________________
हैमशम्दानुशासनस्य . तद्वेत्त्यऽधीते ।६।२।११७॥
• तदिति द्वितीयान्तादेत्त्यधीते वेत्यर्थयोर्यथाविहितं प्रत्ययः स्यात् । । मौहूर्तः। छान्दसः ॥ ११७ ॥ . . न्यायादेरिकण । ६।२।११८। एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः । नैयासिकः॥११॥ पदकल्पलक्षणान्तक्रत्वाख्यानाख्याय
कात।६।२।११९ । पदकल्पलक्षणान्तेभ्यः क्रत्वादेश्च वेत्त्यऽधीते वेत्यर्थ इकण स्यात् । पौर्वपदिकः । मातृकल्पिकः। गौलक्षणिकः । आग्निष्टोमिकः । यावक्रीतिकः । वासवदत्तिकः ॥ ११९ ॥
अकल्पात्सूत्रात् । ६।२।१२०॥ कल्पवर्जात्परो यः सूत्रस्तदन्तादेत्त्यधीते वेत्यर्थ इकण स्यात् ।वार्तिसूत्रिकः । अकल्पादिति किम् । सौत्रः । काल्पसौत्रः ॥ १० ॥ अधर्मक्षत्रत्रिसंसर्गङ्गाद्विद्यायाः।६।२।१२१॥
धर्मादिवर्जात्परो यो विद्याशब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण स्यात् । वायसविधिकः । अधर्मादेरिति किम् । वैद्यः । धार्मविद्यः । क्षात्रविद्यः । विद्यः । सांसर्गविद्यः । आङ्गविद्यः ॥ १२१ ॥ याज्ञिकौक्त्थिकलौकायितिकम्।६२।१२२।
एते वेत्यधीते वेत्यर्थे इकणन्ता निपात्यन्ते। याज्ञिकः। औत्थिकः। लौकायितिकः ॥ १२२ ॥ __ अनुब्राह्मणादिन् ।६।२।१२३।