Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600240/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ a------RRRRRRRRRRRRRY aham / zrImacchyAmAcAryadRbdhaM zrImanmalayagiryAcAryavihitavivaraNayutaM zrIprajJApanopAGgam (pUrvArddham ) - 000000000 prakAzayitrI-karpaTavANijyapurIyazreSThimIThAbhAikalyANacaMdrAkhyasaMsthAdvArAgatazrIsaGghasatkabhagavatAsUtrAya2331 rUpyaka ekatriMzadadhikatrayoviMzatizatazreSThimaganalAlabhAicandrakAritasudhAtumayakhamaprabhavasasatyadhikaikAdazazata 1170 rUpyakasAhAyyenAgamodayasamitiH zreSThisuracandrAtmajaveNIcandradvArA ___mohamayyAM 'nirNayasAgara' mudraNAlaye rAmacaMdra yesu zeDagedvArA mudrayitvA prakAzitam / vIrasaMvat 2444 vikramasaMvat 1974 kAISTa 1918. vetanaM 3-14-0 [ Rs. 3-14-0] pratayaH 1...] For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramohandra Yolu Shok irnaya-Sagar Pro 3. lbhat Lano, Bombay. Pablished by Shah Verchand Sarchand for Agamodaysa hivi, Mohesana. in Education international For Personal & Private Use Only www.janelibrary.org Page #3 -------------------------------------------------------------------------- ________________ -sUtrakRtAMga zrIAgamavAcanAmAM madada. gAmarnu nAma. bAkI. pATaNa. 551 mesANA. mANasA. ma. rakama. madadagAronAM nAma. gAmarnu nAma. bAkI. 3000 zeTha uttamacaMda khImacaMda pATaNa. 1500 vorA lallubhAi kIzoradAsa / mesANA. 5 |1500 dosI kasturacaMda vIracaMda . mesANA. 1001 zA. rAyacaMdabhAi durlabhadAsa kAlIyAvADI. 1001 saMghavI bulAkhIdAsa puMjIrAma mesANA. 1001 1001 bhaNasAlI rUpacaMda mUlajInI vidhavAbAI rAmakuMvarabAi porabaMdara |1001 gAMdhI rAmacaMda haragovindadAsa mesANA. 1000 zA. hAlAbhAi maganalAla pATaNa. 551 / zA. khuzAlabhAi karamacaMda verAvaLa. . ma. rakama. madadagAronA nAma. 551 bAbu cunIlAlajI pannAlAlajI 501 pArI trIkamadAsa hIrAcaMda 501 zeTha nagInadAsa chaganalAla 501 zA. kalyANacaMda uttamacaMdanI 'vidhavA naMdubAi 501 zA. kalyANacaMda lakSmIcaMda 501 parI. bAlAbhAi devacaMda 501 zeTha jesIMgabhAi premAbhAi kevalabhAi 500 jhaverI kasturacaMda jhaveracaMda prabhAsapATaNa. verAvaLa kapaDavaMja / kapaDavaMja suratabaMdaraH . . Jain Educati o nal For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ Aga0 zrIAgamachapAvavAmAM madada. C // 1 // jImAM ma. rakama. amUka sUtramAM. madadagAranuM nAma. gAma. bAkI. | ma.rakama. amUka sUtramAM. madadagAranuM nAma. gAma. bAkI. 2200 zrIAcArAM- vorA jesIMgabhAi / 500 suyagaDAMga- bAI moMghIbAI zeTha lallubhAi gajImAM DosAbhAi haste vorA mesANA. jImA cunIlAlanI dhaNIyANI surata. . lallubhAi kIzoradAsa) . 500 " zeTha sobhAgyacaMda mANekacaMda, 50 1001 sUyagaDAMga- zeTha nagInadAsa 1000 ThANAMgajImAM zrIchANInA saMghataraphathI chANI. . jIvaNajI navasArI. 1001 1000 " zeTha maganalAla pItAMbaradAsa amadAvAda. 0 zeTha lallubhAi kevaladAsa kapaDavaMja. 0 1000 " zeTha dIpacaMda suracaMda suratabaMdara. 0 zeTha maganalAla dIpacaMda mANasA. . zA. nathubhAi lAlaca- 751 samayAyAMgajImAM zeThamaganabhAi kasturacaMdanI paDavaMja. . danI dIkarI bAi parasana) vidhavA bAi hIrAkora bharuca. . 500 " jhaverI kasturacaMda jhaveracaMda suratabaMdara. 0 625 " zeTha kasturacaMda nAnacaMda rUpAla. 0 // bAi pAravatI te zA. dala 500 zrIzAntinAthanA derAsaranA charAma vakhatacaMdanI vidhavA amadAvAda. 0 . upAzrayanA hA0 bena navala muMbAi. . 501 " 501 ONCERNA // 1 // pa " , dain Education entonal For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ ma.rakama. amUka sUtramAM. madadagAranuM nAma. gAma. bAkI. 1200 zrIbhagavatIjImAM zAkhAte hAH jhaverI hIrAcaMda talakacaMda surata. 3200 18200 " zeTha uttamacaMda mUlacaMda tathA zeTha abhecaMda mUlacaMda surata. 1400 1250 zrIjJAtAjImAM zeTha uttamacaMda khImacaMda pATaNa. 1250 1200 " jhaverI maganabhAi pratApacaMda surata. . 1000 , zeTha amIcaMda khuzAlabhAi phulacaMda javerI. suratabaMdara. 0 501 upAzakadazAMga, - zeTha cunIlAla chaganacaMda aMtagaDadazAMga, |zropha aradhA bhAgamA suratabaMdara. 0 tathA anuttarovavAi. 1000 rAyapaseNIjImA pArI-sarUpacaMda lallubhAi mesANA. 0 ma.rakama. amUka mUtramAM. madadagAra, nAma. gAma. bAkI. 1000 rAyapaseNIjImAM zA. rAyacaMdabhAi durlabhadAsa kAlIyAvADI. . 651 , zeTha mohanalAla sAMkalacaMda amadAvAda. 750 praznavyAkaraNamAM bAbu gulAbacaMdajI amIcaMdajI jhaverI muMbAibaMdara. . 1015 , zeTha maMchubhAi talakacaMda suratabaMdara. 1015 500 , zeTha kalyANacaMda sobhA gyacaMda jhaverI suratabaMdara 3725 AvazyakajImAM bAbu cunIlAlajI pannAlAlajI jhaverI muMbAibaMdara. 725 550 uvavAijImAM zA. harakhacaMda amara caMdanI dIkarI bena ratana tathA tejakora suratabaMdara. 0 RUGARLSAROGANAGALASARAM Jain Educationano For Personal & Private Use Only Pratirainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ Aga0 ma. rakama amRka sUtramAM. madadagAranuM nAma. gAma. bAkI. / ma.rakama. amUka sUtramA. madadagAranuM nAma. gAma. bAkI. 540 uvavAijImA jhaverI navalacaMda udecaMdanI 501 harakoi sUtra zA. zIvacaMda somacaMda surata. vidhavAbAI naMdakora suratabaMdara. 0 chapAvavA mATezA.zAvacada somacaMda surata. 3501 pannavaNAjImAM zrIkapaDavaMjanA saMghataraphathI 1800 naMdIjImAM zeTha premacaMda rAyacaMda muMbAibaMdara. . pArI-mIThAbhAi kalyANacaM 1755 oghamiryuktimA jainavidyAzAlA taraphathI danI peDhImAMthI jJAnakhAtA subAjI rakhacaMda jayacaMda amadAvAda.1500 mAraphata parI bAlAbhAi dalasukhabhAi ru.2331.cauda 2851 caMdapannatisUtramA jhaverI bhagavAnadAsa supananI upajanA ru.-1170 hIrAcaMda muMbAibaMdara. 851 kapaDavaMja. 0 | 501 harakoI sUtra] zeTha sarupacaMda abhecaMda 501 harakoi sUtra) zeTha kalyANacaMda chapAvavA mATe haste zA. premacaMda surata. chapAvavA mATe devacaMda surata. . / 530 vipAkasUtramA zeTha gulAbacaMda harakhacaMda surata. 15 // 2 // posa zuda 1 ne ravi, surata. jI. sA. jhaverI cu. cha. sarApha o. me. sekreTarIjha. JainEducatio n For Personal & Private Use Only ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ // aham // zrImadAryazyAmAcAryasaMkalitam zrImanmalayagiryAcAryaviracitavRttiparikaritaM zrIprajJApanAsUtram jayati namadamaramukuTapratibimbacchamavihitabahurUpaH / uddhartumiva samastaM vizvaM bhavapaGkato vIraH // 1 // jinavacanAmRtajaladhiM vande yadvindumAtramAdAya / abhavannanaM sattvA janmajarAvyAdhiparihINAH // 2 // praNamata gurupadapaGkajamadharIkRtakAmadhenukalpalatam / yadupAstivazAnnirupamamaznuvate brahma tanubhAjaH // 3 // jaDamatirapi gurucrnnopaastismuddhtvipulmtivibhvH| samayAnusArato'haM vidadhe prajJApanAvivRtim // 4 // atha prajJApaneti kaH zabdArthaH 1, ucyate. prakarSaNa-niHzeSakutIrthitIrthakarAsAdhyena yathAvasthitakharUpanirUpaNalakSaNena jJApyante-ziSyabuddhAvAropyante jIvAjIvAdayaH padArthA anayeti prajJApanA, iyaM ca samavAyAkhyasya catuthoM pra.1 Jain Educati A lbona For Personal & Private Use Only IMMainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ prajJApanA- yA: malaya0 vRttau. // 1 // sopAGgaM, taduktArthapratipAdanAt , uktapratipAdanamanarthakamiti cet, na, uktAnAmapi vistareNAbhidhAnasya mandamati-18| 1 prajJApavineyajanAnugrahArthatayA sArthakatvAt / idazcopAGgamapi prAyaH sakalajIvAjIvAdipadArthazAsanAt zAstraM, zAstrasya / nApadaM ucAdau prekSAvatAM pravRttyarthamavazyaM prayojanAditritayaM maGgalaM ca vaktavyam, uktaM ca-"prekSAvatAM pravRttyartha, phalAdi- podbhAtaH tritayaM sphuTam / maGgalaM caiva zAstrAdau, vAcyamiSTArthasiddhaye // 1 // iti" tatra prayojanaM dvidhA-paramaparaM ca, punarekaikaM dvidhA-kartagataM zrotagataM ca, tatra dravyAstikanayamataparyAlocanAyAmAgamasya nityatvAt kArabhAva eva, tathAcoktam-"eSA dvAdazAGgIna kadAcinnAsIt na kadAcinna bhavati na kadAcinna bhaviSyati,dhruvA nityA zAzvatI"tyAdi, paryAyAstikanayamataparyAlocanAyAM cAnityatvAdavazyaMbhAvI tatsadbhAvaH, tattvaparyAlocanAyAM tu sUtrArthobhayarUpatvAdAgamasyApekSayA nityatvAt sUtrApekSayA cAnityatvAt kathaJcit kartRsiddhiH, tatra sUtraka ranantaraM prayojanaM sattvAnugrahaH paramparaM tvapavargaprAptiH, uktaM ca-"sarvajJoktopadezena, yaH sattvAnAmanugraham / karoti duHkhataptAnAM, sa prApnotyacirAcchivam // 11 // " tadarthapratipAdakasyAhaMtaH kiM prayojanamiti cet, na kiJcit , kRtakRtyatvAt , prayojanamantareNArthapratipAdanaprayAso nirarthaka iti cet, na, tasya tIrthakaranAmakarmavipAkodayaprabhavatvAt, uktaM ca-taM ca kahaM veijai ?, agilAe dhamma desaNAe u" iti, zrotRNAmanantaraM prayojanaM vivakSitAdhyayanArthaparijJAnaM, paramparaM / 1 tacca kathaM vedyate !, aglAnyA dharmadezanAyaiva (0desaNAIhiM (mAva0 ni0)| dain Education memonal For Personal & Private Use Only www.janelibrary.org Page #9 -------------------------------------------------------------------------- ________________ tu niHzreyasAvAptiH, te hi vivakSitamadhyayanamarthataH samyagavagamya saMsArAdvirajyante, viraktAzca santaH saMsArAdvinijiMgamiSavaH saMyamAdhvani yathA''gamaM samyak pravRttimAtanvate, pravRttAnAM ca saMyamaprakarSavazata upajAyate sakalakarmmakSayAnniHzreyasAvAptiriti, uktaM ca- " samyagbhAvaparijJAnAdviraktA bhavato janAH / kriyAsssaktA vighnena, gacchanti paramAM gatim // 1 // " iti, abhidheyaM jIvAjIvasvarUpaM tacca prAk pradarzitanAmavyutpattisAmarthya mAtrAdavagatam / sambandhoM dvedhA - upAyopeyabhAvalakSaNo guruparvakramalakSaNazca tatrAdyastarkAnusAriNaH prati, tadyathA-vacanarUpApannaM prakaraNamupAyaH tatparijJAnaM copeyaM, guruparvakramalakSaNaH kevalazraddhAnusAriNaH prati, taM cAgre svayameva sUtra - kRdabhidhAsyati / idaM ca prajJApanAkhyamupAGgaM samyagjJAnahetutvAdata evaM paramparayA muktipadaprApakatvAt zreyobhUtam, ato mA bhUdatra vighna iti vighnavinAyakopazAntaye ziSyANAM maGgalabuddhiparigrahAya khato maGgalabhUtasyApyasyAdimadhyAvasAneSu maGgalamabhidhAtavyam, AdimaGgalaM hyavighnena zAstrapAragamanArtha, madhyamaGgalamavagRhItazAstrArthasthirIkaraNArtham, antamaGgalaM ziSyapraziSyaparamparayA zAstrasyAvyavacchedArtha, uktaM ca- "taM' maGgalamAIe majjhe pajaMtae ya satthassa / paDhamaM satthatthAvigghapAragamaNAya nihiM // 1 // tasseva ya thejjatthaM majjhimayaM antimapi tasseva / avvocchittinimittaM 1 tanmaGgalamAdau madhye paryante ca zAstrasya / prathamaM zAstrArthA ( strasyA ) vighnapAragamanAya nirdiSTam // 1 // tasyaiva ca (tu) sthairyArtha madhyamanyamapi tasyaiva / avyucchittinimittaM + pradarzitameva vyu0 pra0 Jain Educationonal For Personal & Private Use Only nelibrary.org Page #10 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau. // 2 // siMssapasissAivaMsassa // 2 // tatra prathamapadagatena 'vavagayajaramaraNabhaye' ityAdinA granthenAdimaGgalam iSTadevatAstavasya paramamaGgalatvAt, upayogapadagatena 'kaivihe NaM bhante ! uvaoge pannatte' ityAdinA madhyamaGgalam, upayogasya jJAnarUpatvAt jJAnasya ca karmakSayaM prati pradhAnakAraNatayA maGgalatvAt, na ca karmakSayaM prati pradhAnakAraNatA tasya na prasiddhA, tasyAH sAkSAdAgame'bhidhAnAt, tathA cAgamaH - "jaM annANI kammaM khavei bahuyAhiM vAsakoDIhiM / taM nANI tihi gutto khavei ussAsamitteNaM // 1 // " tathA samudghAtapadagatena kevalisamudghAtaparisamAptyuttarakAlabhA vinA siddhAdhikArapratibaddhena -- nicchinnasavadukkhA jAijarAmaraNabandhaNavimukkA | sAsayamavyAvAhaM ciTThanti suhI suhaM pattA // 1 // " ityAdinA avasAnamaGgalam // adhunA''dimaGgalasUtraM vyAkhyAyate - vavagayajaramaraNabhaye siddhe abhivandiUNa tiviheNaM / vandAmi jiNavarindaM telokaguruM mahAvIraM // 1 // sitaM-baddhamaSTaprakAraM karmendhanaM dhyAtaM - dagdhaM jAjvalyamAna zukladhyAnAnalena yaiste niruktavidhinA siddhAH, athavA 'Sidhu gatau' sedhanti sma - apunarAvRttyA nirvRtipurImagacchan yadivA 'Sidha saMrAddhau' sidhyanti sma - niSThitArthA bhavanti sma yadvA 'Sidhu zAstre mAGgalye ca' sedhante sma - zAsitAro'bhavan maGgalyarUpatAM vA'nubhavanti smeti siddhAH, athavA 1 ziSyapraziSyAdivaMze // 2 // 2 yadajJAnI karma kSapayati bahukAbhirvarSakoTIbhiH / tat jJAnI tribhirguptaH kSapayatyucchvAsamAtreNa // 1 // 3 nizchinnasarvaduHkhA jatijarAmaraNabandhanavimuktAH / zAzvatamanyAbAdhaM viSThanti sukhinaH sukhaM prAptAH // 1 // For Personal & Private Use Only 1 1 prajJApa nApadaM ma Ggalam. // 2 // Page #11 -------------------------------------------------------------------------- ________________ siddhAH-nityA aparyavasAnasthitikatvAt , prakhyAtA vA bhavyarupalabdhaguNasandohatvAt , uktaM ca-"dhmAtaM sitaM yena | purANakarma, yo vA gato nirvRtisaudhamUrdhni / khyAto'nuzAstA pariniSThitArtho, yaH so'stu siddhaH kRtamaGgalo me // 1 // " siddhAzca nAmAdibhedato'nekadhA tato yathoktasiddhapratittyartha vizeSaNamAha-vyapagatajarAmaraNabhayAn' jarAvayohAnilakSaNA maraNaM-prANatyAgarUpam bhayam-ihalokAdibhedAtsaptaprakAram , uktaM ca-"ihaparalogAdANaM akamhaAjIvamaraNamasiloe" iti, vizeSataH-apunarbhAvarUpatayA apagatAni-paribhraSTAni jarAmaraNabhayAni yebhyaste tathA tAn , 'trividhena' manasA vAcA kAyena, anena yogatrayavyApAravikalaM dravyavandanamityAha, 'abhivandya' abhimukhaM | vanditvA, praNamyetyarthaH / anena samAnakartRkatayA pUrvakAle ktvApratyayavidhAnAnnityAnityaikAntapazavyavacchedamAha, ekAntanityAnityapakSe ktvApratyayasyAsambhavAt , tathAhi-apracyutAnutpannasthiraikakhabhAvaM nityam , tasya kathaM bhinnakAlakriyAdvayakartRtvopapattiH ?, AkAlamekakhabhAvatvenaikasyA eva kasyAzcit kriyAyAH sadA bhAvaprasaGgAt, anityamapi prakRtyaikakSaNasthitidharmakam, tatastasyApi bhinnakAlakriyAdvayakartRtvAyogaH, avasthAnAbhAvAdityalaM vistareNa, anyatra sucarcitatvAt , ktvApratyayasyottarakriyAsApekSatvAduttarakriyAmAha-'vandAmi jiNavarinda' mityAdi, 'sUra vIra vikrAntau vIrayati sma kaSAyAdizatrUn prati vikrAmati smeti vIraH, mahAMzcAsau vIrazca mahAvIraH, idaM ca 'mahAvIra' 1 ihaparalokAdAnAkasmAdAjIvamaraNAzlokAH / dain Education LOL For Personal & Private Use Only rebrary.org Page #12 -------------------------------------------------------------------------- ________________ OOOOO prajJApanAyAH malayavRttI. 