________________
हैमशन्दानुशासनात्य सन्परोक्षयोर्दित्वे सति पूर्वस्मात्परस्य चे किर्वा स्यात् । चिषिति। चिचीषति । चिक्ये । चिच्ये ॥ ३६ ।। पूर्वस्यास्वे स्वरे य्वोरियुज् ।४।१।३७।
'दित्वे सति यः पूर्वस्तत्सम्बन्धिनोखिोवर्णयारस्वे स्वरे परे इयुवौ स्याताम् । इयेष । अरियति । उवोष । अस्व इति किम् ।ईषतुः। स्वर इति. किम् । इयाज ॥ ३७॥
ऋतोऽत् । ४।१ । ३८ । द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ॥ ३८ ॥
हस्वः । ४।१ । ३९। । द्विवे सति पूर्वस्य इस्वः स्यात् । पपौ ३९ ॥ ___गहोर्जः।४।१।४। । दित्वे सति पूर्वयोगहोर्जः स्यात् । जगाम । जहास ॥४०॥
तेरिः ।४।१ । ४१ । घुतेदिवे सति पूर्वस्य, इः स्यात् । दिद्युते ॥ ४१ ॥ द्वितीयतुर्ययोः पूर्वी । ४।१।४२ ।
द्वित्वे पूर्वयोर्द्वितीयतुर्ययोर्यथासङ्ख्यं पूर्वावाद्यतृतीयौ स्याताम् । चखान । जझाम ॥ ४२ ॥
__तिर्वाष्टिवः। ४।१।४३ । ष्टिवेर्दित्वे सति पूर्वस्य तिर्वा स्यात् । तिष्टेव । टिष्टेव ॥ ४३ ॥ व्यञ्जनस्याऽनादेलक्।४।१।४४ ।
द्वित्वे पूर्वस्य व्यञ्जनस्यानादेर्लुक् स्यात् । जग्ले । अनादेरिति किम् । आदेर्माभूत् । पपाच ॥ ४४ ॥