________________
२२८
हैमशब्दानुशासनस्य ___गर्भाधानार्थस्य वियो णौ वा आत्स्यात् । पुरोवातोमा। प्रवापयति । प्रवाययति ॥ १३ ॥
रुहः पः।४।२।१४। रहेो वा स्यात् । रोपयति रोहयति वा तरुम् ॥ १४ ॥ लियोनोऽन्तः स्नेहद्रवे ।४।२।१५।
लियः स्नेहव्वे गम्ये णौ नोन्तोवा स्यात् । घृतं विलीनयति । विलाययति । स्नेहद्रव इति किम् । अयोविलाययति ॥ १५॥
लोलः । ४।२।१६ । लारूपस्य णौ स्नेहवे गम्ये लोऽन्तोवा स्यात् । घृतं विलालयति । विलापयति वा । स्नेहद्रव इत्येव । जटाभिरालापयते ॥ १६ ॥
पातेः। ४।२।१७। पातेो लोऽन्तः स्यात् । पालयति ॥ १७ ॥
धूगप्रीगोनः । ४।२।१८। धूरापीगोर्णी नोऽन्तः स्यात् । धूनयति । प्रीणयति ॥ १८ ॥
वोविधूनने जः। ४।२।१९।
वा इत्यस्य विधूननेऽर्थे णौ जोऽन्तः स्यात् । पक्षणोपवाजयति । विधूनन इति किम् । उच्चैः केशानावापयति ॥ १९ ॥ पाशाछासावेव्याहोयः।४।२।२०।
एषां णौ योऽन्तः स्यात् । पाययति । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । हाययति ॥२०॥