1 prajJApanApadaM ma iti nAma na yAdRcchikam, kintu yathAvasthitamananyasAdhAraNaM parISahopasargAdiviSayaM vIratvamapekSya surAsurakRtam, uktaM ca-"ayale bhayabheravANaM khantikhame parIsahovasaggANaM / devahiM kae mahAvIra" iti, anenApAyApagamAtizayo dhvanyate, taM kathaMbhUtamityAha-'jinavarendram' jayanti-rAgAdizatrUnabhibhavanti jinAH, te ca caturvidhAH, tadyathAzrutajinA avadhijinA manaHparyAyajinA kevalijinAH, tatra kevalijinatvapratipattaye varagrahaNam , jinAnAM varAuttamA bhUtabhavadbhAvibhAvakhabhAvAvabhAsikevalajJAnakalitatvAt jinavarAH, te cAtIrthakarA api santaH sAmAnyakevalino bhavanti tatastIrthakaratvapratipattyarthamindragrahaNam , jinavarANAmindro jinavarendraH, prakRSTapuNyaskandharUpatIrthakaranAmakarmodayAttIrthakara ityarthaH / anena jJAnAtizayaM pUjAtizayaM cAha, jJAnAtizayamantareNa jineSu madhye uttamatvasya pUjAtizayamantareNa jinavarANAmapi madhye indratvasyAyogAt , taM punaH kiMbhUtamityAha-'trailokyagurum' gRNAti yathAvasthitaM pravacanArthamiti guruH trailokyasya gurustrailokyaguruH, tathA ca bhagavAn adholokanivAsimavanapatidevebhyastiryagalokanivAsivyantaranarapazuvidyAdharajyotiSkabhya UrdhvalokanivAsivaimAnikadevebhyazca dharma dideza, tam , anena vAgatizayamAha / ete cApAyApagamAtizayAdayazcatvAro'pyatizayA dehasaugandhyAdInAmatizayAnAmupalakSaNam , tAnantareNaiSAmasambhavAt , tatazcatustriMzadatizayopetaM bhagavantaM mahAvIra vande ityuktaM draSTavyam // Aha-nanu 1 acalo bhayabhairaveSu kSAntikSamaH parISahopasargANAM devaiH kRtaM (zramaNo bhagavAn ) mahAvIraH (iti)| %3D For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ RSabhAdIn vyudassa kimarthaM bhagavato mahAvIrasya vandanam ?, ucyate, vartamAnatIrthAdhipatitvenAsannopakAritvAt , tadevAsannopakAritvaM darzayati suyarayaNanihANaM jiNavareNaM bhaviyajaNaNivvuikareNaM / uvadaMsiyA bhagavayA pannavaNA savvabhAvANaM // 2 // ___ atra prajJApaneti vizeSyaM zeSaM sAmAnAdhikaraNyena vaiyyadhikaraNyena ca vizeSaNaM, 'jiNavareNa'nti jinAH-sAmAnyakevalinaH teSAmapi varaH-uttamastIrthakRttvAt jinavarastena sAmarthyAt mahAvIreNa, anyasya vartamAnatIrthAdhipati|tvAbhAvAt , iha chadmasthakSINamohajinApekSayA sAmAnyakevalino'pi jinavarA ucyante tatastatkalpaM mA jJAsIvinaya jana iti tIrthakRttvapratipattaye vizeSaNAntaramAha-'bhagavatA' bhagaH-samagraizcaryAdirUpaH, uktaM ca-"aizvaryasya samagrasya, | rUpasya yazasaH shriyH| dharmasyAtha prayatnasya, paNNAM bhaga itIGganA // 1 // " bhago'syA'stIti bhagavAn , atizAyane vatupratyayaH, atizAyI ca bhago varddhamAnakhAminaH zeSaprANigaNApekSayA, trailokyAdhipatitvAt , tena bhagavatA, paramAhantyamahimopetenetyarthaH, punaH kathaMbhUtenetyAha-'bhavyajananirvRtikaraNa'. bhavyaH-tathAvidhAnAdipAriNAmikabhAvAt siddhigamanayogyaHsa cAsau janazca bhavyajanaH nirvRtiH-nirvANaM sakalakarmamalApagamanena vakharUpalAbhataH paramaM svAsthya taddhetuH samyagdarzanAdyapi kAraNe kAryopacArAt nirvRtistatkaraNazIlo nirvRtikaraH bhavyajanasya nirvRtikaro bhavyajananitikarastena, Aha-bhavyagrahaNamabhavyavyavacchedArthamanyathA tasya nairarthakyaprasaGgAt , tata idamApatitaM-bhavyAnAmeva Jain Education For Personal & Private Use Only ahelibrary.org Page #14 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 4 // samyagdarzanAdikaM karoti nAbhavyAnAm, na caitadupapannam, bhagavato vItarAgatvena pakSapAtAsambhavAt, naitatsAram, samyakvastutaccApArijJAnAt, bhagavAn hi saviteva prakAzamavizeSeNa pravacanArthamAtanoti, kevalamabhavyAnAM tathAsvAbhAvyAdeva tAmasakhagakulAnAmiva sUryaprakAzo na pravacanArtha upadizyamAno'pi upakArAya prabhavati, tathA cAha vAdimukhyaH- "saddharmma bIjavapanAnaghakauzalasya, yalokabAndhava ! tavApi khilAnyabhUvan / tannAdbhutaM khagakuleSu hi tAmaseSu, sUryAzavo madhukarIcaraNAvadAtAH // 1 // " tato bhavyAnAmeva bhagavadvacanAdupakAro jAyate iti bhavyajananirvRtikareNetyuktam / kimityAha - 'uvadaMsiya'tti upa- sAmIpyena yathA zrotRRNAM jhaTiti yathA'vasthitavastutattvAvabodho | bhavati tathA, sphuTavacanairityarthaH, darzitA-zravaNagocaraM nItA, upadiSTA ityarthaH kA'sau ? - 'prajJApanA' prajJApyante - prarUpyante jIvAdayo bhAvA anayA zabdasaMhatyA iti prajJApanA, kiMviziSTetyata Aha- 'zrutaratna nidhAnam' iha ratnAni dvividhAni bhavanti, tadyathA - dravyaratnAni bhAvaralAni (ca), tatra dravyaratnAni vaiDUryamarakatendranIlAdIni, bhAvaratvAni zrutatratAdIni tatra dravyaratnAni na tAttvikAnIti bhAvaratairihAdhikAraH, tata evaM samAsaH - zrutAnyeva ratnAni zrutaratnAni na tu zrutAni ca ratnAni ca, nApi zrutAni ratnAnIveti, kuta iti cet ?, ucyate, prathamapakSe zrutavyatiriktairdravyaralairihAdhikArAbhAvAt, dvitIyapakSe tu zrutAnAmeva tAttvikaratnatvAt, zeparalai rupamAyA ayogAt, nidhAnamiva nidhAnaM zrutaralAnAM nidhAnaM zrutaratnanidhAnaM, keSAM prajJApanetyata Aha- 'sarvabhAvAnAm' sarve ca te bhAvAzca sarvabhAvAH Jain Education national For Personal & Private Use Only 1 prajJApanApadaM zrIvIrAdudbha vaH. // 4 // Page #15 -------------------------------------------------------------------------- ________________ jIvAjIvAzravabandhasaMvaranirjarAmokSAH, tathAhi-asyAM prajJApanAyA patriMzatpadAni tatra prajJApanA bahuvaiktavyavize caramapariNAmasajJeSu paJcasu padeSu jIvAjIvAnAM prajJApanA prayogapade kriyApade cAzravasya 'kAyavAGmanaHkarma yogaH AI (sa) AzravaH' (tattvA0 a06 sU01-2) iti vacanAt , karmaprakRtipade bandhasya samudhAtapade kevalisamudghAtaprarUpa-K NAyAM saMvaranirjarAmokSANAM trayANAM, zeSeSu tu sthAnAdiSu padeSu kvacitkasyaciditi, athavA 'sarvabhAvAnA miti dravyakSetrakAlabhAvAnAm , etadvayatirekeNAnyasya prajJApanIyasyAbhAvAt , tatra prajJApanApade jIvAjIvadravyANAM prajJApanA sthAnapade jIvAdhArasya kSetrasya sthitipade nArakAdisthitinirUpaNAt kAlasya zeSapadeSu saGkhyAjJAnAdiparyAyavyutkrAntyucchvAsAdInAM bhAvAnAmiti / asyAzca gAthAyA 'ajjhayaNamiNaM citta' mityanayA gAthayA shaabhismbndhH|| kevalaM yeneyaM sattvAnugrahAya zrutasAgarAduddhRtA asAvapyAsannataropakAritvAdasmadvidhAnAM namaskArArha iti tannamaskAraviSaya-18 midamapAntarAla evAnyakartRkaM gAthAdvayam vAyaMgavaravaMsAo tevIsaimeNa dhIrapuriseNaM / duddharadhareNa muNiNA puvvasuyasamiddhabuddhINa // 1 // suyasAgarA viNeUNa jeNa suyaryaNamuttamaM dinna / sIsagaNassa bhagavao tassa namo ajasAmassa // 2 // (pra0) vAcakAH-pUrvavidaH vAcakAca te varAzca vAcakavarAH-vAcakapradhAnAH teSAM vaMzaH-pravAho vAcakavaravaMzaH tasmin, // sUtre ca paJcamInirdezaH prAkRtatvAt , prAkRte hi sarvAsu vibhaktiSvapi sarvA vibhaktayo yathAyogaM pravarttante, tathA cAha pANiniH khaprAkRtavyAkaraNe-'vyatyayo'pyAsA' miti, trayoviMzatitamena tathA ca sudharmakhAmina Arabhya bhagavA JainEducation For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malaya0 vRttI. nAryazyAmastrayoviMzatitama eva, kiMbhUtena ?-'dhIrapuruSeNa dhIH-buddhistayA rAjate iti dhIraH dhIrazvAsau puruSazca 81 prajJApadhIrapuruSastena, tathA durddharANi prANAtipAtAdinivRttilakSaNAni paJca mahAvratAni dhArayatIti durddharadharastena, tathA nApadaM Amanyate jagatastrikAlAvasthAmiti munistena, viziSTasaMvitsamanvitenetyarthaH, punaH kathaMbhUtenetyAha-'pUrvazrutasamRddhabuddhinA' ryazyAmAya natiH . pUrvANi ca tat zrutaM ca pUrvazrutaM tena samRddhA-vRddhimupagatA buddhiryasya sa pUrvazrutasamRddhabuddhistena, Aha-yo vAcakavaravaM-15 zAntargataH sa pUrvazrutasamRddhabuddhireva bhavati, tataH kimanena vizeSaNena!, satyametat, kintu pUrvavido'pi SaTrasthAnapatitA bhavanti, tathA ca caturdazapUrva vidAmapi matimadhikRtya SaTsthAnakaM vakSyati, tata AdhikyapradarzanArthamidaM vizeSaNamityadoSaH, 'samiddhabuddhINe' tyatra NAzabdasya ikhatvaM dvizabdasya ca dIrghatA''tvAt , tathA zrutamanarvApAratvAt subhASitaratnayuktatvAca sAgara iva zrutasAgaraH 'vyAghrAdibhirgauNaistadguNAnuktAviti(ma. nAmapra0 pA08 sU031) samAsaH, tasmAt 'viNeUNanti' dezIvacanametat , sAmpratakAlInapuruSayogyaM vInayitvetyarthaH, yenedaM prajJApanArUpaM zrutaratnamuttama-pradhAna, prAdhAnyaM ca na zeSazrutaratnApekSayA, kintu kharUpataH, dattaM ziSyagaNAya tasmai, bhagavate-jJAnezvaryadharmAdimate ArAtsarvaheyadharmebhyo yAtaH-prApto guNairityAryaH sa cAsau zyAmazca AryazyAmaH tasmai, sUtre ca SaSThI caturthyarthe draSTavyA, 'chaTThivimattIeN mannai cautthI' iti vacanAt // adhunoktasambandhaveyaM gaathaa| 1 SaSThIvibhattyA bhaNyate cturthii| // 5 // For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ ajjhayaNamiNaM cittaM suyarayaNaM didvivAyaNIsandaM / jaha vanniyaM bhagavayA ahamavi taha vanaissAmi // 3 // adhyayanamidaM-prajJApanAkhyam, nanu yadIdamadhyayanaM kimityasyAdAvanuyogAdidvAropanyAso na kriyate , ucyate, nAyaM niyamo yadavazyamadhyayanAdAvupakramAdyupanyAsaH kriyate iti, aniyamo'pi kuto'vasIyate iti ceta. ucyate, nandyadhyayanAdiSvadarzanAt , tathA citrArthAdhikArayuktatvAcitram , zrutameva ratnaM zrutaratnaM dRSTivAdasya-dvAdazA-11 Ggasya niSyanda iva dRSTivAdaniSyandaH, sUtre napuMsakatAnirdezaH prAkRtatvAt, yathA varNitaM bhagavatA-zrImanmahAvIravardhamAnakhAminA indrabhUtiprabhRtInAmadhyayanArthasya varNitatvAt adhyayanaM varNitamityuktam , ahamapi tathA varNayiSyA|mi // Aha-kathamasya chadmasthasya tathA varNayituM zaktiH, naiSa doSaH, sAmAnyenAbhidheyapadArthavarNanamAtramadhikRtyaivamabhidhAnAt , tathA cAhamapi tathA varNayiSyAmIti kimuktaM bhavati?-tadanusAreNa varNayiSyAmi, na khamanISikayeti // asyAM ca prajJApanAyAM SatriMzat padAni bhavanti, padaM prakaraNamarthAdhikAra iti paryAyAH, tAni ca padAnyamUni panavaNA ThANAI bahuvatavvaM ThiI visesI ya / varkantI UsA~so sanI joNI ye' carimAI // 4 // bhAsA sarIra pariNAma kasIe indie paMoge ya / lesA kAyaThiI yA~ sammatte antakiriyA" ya // 5 // ogAhaNasaNThANA kiriyoM kaimme iyAvare / [kammassa bandhaeM [kammassa verdai [e] vedassa bandhae veyaveyae~ // 6 // hiAre uvaioge pAsaNaiyA sainni saMJjame ceva / ohI paviyAraNa vedaNA ya tatto samugdhAeM // 7 // cieaeeeeeeeeeee Jain Education For Personal & Private Use Only aahelibrary.org Page #18 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 6 // tatra prathamaM padaM prajJApanAviSayaM praznamadhikRtya pravRttatvAt prajJApanA 1 evaM dvitIyaM sthAnAni 2 tRtIyaM bahuvaktavyam 3 caturtha sthitiH 4 paJcamaM vizeSAkhyaM 5 SaSThaM vyutkrAntiH vyutkrAntilakSaNArthAdhikArayuktatvAt 6 saptamamucchvAsaH 7 aSTamaM sajJA 8 navamaM yoniH 9 dazamaM caramANi caramANIti praznamuddizya pravRttatvAt 10 ekAdazaM bhAMSA 11 dvAdazaM zarIraM 12 trayodazaM pariNAmaH 13 caturdazaM kaSAyaM 14 paJcadazamindriyaM 15 SoDazaM prayogaH 16 saptadazaM lezyA 17 aSTAdazaM kAyasthitiH 18 ekonaviMzatitamaM samyaktvam 19 viMzatitamamantakriyA 20 ekaviMzatitamamavagAhanAsthAnaM 21 dvAviMzatitamaM kriyA 22 trayoviMzatitamaM karma 23 caturviMzatitamaM karmaNo bandhakaH, tasmin hi yathA jIvaH karmaNo bandhako bhavati tathA prarUpyate iti tattathAnAma 24 evaM paJcaviMzatitamaM karmavedakaH 25 SaDUrviMzatitamaM vedasya bandhaka iti, vedayate - anubhavatIti vedastasya bandha eva bandhakaH, kimuktaM bhavati ? - kati prakRtIrvedayamAnasya katiprakRtInAM bandho bhavatIti tatra nirUpyate tatastadvedasya bandha iti nAma 26 evaM kAM prakRtiM vedayamAnaH kati prakRtIrvedayati ityarthapratipAdakaM vedavedako nAma saptaviMzatitamam 27 aSTAviMzatitamamAhArapratipAdakatvAdAhAraH 28 evamekonatriMzattamamupayogaH 29 triMzattamaM 'pAsaNaya'tti darzanatA 30 ekatriMzattamaM sajJA 31 dvAtriMzattamaM saMyamaH | 32 trayastriMzattamamavadhiH 33 catustriMzattamaM pravicAraNA 34 paJcatriMzattamaM vedanA 35 SaTtriMzattamaM samudghAtaH 36 // tadevamupanyastAni padAni // sAmprataM yathAkramaM padagatAni sUtrANi vaktavyAni, tatra prathamapadagatamidamAdisUtram - Jain Educationlational For Personal & Private Use Only 1 prajJApa nApadaM padAbhidheyanirdeza:. // 6 // Page #19 -------------------------------------------------------------------------- ________________ se kiM taM pannavaNA ?, panavaNA duvihA pannattA, taMjahA-jIvapannavaNA ya ajIvapannavaNA ya // (mU01) athAsya sUtrasya kA prastAvaH, ucyate, praznasUtramidam , etaccAdAvupanyastamidaM jJApayati-pRcchato madhyasthabuddhimato'rthino bhagavadahadupadiSTatattvaprarUpaNA kAryA, na zeSasya, tathA coktam-'madhyastho buddhimAnarthI, zrotA pAtramiti smRtaH', tatra sezabdo mAgadhadezIprasiddho nipAtaH tatrazabdArthe, athavA athazabdArthe, sa ca vAkyopanyAsArthaH, kimiti paraprazne, 'ta'ti tAvaditi