________________
स्वोपज्ञलघुवृत्तिः।
२१३
दम्भेः स्वरस्यावित्परोक्षायामः स्यात् नचद्विस्तद्योगे च नोटुक् । देभुः ॥ २८ ॥
थे वा । ४ । १ । २९।
दम्भेः स्वरस्य थव्येर्वा स्यात्तद्योगे च नोलुङ् नचद्विः । देभिथ । ददम्भिथ ॥ २९ ॥
नशसददिवादिगुणिनः । ४ । १ । ३० ।
शसिदयोर्वादीनां गुणिनां च स्वरस्यैर्न स्यात् । विशशसुः । विशशसिथ | दददे | ववले । विशशरुः । विशशरिथ ॥ ३० ॥
हौ दः । ४ । १ । ३१
।
दासंज्ञस्य हौ पर, एः स्यान्नचद्विः । देहि । धेहि ॥ ३१ ॥
देर्दिगिः परोक्षायाम् । ४ । १ । ३२ । देङः परोक्षायां दिगिः स्यान्नचद्विः । दिग्ये ॥ ३२ ॥
ङे पिवः पीप्य् । ४ । १ ।
३३ ।
यन्तस्य पिवते परे पीप्य् स्यात् नचद्विः । अपीप्यत् ॥ ३३ ॥
अडे हिनोहोघः पूर्वात्
|४|१|३४|
हिहनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य होघः स्यात् । प्रजिघाय | जंघन्यते । अङ इति किम् । प्राजीइयत् ॥ ३४ ॥
जेर्गि: सन्परोक्षयोः । ४ । १ । ३५ ।
सन्परोक्षयोर्द्वत्वे सति पूर्वात्परस्य जेर्गि: स्यात् । जिमीपति । विजिग्ये ॥ ३५ ॥
चेः किव । ४ । १ । ३६ ।