________________
स्वोपज्ञलघुवृत्तिः ।
७७
अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् । साधुमैत्रो मातरि । अप्रत्यादावित्येव । साधुर्मातरं प्रति परि अनु अभि वा ॥ १०२॥
निपुणेन चार्चायाम् । । २ । । १०३।
निपुणसाधुशब्दाभ्यां युक्ताद प्रत्यादौ सप्तमी स्यात् अर्चायाम् । मातरिनिपुणः साधुर्वा । अर्चायामिति किम् । निपुणो मैत्रो मातुः । मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव । निपुणो मैत्रो मातरं प्रति परि अनु अभिवा ॥ १०३ ॥
स्वेशे ऽधिना । २ । २ । १०४।
स्वे ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात् सप्तमी स्यात् । अधिमगधेषु श्रेणिकः । अधिश्रेणिके मगधाः ॥ १०४ ॥ उपेनाऽधिकिनि । २।२ ।
१०५।
उपेन युक्तादधिकिनि वाचिनः सप्तमी स्यात् । उपखार्या द्रोणः ॥
यद्भावो भावलक्षणम् । २ । २ । १०६ ।
भावः क्रिया यस्यभावेन अन्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ १०६ ॥
गतेगम्येध्वनोन्तेनैकार्थ्य वा । २२२१०७ |
कुतश्चिदवधेर्विवक्षितस्याध्वनो ऽवसानमन्तः यद्भावो भावलक्षणं तस्याध्वनो ऽध्वन एवान्तेनान्तवाचिना सहकार्थ्यं सामानाधिकरण्यं वा स्यात् तद्विभक्तिस्तस्मात् स्यादित्यर्थः । गते गये प्रयुज्यमाने । गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्षु वा योजनेषु । गत इति कि । दग्धेषु तेष्विति वा प्रतितौ मा भूत् । गम्य इति किम् । गतप्रयोगे माभूत् । अध्वन इति किम् । कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् | अद्यनश्चतुर्षु गव्यूतेषु भोजनम् ॥ १०७ ॥