draSTavyam , taca kramodyotane, tata eSa samudAyArthaH-tiSThantu sthAnAdIni padAni praSTavyAni, vAcaH kramavartitvAt prajJApanA'nantaraM ca teSAmupanyastatvAt , tatraitAvadeva tAvat pRcchAmi-kiM prajJApaneti, ? athavA prAkRtazailyA 'abhidheyavaliGgavacanAni yojanIyAni' iti nyAyAdevaM draSTavyam, tatra kA tAvat prajJApaneti !, evaM sAmAnyena kenacitprazne kRte sati bhagavAn guruH ziSyavacanAnurodhenAdarArtha kiJcit ziSyoktaM pratyucAryAha-pannavaNA du-16 vihA pannattA' iti, anena cAgRhItaziSyAbhidhAnena nirvacanasUtreNaitadAcaSTe-na sarvameva sUtraM gaNadharapraznatIrthakaranirvacanarUpam , kintu kiJcidanyathA'pi, bAhulyena tu tathArUpam , yata uktam-"atthaM bhAsai arihA suttaM ganthanti gaNaharA niuNa'mityAdi, tatra prajJApaneti pUrvavat, 'dvividhA' dviprakArA 'prajJaptA' prarUpitA, yadA tIrthakarA eva nirvaktArastadA'yamartho'vaseyaH-anyairapi tIrthakaraiH, yadA punaranyaH kazcidAcAryastanmatAnusArI tadA tIrthakaragaNadharairiti, dvaivi 1 artha bhASate'Ina sUtra praznanti gaNadharA nipuNam / pra.27 JainEducationA onal For Personal & Private Use Only nelibrary.org Page #20 -------------------------------------------------------------------------- ________________ 1 prajJApanApade a|jIvapra. (sU. 2) prajJApanA- dhyamevopadarzayati-'taMjahA jIvapannavaNA ya ajIvapannavaNA ya' 'tadyatheti vakSyamANabhedakathanaprakAzanArthaH, jIvantiyA: mala- prANAn dhArayantIti jIvAH, prANAzca dvidhA-dravyaprANA bhAvaprANAzca, tatra dravyaprANA indriyAdayo bhAvaprANA jJAnAdIya0 vRttau. ni, dravyaprANairapi prANinaH saMsArasamApannA nArakAdayaH, kevalabhAvaprANaiH prANino vyapagatasamastakarmasaGgAH siddhAH, jIvAnAM prajJApanA jIvaprajJApanA, na jIvA ajIvA-jIvaviparItakharUpAH, te ca dharmAdharmAkAzapudgalAstikAyAddhAsamayarUpAsteSAM prajJApanA ajIvaprajJApanA, cakArI dvayorapi prAdhAnyakhyApanArthoM, na khalvihAnyatarasyAH prajJApanAyAH guNabhAvaH, evaM sarvatrApyakSaragamanikA kAryA // tadevaM sAmAnyena prajJApanAdvayamupanyasya samprati vizeSakharUpAvagamArthamAdAvalpavaktavyatvAdajIvaprajJApanAM pratipipAdayipustadviSayaM praznasUtramAhase kiM taM ajIvapannavaNA?, ajIvapannavaNA duvihA pannattA, taMjahA-rUviajIvapannavaNA ya arUviajIvapannavaNA ya (sU02) atha kiM tat ajIvaprajJApaneti ?, athavA kA sA'jIvaprajJApanA 1, sUrirAha-'ajIvapannavaNA duvihA pannattA, taMjahA' ityAdi, ajIvaprajJApanA dvividhA prajJaptA, tadyathA-rUpyajIvaprajJApanA ca arUpyajIvaprajJApanA ca, rUpameSAmajAstIti rUpiNaH, rUpagrahaNaM gandhAdInAmupalakSaNam , tadvyatirekeNa tasyAsambhavAt , tathAhi-pratiparamANu rUparasagandhasparzAH, uktaM ca-"kAraNameva tadantyaM sUkSmo nityazca bhavati prmaannuH| ekarasagandhavarNo dvisparzaH kAryaliGgazca // 1 // " 1 paramazvAsAvaNuzceti, varNagandharasasparzAdikAraNameva tadantyamityAdi, sUkSmo nityazca paramANurbhavati, sarvebhyaH pudgalebhyo'tisUkSma ityarthaH, For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ tasmAdanyatirekaH parasparaM rUpAdInAmiti, athavA rUpaM nAma-sparzarUpAdisammUrcchanAtmikA mUrtistadeSAmastIti rUpiNaH, rUpiNazca te'jIvAzca rUpyajIvAH teSAM prajJApanA rUpyajIvaprajJApanA, pudgalakharUpAjIvaprajJApanetiyAvat , pudgalAnAmeva rUpAdimattvAt , rUpivyatirekeNArUpiNo dharmAstikAyAdayaste ca te'jIvAzcArUpyajIvAH teSAM prajJApanA arUpyajI-|| vaprajJApanA, cazabdau prAgvat // tatrAlpavaktavyatvAt prathamato'rUpyajIvaprajJApanAM cikIrSuridamAha se ki ta arUviajIvapanavaNA?, arUviajIvapannavaNA dasavihA pannatA, taMjahA-dhammatthikAe dhammatthikAyassa dese dhammatthikAyassa padesA adhammatthikAe adhammatthikAyassa dese adhammatthikAyassa padesA AgAsatthikAe AgAsatthikAyassa dese AgAsatthikAyassa padesA addhAsamae 10, settaM arUviajIvapannavaNA // (mU03) | sezabdo'thazabdArthaH, atha kA sA arUpyajIvaprajJApanA, sUrirAha-arUpyajIvaprajJApanA 'dazavidhA' dazaprakArA paryAyArthatayA'nityatvepi dravyArthatayA tu nityaH, punaH kIdRzaH paramANuH ?-'ekarasavarNagandhaH' eka eva varNo gandho rasazca paramANau yasmin / saH, punaH kI0?-'dvisparzaH' dvau spazauM yasmin sa zItoSNasnigdharUkSAkhyAnAM caturNA sparzAnAM madhyAdaviruddhasparzadvayopeta ityarthaH, punaH kIdRzaH paramANuH-'kAryaliGgaH' kArya ghaTapaTAdivastujAtaM talliGga-jJApakaM yasya sa kathamityAha-yataH, tatparamANvAkhyaM sarveSAM padArthAnAmantyaM kAraNaM varttate, ayamatra bhAvArtha:-sarve'pi dvipradezAdayaH skandhAH, tathA saGkhyAtapradezA asaGkhyAtapradezA anantapradezAzca ye skandhAsteSAM sarveSAM padAnAmanyaM kAraNaM paramANarastItyarthaH. Jain Education a l For Personal & Private Use Only hbelibrary.org Page #22 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttau. 1 prajJApanApade arUpyajIvaprajJA. // 8 // prajJatA, arUpyajIvAnAM dazavidhatvAt tatprarUpaNApi dazavidhoktA, tadeva dazavidhatvaM darzayati-taMjahe' tyAdi. tadyatheti vakSyamANabhedakathanodyotanArthaH, 'tad'dazavidhatvam , yadivA 'tadi'tyavyayaM sarvaliGgavacaneSu sA dazavidhA'rUpyajIvaprajJApanA yathA bhavati tathA dayate-'dhammatthikAe'tti jIvAnAM pudgalAnAM ca khabhAvata eva gatipariNAmapariNatAnAM tatvabhAvadharaNAt-tatkhabhAvapoSaNAddharmaH astayazceha pradezAsteSAM kAyaH-saGghAtaH, 'gaNa kAe ya nikAe khandhe vagge taheva rAsIya itivacanAt ,astikAyaH pradezasaGghAta ityarthaH, dharmazcAsau astikAyazca dharmAstikAyaH, anena ca sakalameva dharmAstikAyarUpamavayavidravyamAha, avayavI ca nAmAvayavAnAM tathArUpasaGghAtapariNAmavizeSa eva, na punaravayavadravyebhyaH pRthagarthAntaraM dravyam, tathA'nupalambhAt , tantava eva hi AtAnavitAnarUpasaGghAtapariNAmavizeSamApannA loke paTavyapadezabhAja upalabhyante, na tadatiriktaM paTAkhyaM nAma, uktaM cAnyairapi-'tantvAdivyatirekeNa, na paTAdyupalambhanam / tantvAdayo viziSTA hi, paTAdivyapadezinaH // 1 // " kRtaM prasaGgena, anyatra cintitatvAdetadvAdasya, tathA 'dharmAstikAyasya deza' iti tasyaiva dharmAstikAyasya buddhivikalpito yAdipradezAtmako vibhAgaH, 'dhammatthikAyassa padesA' iti prakRSTA dezAH pradezAH-nirvibhAgA bhAgA iti bhAvaH, te cAsaGkhayeyAH, lokAkAzapradezapramANatvAt teSAm , ata eva bahuvacanam , dharmAstikAyapratipakSabhUto'dharmAstikAyaH, kimuktaM bhavati ?-jIvapudgalAnAM sthiti 1 gaNaH kAyo nikAyaH skandho vargaH tathaiva rAzizca / // 8 // For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ pariNAmapariNatAnAM tatpariNAmopaSTambhako'mUrto'saMkhyAtapradezasaMghAtAtmako'dharmAstikAyaH 'adharmAstikAyasya deza' | ityAdi puurvvt| tathA AGiti maryAdayA khakhabhAvAparityAgarUpayA kAzante-kharUpeNa pratibhAsante asmin vyavasthitAH padArthA ityAkAzam , yadA tvabhividhAvAG tadA 'AGiti sarvabhAvAbhivyAptyA kAzate ityAkAzam , astayaHpradezAsteSAM kAyo'stikAyaH AkAzaM ca tadastikAyazcAkAzAstikAyaH, "AkAzAstikAyasya deza' ityAdi pUrvavat, navaraM pradezA anantA draSTavyAH, alokasyAnantatvAt / 'addheti' kAlasyAkhyA, addhA cAso samayazcAddhAsamayaH, athavA|'ddhAyAH samayo nirvibhAgo bhAgaH, ayaM ca eka eva vartamAnaH paramArthaH san , nAtItA nAnAgatAH samayAH, teSAM yathAkrama vinaSTAnutpannatvenAsattvAt , tataH kAyatvAbhAva iti dezapradezakalpanAvirahaH, AvalikAdayastu pUrvasamayanirodhenaivottarasamayasadbhAva iti tataH samudayasamityAdyasambhavena vyavahArArthameva kalpitA iti draSTavyam / tathA amISAmitthaM kramo panyAse kiM prayojanam ?, ucyate, iha dharmAstikAya iti padaM maGgalabhUtam , Adau dharmazabdAnvitatvAt , padArthaprarUpaNA & &ca samprati prathamata utkSiptA varttate, tato maGgalArthamAdau dharmAstikAyasyopAdAnam ,dharmAstikAyapratipakSabhUtazcAdharmA-18 |stikAya iti tadanantaramadharmAstikAyasya, dvayorapi cAnayorAdhArabhUtamAkAzamiti tadanantaramAkAzAstikAyasya, tataH punarajIvasAdhAdaddhAsamayasya, athaveha dharmAdharmAstikAyau vibhU na bhavataH, tadvibhutve tatsAmarthyato jIvapudgalAnA-18 maskhalitapracArapravRttau lokAlokavyavasthA'nupapatteH, asti ca lokAlokavyavasthA, tatra tatra pradeze sUtre sAkSAddarzanAt , in Education For Personal & Private Use Only nelibrary.org Page #24 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau . // 9 // " tato yAvati kSetre'vagADhau tAvatpramANo lokaH zeSastvaloka iti siddham uktaM ca- " dharmAdharmavibhutvAt sarvatra ca | jIvapudgalavicArAt / nAlokaH kazcitsyAnna ca sammatametadAryANAm // 1 // tasmAddharmAdharmAvavagADhau vyApya lokakhaM sarvam / evaM hi paricchinnaH sidhyati lokastadavibhutvAt // 2 // " tataH evaM lokAlokavyavasthAhetu dharmAdharmAstikAyAvityanayorAdAvupAdAnam, tatrApi mAGgalikatvAt prathamato dharmAstikAyasya, tatpratipakSatvAt tato'dharmAstikAyasya, tato lokAlokavyApitvAdAkAzAstikAyasya, tadanantaraM loke samayAsamayakSetravyavasthAkAritvAdaddhAsamayasya, evamAgamAnusAreNAnyadapi yuktyanupAti vaktavyam, ityalaM prasaGgena / prakRtopasaMhAramAha - 'settaM arUviajIvapannavaNA' saiSA arUpyajIvaprajJApanA // punarAha vineyaH - se kiM taM rUviajIvapannavaNA ?, rUviajIva pannavaNA cauvvihA pannattA, taMjahA - khandhA khandhadesA khandhapaesA paramANupoggalA, te samAsao paJcavihA pannattA, taMjahA - vaNNapariNayA gandhapariNayA rasapariNayA phAsapariNayA saNThANapariNayA / atha kA sA rUpyajIva prajJApanA 1, sUrirAha-rUpyajIvaprajJApanA caturvidhA prajJaptA, tadyathA - 'skandhAH' skandanti zuvyanti dhIyante ca - puSyante pudgalAnAM vicaTanena caTanena ceti skandhAH, 'pRSodarAdaya' iti rUpaniSpattiH, atra bahuvacanaM pudgalaskandhAnAmAnantyakhyApanArtham, na cAnantyamanupapannam, Agame'bhidhAnAt tathA ca vakSyati - 'dabao NaM puggalatthikAe' ityAdi, 'skandhadezAH ' skandhAnAmeva skandhatvapariNAmamajahato buddhiparikalpitA vyAdipradezAtmakA Jain Education sonal For Personal & Private Use Only 1 prajJApa nApade a rUpyajI vaprajJA. (sU. 3) // 9 // ainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ vibhAgAH, atrApi bahuvacanamanantAnantaprAdezikeSu tathAvidheSu skandheSu dezAnantatvasambhAvanArtham, skandhAnAM skandhatvapariNAmapariNatAnAM buddhiparikalpitAH prakRSTA dezA nirvibhAgA bhAgAH paramANava ityarthaH skandhapradezAH, atrApi bahuvacanaM pradezAnantatvasambhAvanArtham, 'paramANupudgalA iti' paramAzca te'Navazca paramANavo nirvibhAgadravyarUpAH te ca te pudgalAzca paramANupudgalAH, skandhatvapariNAmarahitAH kevalAH paramANava ityarthaH / 'te samAsao' ityAdi, te skandhAdayo yathAsambhavaM 'samAsataH' saGkSepeNa paJcavidhAH prajJaptAH, tadyathA- 'varNapariNatAH' varNataH pariNatAH, varNapariNAma bhAja ityarthaH, evaM gandhapariNatA rasapariNatAH sparzapariNatAH saMsthAnapariNatAH pariNatA ityatItakAlanirdezo varttamAnAnAgatakAlopalakSaNaM, varttamAnAnAgatatvamantareNAtItatvasyAsambhavAt, tathAhi - yo vartamAnatvamatikrAntaH so'tIto bhavati, varttamAnatvaM ca so'nubhavati yo'nAgatatvamatikrAntavAn, uktaM ca - " bhavati sa nAmAtIto yaH prApto nAma varttamAnatvam / eSyaMzca nAma sa bhavati yaH prApsyati varttamAnatvam // 1 // " tato varNapariNatA iti varNarUpatayA pariNatAH pariNamanti pariNamiSyantIti draSTavyam, evaM gandharasapariNatA ityAdyapi paribhAvanIyam / je vaNNapariNayA te pazcavidyA pannattA, taMjahA - kAlavaNNapariNayA nIlavaNNapa0 lohiyavaNNapa0 hAliddavaNNapa0 sukillavaNNapariNayA, je gandhapariNatA te duvihA paM0 taM0- subbhigandhapariNatA ya dubbhigandhapariNatA ya, je rasapariNatA te paJcavihA paM0 taM0-titarasapariNatA kaDuyarasapariNatA kasAyarasapariNayA ambilarasapariNatA mahurasapariNayA, je phAsapariNatA te aDhavihA paM0saM0 For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. A // 10 // 1prajJApanApade rUpyajIvaprajJA.