________________
५२८
हेमशन्दानुशासमख अस्य केवलस्य यो यस्तत्सम्बन्धिनः स्वरेष्वादेः स्वरस्य वृद्धिप्राप्तौ तस्मादेव यः प्रागैत् स्यात्। णिति तद्धिते। नैयपोधोदण्डः। केवलस्येति किम् । न्यानोधमूलाः शालयः ॥७॥
न्यङ्कोर्वा । ७।४।८। न्यकोस्तद्धिते णिति यः प्रागैदा स्यात् । नैयङ्कवम् । न्याङ्गवम् ।।
नजस्वाङ्गादेः। ७।४।९। आन्तस्य स्वाङ्गादेश्च णिति तद्धिते वः प्रागैदौतौ न स्याताम् । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ॥ ९॥
श्वादेरिति । ७।४।१०। श्वादिखयो यस्य तस्येदादौ णिति तद्धिते वः प्रागौन स्यात् । खाभस्त्रिः। इतीति किम् । शौवहानम् ॥ १०॥
इनः। ७।४।११। इनन्तस्य सादेणिति तद्धितेवः प्रागौर्न स्यात् । वामस्त्रम्।।११।।
पदस्यानिति वा । ७।४।१२। पदशब्दान्तस्य वादेरिदादिवले णिति तद्धितेवः प्रागौदा स्यात्। श्वापदम् । शौवापदम् । अनितीति किम् । झापदिकः ॥१२॥
प्रोष्ठभद्राज्जाते । ७।४।१३। आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य जातेऽर्थे णिति तद्धिते वृद्धिः स्यात् । प्रोष्ठपदः । भद्रपादो बटुः ॥ १३ ॥
अंशाहतोः । ७।४।१४। अंशार्थात्परस्य ऋत्वर्थस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिः स्यात् । पूर्ववार्षिकः । अंशादिति किम् । सौवर्षिकः ॥