________________
स्वोपज्ञलघुवृत्तिः ।
ऋते द्वितीया च । २ । २ । ११४।
ऋते शब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्म्म धर्मात् कुतः सुखम् ॥ ११४ ॥
विना ते तृतीया च । २ । २ । ११५।
विना शब्देन युक्तात्ते द्वितीयापञ्चम्यौ तृतीया च स्यात् । विना वातं वातात् वातेन वा ॥ ११५ ॥
तुल्यार्थैस्तृतीया षष्ठ्यौ । २ । २ । ११६ ।
तुल्यार्थैर्युक्ता तृतीया षष्ठ्यौ स्याताम् । मात्रा मातुर्वा तुल्यः समो वा ॥ द्वितीयाषष्ठ्यावेनेनानञ्चेः। २।२।११७|
७९
एनप्रत्ययान्तेन युक्ताद्वितीयाषष्ट्यौ स्याताम् । नचेत्सोञ्चैः परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनञ्चेरिति किम् । प्राग् ग्रामात् ॥११७॥ हेत्वर्थैस्तृतीयाद्याः । २।२। ११८ ।
हेतुर्निमित्तं तद्वाचिभिर्युक्तात् तृतीयाद्याः स्यः । धनेन हेतुना । धनाय हेतवे । धनाद्धेतोः । धनस्य हेतोः । धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥ ११८ ॥
सर्व्वादेः सर्व्वाः । २ । २ । ११९।
हेत्वर्थैर्युक्तात् सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कहेतुम् । न हेतुना । कस्मै तवे । क्स्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ वा याति ॥ ११९ ॥
असत्त्वारादर्थाट्टाङसिङयम् । २।२।१२० ।
असत्त्ववाचिनोदूरार्थादन्तिकार्थाच्चटाङसिङयमः स्युः । गौणादिति निवृत्तं । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति । एवं