(sU.4) kakkhaDaphAsapariNayA mauyaphAsapariNayA guruyaphAsapariNatA lahuyaphAsapariNayA sIyaphAsapariNayA usiNaphAsapariNayA NiddhaphAsapariNayA lukkhaphAsapariNayA, je saNThANapariNayA te paJcavihA paM0taM0-parimaNDalasaNThANapariNayA vaTTasaNThANapari0 taMsasaNThANapa0 cauraMsasaM0pa0 AyatasaNThANapariNayA / ye varNapariNatAste paJcavidhAH prajJaptAH, tadyathA-kRSNavarNapariNatAH kajalAdivat , nIlavarNapariNatA nIlyAdivat , lohitavarNapariNatA himulakAdivat, hAridravarNapariNatA haridrAdivat , zuklavarNapariNatAH zaGkhAdivat / ye gandhapariNatAste dvividhAH prajJaptAH, tadyathA-surabhigandhapariNatAzca durabhigandhapariNatAzca, cazabdau pariNAmabhavanaM prati vizeSAbhAvakhyApanArthoM, tathAhi-yathA kathaJcidavasthitAH sAmagrIvazataH surabhigandhapariNAma bhajante tathA kathaJcidavasthitA eva sAmagrIvazato durabhigandhapariNAmamapIti, surabhigandhapariNatAzca yathA zrIkhaNDAdayaH, durabhigandhapariNatA lasunAdivat / ye rasapariNatAste paJcavidhAH prajJaptAH, tadyathA-tiktarasapariNatAH kozAtakyAdivat, kaTukarasapariNatAH suNThyAdivat , kaSAyarasapariNatA apakkakapitthAdivat ,amlarasapariNatA amlavetasAdivat , madhurarasapariNatAH zarkarAdivat / ye sparzapariNatAste'STavidhAH prajJaptAH, tadyathA-karkazasparzapariNatAH pASANAdivat, mRdusparzapariNatA haMsarutAdivat ,gurukasparzapariNatAH vajrAdivat , laghukasparzapariNatA arkatUlAdivat ,zItasparzapariNatA mRNAlAdivat, uSNasparzapariNatA vahnayAdivat, snigdhasparzapariNatA ghRtAdivata, rUkSasparzapariNatA bhasmAdivat / ye saMsthAnapa // 10 // dain Education International For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ riNatAste paJcavidhAH prajJaptAH, tadyathA - parimaNDalasaMsthAna pariNatA valayavat, vRttasaMsthAnapariNatAH kulAlacakrAdivat tryatrasaMsthAna pariNatAH zRGgATakAdivat caturasrasaMsthAna pariNatAH kumbhikAdivat, AyatasaMsthAnapariNatA daNDAdivat, etAni ca parimaNDalAdIni saMsthAnAni ghanapratarabhedena dvividhAni bhavanti, punaH parimaNDalamapahAya zeSANi ojaH pradezajanitAni yugmapradezajanitAnIti dvidhA, tatrotkRSTaM parimaNDalAdi sarvamanantANuniSpannamasaGkhayeya pradezAvagADhaM ceti pratItameva, jaghanyaM tu pratiniyatasaGkhyaparamANvAtmakam, ato nAnirdiSTaM jJAtuM zakyate iti vineyajanAnugrahAya tadupadarzyate tatraujaH pradezaprataravRttaM paJcaparamANu niSpannaM paJcAkAzapradezAvagADhaM ca tadyathA - ekaH paramANurmadhye sthApyate, catvAraH krameNa pUrvAdiSu catasRSu dikSu, sthApanA 0 yugmapradezaprataravRttaM dvAdazaparamANvAtmakaM dvAdazapradezAvagADhaM ca tatra nirantaraM catvAraH paramANavazcaturthyAkAzapradezeSu rucakAkAreNa vyavasthApyante, tatastatparikSepeNa zeSA aSTau ojaHpradezaM ghanavRttaM saptapradezaM saptapradezAvagADhaM ca tacaivaM tatraiva paJcapradeze pra- 0000 taravRtte madhyasthitasya paramANorupariSTAdadhastAcca ekaiko'NuravasthApyate, tata evaM 000 saptapradezaM bhavati , yugmapradezaM ghanavRttaM dvAtriMzatpradezaM dvAtriMzatpradezAvagADhaM ca tacaivaM - pUrvoktadvA. dazapradezAtmakasya prataravRttasyopari dvAdaza, tata upariSTAdadhazcAnye catvArazcatvAraH paramANava iti 1 // ojaH pradezaM prataratryakhaM tripradezaM 00 Jain Education anal For Personal & Private Use Only 0 O 0 0 lahelibrary.org Page #28 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau. // 11 // tripradezAvagADhaM ca tacaivaM - pUrva tiryagaNudvayaM nyasyate, tata AdyasyAdha eko'NuH, sthApanA - | prataratryakhaM SaTraparamANuniSpannaM SaTpradezAvagADhaM ca, tatra tiryag nirantaraM trayaH paramANavaH sthAAdyasyAdha uparyadhobhAvenANudvayaM dvitIyasyAdha eko'NuH, sthApanA - pradezaM ghanatryatraM paJcatriMzat paramANuniSpannaM paJcatriMzatpradezAvagADhaM ca, paJca paramANavaH sthApyante, teSAM cAdho'dhaH krameNa tiryageva catvArastrayo prataro jAtaH, sthApanA-0000 asyaiva ca pratarasyopari sarvana daza 10, tathaiva taduparyupa- 00 ripadya ekazceti krameNANavaH sthApyante, sthApanA OlOR Jain Educationaonal For Personal & Private Use Only 0 0 0 0 0 0 yugmapradeza pyante, tata , ojaHtaccaivaM - tiryag nirantarAH dvAvekazceti paJcadazAtmakaH paGktiSvantyAntyaparityAge 0 0 O 0 1 prajJApa| nApade rupyajIvapra jJA. (sU. 4) // 11 // anelibrary.org Page #29 -------------------------------------------------------------------------- ________________ ete mIlitAH paJcatriMzadbhavanti , yugmapradezaM ghanatryatraM catuSpa-18 ramANvAtmakaM catuSpradezAvagADhaM ca prataratryasrasyaiva tripradezAtmakasya sambandhina ekasyANoruparyeko'NuH sthApyate, tato mIlitAzca || tvAro bhavanti 32 // ojaHpradezaM prataracaturasraM navaparamANvAtmakaM navapradezAvagADhaM ca, tatra tiryag nirantaraM tripradezAstisraH patayaH sthApyante, sthApanA- yugmapradeza prataracaturasraM catuSparamANvAtmakaM catuSpradezAvagADhaM ca, tatra tiryaga dvipradeze dve patI sthApyete, ojaHpradezaM ghanacaturasra saptaviMzatiparamANvAtmakaM saptaviMzatipradezA/degdegdegvagADhaMca, tatra navapradezAtmakasyaiva pUrvoktasya pratarasyAdha upari ca nava nava pradezAH sthApyante,000 tataH saptaviMzatipradezAtmakamojaHpradezaM ghanacaturasraM bhavati , asyaiva yugmapradezaM ghanacaturasramaSTaparamANvAtmaka maSTapradezAvagADhaM ca, tacaivaM-catuSpradezAtmakasya pUrvoktasya pratarasyopari catvAro'nye paramANavaH sthApyante 3 // ojaHpradezaM zreNyAyataM triparamANu tripradezAvagADhaM ca, tatra tiryag nirantaraM trayaH sthApyante100101 yugmapradezaM zreNyAya , yugmapradezaM zreNyAyataM dviparamANu dvipradezAvagADhaM ca, tathaivANudvayaM sthApyate |00, ojaH| pradezaM pratarAyataM paJcadazaparamANvAtmakaM paJcadazapradezAvagADhaM ca, tatra paJcapradezAtmikAstisraH 999999999999999 || tipradeza Jain Education international For Personal & Private Use Only ww.janelibrary.org Page #30 -------------------------------------------------------------------------- ________________ // 12 // prajJApanA-patayastiryak sthApyante-nagaNanA , yugmapradezaM pratarAyataM SaTparamANvAtmakaM SaTpradezAvagADhaMca, tatra tripra-II, 1 prajJApayAH mala- dezaM patidvayaM sthApyate, 00000 sthApanA- 1 , ojaHpradezaM ghanAyataM paJcacatvAriMzat- nApade rUya. vRttI. paramANvAtmakaM tAvat-00000 pradezAva gADhaM ca, tatra pUrvoktasyaiva pratarAyatasya paJca- pyajIvapradazapradezAtmakasyAdha upari tathaiva paJcadaza paramANavaH sthApyante , yugmapradezaM ghanAyataM dvAdaza- jJA.(sU.4) |paramANvAtmakaM dvAdazapradezAvagADhaM ca, tatra prAguktasya SaTpradezasya pratarAyatasyopari tathaiva tAvantaH paramANavaH sthA-1 pyante - 4 // prataraparimaNDalaM viMzatiparamANvAtmakaM viMzatipradezAvagADhaMca, tazcaivaM-prAcyAdiSu catasRSu dikSa pratyeka catvArazcatvAro'NavaH sthApyante, vidikSu ca pratyekamekaiko'NuH sthApyate, ghanaparimaNDalaM catvAriMzatpradezAvagADhaM catvAriMzatparamANvAtmakaM ca, tatra tasyA eva viMzatarupari tathaivAnyA viMzatiravasthApyate 35 // itthaM caiSAM prarUpaNamito'pi nyUnapradezatAyAM yathoktasaMsthAnAbhAvAt, etatsaGgrAhikAzcemA uttarAdhyayananiyuktigAthA:-"parimaNDale ya baTTe tase cauraMsa Ayae ceva / ghaNapayara paDhamavajaM ojapaese ya jumme ya ||1||pnycgvaarsgN khalu sattagabattIsagaM ca vaTTammi / tiya chakkapaNagatIsA catvAri ya honti taMsammi // 2 // nava ceva tahA cauro sattAvIsA ya aTTa cauraMse / / | // 12 // II 1 parimaNDalaM ca vRttaM tryatraM caturasramAyataM caiva / dhanapatarau prathamavarjeSu ojaHpradezAni yugmAni ca // 1 // paJcakaM dvAdazakaM khalu saptakaM dvAtriMzaca vRtte / trikaM parTa paJcatriMzat catvArazca bhavanti vyasra // 2 // nava caiva tathA catvAraH saptaviMzatizcASTI caturane / For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ Jain pra tigadugapannaraseva ya chaccaiva ya Ayae honti // 3 // paNayAlA vArasagaM taha caiva ya Ayayammi saNThANe / vIsA cattAlIsA parimaNDalae ya saNThANe // 4 // " ityAdi // sampratyeteSAmeva varNAdInAM parasparaM saMvedhamAha - jevaNao kAlavaNa pariNatA te gandhao subbhigandhapariNatAvi dubbhigandhapariNatAvi rasao tittarasapariNayAvi kaDuyarasa - pariNayAci kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi NiddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyatasaNThANapariNayAvi 20, je vaNNao nIlavaNNapariNatA te gandhao subbhigandhapariNayAvi dubbhigandhapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNatAvi kasAyarasapariNatAMci ambilarasapariNatAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi guruyaphAsapariNatAci lahuyaphAsapariNatAvi sItaphAsapariNatAvi usiNaphAsapariNatAvi niddhaphAsapariNatAvi lakkhaphAsapariNatAvi saNThANao parimaNDalasaNThANapariNatAci vaTTasaNThANapariNayAvi taMsasaNThANapariNayAci cauraMsasaNThANapariNayAvi AyatasaNThANapariNayAvi 20, je vaNNao lohiyavaNNapariNayA te gandhao subbhigandhapariNayAvi dubbhi trikaM dvikaM paJcadazaiva ca SaT caivAyate bhavanti // 3 // paJcacatvAriMzat dvAdazakaM tathA caiva cAyate bhavanti / viMzatizcatvAriMzat parimaNDale ca saMsthAne // 4 // For Personal & Private Use Only anelibrary.org Page #32 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI . 1 prajJApanApade rUpyajIvapra. (sU. 4) // 13 // gandhapariNayAvi rasao tittarasapariNatAvi kaDDayarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNayAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi guruyaphAsapariNayAvi lahuyaphAsapariNatAvi sItaphAsapariNatAdhi usiNaphAsapariNatAvi niddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNatAvi taMsa- saNThANapariNayAvi cauraMsasaNThANapariNayAvi AyatasaNThANapariNatAvi 20, je vaNNao hAliddavaNNapariNayA te gandhao subbhiga- ndhapariNayAvi dubbhigandhapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi NiddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNatAvi AyatasaNThANapariNatAvi 20, je vaNNao sukillavaNNapariNatA te gandhao sunbhigandhapariNatAvi dubbhigandhapariNatAvi rasao tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi guruyaphAsapariNatAvi lahuyaphAsapariNatAvi sIyaphAsapariNatAvi usiNaphAsapariNatAvi NiddhaphAsapariNatAvi lukkhaphAsapariNatAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 20,100 / je gandhao subbhigandhapariNayA te vaNNao kAlavaNNapariNayAvi NIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasa // 13 // Jain Educational For Personal & Private Use Only nelibrary.org Page #33 -------------------------------------------------------------------------- ________________ &Reser6 & & pariNayAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi garuyaphAsapariNatAvi lahuyaphAsapariNatAvi sItaphAsapariNatAvi usiNaphAsapariNayAvi giddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 23, je gandhao dunbhigandhapariNayA te vaNNao kAlavaNNapariNayAvi gIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAriddavaNNapariNayAvi sukillavaNNapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapa0 NiddhaphAsapa0 lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 26, 46 / je rasao tittarasapariNayA te vaNNao kAlavaNNapariNatAvi NIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dubbhigandhapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNatAvi guruyaphAsapariNatAvi lahuyaphAsapariNatAvi sItaphAsapariNatAvi usiNaphAsapariNatAvi niddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi20, je rasao kaDuyarasapariNatA te vaNNao kAlavaNNapariNayAvi nIla-| vaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dunbhigandhapa |riNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sItaphAsapariNayAvi loha AyayasaNThANapariNayA parimaNDalasaNThANapariNAmapariNayAvi sIyaphAsArarasapariNayAvi phAsaoNayAvi rasao eeee&&& For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ Stotlee prajJApanAyAH malaya0 vRttI. 1prajJApanApade - pyajIvapra. (sU. 4) // 14 // usiNaphAsapariNayAvi NiddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyatasaNThANapariNayAvi20,je rasao kasAyarasapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvilohiyavaNNapariNatAvihAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dubbhigandhapariNayAvi phAsaokakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sItaphAsapariNatAvi usiNaphAsapariNayAvi NiddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi20,je rasao ambilarasapariNayAte vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandho subbhigandhapariNayAvi dubbhigandhapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sItaphAsapariNayAvi usiNaphAsapariNayAvi niddhaphAsapariNayAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi baTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 20, je rasao mahurarasapariNayA te vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dubhigandhapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNatAvi lahuyaphAsapariNatAvi sItaphAsapariNayAvi usiNaphAsapariNayAvi niddhaphAsapariNayAvi lukkhaphAsariNatAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNatAvi taMsasaNThANapariNatAvi cauraMsasaNThANapariNatAvi Aya For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ yasaNThANapariNayAvi 20,100 je phAsato kakkhaDaphAsapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvi lohiyavaNNapariNayAvi hAlidavaNNapariNatAvi sukillavaNNapariNatAvi gandhao subbhigandhapariNayAvi dunbhigandhapariNatAvi rasao tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao guruyaphAsapariNatAvi lahuyaphAsapariNatAvi sItaphAsapariNatAvi usiNaphAsapariNatAvi NiddhaphAsapariNatAvi lukkhaphAsapariNatAvi saNThANato parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNatAvi taMsasaNThANapariNatAvi cauraMsasaNThANapariNatAvi AyatasaNThANapariNayAvi 23, je phAsao mauyaphAsapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvi lohiyavaNNapariNatAvi hAliddavaNNapariNa-12 yAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNatAvi dunbhigandhapariNatAvi rasao tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao guruyaphAsapariNayAvi. lahuyaphAsapariNayAvi sItaphAsapariNayAvi usiNakAsapariNayAvi NiddhaphAsapariNatAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 23, je phAsao guruyaphAsapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvi lohiyavaNNapariNatAvi hAlidavaNNapariNatAvi sukillavaNNapariNatAvi | gandhao subhigandhapariNatAvi dubhigandhapariNatAvi rasao tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi sIyaphAsapariNatAvi usiNaphAsapariNatAvi giddhaphAsapariNatAvi lukkhaphAsapariNatAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNayAvi taMsasaNThANapa Jain Education For Personal & Private Use Only brary.org Page #36 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 15 // riNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 23, je phAsao lahuyakAsapariNatA te vaSNao kAlavaNNapariNatAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNatAvi sukillavaSNapariNatAvi gandhao subbhigandhapariNayAvi dubbhigandhapariNayAvi