________________
स्वोपज्ञलधुधृत्तिः।
४८७ जीर्णकः शालि। गोमूत्रकमाच्छादनम् । अवदातिका सुरा। सुरकोऽहिः। यवको ब्रीहिः । कृष्णकास्तिलाः ॥७७॥
भूतपूर्वेप्चरट् ।७।२।७८ । भूतपूर्वार्थात्स्वार्थे प्वरद स्यात् । आद्यचरी ॥ ७॥
गोष्ठादीनन । ७।२।७९। भूतपूर्वे स्यात् । गोष्ठीनो देशः ॥ ७९ ॥ षष्ट्या रुप्यप्चरट् । ७।२।८० । भूतपूर्वेऽर्थे एतौ स्याताम् । मैत्ररूप्यो गौः। मैत्रचरः ॥ ८०॥ . व्याश्रये तसुः।७।२।८१ ।
षष्ठयन्तानानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतो अभवन् । रविः कर्णतोऽभवत् ॥ ८१॥
रोगात्प्रतीकारे ।७।२।८२। षष्ठ्यन्ताद्रोगार्थादपनयने तसुः स्यात् । प्रवाहिकातः कुरुः ॥८२॥
पर्यभेः सर्वोभये ।७।२।८३।
आभ्यां यथासङ्ख्यं सर्योभयार्थाभ्यां तसुः स्यात् । परितः। अभितः। सर्वोभय इति किम् । वृक्षं परि अभि वा ॥ ८३ ॥
आद्यादिभ्यः । ७।२।८४ । एभ्यः सम्भवत्स्याद्यन्तेभ्यस्तसुः स्यात् । आदितः। मध्यतः ॥४॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीया
याः। ७।२।८५।