________________
४५८ . . हैमशब्दानुशासनस्य आधिराज्यम् । अधिराजत्वम् । अधिराजता। मौव्यम् । मूढत्वम् । मूढता । राज्यम् । राजत्वम् । राजता । काव्यम् । कवित्वम् । कविता ॥
अर्हतस्तोन्त च । ७।१।६१। अस्मात्तस्य भावे कर्माणि च ट्यण् स्यात् । तद्योगे च तस्य न्तादेशः। आर्हन्त्यम् । अर्हत्त्वम् । अर्हता ॥ ६१ ॥
सहायाहा । ७।१।६२। अस्मात्तस्य भावे कर्मणि च ट्यण स्यात् वा। साहाय्यम् । साहायकम् । सहायत्वम् । सहायता ॥ ६२ ॥
सखिवणिगदूताद्यः ।७।१।६३। एभ्यस्तस्य भावे कर्मणि च यः स्यात् । सख्यम् । सखित्वम् । सखिता । वणिज्या । वणित्त्वम् । वणिक्ता । वाणिज्यम् । दूत्यम् । दूतत्वम् । दूतता । दौत्यम् ॥ ६३ ॥
__ स्तेनान्नलक्च । ७।१।६४।
स्तेनात्तस्य भावे कम्मणि च यः स्यात् । तद्योगे च नस्य लुक् । स्तेयम् । स्तेनत्वम् । स्तेनता । स्तैन्यम् ॥ ६४ ॥
कपिज्ञातेरेयण । ७।१।६५।
आभ्यां तस्य भावे कर्मणि चैयण स्यात् । कापेयम् । कपित्वम् । कपिता । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता ॥ ६५ ॥ प्राणिजातिवयोऽर्थादञ् ।७।१।६६।
प्राणिजात्यर्थात् वयोऽर्थाच्च तस्य भावे कर्मणि चाज्ञ स्यात् । आश्वम् । अश्वत्वम् । अश्वता । कौमारम् । कुमारत्वम् । कुमारता ॥ ६६ ॥
युवादेरण् । ७।१।६७।