________________
हेमशब्दानुशासनस्य
एभ्यस्तदस्य प्रयोजनमिति विषये ईयः स्यात् । उत्थापनीयः ।
उपस्थापनीयः ॥ १२१ ॥
४४०
विशिरुहिपदिपरिसमापरनात्सपूर्व
पदात् । ६ । ४ । १२२ ।
एभ्यो ऽनान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः स्यात् । गृहप्रवेशनीयम् । आरोहणीयम् । गोप्रपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ १२२ ॥
स्वर्गस्वतिवाचनादिभ्यो यलुपौ । ६ । ४ । १२३ ।
स्वर्गादेः स्वस्तिवाचनादेश्व तदस्य प्रयोजनमित्यर्थे यथासंख्यं यो लुब् च स्यात् । स्वर्ग्यम् । आयुष्यम् । स्वस्तिवाचनम् । शान्तिवाचनम् ॥ १२३ ॥
3
समयात्प्राप्तः । ६ । ४ । १२४ ।
समयात्प्रथमान्तात् षष्ठ्यर्थे इकण स्यात् । चेत्समयः प्राप्तः । सामयिकं कार्यम् ॥ १२४ ॥
ऋत्वादिभ्योऽण । ६ । ४ । १२५ ।
एभ्यः प्रथमान्तेभ्यः सोऽस्य प्राप्तइत्यर्थे ऽण स्यात् । आर्त्तवं फलम् । औपवस्त्रम् ॥ १२५ ॥
कालाद्यः । ६ । ४ । १२६ ।
कालात्सोऽस्य प्राप्तइत्यर्थे यः स्यात् । काल्या मेघाः ॥ १२६ ॥
दीर्घः । ६ । ४ । १२७।
कालात्प्रथमान्तादस्येत्यर्थे इकण स्यात् । प्रथमान्तश्चेद्दीर्घः। कालिकमृणम् ॥ १२७ ॥