________________
.
.
स्वोपज्ञलपुवृत्तिः । दक्षिणाकडङ्गरस्थालीबिलादी
ययौ । ६।४।१८१ । - एभ्यो द्वितीयान्तेभ्योहत्यर्थे ईययौ स्याताम् । दक्षिणीयो । दक्षिण्यो गुरुः । कडङ्गरीयः कडङ्गयों गौः । स्थालीबिलीया स्थालीबिल्यास्तण्डुलाः ॥ १८१॥ ... छेदादेर्नित्यम् । ६।४।१८२।।
अस्माद्वितीयान्तान्नित्यमर्हति यथोक्तं प्रत्ययः स्यात् । छैदिक। मैदिकः ॥ १८ ॥ विरागाहिरङ्गश्च ।६।४।१८३।
अस्माद्वितीयान्तानित्यमर्हति यथोक्तं प्रत्ययः स्यात् । तद्योगेचास्य विरङ्गः । वैरङ्गिकः ॥ १८३ ॥ - शीर्षच्छेदाद्यो वा ।६।४।१८४ ।
अस्माद्वितीयान्तान्नित्यमर्हति यो वा स्यात् । शीर्षच्छेद्यः । शीर्षच्छेदिकश्चौरः ॥ १८४ ॥ शालीनकौपीनाविजीनम् ।६।४।१८५।
एते तमर्हतीत्यर्थे ईनान्ता निपात्याः । शालीनोऽधृष्टः । कौपीनं पापकर्मादिः । आर्खिजीनो यजमानः ऋत्विग्वा ॥ १८५ ॥
इत्याचार्यहेमचन्द्रविरचितायां सिद्धहेमचन्दामिधानखोपज्ञशब्दानुशासनलघुवृत्तौ षष्ठोऽध्यायः समाः॥