________________
५००
हैमशब्दानुशासनस्थ कर्मणः सन्दिष्टे। ७।२।१६७। ___ सन्दिष्टार्थात्कर्मणः स्वार्थेऽण वा स्यात् । अन्येनान्योऽन्यस्मै यदाह वयेदं कार्य इति । तत्सन्दिष्टं कार्मणम् ॥१६७ ॥
वाच इकण । ७।२।१६८। सन्दिष्टार्थात् स्यात् । वाचिकं वक्ति ॥१६८॥
विनयादिभ्यः। ७।२।१६९। स्वार्थे इकण वा स्यात् । वैनयिकम् । सामयिकम् ॥ १६९ ॥ उपायाद् ह्रस्वश्च । ७।२।१७० । स्वार्थे इकण वा स्यात् । तद्योगे च हव। औपयिकम् ॥१७॥
मृदस्तिकः । ७।२।१७१ । स्वार्थे वा स्यात् । मृत्तिका । मृत् ॥ १७१ ॥
सस्नौ प्रशस्ते । ७।२।१७२। प्रशस्तार्थान्मृदः सस्नौ वा स्याताम् । मृत्सा । मृत्स्ना ॥१७३॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥
अर्हम् प्रकृते मयट । ७।३।१। .. प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । तदर्थात्स्वार्थे मयट् स्यात् । अन्नमयम् । पूजामयम् ॥ १॥