________________
स्वोपज्ञलघुवृत्तिः। सहोक्तौ माभूत् । ग्रामोग्रामोरमणीयः । सहोक्ताविति किम् । प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ ११७ ॥
समानामर्थेनैकः शेषः ।३।१।११८।
अर्थेन समानां समानार्थानां सहोक्तो गम्यायामेकः शिष्यते । । अर्थादन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् । प्लक्षन्यग्रोधौ । सहोक्तावित्येव । पक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥
स्यादावसंख्येयः।३।१।११९ । सर्वस्मिन् स्यादौ विभक्ती समानानां तुल्यरूपाणां सहोक्तावेकः शिष्यते । नतु संख्येयवाची। अक्षश्च शकटस्य अक्षश्च देवनः अक्षश्च बिभीतकः अक्षाः स्यादाविति किम् । माताच जननी । माता च धान्यस्य । मातृमातरौ । असंख्येयइति किम् । एकश्चैकश्च ॥११९॥
_त्यदादिः । ३।१। १२० । ___त्यदायैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ । स च येश्च यौ । अहं च स च त्वं च वयम् ॥ १२० ॥
भ्रातृपुत्राः स्वसृदुहितृभिः।३।१।१२१॥
स्वस्रर्थेन सहोक्तौ भ्रात्रों दुहित्रणेन च पुत्रार्थः एकः शिष्यते । भ्राता च वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ १२१ ॥
पिता मात्रा वा ।३।१।१२२ । मातृशब्देन सहोक्तौ पितृशब्दएको वा शिष्यते । पिता च माता च पितरौ मातापितरौ ॥ १२२ ॥
श्वशुरः श्वश्रूभ्यां वा।३।१।१२३।