________________
१५८
हैमशम्दानुशासनस्प रथवदे। ३।२।१३१ । - रथे वदे चोत्तरपदे कोः कद् स्यात् । कद्रथः । कद्धदः ॥१३१॥ - तृणे जातौ । ३।२।१३२ ।
जातावर्थे तृणे उत्तरपदे कोः कद् स्यात् । कत्तृणा, रोहिषाख्या तृणजातिः ॥ १३२ ॥
कधि । ३।२।१३३ । कोः किमो वा त्रावुत्तरपदे कद् स्यात् । कत्रयः ॥ १३३ ॥
काऽक्षपथोः ।३।२।१३४ । अनयोरुत्तरपदयोः कोः का स्यात् । काक्षः। कापथम् ॥ १३४॥
पुरुषे वा । ३।२।१३५ । पुरुषे उत्तरपदे कोःका वा स्यात् । कापुरुषः । कुपुरुषः ॥ १३५ ॥
अल्पे । ३।२।१३६ । ईषदर्थस्य कोरुत्तरपदे का स्यात् । कामधुरम् । काच्छम् ॥१३६ ॥ काकवी वोष्णे । ३।२।१३७।
उष्णे उत्तरपदे कोः काकवौवा स्याताम् । कोष्णम् । कोष्णम् । पक्षे यथाप्राप्तमिति । तत्पुरुषे । कदुष्णम् । बहुव्रीहौ । कूष्णोदेशः ॥१३७॥
कृत्ये ऽवश्यमोलुक्।३।२।१३८ ।
कृत्यान्ते उत्तरपदे ऽवश्यमोलुक् स्यात् । अवश्यकार्यम् । कृत्यइति किम् । अवश्यं लावकः ॥ १३९ ॥
समस्ततहिते वा । ३।२।१३९ ।