rasao tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphA sapariNayAvi NiddhaphAsapariNatAvi lukkhaphAsapariNatAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyayasaNThANapariNayAvi 23, je phAsao sIyaphAsapariNatA te vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaSNapariNatAvi sukillavaNNapariNayAvi gandhao subhigandhapariNatAvi dubbhigandhapariNatAvi rasao tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasa pariNatAvi ambilarasapariNatAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNatAvi lahuyaphAsapariNayAvi niddhaphAsapariNatAvi lukkhaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsasaSThANapariNayAvi AyatasaNThANapariNayAvi 23, je phAsao usiNaphAsapariNatA te vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAci gandhao subhigandhapariNayAvi dubbhigandhapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAci niddhaphAsapariNayAvi lukkha phAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi bahasaNThANapariNayAvi For Personal & Private Use Only 1 prajJApanApade rupyajIvapra. ( sU. 4) / / 15 / / Page #37 -------------------------------------------------------------------------- ________________ Gaonoredeo80000000000000 tesasaNThANapariNayAvi cauraMsasaNThANapariNayAvi AyatasaNThANapariNatAvi 23, je phAsao niddhaphAsapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao sunbhigandhapariNayAvi dubbhigandhapariNayAvi rasao tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sItaphAsapariNatAvi usiNaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNayAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi cauraMsa|saNThANapariNayAvi AyayasaNThANapariNayAvi 23, je phAsao lukkhaphAsapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dubhigandhapariNayAvi tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkha|DaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sItaphAsapariNayAvi usiNaphAsapariNayAvi saNThANao parimaNDalasaNThANapariNatAvi vaTTasaNThANapariNayAvi taMsasaNThANapariNayAvi curNssnntthaannp0aayysnntthaannp023,184|| | je saNThANao parimaNDalasaNThANapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dunbhigandhapariNayAvi rasao tittarasapariNayAvi kaDuyarasa-12 pariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNa yAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi niddhaphAsapariNayAvi lukkhaphAsa Jain Educan For Personal & Private Use Only brary.org Page #38 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. (sU. 4) pariNayAvi 20, je saNThANao vaTTasaNThANapariNatA te vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvira prajJApahAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dunbhigandhapariNayAvi rasao tittarasapariNatAvi nApade rUkaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNayAvi mahurarasapariNatAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsa pyajIvapra. pariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi niddhaphAsapariNayAvi lukkhaphAsapariNayAvi 20, je saNThANao taMsasaNThANapariNatA te vaNNao kAlavaNNapariNayAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao sunbhigandhapariNayAvi dunbhigandhapariNayAvi rasao ticaresapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsapariNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi NiddhaphAsapariNayAvi lukkhaphAsapariNayAvi 20, je saNThANao cauraMsasaNThANapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNatAvi lohiyavaNNapariNatAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandho subbhigandhapariNayAvi dubbhigandhapariNa yAvi rasao tittarasapariNayAvi kaDuyarasapariNayAvi kasAyarasapariNayAvi ambilarasapariNayAvi mahurarastrapariNayAvi phAsao kakkhaDaphAsapariNatAvi mauyaphAsapariNatAvi guruyaphAsapariNatAvi lahuyaphAsapariNatAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi niddhaphAsapa|riNayAvi lukkhaphAsapariNayAvi 20, je saNThANao AyatasaNThANapariNatA te vaNNao kAlavaNNapariNatAvi nIlavaNNapariNayAvi lohiyavaNNapariNayAvi hAliddavaNNapariNayAvi sukillavaNNapariNayAvi gandhao subbhigandhapariNayAvi dunbhigandhapariNayAvi rasao Jain Education m onal For Personal & Private Use Only ww.janelibrary.org Page #39 -------------------------------------------------------------------------- ________________ tittarasapariNatAvi kaDuyarasapariNatAvi kasAyarasapariNatAvi ambilarasapariNayAvi mahurarasapariNayAvi phAsao kakkhaDaphAsaparaNayAvi mauyaphAsapariNayAvi guruyaphAsapariNayAvi lahuyaphAsapariNayAvi sIyaphAsapariNayAvi usiNaphAsapariNayAvi NiddhaphA sapariNayAvi lukkhaphAsapariNatAvi 20, 100 / settaM rUviajIvapannavaNA, settaM ajIvapaNNavaNA / (sU04) / ye skandhAdayo 'varNato' varNamAzritya kAlavarNapariNatA api bhavanti te 'gandhato' gandhamAzritya surabhigandhapariNatA api bhavanti, durabhigandhapariNatA api, kimuktaM bhavati ?-gandhamadhikRtya te bhAjyAH, kecit surabhigandhapariNatA bhavanti keciddarabhigandhapariNatAH, na tu pratiniyataikagandhapariNAmapariNatA eveti,evaM ca rasataH sparzataH saMsthAnatazca vAcyAH, tatra dvau gandhau paJca rasA aSTau sparzAH paJca saMsthAnAnIti, ete ca mIlitA viMzatiriti kRSNavarNapariNatA etAvato bhaGgAlabhante 20,evaM nIlavarNapariNatA api 20,lohitavarNapariNatA api 20,hAridravarNapariNatA api 20, zuklavarNapariNatA api 20, evaM paJcabhirvaNairlabdhaM zatam 100 / gandhamadhikRtyAha-'ye gandhato' ityAdi, ye 'gandhato' gandhamadhikRtya surabhigandhapariNAmapariNatAste varNataH kAlavarNapariNatA api nIlavarNapariNatA api lohitavarNapariNatA api hAridravarNapariNatA api zuklavarNapariNatA api 5, evaM rasataH 5 sparzataH 8 saMsthAnataH 5, ete ca mIlitAstrayoviMzatiH 23 iti surabhigandhapariNatAstrayoviMzatibhaGgAllabhante, evaM durabhigandhapariNatA api 23, tatogandhapadena labdhA bhaGgAnAM SaTracatvAriMzat 46|rsmdhikRtyaah-ye 'rasato' rasamadhikRtya tiktarasapariNatAste varNataH Jain Educati o nal For Personal & Private Use Only O nelibrary.org Page #40 -------------------------------------------------------------------------- ________________ prajJApanA-18/5 gandhataH 2 sparzataH 8 saMsthAnataH 5 ete sarve'pyekatra mIlitA viMzatiH iti tiktarasapariNatA viMzAtabhaGgAla- 1 prajJApayAH mala- bhante, evaM kaTukarasapariNatAH 20 kaSAyarasapariNatAH20 amlarasapariNatAH 20 madhurarasapariNatAzca 20, evaM rasa-18| nApade rUyavRttI. paJcakasaMyoga labdhaM bhaGgakAnAM zatam 100[ityAdi / sparzamadhikRtyAha-'je phAsato kakkhaDaphAsapariNayA' ityAdi, pyajIvapra. // 17 // ye sparzataH karkasparzapariNatAste varNataH 5 gandhataH 2 rasataH 5 sparzataH 6 pratipakSasparzayogAbhAvAt saMsthAnataH 5, (sU. 4) ete sarve'pyekatra mIlitAstrayoviMzatiH 23, etAvato bhaGgAn karkazasparzapariNatA labhante 23, etAvata eva mRdusparzapariNatAH 23 gurusparzapariNatAH 23 laghusparzapariNatAH 23 zItasparzapariNatAH 23 uSNasparzapariNatAH 23 / snigdhasparzapariNatAH 23 rUkSasparzapariNatAH 23, eteSAmekatra mIlane jAtaM bhaGgakAnAM caturazItyadhikaM zataM 184 [ityaadi| saMsthAnamadhikRtyAha-'je saNThANao parimaNDalasaNThANapariNayA' ityAdi,ye saMsthAnataH parimaNDalasaMsthAnapariNatAste varNataH 5 gandhataH2 rasataH5 sparzataH 8 ete sarve'pyekatra mIlitAH viMzatiH20 etAvato bhaGgAn parimaNDalasaMsthAnapariNatA labhante, evaM vRttasaMsthAnapariNatAH 20 vyasrasaMsthAnapariNatAH 20 caturasrasaMsthAnapariNatAH 20 AyatasaMsthAnapariNatAH 20, amISAM caikatra mIlane labdhaM bhaGgakAnAM zatam , eteSAM ca varNagandharasasparzasaMsthAnAnAM sakalabhaGgasaGkalane jAtAni paJca zatAni triMzadadhikAni 530 // iha yadyapi bAdareSu skandheSu paJcApi varNA dvAvapi gandhau paJcApi rasAH prApyante, tato'vadhikRtavarNAdivyatirekeNa zeSavarNAdibhirapi bhaGgAH sambhavanti, tathApi teSveva bAda 17 // Jain Education For Personal & Private Use Only Sahelibrary.org Page #41 -------------------------------------------------------------------------- ________________ reSu skandheSu ye vyavahArataH kevalakRSNavarNAdyupetA apAntarAlaskandhA yathA dehaskandha eva locanaskandhaH kRSNastadantargata eva kazcilohito'nyastadantargata eva zukla ityAdi te iha vivakSyante, teSAM cAnyadvarNAntarAdi na sambhavati, sparzacintAyAM tvavadhikRtasparza prati pratipakSavyatirekeNAnye sparzA loke'pyavirodhino dRzyante tato yathoktaiva bhaGgasa GkhyA, sA'pi ca paristhUranyAyamaGgIkRtyAbhihitA, anyathA pratyekamapyeSAM tAratamyenAnantatvAdanantA bhaGgAH saMbhavanti, eteSAM ca varNAdipariNAmAnAM jaghanyato'vasthAnamekaM samayamutkarSato'saGkhayeyaM kAlam , sampratyupasaMhAramAha'settaM rUviajIvapannavaNA, settaM ajIvapannavaNA' saiSA rUpyajIvaprajJApanA, saiSA'jIvaprajJApanA // sAmprataM jIvaprajJApanAmabhidhitsustadviSayaM praznasUtraM cA(tramA)ha| se kiM taMjIvapannavaNA,2 duvihA pannattA, taMjahA-saMsArasamAvaNNajIvapannavaNA ya asaMsArasamAvaNNajIvapaNNavaNA ya (mU05) ___ atha kA sA jIvaprajJApanA, sUrirAha-jIvaprajJApanA dvividhA prajJaptA, tadyathA-saMsArasamApannajIvaprajJApanA cAsaMsArasamApannajIvaprajJApanA ca, tatra saMsaraNaM saMsAro-nArakatiryagnarAmarabhavAnubhavalakSaNastaM samyag-ekIbhAvenApannAH saMsArasamApannAH, saMsAravartina ityarthaH, te ca te jIvAzca teSAM prajJApanA saMsArasamApannajIvaprajJApanA, na saMsAro'saMsAro-mokSastaM samApannA asaMsArasamApannA muktA ityarthaH, te ca te jIvAzca teSAM prajJApanA'saMsArasamApaAAL... evaM varNasya bhedAH 100, gandhasya bhedAH 46, rasasya bhedAH 100, sparzasya bhedAH 184, saMsthAnasya bhedAH-100, evaM ca 530. 72002029999000000 Jain Educatiorix For Personal & Private Use Only brary.org Page #42 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 18 // jIvapaNavaNA paNApaNNavaNA ya (mu0dA davihA paNNattA, najIvaprajJApanA, cazabdo prAgvat / tatrAlpavaktavyatvAtprathamato'saMsArasamApannajIvaprajJApanAmabhidhitsustadviSayaM / / 1prajJApapraznasUtramAha nApade sise kiM taM asaMsArasamAvaNNajIvapaNNavaNA?, asaMsArasamAvaNNajIvapaNNavaNA duvihA paNNatA, taMjahA-aNantarasiddhaasaMsAra- prajJApa. samAvaNNajIvapaNNavaNAya paramparasiddhaasaMsArasamAvaNNajIvapaNNavaNA ya (sU06) se kiM taM aNantarasiddhaasaMsArasamAvaNNajIvapaNNa- (sU. 6-7) vaNA ?, aNantarasiddhaasaMsArasamAvaNNajIvapaNNavaNA paNNarasavihA paNNattA,taMjahA-titthasiddhA atitthasiddhA titthagarasiddhA atisthagarasiddhA sayaMbuddhasiddhA patteyabuddhasiddhA buddhabohiyasiddhA itthIliGgasiddhA purisaliGgasiddhA napuMsakaliGgasiddhA saliGgasiddhA analiGgasiddhA gihiliGgasiddhA egasiddhA aNegasiddhA (mU07) ___ atha kA sA asaMsArasamApannajIvaprajJApanA ?, sUrirAha-asaMsArasamApannajIvaprajJApanA dvividhA prajJaptA,tadyathAanantarasiddhAsaMsArasamApannajIvaprajJApanA ca paramparasiddhAsaMsArasamApannajIvaprajJApanA ca, tatra na vidyate'ntaraM-vyava-| dhAnamarthAtsamayena yeSAM te'nantarAste ca te siddhAzcAnantarasiddhAH, siddhatvaprathamasamaye vartamAnA ityarthaH, te ca te'-| saMsArasamApannajIvAzcAnantarasiddhAsaMsArasamApannajIvAsteSAM prajJApanA'nantarasiddhA'saMsArasamApannajIvaprajJApanA, caza- // 18 // bdaH svagatAnekabhedasUcakaH, tathA vivakSite prathame samaye yaH siddhastasya yo dvitIyasamayasiddhaH sa parastasyApi yastRtIyasamayasiddhaH sa paraH, evamanye'pi vAcyAH, pare ca pare ceti vIpsAyAM 'pRSodarAdaya' iti parampara dain Education International For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ zabdaniSpattiH, paramparAzca te siddhAzca paramparasiddhAH vivakSitasiddhasya prathamasamayAt prAg dvitIyAdipu samayeSvanatAmatItAddhAM yAvadvarttamAnA iti bhAvaH, te ca te'saMsArasamApannAzca paramparasiddhAsaMsArasamApannAste ca te jIvAzca teSAM prajJApanA paramparasiddhAsaMsArasamApannajIvaprajJApanA, atrApi cazabdaH khagatAnekabhedasUcakaH // 'se kinta'mityAdi, atha kA sA anantarasiddhAsaMsArasamApannajIvaprajJApanA 1, sUrirAha-anantarasiddhAsaMsArasamApannajIvaprajJApanA | paJcadazavidhA prajJaptA, anantarasiddhAnAmupAdhibhedataH paJcadazavidhatvAt , tadeva paJcadazavidhatvaM teSAmAha-'taMjahe'tyAdi, 'tadyatheti paJcadazabhedopadarzanasUcakaM, tIrthasiddhAH tIryate saMsArasAgaro'neneti tIrtha-yathAvasthitasakalajIvAjIvAdipadArthasArthaprarUpakaM paramagurupraNItaM pravacanam , taca nirAdhAraM na bhavati iti saGghaH prathamagaNadharo vA veditavyaH, uktaM ca-"titthaM bhante ! titthaM titthakare titthaM ?, goyamA !, arihA tAva (niyamA) titthakare, titthaM puNa S|cAunvaNNo samaNasaGgho paDhamagaNaharo ve'ti, tasminnutpanne ye siddhAste tIrthasiddhAH, tathA tIrthasyAbhAvo'tIrtha, I tIrthasyAbhAvazcAnutpAdo'pAntarAle vyavacchedo vA tasmin ye siddhAste'tIrthasiddhAH, tatra tIrthasyAnutpAde siddhA marudevIprabhRtayaH, na hi marudevyAdisiddhigamanakAle tIrthamutpannamAsIt , tathA tIrthasya vyavacchedaH suvidhikhAmyAdya 1 tIrtha ( zAsanaM ) bhadanta ! tIrtha (taraNasAdhanaM ) tIrthakarastIrtham ?, gautama ! arhan tAvat niyamAtIrthakaraH, tIrtha punazcaturvarNaH zramaNasaGghaH prathamagaNadharo vaa| pra.4N Jain Education international For Personal & Private Use Only onlainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1 prajJApanApade ntarasiddhaprajJA. (sU. 7) // 19 // pAntarAleSu tatra ye jAtismaraNAdinA'pavargamArgamavApya siddhAste