । ३ । १ । ३२ ।
एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः । परित्रगर्त्तम् । अपत्रिगर्त्तम् । आग्रामम् । बहिर्ग्रामम् । प्राग्ग्रामम् । पञ्चम्येति किम् । परिवृक्षं विद्यत् ॥ ३२ ॥
लक्षणेनाभिप्रत्याभिमुख्ये । ३ । १ । ३३ ।
लक्षणं चिह्नम् । तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि । प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् । श्रुघ्नं प्रतिगतः । पूर्वपदार्थइत्येव । अभ्यङ्कागावः ॥३३॥
दैर्येऽनुः । ३ । १ । ३४ ।
दैर्ध्य आयामविषये यलक्षणं तदाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । अनुगङ्गं वाणारसी । दैर्घ्यइति किम् । वृक्षमनुविद्युत् ॥ ३४ ॥
समीपे । ३ । १ । ३५ ।
समीपार्थेऽनुः समीपवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ॥ ३५ ॥
तिष्ठग्वित्यादयः । ३ । १ । ३६ ।