________________
स्वोपज्ञलघुकृत्तिः ।
५३९ प्लुप्चादावेकस्य स्यादेः।७।४।८१।
एकस्य वीप्सायां द्वयुक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् । एकैकस्याः ॥८१॥
द्वन्द्वं वा । ७।४।८२ । वीप्सायांद्वयुक्तस्य देरादेः स्यादेः पिल्लुप्स्यात, एश्चाम्। उत्तरत्रेतो ऽत्वं स्यादेश्च ऽम्बा निपात्यः । द्वन्दं द्वौद्धौ वा तिष्ठतः ।। ८२ ॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्र
प्रयोगे । ७।४। ८३ । . एषे गम्येषु देर्दिवचनं शेषं च पूर्ववन्निपात्यम् । इन्दं मन्त्रयन्ते । पशवोद्वन्दं मिथुनायन्ते । द्वन्द्वं व्युत्क्रान्ताः । इन्द्रं यज्ञपात्राणि प्रयुनक्ति ॥ ८३ ॥ लोकज्ञातेऽत्यन्तसाहचर्ये ।७।४।८४। अत्र द्योत्ये द्वेः पूर्ववत द्वन्द्वमिति निपात्यम् । द्वन्दं रामलक्ष्मणौ ॥
आबाधे । ७।४।८५। मनःपीडाविषये शब्दो द्विः स्यात, आदौ स्यादेश्व पिल् लुप् । रुक् रुक् ॥ ८५ ॥ नवा गुणः सदृशे रित्।७।४।८६।
गुणशब्दोमुख्यसदृशे गुणे गुणिनि वा वर्तमानोद्धिर्वा स्यात्, आदौ स्यादेः पिल्लुप् च ।सा चरित् ।शुक्लशुक्लं रूपम् । कालककालिका । पक्षे शुक्लजातीयः ॥ ८६ ॥
प्रियसुखं चाकृच्छ्रे । ७।४ । ८७।