________________
हेमशब्दानुशासनस्य
क्रियाविशेषणात् । २ । २ । ४१ ।
क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति । सुखं स्थाता ॥ ४१ ॥
कालाध्वनोर्व्याप्तौ । २ । २ । ४२ ।
६६
व्याप्तिरत्यन्तसंयोगः । व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः कल्याणी अधीते वा । क्रोशं गिरिः कुटिलानदी कोशमधीते वा । व्याप्ताविति किम् । मासस्य मासे वा द्वयहं गुडधानाः । कोशस्य कोशेवा एकदेशे कुटिला नदी ॥ ४२ ॥
सिद्धौ तृतीया । २ । २ । ४३ ।
सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टाभ्यांभिस्लक्षणा तृतीया यथासंख्यमेकद्विबहौ स्यात् । मासेन मासाभ्यां मासैर्वा आवश्यकमधीतम् । कोशेन कोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धाविति किम् । मासमधीत आचारो नतु गृहीतः ॥ ४३ ॥
हेतुकर्तृकरणेत्थम्भूतलक्षणे । २ । २ । ४४ ।
फलसाधनयोग्यो हेतुः । किञ्चित्प्रकारमापन्नस्य चिह्नं इत्थम्भूतलक्षणं हेत्वादिवृत्तेर्नाम्नस्तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षीः ४४ ॥
सहार्थे । २।२ । ४५ ।
सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः । स्थलो गोमान् ब्राह्मणो वा । एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी । यद्भेदैस्तद्वदाख्या । २ । २ । ४६ ।