________________
३६३
___स्वोपज्ञलघुवृत्तिः। आभ्यां यथासङ्ख्यं ब्राह्मणेकौशिके च वृद्धेऽपत्ये यञ् स्यात् । माधव्योबाह्मणः। बाभ्रव्यः कौशिकः ॥ ४३ ॥
कपिबोधादाङ्गिरसे । ६।१।४४ । आभ्यामाङ्गिरसे वृद्धेऽपत्ये यञ् स्यात्। काप्यः। बौध्यः,आङ्गिरसः॥
वतण्डात् । ६।१।४५। अस्मादाङ्गिरसे वृद्धे यत्रेव स्यात् । वातण्डयः आङ्गिरसः॥४५॥ - स्त्रियां लप । ६।१ । ४६ ।
वतण्डादागिरसे वृद्धे स्त्रियां यत्रो लुप् स्यात् । वतण्डी आङ्गिरसी ॥ ४६॥
कुञ्जादे यन्यः ।६।१।४७। कुादेः षड्यन्ताबृद्धे आयन्यः स्यात् । कौञ्जायन्यः। बानायन्यः॥
स्त्रिबहुष्वायन । ६।१।४८ । कुञ्जादेः षष्ठ्यन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां वा बहुत्वेप्यायन स्यात् । कौञ्जायनी। कौञ्जायनाः ॥ ४८ ॥
- अश्वादेः। ६।१।४९ । अश्वादेवृद्धे आयनज्ञ स्यात् । आवायनः । शाजायनः॥ ४९॥ शपभरद्वाजादात्रेये।६।१।५० ।
आभ्यामात्रेये वृद्धे आयनञ् स्यात् । शापायनः, भारद्वाजायना, आत्रेयः ॥ ५० ॥
भर्गात्रैगर्ते । ६।१।५१ । . . . भर्गात्रैगर्ते वृद्ध आयन स्यात् । भार्गायणः त्रैगः ॥ ५१ ॥