________________
स्वोपज्ञलघुवृत्तिः।
१८३ नुप्रच्छः ।३।३।५४। . आयूर्वान्नौतेः प्रच्छेश्च कर्त्तर्यात्मनेपदं स्यात् । आनुते शृगालः । आपृच्छते गुरून् ॥ ५४ ॥
गमः क्षान्तौ।३।३।५५ । कालहरणार्थाद्गमयतेरापर्वात्कतर्यात्मनेपदं स्यात् । आगमयते गुरुम् । कश्चित्कालं प्रतीक्षते । क्षान्ताविति किम् । विद्यामागमयति ॥
हः स्पर्द्ध ।३।३।५६ । आयूवात ह्वयतेः स्पर्दै गम्ये कर्त्तर्यात्मनेपदं स्यात्।मल्लोमल्लमाह्वयते। स्पर्द्धइति किस् । गागाह्वयति ॥ ५६ ॥
- सन्निवः । ३।३।५७। एभ्योहयतेः कर्तर्यात्मनेपदं स्यात् । संह्वयते ।निह्वयते । विह्वयते॥ ५७॥
उपात् । ३।३।५८ । उपात ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । उपवयते ॥ ५८॥
यमः स्वीकारे।३।३।५९। उपाद्यमेः स्वीकारार्थात्कतर्यात्मनेपदं स्यात् । कन्यामुपयच्छते। उपा. यस्त महास्त्राणि । च्विनिर्देशइति किम् । शाटकानुपयच्छति ॥ ५९॥ देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे
स्थः।३।३।६० । एतदर्थादुपपूर्वात्तिष्ठतेः कर्त्तर्यात्मनेपदं स्यात् । देवार्चा। जिनेन्द्रमु-. पतिष्ठते । मैत्री। रथिकानुपतिष्ठते । सङ्गमः। यमुनागंगामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र । श्रुघ्नमुपतिष्ठः पन्थाः। मन्त्रः करणं यस्य। ऐन्द्रय गाईपत्यमुपतिष्ठते ॥६०॥