________________
स्वोपज्ञलघुवृत्तिः।
- २४७ इको वा । ४।३।१६। इकः स्वरादाविति शिति वा स्यात् । अधियन्ति । अधीयन्ति॥ कुटादेद्विदऽणित् ।४।३।१७।
कुटादेः परोञ्णिदर्जप्रत्ययोडिद्धत्स्यात् । कुटिता। गुता । अञ्णिदिति किम् । उत्कोटः । उच्चकोट ॥ १७ ॥
विजेरिट् । ४।३।१८ । विजेरिट ङिद्धत्स्यात् । उद्विजिता । इङिति किम् । उद्धेजनम् ॥
वोर्णोः । ४।३।१९। ऊोरिड् वा ङिद्धत्स्यात् । प्रोणुविता । प्रोर्णविता ॥ १९ ॥
शिदऽवित् । ४।३।२०। धातोर्विदर्जः शित्प्रत्ययोडिद्धत्स्यात् । इतः। क्रीणाति । अविदिति किम् । एति । शिदिति किम् । चेषीष्ट ॥ २० ॥ इन्ध्यऽसंयोगात्परोक्षाकिद्वत् ।४।३।२१।
इन्धेरसंयोगान्ताच परा अवित्परोक्षा किद्वत्स्यात् । समीधे । निन्युः । इन्ध्यसंयोगादिति किम् । सस्रंसे ॥ २१ ॥
स्व ञ्जर्नवा। ४।३। २२। खञ्जः परोक्षा वा किद्वत्स्यात् । सस्वजे । सखजे ॥ २२ ॥ जनशोन्युपान्त्ये तादिः क्त्वा ।४।३।२३।
जन्तानशेश्च न्युपान्त्ये सति तादिः क्त्वा किडवा स्यात् । रक्त्वा। रङ्क्त्वा । नष्टा। नंदवानीति किम् । भुक्त्वा । उपान्त्य इति किम् । निक्वा। तादिरिति किम् । विभज्य ॥ २३ ॥