________________
स्वोपज्ञवृत्तिः ।
४२९
माथ उत्तरपदं यस्य तस्मात्पदव्याक्रन्दाभ्यां च द्वितीयान्ताभ्यां च धावत्यर्थे इकण स्यात् । दाण्डमाथिकः । पादविकः । आक्रन्दिकः ॥
पश्चात्यनुपदात् । ६ । ४ । ४१ । पश्चादर्थादनुपदाद्वितीयान्तात् धावतीकण स्यात् । आनुपदिकः॥
सुस्नातादिभ्यः पृच्छति । ६ । ४ । ४२ ।
एभ्यो द्वितीयान्तेभ्यो पृच्छत्यर्थे इकण स्यात् । सौस्नातिकः । सौखरात्रिकः ॥ ४२ ॥
प्रभूतादिभ्यो ब्रुवति । ६।४।४३।
एभ्यो द्वितीयान्तेभ्यो ब्रुत्रत्यर्थे इकण् स्यात् । प्राभूतिकः । पार्याप्तिकः ॥ ४३ ॥
माशब्दइत्यादिभ्यः । ६।४।४४। एभ्यो ब्रुवतीकण स्यात् । माशब्दिकः । कार्यशब्दिकः ॥ ४४ ॥
शाब्दिकदार्दरिकला लाटिककौक्कुटि
कम् । ६ । ४ । ४५ ।
एते इकणन्ता निपात्यन्ते । शाब्दिको वैयाकरणः। दार्दरिको वादित्रकृत् । लालाटिकः प्रमत्तः सेवाकृत् । कौक्कुटिको भिक्षुः ॥४५ ॥
समूहार्थात्समवेते । ६ । ४ । ४६ ।
अस्माद्वितीयान्तात्समवेतेऽर्थे इकण स्यात् । सामूहिकः । सामाजिकः ॥ ४६ ॥
पर्षदो ण्यः । ६ । ४ । ४७ ।
अस्माद्दितीयान्तात्समवेते ण्यः स्यात् । पार्षद्यः ॥ ४७ ॥