________________
अहम्
Pr
आतुमोऽत्यादिः कृत् । ५।१।। ... धातोर्विधीयमानस्त्यादिवों वक्ष्यमाणः प्रत्ययस्तुमभिव्याप्य कृत स्यात् । धनपात्यः । अत्यादिरिति किम् । मस्तेि ॥१॥
बहुलम् ।५।१।२। . कृन्निर्दिष्टादर्यादन्यत्रापि बहुलं स्यात् । पादहारकः । मोहनीय कर्म । संप्रदानम् ॥२॥ ..
कर्तरि ।५।१।३। : दर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्ता ॥ ३॥ व्याप्ये घुरकेलिमकृष्टपच्यम् ।५।१।४।
घुरकेलिमा प्रत्ययौ कम्यन्यत्र व्याप्ये करि स्था। मॉरं काम। पवेलिमा माषाः । कृष्टपच्याः शालयः ॥ ४॥
संगते ऽजर्यम् । ५।१।५। संगमनं संगतम् । तस्मिन् करि नपूर्वात् जृषो यो निपात्यते । अजय आर्यसंगतम् । संगत. इति किम् । अजर पटः ॥ ५ ॥ रुच्याऽव्यथ्यवास्तव्यम् ।५।१।६। एते करि निपात्यन्ते । हव्यः । अव्याच्या वास्तव्यः॥ भव्यगेयजन्यरम्यापारवालाव्यं
नवा ।५।१।७।
Ch