tIrthavyavacchedasiddhAH 2, tathA tIrthakarAH santo ye siddhAste tIrthakarasiddhAH 3 sAmAnyakevalinaH santo ye siddhAste'tIrthakarasiddhAH 4 tathA khayaMbuddhAH santo ye siddhAste svayambuddhasiddhAH 5, pratyekabuddhAH santo ye siddhAste pratyekabuddhasiddhAH 6, atha khayambuddhapratyekabuddhAnAM kaH prativizeSaH 1. ucyate. bodhyupadhizrutaliGgakRto vizeSaH, tathAhi-khayambuddhA bAhyapratyayamantareNaiva budhyante, khayameva-bAkhapratyayamantareNaiva nijajAtismaraNAdinA buddhAH khayambuddhA iti vyutpatteH, te ca dvidhA-tIrthakarAstIrthakaravyatiritAzca. iha tIrthakaravyatiriktairadhikAraH, Aha ca nandyadhyayanacUrNikRt-'te duvihA sayaMbuddhA-titthayarA titthayaravairittA ya, iha vairittehiM ahigAro' iti / pratyekabuddhAstu bAhyapratyayamapekSya, pratyekaM-bAyaM vRSabhAdikaM kAraNamabhisamIkSya buddhAH pratyekabuddhA iti vyutpatteH, tathA ca zrUyate-bAhyapratyayasApekSA karakaNDUvAdInAM bodhiH, bahiHpratyayamapekSya ca te buddhAH santo niyamataH pratyekameva viharanti, na gacchavAsina iva saMhatAH, Aha ca nandyadhyayanacUrNikRta-patteyaM-bAhyaM vRSabhAdikaM kAraNamabhisamIkSya buddhAH, bahiSpratyayaM prati buddhAnAM ca patteyaM niyamA vihAro jamhA tamhA ya te patteyabuddhA' iti, khayambuddhAnAmupadhiAdazavidha eva pAtrAdikaH, pratyekabuddhAnAM tu dvidhA-jaghanyatastathotkarSatazca, tatra jaghanyato dvividhaH, utkarSato navavidhaH prAvaraNavarjaH, uktaM ca-"patteyabuddhANaM jahanneNaM duviho ukkoseNaM navaviho niyamA pAuraNavajo bhavaI" iti, tathA khayambuddhAnAM pUrvAdhItaM zrutaM bhavati vA na vA, yadi // 19 // JainEducetidi o nal For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ bhavati tato liGgaM devatA vA prayacchati gurusannidhau vA gatvA pratipadyate, yadi ca ekAkivicaraNasamarthaH icchA vA tasya tathArUpA jAyate tata ekAkI viharati, anyathA gacchavAse'vatiSThate, atha pUrvAdhItaM zrutaM tamya na bhavati tarhi niyamAddurusannidhau gatvA liGga pratipadyate gacchaM cAvazyaM na muJcati, tathA coktam-"putbAhIyaM suyaM se havai vA na vA, jai se natthi to liGgaM niyamA gurusannihe paDivajai gacche ya viharaitti, aha puvAdhIyasuyasambhavo'sthi to se liGgaM devayA paDiyacchai gurusannihe vA paDivajjai, jai ya egavihAraviharaNasamattho icchA vA se to eko ceva viharaha. anyathA gacche viharai"tti pratyekabuddhAnAM tu pUrvAdhItaM zrutaM niyamato bhavati, tacca jaghanyata ekAdazAGgAni. utkarSataH kiJcinyUnAni daza pUrvANi, tathA liGgaM tasmai devatA prayacchati liGgarahito vA kadAcidbhavati, tathA coktam-"patteyabuddhANaM puvAhIyaM suyaM niyamA havai, jahanneNaM ikkArasa aGgA, ukkoseNaM bhinnadasapuvA,liGgaM ca se devayA payacchai, liGgavajio vA bhavai, jao bhaNiyaM-ruppaM patteyabuddhA" iti / tathA buddhA-AcAryAstaiboMdhitAH santo ye siddhAste buddhbodhitsiddhaaH| ete ca sarve'pi kecitstrIliGgasiddhAH, striyA liGgaM strIliGgaM,strItvasyopalakSaNamityarthaH, taca tridhA, tadyathA-vedaH zarIranivRttinepathyaM ca, tatreha zarIranivRttyA prayojanam , na vedanepathyAbhyAM, vede sati siddhatvAbhAvAt , nepathyasya cApramANatvAt , Aha ca nandyadhyayanacUrNikRt-"itthIe liGga ithiliGgaM,itthIe uvalakkhaNaMti vRttaM bhavai,taM ca tivihaM-vedo sarIranivittI nevatthaM ca, iha sarIranivattIe ahigAro, na veyanevatthehiM"ti / For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1prajJApanApade anantarasi prajJA. (sU. 7) // 20 // 8 tatastasmin strIliGge vartamAnAHsanto ye siddhAste strIliGgasiddhAH, etena yadAhurAzAmbarAH-'na strINAM nirvANa'miti, tadapAstaM draSTavyaM, strInirvANasya sAkSAdanena sUtreNAbhidhAnAt , tatpratiSedhasya yuttayA anupapannatvAt ,tathAhi-muktipatho jJAnadarzanacAritrANi 'samyagadarzanajJAnacAritrANi mokSamArga' iti vacanAt (tattvArthe a01 sU01), samyagdarza. nAdIni ca puruSANAmiva strINAmapyavikalAni, tathAhi-dRzyante striyo'pi sakalamapi pravacanArthamabhirocayamAnAH, jAnate ca paDAvazyakakAlikotkAlikAdibhedabhinnaM zrutaM, paripAlayanti saptadazaprakAramakalaGkaM saMyama, dhArayanti ca devAsurANAmapi durdharaM brahmacarya, tapyante ca tapAMsi mAsakSapaNAdIni, tataH kathamiva na tAsAM mokSasambhavaH 1, syAdetat-asti strINAM samyagdarzanaM jJAnaM vA, na punazcAritraM, saMyamAbhAvAta, tathAhi-strINAmavazyaM vanaparibhogena bhavitavyamanyathA vivRtAGgayastAstiryakatriya iva puruSANAmabhibhavanIyA bhaveyuH, loke ca gopajAyate, tato'vazya tAbhivetraM paribhoktavyaM, vastraparibhoge ca saparigrahatA, saparigrahatve ca saMyamAbhAva iti, tadasamIcInam, samyaka siddhAntAparijJAnAt, parigraho hi paramArthato mUrchA'bhidhIyate, 'mucchA pariggaho vuttoM' itivacanAt , tathAhimUrchArahito bharatazcakravartI sAntaHpuro'pyAdarzakagRhe'vatiSThamAno niSparigraho gIyate, anyathA kevalotpAdAsambhavAt, api ca-yadi mUrchAyA abhAve'pi vastrasaMsargamAtraM parigraho bhaveta tato jinakalpaM pratipannasya ksycitsaadhostupaar| 1 AzAmbarakRtagomaTasAre-aDayAlA puMveyA, itthIveyA havanti cAlIsA / vIsa napuMsakaveyA, samaeNegeNa sijjhanti // 1 // // 20 // For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ kaNAnuSakte prapatati zIte kenApyaviSayopanipAtamadya zItamiti vibhAvya dharmArthinA zirasi vastre prakSipte tasya saparigrahatA bhavet , na caitadiSTaM, tasmAnna vastrasaMsargamAtraM parigrahaH, kintu mUrchA, sA castrINAM vastrAdiSu na vidyate, dharmopakaraNamAtratayA tasyopAdAnAt ,na khalu tA vastramantareNAtmAnaM rakSayitamIzate. nApi zItakAlAdiSu vyagradazAyAM khAdhyA| yAdikaM kartu, tato dIrghatarasaMyamaparipAlanAya yatanayA vastraM paribhaJjAnA na tAH parigrahavatyaH, athocyeta-sambhavati nAma strINAmapi samyagdarzanAdikaM ratnatrayaM,paraMna tat sambhavamAtreNa muktipadaprApakaM bhavati,kintu prakaprAptam ,anyathA dIkSAnantarameva sarveSAmapyavizeSeNa muktipadaprAtiprasaktiH, samyagdarzanAdiratnatrayaprakarSazca strINAmasambhavI, tato na nivANamiti, tadapyayuktam , strISu ratnatrayaprakarSAsambhave grAhakapramANasthAbhAvAt , na khalu sakaladezakAlavyAptyA strISu, ratnatrayaprakarSAsambhavagrAhakaM pramANaM viz2ambhate, dezakAlaviprakRSTeSa pratyakSasyApravRtteH, tadapravRttI cAnumAnasyApyasambhavAt, nApi tAsu ratnatrayaprakarSAsambhavapratipAdakaH ko'pyAgamo vidyate, pratyuta sambhavapratipAdakaH sthAne sthAne'sti,yathedameva prastutaM sUtraM, tato na tAsAM ratnatrayaprakarSAsambhavaH, atha manyethAH-khabhAvata evAtapeneva chAyA virudhyate strItvena / saha ratnatrayaprakarSaH, tatastadasambhavo'numIyate, tadayuktamuktaM, yuktivirodhAt, tathAhi-ratnatrayaprakarSaH sa ucyate yato'nantaraM muktipadaprAptiH, sa cAyogyavasthAcaramasamayabhAvI, ayogyavasthA cAsmAdRzAmapratyakSA, tataH kathaM virodhagatiH, na hi adRSTena saha virodhaHpratipattuM zakyate, mA prApatpuruSeSvapi prasaGgaH, nanu jagati sarvotkRSTapadaprAptiH sarvotkRSTenA Jain Education international For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttI. // 21 // dhyavasAyenAvApyate, nAnyathA, etacco bhayorapyAvayorAgamaprAmANyavalataH siddhaM, sarvotkRSTe ca dve pade - sarvotkRSTaduHkhasthAnaM sarvotkRSTasukhasthAnaM ca tatra sarvotkRSTaduHkhasthAnaM saptamanarakapRthvI, ataH paraM paramaduHkhasthAnasyAbhAvAt, sarvotkRSTasukhasthAnaM tu niHzreyasaM, tatra strINAM saptamanarakapRthivIgamanamAgame niSiddhaM, niSedhasya ca kAraNaM tadgamanayogyatathAvidhasarvotkRSTa manovIryapariNatyabhAvaH, tataH saptamapRthivIgamanavattvAbhAvAt, sammUrcchimAdivat, api ca-yAsAM vAdalabdhau vikurvaNatvAdi labdhau pUrvagatazrutAdhigatau ca na sAmarthyamasti tAsAM mokSagamanasAmarthyamityatiduHzraddheyaM, tadetadayuktaM, yato yadi nAma strINAM saptamanarakapRthivIgamanaM prati sarvotkRSTamanovIryapariNatyabhAvaH, tata etAvatA kathamavasIyate - niH| zreyasamapi prati tAsAM sarvotkRSTamanovIryapariNatyabhAvo, na hi yo bhUmikarSaNAdikaM karma kartuM na zaknoti sa zAstrANyapyavagADhuM na zaknotIti pratyetuM zakyam, pratyakSavirodhAt, atha sammUrchimAdiSUbhayatrApi sarvotkRSTamanovIryapariNatyabhAvo dRSTaH tato'trApyavasIyate, nanu yadi tatra dRSTastarhi kathamatrAvasIyate ?, na khalu bahirvyAptimAtreNa heturgamako bhavati, kintvantarvyApyA, antarvyAptizca pratibandhabalena, na cAtra pratibandho vidyate, na khalu saptamapRthivIgamanaM nirvANagamanasya kAraNaM, nApi saptamapRthivIgamanAvinAbhAvi nirvANagamanaM, caramazarIriNAM saptama pRthivIgamanamantareNaiva nirvANagamanabhAvAt, na ca pratibandhamantareNaikasyAbhAve'nyasyAvazyamabhAvaH, mA prApat yasya tasya vA kasyacidabhAve sarvasyA - bhAvaprasaGgaH, yadyevaM tarhi kathaM sammUrchimAdipu nirvANagamanAbhAva iti ?, ucyate, tathAbhavakhAbhAvyAt, tathAhi -- Jain Educational For Personal & Private Use Only 1 prajJApanApade a nantarasi ddhaprajJA. (sU. 7) // 21 // ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ se sammammiAdayo bhavakhabhAvata eva na samyagdarzanAdikaM yathAvatpratipattuM zakyante. tato na teSAM nirvANasambhavaH. striyastu prAguktaprakAreNa yathAvatsamyagdarzanAdiratnatrayasampadyogyAH, tatastAsAM na nirvANagamanAbhAvaH, api ca-bhuja-18 parisappA dvitIyAmeva pRthivIM yAvadgacchanti na parataH, parapRthivIgamanahetutathArUpamanovIryapariNatyabhAvAta , tatIyAM yAvatpakSiNazcaturthI catuSpadAH paJcamImuragAH, atha ca sarve'pyUrdhvamutkarSataH sahasrAraM yAvadgacchanti.tannAdhogativiSaye manovIryapariNativaiSamyadarzanAdUrdhvagatAvapi ca tadvaiSamyam , Aha ca-"viSamagatayo'pyadhastAdupariSTAttulyamAsahasrAram / gacchanti ca tirynycstddhogtyuuntaa'hetuH||1||" tathA ca sati siddhaM strIpuMsAnAmadhogativaiSamye'pi nirvANaM samaM, yadapyuktam-'api ca yAsAM vAdalabdhAvityAdi' tadapyazlIlaM, vAMdavikurvaNatvAdilabdhivirahe'pi viziSTapUrvagatazrutAbhAve'pi mASatuSAdInAM niHzreyasasampadadhigamazravaNAt, Aha ca-"vAdavikurvaNatvAdilabdhivirahe zrute kanIyasi ca / jinakalpamanaHparyavavirahe'pi na siddhivirho'sti||1||" api ca-yadi vAdAdilabdhyabhAvavaniHzreyasAbhAvo'pi strINAmabhaviSyat tatastathaiva siddhAnte pratyapAdayiSyat , yathA jambUyugAdArAt kevalajJAnAbhAvo, na ca pratipAdyate vApi strINAM nirvANAbhAva iti,tasmAdupapadyatestrINAM nirvANamiti kRtaM prasaGgena / tathA puMliGge-zarIranivRttirUpe vyavasthitAH santo ye siddhAste puMliGgasiddhAH, evaM napuMsakaliGgasiddhAH, tathA khaliGge-rajoharaNAdirUpe vyavasthitAH santo ye siddhAste khaliGgasiddhAH,tathA'nyaliGge-parivrAjakAdisambadhini valkalakASAyAdirUpe dravyaliGge vyavasthitAH santo Jain Education Lonal For Personal & Private Use Only W inelibrary.org Page #50 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 22 // 9092000000000000000 ye siddhAste'nyaliGgasiddhAH, gRhiliGge siddhA gRhiliGgasiddhAH marudevIprabhRtayaH, tathaikasiddhA ekasmin 2 samaye ekakA mana rasamaya ekakA1prajJApaeva santaH siddhA ekasiddhAH, 'aNegasiddhA' iti ekasmina samaye'neke siddhA anekasiddhAH, aneke caikasminsamaye nApade asidhyanta utkaSeto'STottarazatasaGkhyA veditavyAH, yasmAduktam-"battIsA aDayAlA saTTI bAvattarI ya boddhavvA / cula- nantarasisII channaui u durahiyamahattarasayaM ca // 1 // " asyA vineyajanAnugrahAya vyAkhyA-aSTau samayAn yAvanirantaramekAda-18 ddhaprajJA. yo dvAtriMzatparyantAH sidhyantaHprApyante, kimuktaM bhavati ?-prathame samaye jaghanyata eko dvau votkarSato dvAtriMzatsidhya (sU. 7) ntaHprApyante, dvitIye'pi samaye jaghanyata eko dvau votkarSato dvAtriMzat , evaM yAvadaSTame'pi samaye jaghanyata eko dvau votkarSato dvAtriMzat , tataH paramavazyamantaraM, tathA trayastriMzadAdayo'STacatvAriMzatparyantA nirantaraM sidhyantaH sapta samayAn yAvatprApyante, parato niyamAdantaraM, tathA ekonapaJcAzadAdayaHSaSTiparyantA nirantaraM sidhyanta utkaSetaH SaT samayAn yAvadavApyante parato'vazyamantaraM,tathaikaSaSTyAdayo dvisaptatiparyantA nirantaraM sidhyanta utkarSataH paJca samayAn / yAvadavApyante tataH paramantaraM,trisaptatyAdayazcaturazItiparyantA nirantaraM sidhyanta utkarSatazcaturaHsamayAn yAvattata UrdhvamantaraM, tathA paJcAzItyAdayaHSaNNavatiparyantA nirantaraMsidhyanta utkarSatastrIna samayAn yAvatparato niyamAdantaraM, tathA 22 // | saptanavatyAdayo jhuttarazataparyantA nirantaraM sidhyanta utkarSato dvau samayau parato'vazyamantaraM, tathA tryuttarazatAdayo'STo-15 ttarazataparyantAH sidhyanto niyamAdekameva samayaM yAvadavApyante, na dvitrAdisamayAn , tadevamekasmin samaye utkarSa For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ - to'STottarazatasaGkhyAH sidhyantaH prApyante ityanekasiddhA utkarSato'STottarazatapramANA veditavyAH / Aha-tIrthasiddhAtIrthasiddharUpabhedadvaya eva zeSabhedA antarbhavanti tatkimarthaM zeSabhedopAdAnam ?, ucyate, satyamantarbhavanti paraM na tIrtha-151 siddhAtIrthasiddhabhedadvayopAdAnamAtrAccheSabhedaparijJAnaM bhavati,vizeSaparijJAnArtha ca eSa zAstrArambhaprayAsa iti zeSabhedopAdAnam , upasaMhAramAha-'settamityAdi, saiSA anantarasiddhAsaMsArasamApannajIvaprajJApanA // se kiM taM paramparasiddhaasaMsArasamAvaNNajIvapaNNavaNA?,2 aNegavihA paNNatA, taMjahA-apaDhamasamayasiddhA dusamayasiddhA tisamayasiddhA causamayasiddhA jAva saGijasamayasiddhA asajijasamayasiddhA aNantasamayasiddhA, settaM paramparasiddhAsaMsArasamAvaNNajIvapaNNavaNA, settaM asaMsArasamAvaNNajIvapaNNavaNA (mU08) | atha kA sA paramparasiddhAsaMsArasamApannajIvaprajJApanA ?, sUrirAha-paramparasiddhAsaMsArasamApannajIvaprajJApanA'nake-1 [vidhA prajJaptA, paramparasiddhAnAmanekavidhatvAt , tadevAnekavidhatvamAha-'taMjahe'tyAdi. 