________________
हैमशब्दानुशासनस्य किमः कस्तसादौ च।।१।४। . त्यदां स्यादौ तसादौ च प्रत्यये परे किमः कः स्यात् । कः। साकोपि कः । कदा । कहि । तसादौ चेति किम् । किन्तराम् । त्यदामित्येव । प्रियकिमौ ॥ ४०॥
आवरः ।२।१।४१। द्विशब्दमभिव्याप्यत्यदा स्यादौ तसादौ च परे अः स्यात् । स्यः । त्यौ। द्वौ । ततः । त्यदामित्येव । अतितदौ ॥ ४१॥ .
तः सो सः।२।१।४२ । आदेस्त्यदां सौ परे तः सः स्यात् । स्यः । स्या । सः । सा। एषा। त्यदामित्येव । प्रियत्यत् ॥ ४२ ॥
अदसो दः सेस्तु डौ।२।१।४३ ।
त्यदां सौ परे अदसो दः सः स्यात् । सेस्तुडौ। असौ । अस-' कौ । हेअसौ । हेअसकौ । त्यदामित्येव । अत्यदाः ॥ ४३ ॥
असूको वाकि । २२ । ४४। त्यदां सौ परे अदसोऽकिसत्यमुकोवा स्यात् । असुकः। असकौ । हेअसुक । हेअसकौ ॥ ४४ ॥
मोऽवर्णस्य ।।१।४५॥ अवर्णान्तस्य त्यदामदसो दो मः स्यात् । अमू नरौ स्त्रियौ कुले वा । अमी।अमूदृशः । अवर्णस्येति किम् । अदः कुलम् ॥ ४५ ॥
वाद्रौ । २।१।४६।। अदसोदावन्ते सति दोम्बा स्यात् । अदमुयङ् अमुव्यङ्ग अमुमुयङ् अदव्यङ् ॥ ४६ ॥