________________
सोपालपत्तिः।
४३७ कालार्थात्सप्तम्यन्ताये कार्ये चार्थे भवे इव प्रत्ययाः स्युः । यथा वर्षासु भवं वार्षिकम् । तथा कार्य देयं च ॥९८॥
व्युष्टादिष्वण । ६।४।९९। एभ्यः सप्तम्यन्तेभ्यो देये कार्ये चाण् स्यात् । वैयुष्टम् । नैत्यम् ॥ यथाकथाचाण्णः।६।४। १०० । अस्माहेर्ये कार्ये चार्थे णः स्यात् । याथाकथाचम् ॥ १०॥
तेन हस्ताद्यः । ६।४।१०१ । तेनेति तृतीयान्ताद्धस्ताइये कार्ये च यः स्यात् । हस्त्यम् ॥१०१॥
शोभमाने । ६।४।१०२ । टान्तात् शोभमाने इकण स्यात् । कार्णवेष्टकिकम् मुखम् ॥१०२॥
कर्मवेषाद्यः । ६।४।१०३ । आभ्यां टान्ताभ्यां शोभमाने ऽर्थे यः स्यात् । कर्मण्यं शौर्यम् । वेप्यो नटः ॥ १०३ ॥ कालात्परिजय्यलभ्यकार्यसुकरे।६।४।१०४।
कालविशेषार्थाट्टान्तात्परिजग्यादावऽर्थे इकण स्यात् । मासिकोव्याधिः पटः चान्द्रायणं प्रासादो वा ॥१०४ ॥
निवृत्ते । ६।४।१०५। कालार्थाहान्तान्निवृत्तेऽर्थे इकण स्यात् । आह्निकम् ॥ १०५ ।।
तं भाविभूते । ६।४।१०६ । तमिति द्वितीयान्तात्कालार्थाद्भाविनि भूते चार्थे इकण् स्यात् । मासिकः उत्सवः ॥१०६॥