________________
२७२
हेमन्दानुशासनम ऽध्याहारे।४।४।९२।४।४।१२।
उपात्परस्य कृगोभूषादिष्वर्थेष्वादिस्सद् स्यात् । कन्यामुपस्करोति। तत्र न उपस्कृतम् । एवोदकमुपस्कुरुते । उपस्कृतं भुङ्क्ते । सोपस्कारं सूत्रम् ॥ १२ ॥
किरो लवने । ४।४। ९३ । . उपात् किरतेस्सहादिः स्यात् लवनविषयार्थश्चेत् । उपस्कीर्य मद्रका लुनन्ति । लवन इति किम् । उपकिरति पुष्पम् ॥ ९३ ॥
प्रतेश्च वधे।४।४।९४। प्रतेरुपाच किरतेहिंसायां विषयेऽर्थे स्सडादिः स्यात् । प्रतिस्कीणम् । उपस्कीर्णम् । वा हते वृषल भूयात् । प्रतिचस्करे नखैः। वध इति किम् । प्रतिकीर्ण बीजम् ॥ ९४ ॥ अपाच्चतुष्पात्पक्षिशुनि दृष्टान्ना
श्रयार्थे। ४।४।९५। . .. अपात् किरतेः चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टे ऽन्नार्थिनि आश्रयार्थिनि स्सडा दिः स्यात् । अपस्किरते गौहष्टः, कुक्कुटोभक्ष्यार्थी, आश्रयार्थी वा श्वा ॥९५॥
वौ विष्किरो वा । ४।४।९६। ___ पक्षिणि वाच्ये विकिरतेः स्सड्वादिः स्यात् । विष्किरः विकरो वा पक्षी ॥९६ ॥ - प्रातुम्पतेर्गवि । ४।४।९।
प्रात्तुम्पतेर्गवि कर्तरि स्सहादिः स्यात् । प्रस्तुम्पतिगौः । गवीति किम् । प्रनुम्पति तह ॥ ९७॥ ..