________________
स्वोपज्ञलघुवृत्तिः
ओदौतोऽवाव । १ । २ । २४ ।
ओदौतोः स्त्ररे परे यथासंख्यं अव् आव् इत्येतौ स्याताम् । लवनम् । पटवोतुः । लावकः । गावौ ॥ २४ ॥ य्यक्ये । १ । २ । २५ ।
११
ओदौतोः क्वर्जे यादौ प्रत्यये परे यथासंख्यमव् आवौ स्याताम् । गव्यति । गव्यते । नाव्यति । नाव्यते । लव्यम् । लाव्यम् । अक्य इतिकिम् । उपोयते । औयत ॥ २५ ॥ ऋतो रस्तद्धिते ।
१ । २ । २६ ।
ऋकारस्य यादौ तद्धिते परे रः स्थात् । पित्र्यम् । तद्धित इतिकिम् । कार्यम् ॥ २६ ॥
एदोतः पदान्तेऽस्य लुक् । १ । २।२७|
एदोद्भयां पदान्तस्थाभ्यां परस्याकारस्य लुक् स्यात् । तेऽत्र । पटोsa | पदान्त इतिकिम् | नयनम् ॥ २७ ॥
मोर्नाम्न्यवोऽक्षे । १ । २ । २८ ।
1
गोरोतः पदान्तस्थस्य अक्ष परे संज्ञायां अव इति स्यात् । गवाक्षः नाम्नीतिकिम् । गोक्षाणि ॥ २८ ॥
स्वरे वाऽनक्षे । १ । २ । २९ ।
गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात् । सचेतस्वरो क्षस्थो न स्यात् । गवाग्रम् । गो ऽयम् । गवेशः । गवीशः । अनक्ष इतिकिम् | गोक्षम् । अत इतिकिम चित्रग्वर्थः ॥ २९ ॥
इन्द्रे । १ । २ । ३० ।
गोरोतः पदान्तस्थस्य इन्द्रस्थेस्वरे परे अव इति स्यात् । गवेन्द्रः ||३०||