'tadyathe'tyanekavidhatvopadarzane, 'aprathamasamayasiddhA' iti, na prathamasamayasiddhA aprathamasamayasiddhAH-paramparasiddhavizeSaNaprathamasamayavartinaH, siddhatvasamayAdvitIyasamayavartina ityarthaH, jyAdiSu tu samayeSu dvitIyasamayasiddhAdaya ucyante, yadvA sAmAnyataH prathamamaprathamasamayasiddhA ityuktaM,tata etadvizeSato vyAcaSTe-dvisamayasiddhAstrisamayasiddhAzcatuHsamayasiddhA ityAdi yAvaccha Jain Education a l For Personal & Private Use Only A nelibrary.org Page #52 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1 prajJApanApadaparamparasiddhaprajJA. // 23 // bdakaraNAt paJcamasamayasiddhAdayaH parigRhyante / 'setta'mityAdi nigamanadvayaM sugama, tadevamuktA asaMsArasamApannajIvaprajJApanA // sampratisaMsArasamApannajIvaprajJApanAmabhidhitsustadviSayaM praznasUtramAha se ki taM saMsArasamAvaNNajIvapaNNavaNA?, saMsArasamAvaNNajIvapannavaNA pazcavihA paNNattA, taMjahA-egeMdiyasaMsArasamAvaNNajIvapaNNavaNA beindiyasaMsArasamAvaNNajIvapaNNavaNA teindiyasaMsArasamAvaNNajIvapaNNavaNA caurindiyasaMsArasamAvaNNajIvapaNNavaNA pazcindiyasaMsArasamAvaNNajIvapaNNavaNA(mU09) | atha kA sA saMsArasamApannajIvaprajJApanA ?, sUrirAha-saMsArasamApannajIvaprajJApanA paJcavidhA prajJaptA,tadyathA-ekendriyasaMsArasamApannajIvaprajJApanetyAdi, tatraikaM sparzanalakSaNamindriyaM yeSAM te ekendriyAH-pRthivyambutejovAyuvanaspatayo vakSyamANakharUpAste ca te saMsArasamApannajIvAzca teSAM prajJApanA ekendriyasaMsArasamApannajIvaprajJApanA, evaM sarvapadeSvakSaraghaTanA kAryA, navaraM dve sparzanarasanAlakSaNe indriye yeSAM te dvIndriyAH zaGkhazuktikAdayaH,trINi-sparzanarasanAghrANalakSaNAnIndriyANi yeSAM te trIndriyAH-yUkAmatkuNAdayaH, catvAri sparzanarasanAghrANacakSurlakSaNAnIndriyANi yeSAM te caturindriyAH-daMzamazakAdayaH, paJca sparzanarasanAghrANacakSuHzrotralakSaNAnIndriyANi yeSAM te pnycendriyaaH-mtsymkrmnujaadyH| amISAM caikAdisaGkhyAnAmindriyANAM sparzanAdInAmasaMvyavahArarAzerArabhya prAyo'nenaiva krameNa -lAbha iti sampratyayArthamitthaM krmennaikendriyaadyupnyaasH| indriyANi ca dvidhA, tadyathA-dravyendriyANi bhAvendriyANi saMsArasamApanna. (sU. 9) // 23 For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ ca, tatra dravyendriyANi nivRttyupakaraNarUpANi, tAni ca savistaraM nandhadhyayanaTIkAyAM vyAkhyAtAnIti na bhUyo vyA-10 khyAyante, bhAvendriyANi kSayopazamopayogarUpANi, tAni cAniyatAni, ekendriyANAmapi kSayopazamopayogarUpabhAvendriyapaJcakasambhavAt , keSAJcittatphaladarzanAt, tathAhi-bakulAdayo mattakAminIgItadhvanizravaNasavilAsakaTAkSanirIkSaNamukhakSiptasurAgaNDUSagandhAghrANarasAkhAdastanAdyavayavasparzanataH pramodabhAvenAkAlakSepamupalabhyante puSphaphalAni prayacchantaH, uktaM ca-jakira baulAINaM dIsai sesindiovalambho'vi / teNa'tthi tadAvaraNakkhaovasamasambhavo tesiN||1||" tato na bhAvendriyANi laukikavyavahArapathAvatIrNaikendriyAdivyapadezanibandhanaM, kintu dravyendriyANi, tathAhi-yeSAmekaM bAhyaM dravyendriyaM sparzanalakSaNamasti te ekendriyAH yeSAM dve te dvIndriyAH evaM yAvadyeSAM paJca te paJcendriyAH, Aha ca-"paMzciMdiovi baulo narova sbvisyovlmbhaao| tahavi na bhaNNai paJcindiotti bjjhindiyaabhaavaa||1||" se kintaM egendiyasaMsArasamAvaNNajIvapaNNavaNA?, egendiyasaMsArasamAvaNNajIvapaNNavaNA paJcavihA pannattA, taMjahA-puDhavikA| iyA AukAiyA teukkAiyA vAukkAiyA vaNassaikAiyA (sU010) ___ atha kA sA ekendriyasaMsArasamApannajIvaprajJApanA, sUrirAha-ekendriyasaMsArasamApannajIvaprajJApanA pazcavidhA 1 yatkila bakulAdInAM dRzyate zeSendriyopalambho'pi / tenAsti tadAvaraNakSayopazamasaMbhavasteSAm // 1 // 2 paJcendriyo'pi bakulo nara | iva sarvaviSayopalambhAt / tathApi na bhaNyate paJcendriya iti bAhyendriyAbhAvAt // 1 // 9020208280002029929202007 dan Education Intematonal For Personal & Private Use Only ww.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 24 // eceae prajJaptA, ekendriyANAM paJcavidhatvAt , tadeva paJcavidhatvamAha-taMjahe'tyAdi, pRthivI-kAThinyAdilakSaNA pratItA prajJApa|saiva kAyaH-zarIraM yeSAM te pRthivIkAyAH pRthivIkAyA eva pRthivIkAyikAH, khArthe ikapratyayaH, Apo-dravAstAzcanApade epratItA eva tAH kAya:-zarIraM yeSAM te'pkAyAH apkAyA evApkAyikAH, tejo-vahniH tadeva kAya:-zarIraM yeSAM te|| kendriyatejaskAyA tejaskAyA eva tejaskAyikAH, vAyuH-pavanaH sa eva kAyo yeSAM te vAyukAyAH vAyukAyA eva vAyukA | prajJA. (sU.10) yikAH, vanaspatiH-latAdirUpaH sa eva kAyaH-zarIraM yeSAM te vanaspatikAyAH vanaspatikAyA eva vanaspatikA pRthvIkAyikAH / iha sarvabhUtAdhAratvAt pRthivyAH pRthivIkAyikAnAM prathamamupAdAnaM, tadanantaraM tatpratiSThitatvAdapkAyikAnAM, yaprajJA. apkAyikAzca tejaHpratipakSabhUtAstattadanantaraM tejaskAyikAnAmupAdAnaM, tejazca vAyusamparkataH pravRddhimupayAti tata (sU.11) etadanantaraM vAyukAyikagrahaNaM, vAyuzca dUrasthito vRkSazAkhAdikampanato lakSyate tatastadanantaraM vanaspatikAyikopAdAnaM // samprati pRthivIkAyikamanavabudhyamAnastadviSayaM ziSyaH praznaM karotise kiM taM puDhavikAiyA?, puDhavikAiyA duvihA paNNattA, taMjahA-suhamapuDhavikAiyA ya bAdarapuDhavikAiyA ya / (mU0 11) atha ke te pRthivIkAyikAH?, sUrirAha-pRthivIkAyikAH dvividhAH prajJaptAH, tadyathA-sUkSmapRthivIkAyikAca // 24 // bAdarapRthivIkAyikAzca, sUkSmanAmakarmodayAtsUkSmAH bAdaranAmakarmodayAdvAdarAH, karmodayajanite khalvete sUkSmabAdaratve nApekSike badarAmalakayoriva, sUkSmAzca te pRthivIkAyikAzca sUkSmapRthivIkAyikAH, cazabdaH khagatapayaryA For Personal & Private Use Only sanww.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ tAparyAptabhedasUcakaH, bAdarAzca te pRthivIkAyikAzca bAdarapRthivIkAyikAH, atrApi cazabdaH zarkarAvAlukAdibhedasUcakaH, tatra, sUkSmapRthivIkAyikAH samudrakaparyAptaprakSiptagandhAvayavavatsakalalokavyApino, bAdarAH pratiniyatadeza-19 cAriNaH, taca pratiniyatadezacAritvaM dvitIyapade prakaTayiSyate // tatra sUkSmapRthivIkAyikAnAM kharUpaM jijJAsuridamAha se kintaM suhumapuDhavikAiyA ?, 2 duvihA paNNattA, taMjahA-paJjattasuhumapuDhavikAiyA ya apajjattasuhumapuDhavikAiyA ya, se | taM suhumapuDhavikAiyA / (mU. 12) ___ atha ke te sUkSmapRthivIkAyikAH?, sUrirAha-sUkSmapRthivIkAyikA dvividhAH prajJaptAH, tadyathA-paryAptasUkSmapRthivIkAyikAzcAparyAptasUkSmapRthivIkAyikAzca, tatra paryAptiAma AhArAdipudalagrahaNapariNamanaheturAtmanaH zaktivizeSaH, sa ca pudgalopacayAdupajAyate, kimuktaM bhavati ?-utpattidezamAgatena prathamaM ye gRhItAH pudgalAsteSAM tathA'nyeSAmapi pratisamayaM gRhyamANAnAM tatsamparkataH tadrUpatayA jAtAnAM yaH zaktivizeSaH AhArAdipudgalakhalarasarUpatA''pAdAnaheturya-| thodarAntargatAnAM pudgalavizeSANAmAhArapudgalakhalarasarUpatApariNamanahetuH, sA ca paryAptiH poDhA-AhAraparyAptiH zarIraparyAptirindriyaparyAptiH prANApAnaparyAptirbhASAparyAptirmanaHparyAptizca, tatra yayA bAhyamAhAramAdAya khalarasarUpatayA pariNamayati sA AhAraparyAptiH, yayA rasIbhUtamAhAraM rasAsRgamAMsamedo'sthimajjAzukralakSaNasasadhAturUpatayA Jan. 5 ional For Personal & Private Use Only Lainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 25 // pariNamayati sA zarIraparyAptiH, yayA dhAturUpatayA pariNamitamAhAramindriyarUpatayA pariNamayati sA indriyaparyAptiH, tathA cAyamartho'nyatrApi bhaGgyantareNoktaH, paJcAnAmindriyANAM prAyogyAn pudgalAn gRhItvA'nAbhoganirvarttitena vIryeNa tadbhAvanayanazaktirindriyaparyAptiriti, yayA punarucchvAsaprAyogyAn pudgalAnAdAyocchvAsarUpatayA pariNamavyAlambya ca muJcati sA ucchAsaparyAptiH, yayA tu bhASAprAyogyAn pudgalAnAdAya bhASAtvena pariNamayyAlambya ca | muJcati sA bhASAparyAptiH, yayA punarmanaHprAyogyAn pudgalAnAdAya manastvena pariNamayyAlambya ca muJcati sA manaHparyAptiH, etAzca yathAkramamekendriyANAM saMjJivarjAnAM dvIndriyAdInAM saJjJinAM catuHpaJcaSaTsaGkhyA bhavanti, uktaM ca prajJApanAmUlaTIkAkRtA- "ekendriyANAM catasro vikalendriyANAM paJca saJjJinAM SaT" iti, utpattiprathamasamaya eva etA yathAyathaM sarvA api yugapanniSpAdayitumArabhyante krameNa ca niSThAmupayAnti tadyathA - prathamamAhAraparyAptistataH zarIraparyAptistata indriyaparyAptirityAdi, AhAraparyAptizca prathamasamaya eva niSpattimupapadyate, zeSAstu pratyekamantarmuhUrttena kAlena, athAhAraparyAptiH prathamasamaya eva niSpadyate iti kathamavasIyate ?, ucyate, yata AhArapade dvitIyoddezake sUtramidam- 'AhArapajjattie apajjattae NaM bhaMte! kiM AhArae aNAhArae ?, goyamA ! no AhArae aNAhArae' iti, tata AhAraparyAptyA'paryApto vigrahagatAvevopapadyate, nopapAtakSetramAgato'pi, upapAtakSetramAgatasya prathamasamaya evAhArakatvAt, tata ekasAmayikI AhAraparyAptinirvRttiH, yadi punarupapAtakSetramAgato'pyAhAraparyAyA'paryAptaH Jain Educationonal For Personal & Private Use Only 1 prajJApanApade sU kSmapRthvI kAyapu. (sU.12 ) // 25 // ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ harayaseeeeeeeeaxeeeek syAt tata evaM sati vyAkaraNasUtramitthaM bhavet-"siya AhArae siya aNAhArae' yathA zarIrAdiparyAptiSu 'siya AhArae siya aNAhArae" iti, sarvAsAmapi ca paryAptInAM parisamAptikAlo'ntarmuhUrtapramANaH, paryAptayo vidyante yeSAM / te paryAptA "abhrAdibhya' iti matvarthIyo'pratyayaH, paryAptakAzca te sUkSmapRthivIkAyikAzca paryAptakasUkSmapRthivIkAyikAH, cazabdo labdhiparyAptakaraNaparyAptarUpakhagatabhedadvayasUcakaH, ye punaH khayogyaparyAptiparisamAptivikalAste'paryApsAH aparyApsAzca te sUkSmapRthivIkAyikAzcAparyAptasUkSmapRthivIkAyikAH, cazabdaH karaNalabdhinibandhanakhagatabhedadvayasUcakaH, tathAhi-dvividhAH sUkSmapRthivIkAyikA aparyAptAstadyathA-labdhyA karaNaizca, tatra ye'paryAptakA eva santo niyante te labdhyaparyAptakAH, ye punaH karaNAni-zarIrendriyAdIni na tAvannivartayanti athacAvazyaM nivartayiSyanti te karaNAparyAptAH, upasaMhAramAha-'setta' mityAdi, ta ete suukssmpRthiviikaayikaaH|| tadevaM sUkSmapRthivIkAyikAnabhidhAya samprati bAdarapRthivIkAyikAnabhidhitsustadviSayaM praznasUtramAha se kiM taM bAdarapuDhavikAiyA?, bAdarapuDhavikAiyA duvihA pannattA, taMjahA-saNhabAdarapuDhavikAiyA ya kharabAdarapuDhavikAiyA ya (mU.13) | atha ke te bAdarapRthivIkAyikAH1, sUrirAha-bAdarapRthivIkAyikA dvividhAH prajJaptAH, tadyathA-zlakSNabAdarapRthivIkAyikAzca kharavAdarapRthivIkAyikAca, tatra zlakSNA nAma cUrNitaloSThakalpA mRdupRthivI tadAtmakA jIvA apyupacA Jain Education For Personal & Private Use Only mainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1prajJApanApade zla|kSNapRthvI. (sU. 14) // 26 // rataH zlakSNAste ca te bAdarapRthivIkAyikAzca zlakSNabAdarapRthivIkAyikAH, athavA zlakSNA ca sA bAdarapRthivI ca 2 sA kAyaH-zarIraM yeSAM te zlakSNabAdarapRthivIkAyAH ta eva khArthikekapratyayavidhAnAt zlakSNabAdarapRthivIkAyikAH, cazabdo vakSyamANakhagatAnekabhedasUcakaH, kharA nAma pRthivIsaGghAtavizeSa kAThinyavizeSaM cApannA tadAtmakA jIvA api kharAste ca te bAdarapRthivIkAyikAzca kharavAdarapRthivIkAyikAH, athavA pUrvavatprakArAntareNa samAsaH, cazabdaH khagatavakSyamANacatvAriMzadbhedasUcakaH // se kiM taM saNhabAyarapuDhavikAiyA?, saNhavAyarapuDhavikAiyA sattavihA pannatA, taMjahA-kiNhamattiyA nIlamattiyA lohiyamattiyA hAliddamattiyA sukillamattiyA pANDumattiyA paNagamattiyA, settaM sahabAdarapuDhavikAiyA / (mU. 14) / atha ke te zlakSNavAdarapRthivIkAyikAH, sUrirAha-zlakSNavAdarapRthivIkAyikAH saptavidhAH prajJaptAH, tadeva saptavidhatvaM tadyathetyAdinopadarzayati, kRSNamRttikAH-kRSNamRttikArUpA evaM nIlamRttikA lohitamRttikA hAridramRttikA zuklamRttikAH, itthaM varNabhedena paJcavidhatvamuktaM, pANDumRttikA nAma dezavizeSe yA dhUlIrUpA satI pANDU iti prasiddhA, tadAtmakA jIvA apyabhedopacArAt pANDamRttiketyuktAH, 'paNagamaTTiyatti' nadyAdipUraplAvite deze nadyAdipUre'pagate yo bhUmau zlakSNamRdurUpo jalamalAparaparyAyaH paGkaH sa panakamRttikA tadAtmakA jIvA apyabhedopacArAtpanakamRttikAH, nigamanamAha-settaM sahabAyarapuDhavikAiyA, sugamam // // 26 // For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ se kiM taM kharavAyarapuDhavikAiyA ?, kharabAyarapuDhavikAiyA aNegavihA paNNatA, taMjahA-puDhavI ya sakarA vAluyA ya uvaleIST silA ya loNUse / aya taMba tauya sIsaya ruppa subanne ya vaire ya 14 // 1 // hariyAle hiMgulae maNosilA sAsagaMjaNapavAle / abbhapaDalabbhavAlaya bAyarakAe maNivihANA 8 // 2 // gomejae ya ruyae aMke phalihe ya lohiyakkhe ya / maragaya masAragalle bhuyamoyaga indanIle ya 9 // 3 // caMdaNa geruya haMsagabbha pulae sogandhie ya boddhavve / candappabhaverulie jalakaMte sUrakaMte ya 9 // 4 // 40 // |jayAvanne tahappagArA te samAsao duvihA pannattA, taMjahA-pajattagA ya apajjattagA ya, tatthaNaM je te apajattagA te NaM asaMpattA tattha NaM je te pajattagA etasiM vannAdeseNaM gandhAdeseNaM rasAdeseNaM phAsAdeseNaM sahassaggaso vihANAI, saGghajAI joNippamuhasata-18 sahassAI, pajjattagaNissAe apajjattagA vakamaMti, jattha ego tattha niyamA asojA, se taM kharabAyarapuDhavikAiyA, settaM bAyarapuDhavikkAiyA, settaM puDhavikAiyA / (mU015) ___ atha ke te kharabAdarapRthivIkAyikAH 1, sUrirAha-kharabAdarapRthivIkAyikA anekavidhAH prajJaptAH, catvAriMza dbhedA