________________
स्वोपज्ञलघुवृत्तिः ।
नहाहोर्द्धतौ । २ । १ । ८५ ।
नर्ब्रस्थानाहश्च धातोर्हो धुटि प्रत्यये पदान्तेच यथासंख्यं धतौ स्याताम् || ना । उपानद्भ्याम् आत्थ ॥ ८५ ॥ चजः कगम् । २ । १। ८६ । धुटि प्रत्यये पदान्ते च चजोः कगौ स्याताम् । वक्ता । वाक् । त्यक्ता । अर्द्धभाक् ॥ ८६ ॥
५३
यजसृजमृजराजभ्राजभ्रस्जवश्चपरिव्राजः शः षः । २ । १। ८७ ।
1
1
यजादीनां धातूनां चजोः शस्य च धुटि प्रत्यय पदान्ते च षः स्यात् । यष्टा । देवेट् । स्रष्टा । तीर्थमृट् । माष्टर्श । कंसपरिमृट् । राष्टिः । सम्राट् । भ्राष्टिः । विभ्राट् । भ्रष्टा । धानाभृट् । ब्रष्टा । मूलवृद् । परिवाट् । लेष्टा । प्रष्टा । शब्दप्राद । यजादिसाहचर्याच्छोपि धातोरेव स्यात् । इह मा भूत् । निजभ्याम् । चज इत्येव । वृक्षवृश्चमाचष्टे वृक्षव् ॥ संयोगस्यादौ स्कोर्लुक् । २ । १ । ८८ ।
घुट् पदान्ते संयोगादिस्थयोः स्कार्लुक् स्यात् । लग्नः । साधुलक् । वृक्णः। मूलवृट् । तष्टः । काष्ठतट् ॥ ८८ ॥
पदस्य । २ । १ । ८९ ।
पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् । पुंभिः । महान् । पदस्येति किम् | स्कन्त्वा ॥ ८९॥
रात्सः । २ । १ । ९० ।
पदस्य संयोगान्तस्य यो रस्ततः परस्य सस्यैव लुक् स्यात् । चिकीः । कटाचिकः । सएवेति किम् । ऊर्क । न्यमार्द ॥ ९० ॥