________________
४८८
हैमशब्दानुशासनस्य टान्तादकत्रर्थात् क्षेपादिविषये तमुः स्यात् । वृत्ततःक्षिप्तोऽतिग्राह्यो। न व्यथते वा । अकर्तुरिति किम् । मैत्रेण क्षिप्तः ॥ ८५॥
पापहीयमानेन । ७।२।८६। आभ्यां योगे टान्तादकर्तस्तसुः स्यात् । वृत्ततः पापो हीयते वा ॥ प्रतिना पञ्चम्याः ।७।२।८७। प्रतिना योगे जातपञ्चम्यन्तात्तसुर्वा स्यात् । अभिमन्युर नादर्जु. नतो वा प्रति ॥ ८७ ॥
अहीयरहोऽपादाने ।७।२।८८ ।
अपादानपञ्चम्यन्तात्तसुर्वा स्यात् ।नचेत्तद्धीयरुहोः । प्रामाद् प्रामतो वैति । अहीयरुहइति किम् । सार्थाद्धीनः गिरेवरोहति ॥ ८८॥ किमद्वयादिसर्वाद्यऽवैपुल्यबहोः पित्
तस । ७।२। ८९। किमोऽद्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च ङस्यन्तात्तस् पित् स्यात् । कुतः । सर्वतः । यतः । बहुतः। व्यादिवर्जनं किम् । द्वाभ्यां त्वत् । अवैपुल्येति किम् । बहोः सूपात् ॥ ८९ ॥
इतोऽतः कुतः।७।२।९। एते तसन्ता निपात्याः ॥९॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियैका
र्थात् ।७।२।९१। भवत्वाद्यैस्तुल्याधिकरणात् किमन्यादिसर्वाधवैपुल्यबहोः सर्वस्याधन्तात् पित्तस्वा स्यात् । स भवान् । ततो भवान् । ते भवन्तः । ततो