________________
स्वोपज्ञलहुत्तिा । चातुर्मास्यन्तौ यलुक् च ।६।४।८५।
अस्माद्वितीयान्ताचरत्यर्थे डकडिनौ स्याताम् । यलुक्च । चातुसिकः । चातुर्मासी ॥ ८५॥ क्रोशयोजनपूर्वाच्छताद्योजनाच्चाऽभि
____ गमाहे । ६।४। ८६ । - कोशपूर्वाद्योजनपूर्वाच्च शतायोजनाच्च पञ्चम्यन्तादभिगमा ऽर्थे .इकण स्यात् । कौशशतिको मुनिः। यौजनशतिकः । यौजनिकः॥८॥
. तद्यात्येभ्यः।६।४। ८७। __तदिति द्वितीयान्तेभ्य एभ्यः कोशशतयोजनशतयोजनेभ्यो याति गच्छत्यर्थे इकण् स्यात् । कौशशतिकः । यौजनशतिकः । यौजनिकः दूतः॥ ८७॥
पथ इकट् ।६।४।८८। पथो द्वितीयान्ताद्यात्यर्थे इकट् स्यात् । पथिकी॥८८॥ नित्यं णः पन्थश्च । ६।४।८९ ।
पथो द्वितीयान्तान्नित्यं यात्यर्थे णः स्यात् । पन्थचास्य । पान्थः ॥ ८९ ॥ शङ्कत्तरकान्ताराजवारिस्थलजङ्गलादेस्ते
" नाहते च । ६।४। ९० ।
शंकादिपुर्वपदात्पथिनन्तात्तेनेति तृतीयान्तादाहृते याति चार्थे इकण स्यात् । शाकुपथिकः। औत्तरपथिकः। कान्तारपथिकः । आजपथिकः । वारिपथिकः । स्थालपथिकः । जागलपथिकः ॥ ९० ॥....