________________
स्वोपज्ञलघुवृत्तिः ।
२६९
कृतचृतनृतच्छृदृतृदोऽसिचः सादेव | ४|४|५०।
एभ्यः परस्यासिचः सादेस्ताद्यशित आदिरिट् वा स्यात् । कर्त्स्यति । कर्त्तिष्यति । चिचृत्सति । चिचर्त्तिषति । नर्त्स्यति । नर्त्तिष्यति । अच्छस्र्यत् । अच्छर्दिष्यत् । तितृत्सति । तितर्दिषति । असिच इति किम् । अकर्त्तीत् ॥ ५० ॥
गमोऽनात्मने । ४ । ४ । ५१ ।
गमः परस्य स्ताद्यशितः सादेरिट् स्यात् नत्वात्मनेपदे । गमिष्यति । अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् । संगंसीष्ट ॥ ५१ ॥
स्नोः । ४ । ४ । ५२ ।
स्नोः परस्य स्ताद्यशितो अनात्मनेपदे आदिरिद् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव । प्रास्नोष्ट ॥ ५२ ॥
क्रमः । ४ । ४ । ५३ ।
क्रमः परस्य स्ताद्यशित आदिरिद्र स्यात् अनात्मनेपदे । ऋमि. ष्यति । प्रक्रमितुम् | अनात्मन इत्येव । प्रक्रंस्यते ॥ ५३ ॥
तुः । ४ । ४ । ५४।
अनात्मनेपदविषयात्क्रमः परस्य वस्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव । प्रक्रन्ता ॥ ५४ ॥
न वृद्भयः । ४ । ४ । ५५ ।
वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिद् न स्यात् नचेदसावात्मनेपदनिमित्तम् । वत्स्र्त्स्यति । विवृत्सति । स्यन्त्स्यति । सिस्यन्त्सति ॥
एकस्वरादनुस्वारेतः । ४ । ४ । ५६ ।