________________
५७८
अनिदकारिकाः। प्वादिना गदितो द्वस्वो ल्वादेस्क्तक्त्योश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुराादके गणे ॥४॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे। गुणवृद्धरभावश्च कथितो हेमसूरिणा ॥ ५॥ अदन्तानां गुणो वृद्धिर्यङ्चुरादिश्च नो भवेत् ॥ संक्षेपेण फलं चैतदीषितं वानरेण हि ॥ ६ ॥
इति वृत्गणफलम् । श्विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः ।। उदृदन्तयुजादिभ्यः स्वरान्ता धातवो ऽपरे ॥१॥ पाठ एकस्वराः स्यु,र्येऽनुस्वारेत इमे स्मृताः।। द्विविधोऽपि शकिश्चैवं, वचिर्विचिरिची पचिः॥२॥ सिञ्चतिर्मुचिरतोऽपि पृच्छति भ्रस्जिमस्जिभुजयोर्युजियाजः । वञ्जिरञ्जिरुजयोनिजिर्विजः षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥ स्कन्दिविद्यविद्लवित्तयोर्नुदिः खिद्यतिः शदिसदी भिदिछिदी । तुद्यदी पदिहदी खिदिक्षुदी । राधिसाधिसुधयो युधिव्यधी ॥४॥ बन्धिबुध्यरुधयः धिक्षुधी। सियतिस्तदनु हंन्तिमन्यती ।
आपिना तपिशपिक्षिपिछुपो । लुम्पतिः सृपिलिपी वपिस्वपी ॥५॥ यभिरभिलभियमिरमिनमिगमयः कुशिलिशिरुशिरिशिदिशतिदशयः । स्पृशिमृशतिविशतिदृशिशिष्लशुषयस्त्विषिपिषिविष्टकृषितुषिदुषिपुषयः ॥६॥ श्लिष्यतिर्हिषिरतोघसिवसती रोहतिर्लुहिरिही अनिड्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती नातिर्दहिरिति स्फुटमनिटः ॥ ७ ॥
इति अनिट्कारिकाः।