________________
हैमशब्दानुशासनस्य तृतीयान्तात् पूर्वावरंयोगे। १।४।१३।
तृतीयान्तात्परौ पूर्वावरौ योगे सम्बन्धेसति सर्वादी न स्याताम्। मासेनपूर्वाय मासपूर्वाय । दिनेनावराय दिनावराय । दिनेनावराः दिनावराः । तृतीयान्तादितिकिम् । पूर्वस्मै मासेन ॥१३॥
तीयं ङित्कार्ये वा । १।४।१४।
तीयान्तम् नाम डेडसि ङस् डीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै द्वितीयाय । द्वितीयस्यै द्वितीयायै । ङित्कार्यइतिकिम् । द्वितीयकाय ॥ १४ ॥
अवर्णस्यामः साम् । १।४।१५। अवर्णान्तस्य सर्वादेरामः साम् स्यात् । सर्वेषाम् । विश्वासाम्॥१५॥ नवभ्यः पूर्वेभ्य इस्मास्मिन्वा।१।४।१६।
पूर्वादिभ्यो नवभ्यो ये इस्मास्मिनो यथास्थानमुक्तास्ते वा स्युः । पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । इत्यादि । नवभ्यइति किम् त्ये ॥ १६ ॥
आपोडितां यै यास यास्याम् । १।४।१७॥ ___ आबन्तस्य जिताम् डेङसिङसङीनां यथासंख्यम् पै यास् यास् यामः स्युः । खट्वायै । खट्वायाः । खवायाः। खट्वायाम् ॥१७॥
सवादेडसपूवाः । १।४।१८। सर्वादेराबन्तस्य जिताम् यै यास् यास् यामस्ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् ॥ १८॥
टौस्येत् । १।४।१९। आबन्तस्य टोसोः परयोरेकारः स्यात् । बहुराजया । बहुराजयोः ॥ १९ ॥