________________
स्वोपज्ञलघुवृत्तिः ।
१५५ भोगउत्तरपदं यस्य तस्मादात्मनश्च तस्मै हिते ईनः स्यात्।मातृभोगीणः । आत्मनीनः॥ ४०॥
पञ्चसर्वविश्वाज्जनात्कर्मधारये।७।१॥४१॥ • पञ्चादेः पराजनात्कर्मधारयवृत्ते तस्मै हिते ईनः स्यात्। पञ्चजनीनः। सर्वजनीनः । विश्वजनीनः। कर्मधारयइति किम् । पञ्चानाअनाय हितः पञ्चजनीयः ॥ ४१ ॥
महत्सर्वादिकण । ७।१।४२।
आभ्यां पराजनात्कर्मधारयवृत्तेस्तस्मै हिते इकण स्यात् । माहाजनिकः । सार्वजनिकः ॥ ४२
सर्वाण्णो वा । ७।१। ४३। अस्मात्तस्मै हिते णो वा स्यात् । सार्वः । सर्वीयः ॥४३॥ परिणामिनि तदर्थे । ७।१।४४।
चतुर्थ्यन्ताचतुर्थ्यर्थे परिणामिनि हेतावर्थे यथा ऽधिकृतं प्रत्ययः स्यात् । आजारीयाणि काष्ठानि । शङ्कव्यं दारु ॥४४॥
चर्मण्य । ७।१।४५। चतुर्थ्यन्तात्तदर्थे परिणामिनि चर्मण्यर्थेऽञ् स्यात् । वा« चर्म ॥ ऋषभोपानहायः ।७।१।४६।
आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थेभ्यः स्यात् । आर्षम्योवत्सः । औपानह्यो मुञ्जः ॥ ४६ ॥ |
छदिर्बलेरेयण । ७।१।४७। आभ्यां चेतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण स्यात् । छादिषेयं तृणम् । बालेवास्तन्डुलाः ॥ ४७ ॥