________________
स्वोपज्ञलघुवृत्तिः।
अनोऽस्य ।२।१।१०८। । डीस्याद्यघुदस्वरेऽनोऽस्य लुक् स्यात् । राज्ञी । राज्ञः ॥ १०८॥
ईडौ वा।२।१।१०९। ईकारे डौ च परेऽनोऽस्य लुग्वा स्यात् । सानी सामनी । राज्ञि राजनि ॥ १०९॥ षादिहन्धृतराज्ञोऽणि।२।१।११०।
पादेरनोहनोधृतराज्ञश्चातोऽणिप्रत्यये लुक् स्यात् । औक्षणः। ताक्ष्णः। भौणघ्नः । धार्तराज्ञः ॥ ११० ॥
न वमन्तसंयोगात् ।२।१।१११।
बान्तान्मान्ताच संयोगात्परस्यानोऽस्य लुम स्यात् । पर्वणा । कर्मणी ॥ १११॥
हनो होघ्नः ।२।१।११२ । हन्तेहों नः स्यात् । भ्रूणघ्नी । घ्नन्ति । ह्र इति किम् । वृत्रहणौ ॥११॥
लुगस्यादेत्यपदे ।२।१।११३। . अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः। पचन्ति। पचे। अपद इति किम् । दण्डाग्रम् ॥ ११३।। डित्यन्त्यस्वरादेः।२।१।११४।
खराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डितिपरे लुक् स्यात् । मुनौ । साधौ । पितुः ॥ ११४ ॥
अवर्णादश्नोऽन्तो वाऽतुरी
ड्योः ।।१।११५।