________________
हैमशब्दानुशासनस्य
वात्यऽसन्धिः । १ । २। ३१ ।
गोरोतः पदान्तस्थस्याकारे परेऽसन्धिभावो वा स्यात् । गोअग्रम् । गवाग्रम् । गोऽयम् । अतीतिकिम् । गवेङ्गितम् ॥ ३१ ॥
प्लुतोनितौ । १ । २ । ३२।
इतिवर्जे स्वरे परे प्लुतः सन्धिभाग्न स्यात् । देवदत्त ३ अत्रन्वसि । अनिताविति किम् सुश्लोकेति ॥ ३२ ॥
इ ३ वा । १ । २ । ३३ ।
इ स्थानः प्लुतः स्वरे परे सन्धिर्वा स्यात् । लुनीहि ३ इति । लुनीहीति ॥ ३३ ॥
१२
ईदूदेदद्विवचनम् । १ । २।३४।
ईए इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धिः स्यात् । मुनीइह । सातौ । माले इमे । पचेते इति इदूदेदिति किम् वृक्षावत्र । द्विवचनमिति किम् । कुमार्यत्र ॥ ३४ ॥
अदो मुमी । ९ । २ । ३५ ।
1
अदसः सम्बन्धिनौ मुमी इत्येतौ वरे परे ऽसन्धी स्याताम् । अमुमुईचा | अमीअश्वाः || ३५ ॥
चादिः स्वरो ऽनाडू । १ । २ । ३६ ।
आवर्जश्वादिः स्वरः स्वरे परे ऽसन्धिः स्यात् । अअपेहि । इ इन्द्रम पश्य । उ उत्तिष्ठ । आ एवं किल मन्यसे । आ एवं नुतत् । अनाङिति किम् । आ इहि । एहि ॥ ३६ ॥
ओदन्तः । १ । २ । ३७।
ओदन्तश्चादिः स्वरे परेsसन्धिः स्यात् । अहो अत्र ॥ ३७ ॥