________________
स्वोपज्ञलघुवृत्तिः । याति वा, उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा, तक्कं च तात। कटं च कुरु ३ कुरु वा, ग्रामं च गच्छ ।
चितीवार्थे । ७।४।९३ । सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्व ऽन्त्यः स्वरः प्लुतो वा स्यात् । अग्निश्चिद्भाया३त्, मायादा। इवार्थ इति किम् । कर्णवेष्टकांश्चित्कारय ।। ९३ ॥ प्रतिश्रवणनिगृह्यानुयोगे । ७।४।९४। . एतवृत्तेक्यिस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । गां मे देहि मोः हन्त ते ददामि ३ ददामि वा । अद्य श्राद्धमित्यात्थ ६ आत्थ वा ।।
विचारे पूर्वस्य ।७।४।९५ । विचारः संशयः तद्विषये संशय्यमानस्य यत्पूर्व तस्य खरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अहिर्नु ३ अहिर्नु वा रज्जुर्नु ॥९५ ॥
ओमः प्रारम्भे । ७।४। ९६ । ओमः प्रणामाद्यभ्यदानार्थस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । ओ३म् औम्वा, ऋषभमृषभगामिनं प्रणमत ।। ९६ ॥
हेः प्रश्नाख्याने ।७।४।९७। पृष्टप्रतिवचनार्थ वाक्यस्य हे: स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अकार्षीः कटं मैत्र । अकार्ष हि ३ हि वा ॥ ९७॥
प्रश्ने च प्रतिपदम् ।७।४।९८।
प्रश्नार्थस्य प्रश्नाख्यानार्थस्य च वाक्यस्य यत्पदं तस्य स्वरेष्वन्त्यः --स्वरः प्लुतो वा स्यात् । अगम३ः पूर्वान् ग्रामा३न् मैत्र३ । अगमः पूर्वान सामान्मैत्र । अगमं ३ पूर्वा३न् ग्रामाश्न् मैत्र ३ । अगमं पूर्वान् प्रामान मैत्र॥ ९८॥