________________
हैमन्दिानुशासनस्य खिजे कृदन्ते उत्तरपदे परे रार्मोऽन्तो वा स्यात् । रात्रिश्चरः । रात्रिचरः। खिद्धर्जनमिति किम् । रात्रिमन्यमहः। कृदन्तइति किम् । रात्रिसुखम् । अन्तग्रहणं किम् । रात्रयिता ॥ ११७ ॥
धेनो व्यायाम् । ३।२।११८ । धेनो व्यायामुत्तरपदे मोऽन्तोवा स्यात् । धेनुम्भव्या । धेनुभव्या ॥ अषष्ठीतृतीयादन्यादोर्थे । ३।२।११९।
अषष्ठयन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे द् अन्तो वा स्यात् । अन्यदर्थः । अन्यार्थः । षष्ठ्यादिवर्जनं किम् । अन्यस्यान्येन वाऽर्थोऽ न्यार्थः ॥ ११९॥
आशीराशास्थितास्थोत्सुकोति
रागे । ३।२।१२० । एवृत्तरपदेषु अषष्ठीतृतीयादन्याइ अन्तः स्यात् । अन्यदाशीः । अन्यदाशा । अन्यदास्थितः । अन्यदास्था।अन्यदुत्सुकः। अन्यतिः। अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्य अन्येन वा आशीः अन्या शीः ॥ १२० ।।
ईयकारके ।३।२।१२१। अन्यादीये प्रत्यये कारके चोत्तरपदे दाऽन्तः स्यात् । अन्यदीयः। अन्यत्कारकः ॥ १२१॥ सर्वादिविष्वग्देवाद्रिःक्क्यञ्चौ।३।२।१२२।
सर्वादेर्विष्वग्देवाभ्यां च परतः किबन्ते अश्चावुत्तरपदे डदिरन्तः स्यात् । सर्वदीच। द्वयव्यङ्। कद्रयङ्। विष्वद्रयङ् । देवयङ् । कीति किम् । विष्वगं चनम् ॥ १२२ ।।