________________
अर्हम्
वृद्धिरारैदौत् । ३।३।१। आ आर ऐ औ एते प्रत्येकं वृद्धिः स्युः । मार्टि । कार्यम् । नायका औपगवः ॥१॥
गुणोऽरेदोत् । ३।३।२। अर् एत् ओत् एते प्रत्येकं गुणः स्युः। कर्ता । चेता। स्तोता ॥२॥ . क्रियार्थीधातुः ।३।३।३। . कृतिः क्रिया पूर्वापरीभूता सार्थोयस्य स धातुः स्यात् । भवति । अत्ति। गोपायति । जुगुप्सते । पापच्यते । पुत्रकाम्यति । मुण्डयति । जवनः ॥३॥
न प्रादिरप्रत्ययः।३।३।४।
पादिर्धातोरवयवोन स्यात् ततः परएव धातुरित्यर्थः न चेत्ततः परः प्रत्ययः । अभ्यमनायत । प्रासादीयत् । प्रादिरिति किम् । अमहापुत्रीयत् । अप्रत्ययइति किम् । औत्सुकायत ॥ ४॥
अवौ दाधौदा।३।३।५। दाघारूपो धातू अवितौ दा स्याताम् । दाम् । प्रणिदाता । दैछ । प्रणिदयते । डुदांग् । प्रणिददाति । दों । प्रणिद्यति । हुँ । प्रणिधयति । उधांम्। प्रणिदधाति । अवाविति किम् ।दा दातं बर्हिः।देंव् । अवदातंमुखम् ॥ ५॥ वर्तमाना तिक्तस् अन्ति, सिव् थस्थ,मिव्
घस् मस्; ते आते अन्ते, से आथे ध्वे,