________________
हेमशन्दानुशासनस्थ नाम्यन्तात् परोक्षाद्यतन्याशिषो
धोढः।२।१।८०। रान्तान्नाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां धो ढः स्यात् । अतीद्वम् । तीर्षीढ्वम्। तुष्टुवे । अदिवम् । चेषीत्वम् । म्यन्तादिति किम् । अपग्ध्वम् । आसिध्वम् ॥ ८०॥
हान्तस्थाञीड्भ्यां वा ।२।१।८१॥
हादन्तस्थायाश्चपराञ्जरिटश्च परासां पराक्षाद्यतन्याशिषां धोद् वा स्यात् । अग्राहिद्वम् । अग्राहिध्वम् । ग्राहिषीवम् ग्राहिषीध्वम् । अनायिद्वम् । अनायिध्वम् । नायिषीदवम् नायिषीध्वम् । अकारित्वम् अकारिध्वम् । अलाविवम् । अलाविध्वम् । जगृहिढ्वम् । जगृहिध्वम् । आयित्वम् । आयिध्वम् । हान्तस्थादिति किम् । घानिषीध्वम् । आसिषीध्वम् ॥ ८१॥
हो धुट्पदान्ते ।२।१।८२ । धुटि प्रत्यये पदान्ते च होड् स्यात् । लेढा । मधुलिट् । गुडलिमान् । थुट्पदान्त इति किम् । मधुलिहौ ॥ ८२ ॥
भ्वादेर्दादेर्घः। २।१।८३।। भ्वादेर्धातोर्यो दादिषयवस्तस्य हो धुटि प्रत्यये परे पदान्ते चघः स्यात् । दोग्धा । धोक्ष्यति । अधोक्। गोधुक् । भ्वादेरिति किम् । दामलिट् ॥ ८३ ॥
मुहगुहष्णुहष्णिहो वा।२।१।८४।
एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा मोढा । उन्मुक् उन्मुट । द्रोग्धा द्रोटा मित्रभुक् मित्रध्रुद् । स्नोग्धा स्नोढा । उत्स्नु उत्स्नुक् । स्नग्धा स्नेढा । चेलस्निक चेलस्निद ।। ८४ ॥ .