mukhyatayA prajJaptA ityarthaH, tAneva catvAriMzadbhedAnAha-'taMjahA puDhavI ya'ityAdi gAthAcatuSTayaM, pRthivIti, |bhAmA satyabhAmAvat zuddhapRthivI ca nadItaTabhittyAdirUpA, cazabda uttarabhedApekSayA samuccaye 1 zarkarA-laghUpalazakala-| rUpA 2 vAlukA-sikatAH 3 upalaH-TAdhupakaraNaparikarmaNAyogyaH pASANaH 4 zilA-ghaTanayogyA devakulapIThAdhupayogI mahAn pASANa vizeSaH 5 lavaNaM-sAmudrAdi 6 USo-yadvazAdUparaM kSetram 7 ayastAmratrapusIsakarUpyasuva in EU For Personal & Private Use Only selbrary.org Page #60 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 27 // rNAni pratItAni 13 vajro-hIrakaH 14 haritAlahiGgulakamanaHzilAH pratItAH 17 sAsagaM-pAradaH 18 aJjanaM- 1prajJApasauvIrAanAdi 19 pravAlaM-vidrumaH20 abhrapaTalaM-prasiddham 21 abhravAlukA-abhrapaTalamizrA vAlukA 22 'bAyarakAye nApade khaiti bAdarapRthivIkAye'mI bhedA iti zeSaH, maNivihANA'iti cazabdasya gamyamAnatvAnmaNividhAnAni ca-maNibhe- rapRthvIdAzca bAdarapRthivIkAyabhedatvena jnyaatvyaaH| tAnyeva maNividhAnAni darzayati-'gomijae'ityAdi, gomejakaH 23 kAya. caH samucaye rUcakaH 24 aGkaH 25 sphaTikaH 26 caH pUrvavat lohitAkSaH 27 marakataH 28 masAragalaH 29 bhujamo-18(2.15) cakaH 30 indranIlazca 31 candano 32 gairiko 33 haMsagarbhaH 34 pulakaH 35 saugandhikazca 36 candraprabho 37 vaiDryo 38 jalakAntaH 39 sUryakAntazca 40, tadevamAdyagAthayA pRthivyAdayazcaturdaza bhedA uktAH, dvitIyagAthayA'STI haritAlAdayaH, tRtIyagAthayA gomejakAdayo nava, turyayA gAthayA naveti saGkhyayA catvAriMzat 40, 'je yAvanne tahappagArA' iti ye'pi cAnye tathAprakArA maNibhedAH-padmarAgAdayaste'pi kharabAdarapRthivIkAyatvena veditavyAH 'te samAsao'ityAdi, 'te' sAmAnyato bAdarapRthivIkAyikAH 'samAsataH' saGkepeNa dvividhAHprajJaptAH, tadyathA-paryAptakA aparyAptakAzca, tatra ye'paryAptakAste khayogyAH paryAptIH sAkalyenAsaMprAptA athavA'saMprAptA iti-viziSTAn varNAdI- // 27 // nanupagatAH, tathAhi-varNAdibhedavivakSAyAmete na zakyante kRSNAdinA varNabhedena vyapadeSTuM, kiM kAraNamiti ced, ucyate, iha zarIrAdiparyAptiSu paripUrNAsu satISu bAMdarANAM varNAdivibhAgaH prakaTo bhavati nAparipUrNAsu, te cApa dain Education international For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ ptiA ucchAsaparyAptyA'paryAptA eva mriyante, tato na spaSTataravarNAdivibhAga ityasaMprAptA ityuktaM, nanu kasmAducchAsaparyAptyaivAparyAptA niyante nArvAk zarIrendriyaparyAptibhyAmaparyAptA api ?, ucyate, yasmAdAgAmibhavAyurvavA niyante sarva eva dehino nAvadA, tacca zarIrendriyaparyAptibhyAM paryAptAnAM bandhamAyAti nAnyatheti, anye tu vyAcakSate-sAmAnyato varNAdInasaMprAptA iti, tacca na yuktaM, yataH zarIramAtrabhAvino varNAdayaH, zarIraM ca zarIraparyAptyA sajAtamiti / / 'tattha NaM je te pajattagA'ityAdi, tatra ye te paryAptakAH-parisamAptakhayogyasamastaparyApsayaH, eteSAM 'varNAdezena' varNa1 bhedavivakSayA evaM gandhAdezena rasAdezena sparzAdezena 'sahasrAgrazaH' sahasrasaGkhyayA vidhAnAni-bhedAH, tadyathA-varNAH / kRSNAdibhedAtpaJca gandhau surabhItarabhedAvI rasAH tiktAdayaH paJca sparzA mRdukarkazAdayo'STI, ekaikasmiMzca varNAdau tAratamyabhedenAneke'vAntarabhedAH, tathAhi-bhramarakokilakajalAdiSu taratamabhAvAt kRSNakRSNatarakRSNatametyAdirUpatayA aneke kRSNabhedAH, evaM nIlAdiSvapyAyojyaM, tathA gandharasasparzeSvapi, tathA parasparaM varNAnAM saMyogato dhUsarakabuMratvAdayo'nekasaGkhyA bhedAH, evaM gandhAdInAmapi parasparaM gandhAdibhiH samAyogAd , ato bhavanti varNAdyAdezaiH sahasAgrazo bhedAH, 'saGghajAI joNippamuhasayasahassAIti saGkhayeyAni yonipramukhANi-yonidvArANi zatasahasrANi, tathAhi-ekaikasmin varNe gandhe rase sparza ca saMvRtA yoniH pRthivIkAyikAnAM, sA punasvidhA-sacittA acittA mizrA | ca, punarekaikA tridhA-zItA uSNA zItASNA, zItAdInAmapi pratyekaM tAratamyabhedAdanekabhedatvaM, kevalamevaM vizi Jain Education Ternational For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. // 28 // STavarNAdiyuktAH saGkhyAtItA api khasthAne vyaktibhedena yonayo jAtimadhikRtyaikaiva yonirgaNyate, tataH saGkhayeyAni 1prajJApapRthivIkAyikAnAM yonizatasahasrANi bhavanti, tAni ca sUkSmavAdaragatasarvasaGkhyayA sapta, 'pajjattaganissAe'ityAdi, nApade khaparyAptakanizrayA'paryAptakA vyutkrAmanti-utpadyante, kiyanta ityAha-yatraikaH paryAptakastatra niyamAttannizrayA'saGkhaye rapRthvI0 yAH-saGkhyAtItA aparyAptakAH, upasaMhAramAha-'setta'mityAdi nigamanatrayaM sugamam // tadevamuktAH pRthivIkAyikAH, (sU. 15) sampratyaprakAyikapratipAdanArthamAha | apkAya0 | . se kiM taM AukkAiyA, AukkAiyA duvihA paNNattA, taMjahA-suhumaAukkAiyA ya bAdaraAukkAiyA ya / se kiM taM suhumaAu-16 (sU.16) kAiyA, suhumAukA0 duvihA pannattA, taMjahA-pajattasuhumaAukAiyA ya apajjattasuhumaAukAiyA ya, settaM suhumaAukAiyA / se kiM taM bAdaraAukAiyA ?, 2 aNegavihA pannattA, taMjahA-ussA himae mahiyA karae harataNue suddhodae sItodae usiNodae 4 khArodae khaTTodae ambilodae lavaNodae vAruNodae khIrodae ghaodae khotodae rasodae, je yAvanne tahappagArA te samAsao duvihA paNNattA taM0-pajjatagA ya apajjattagA ya, tattha NaM je te apaJjattagA te NaM asaMpattA, tattha NaM je te pajjattagA etesiM vaNNAdeseNaM gandhAdeseNaM rasAdeseNaM phAsAdeseNaM sahassaggaso vihANAI saMkhejAI joNippamuhasayasahasAI, pajattaganissAe apajjattagA vakamaMti, jattha ego tattha niyamA asaMkhijjA, se taM bAdaraAukkAyiyA, setaM AukAiyA (mU016) // 28 // sugamam , 'ussA' ityavazyAyaH haH 'hima'styAnodakaM 'mahikA' garbhamAseSu sUkSmavarSaH karako-ghanopalaH haratanuryo bhuvamudbhidya godhUmAGkuratRNAgrAdiSu baddho vindurupajAyate 'zuddhodakaM' antarikSasamudbhavaM nadyAdigataM ca, taca sparzarasAdi For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ -bhedAdanekabhedaM, tadevAnekabhedatvaM darzayati-zItodakaM' nadItaDAgAvaTavApIpuSkariNyAdiSu zItapariNAmaM 'uSNodaka' khabhAvata eva kvacinnirjharAdAvuSNapariNAmaM 'kSArodaka' IpallavaNakhabhAvaM yathA lATadezAdI keSucidavaTeSu 'khaTTodakam' ISadamlapariNAmaM 'amlodakaM' khabhAvata evAmlapariNAma kAjikavat lavaNodakaM lavaNasamudre vAruNaM vAruNasamudre kSIrodakaM kSIrasamudre kSododakaM ikSusamudre rasodakaM puSkaravarasamudrAdiSu, ye'pi cAnye tathAprakArAH-rasasparzAdibhedabhinnA ghRtodakAdayo bAdarA apkAyikAH te sarve bAdarApkAyikatayA pratipattavyAH, te samAsao ityAdi prAgvat, navaraM saGkhayeyAni yonipramukhANi zatasahasrANi ityatrApi sapta veditavyAni // uktA apkAyikAH, samprati tejaskAyikAn pratipipAdayiSurAha se kiM taM teUkAiyA', 2 duvihA pannattA, taMjahA-suhumateUkAiyA ya bAdarateUkAiyA ya / se kintaM suhumateUkAiyA ?, 2 duvihA pannattA, taMjahA-pajattagA ya apajattagA ya, set suhumateUkAiyA / se kiM taM bAdarateUkAiyA ?, 2 aNegavihA paNNattA, taMjahA-iGgAle jAlA mummure accI alAe suddhAgaNI ukkA vijU asaNI NigyAe saMgharisasamuhie sUrakantamaNiNissie, je yAvanne tahappagArA te samAsao duvihA paNNatA, taM0-pajattagA ya apajattagA ya, tattha NaM je te apajattagA te NaM asaMpattA, tattha NaM je te pajattagA eesiNaM vannAdeseNaM gandhAdeseNaM rasAdeseNaM phAsAdeseNaM sahassaggaso vihANAI saGghajAI joNippamuhasayasahassAI, pajattagaNissAe apajjattagA vakamaMti, jattha ego tattha niyamA asaMkhijjA, settaM bAdarateUkAiyA, se taM teUkAiyA mU017 Jain Education a l For Personal & Private Use Only aniyainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 29 // | sugama, navaramagAro-vigatadhUmaH 'jvAlA' jAjvalyamAnakhAdirAdijvAlA analasambaddhA dIpazikhetyanye 'murmura 1 prajJApaphumphakAdau bhasmamizritAgnikaNarUpaH 'arciH' analAprativaddhA jvAlA 'alAtaM' ulmukaM 'zuddhAgniH' ayaHpiNDAdau / nApade te'ulkA' cuDallI vidyut pratItA 'azaniH' AkAze patan agnimayaH kaNaH nirghAto-vaikriyAzaniprapAtaH saGgharSasamutthi jaskAya. taH-araNyAdikASThanirmathanasamudbhUtaH sUryakAntamaNinisRtaH-sUryakharakiraNasamparke sUryakAntamaNeyaH samupajAyate, 'je (sU. 16) yAvanne tahappagArA' iti ye'pi cAnye tathAprakArAH-evaMprakArAstejaskAyikAste'pi bAdaratejaskAyikatayA vedi vAyukAya. (sU. 17) tavyAH, 'te samAsao' ityAdi prAgvat , navaramatrApi saGkhayeyAni yonipramukhANi zatasahasrANi sapta veditavyAni // uktAH tejaskAyikAH, vAyukAyikapratipAdanArthamAha se kintaM vAukAiyA , 2 duvihA pannattA, taMjahA-suhumavAukAiyA ya bAdaravAukAiyA ya / se kintaM suhumavAukAiyA ?, 2 duvihA paNNattA, taMjahA-pajattagasuhumavAukAiyA ya apajjattagasuhamavAukAiyA ya, settaM suhumavAukAiyA / se kintaM bAdaravAukAiyA?, 2 aNegavihA paNNattA, taMjahA-pAiNavAe paDINavAe dAhiNavAe udINavAe uDDavAe ahovAe tiriyavAe vidisIvAe vAubhAme vAukaliyA vAyamaMDaliyA ukkaliyAvAe maMDaliyAvAe guMjAvAe jhaMjhAvAe saMvaTTavAe ghaNavAe taNuvAe suddhavAe, je yAvaNNe tahappagArA te samAsao duvihA pannattA, taMjahA-paJjattagAya apajattagAya, tattha NaM je te apajattagA te NaM // 29 // asaMpattA, tattha NaM je te pajattagA etesiNaM vaNNAdeseNaM gandhAdeseNaM rasAdeseNaM phAsAdaseNaM sahassaggaso vihANAI saMkhejAI Jain Educational For Personal & Private Use Only IN inelibrary.org Page #65 -------------------------------------------------------------------------- ________________ joNippamuhasayasahassAI, pajattaganissAe apajattayA vakamaMti, jattha ego tattha niyamA asaMkhejA, se taMbAdaravAukkAiyA, se taM vAukkAiyA (sU018) | pratItaM, navaraM 'pAINavAe'iti yaH prAcyA dizaH samAgacchati vAtaH sa prAcInavAtaH evamapAcInavAtaH dakSiNavAtaH udIcInavAtazca vaktavyaH, Urdhvamudgacchan yo vAti vAtaH sa UrdhvavAtaH, evamadhovAtatiryagravAtAvapi paribhAvanIyau, 'vidigvAto' yo vidigbhyo vAti 'vAtoddhAmaH' anavasthitavAtaH vAtotkalikA-samudrasyeva vAtotkalikA 'vAtamaNDalI' vAtolI 'utkalikAvAta' utkalikAbhiH pracuratarAbhiH sammizrito yo vAto 'maNDalIkAvAto' maNDalikAbhirmUlata Arabhya pracuratarAbhiH samuttho yo vAtaH 'guJjAvAto' yo guJjan-zabdaM kurvan vAti 'jhaJjhAvAtaH' savRSTirazubhaniSThura ityanye, 'saMvartakavAtaH' tRNAdisaMvartanakhabhAvaH 'ghanavAto' ghanapariNAmo ratnaprabhApRthivyAyadhovartI 'tanuvAto' viralapariNAmo ghanavAtasyAdhaH sthAyI 'zuddhavAto' mandastimito bastidRtyAdigata ityanye, te samAsao' ityAdi prAgvat, atrApi saGkhayeyAni yonipramukhANi zatasahasrANi saptAvaseyAni // uktA vAyukAyikAH, samprativanaspatikAyikapratipAdanArthamAha| se kiM taM vaNassaikAiyA?, vaNassaikAiyA duvihA paNNatA, taMjahA-suhumavaNassaikAiyA ya bAyaravaNassaikAiyA ya (sU019) |se kintaM suhumavaNassaikAiyA ?, 2 duvihA paNNacA, taMjahA-pajattagasuhumavaNassaikAiyA ya apajjattagamuhumavaNassaikAiyA ya, dain Education a l For Personal & Private Use Only C inelibrary.org Page #66 -------------------------------------------------------------------------- ________________ prajJApanA- settaM suhumavaNassaikAiyA (sU0 20) se kintaM bAdaravaNassai0 1, 2 duvihA pannattA, taMjahA-patteyasarIrabAdaravaNassai0 sAhA- 1prajJApayAH mala raNasa0 bAdaravaNassai0 (mU0 21) se kintaM patteyasarIrabAdaravaNassaikAiyA ?, 2 duvAlasavihA pannattA, taMjahA-rukkhA gucchA nApade vaya0 vRttI. gummA latA ya vallI ya pavvagA ceva / taNavalayahariyaosahijalaruhakuhaNA ya boddhavvA // 1 // (sU0 22) naspati. | sugamaM yAvat 'settaM suhumavaNassaikAiyA,' 'se kinta'mityAdi, atha ke te bAdaravanaspatikAyikAH?, 2 dvividhaaH| (sU. 19 prajJaptAH, tadyathA-pratyekazarIrabAdaravanaspatikAyikAzca sAdhAraNazarIravAdaravanaspatikAyikAzca, tatraikamekaM jIvaM prati 20-21 |22) gataM pratyekaM pratyekaM zarIraM yeSAM te pratyekazarIrAH teca te bAdaravanaspatikAyikAzca pratyekazarIrabAdaravanaspatikAyikAH, cazabdaH khagatAnekabhedasUcakaH, samAnaM-tulyaM prANApAnAdhupabhogaM yathA bhavati evamA-samantAdekIbhAvenAnantAnAM jantUnAM dhAraNaM-saGgrahaNaM yena tatsAdhAraNaM sAdhAraNaM zarIraM yeSAM te sAdhAraNazarIrAH te ca te bAdaravanaspatikAyikAzca sAdhAraNavAdaravanaspatikAyikAH, cazabdo'trApi svagatAnekabhedasUcakaH / 'se kinta' mityAdi, atha ke te pratyekazarIravAdaravanaspatikAyikAH1, sUrirAha-pratyekazarIrabAdaravanaspatikAyikAH dvAdazavidhAH prajJaptAH, tadyathA'rukkhe'tyAdi, 'vRkSAH' cUtAdayaH 'gucchA' vRntAkIprabhRtayaH 'gulmAni' navamAlikAprabhRtIni 'latAH' campakalatA // 30 // dAdayaH, iha yeSAM skandhapradeze vivakSitordhvagataikazAkhAvyatirekeNA'nyacchAkhAntaraM paristhUraM na nigacchati te latA vi-18 jJeyAste ca campakAdaya iti, 'valyaH' kUSmANDItrapuSIprabhRtayaH, 'parvagA' ikSvAdayaH, 'tRNAni' kuzajaMjukA'rjunAdIni ngoao o added to Jain Education Linal For Personal & Private Use Only maginelibrary.org Page #67 -------------------------------------------------------------------------- ________________ pra. 6 Jain Ed 'valayAni' ketakIkadalyAdIni teSAM hi tvacA valayAkAreNa vyavasthiteti, 'haritAni' taNDulIyakavAstulaprabhRtIni 'auSadhyaH phalapAkAntAH te ca zAlyAdayaH, jale ruhantIti jalaruhAH - udakAva kapanakAdayaH 'kuhaNA' bhUmisphoTAbhidhAnAH te cApkAyaprabhRtayaH / sekintaM rukkhA 1, 2 duvihA paNNattA, taMjahA- egaTTiyA ya bahubIyagA ya / se kiM taM egaDiyA 1, 2 aNegavihA pannattA, taMjahA - 'NibaMbajaMbukosaMbasAla aMkula pIlu selU ya / sallaimoyaimAluya baula palAse karaMje ya // 12 // pucaMjIvaya riTThe bihelae hariDae ya bhillAe / uMbebhariyA khIriNi boddhave dhAya piyAle // 13 // pUiyaniMbakarao suNhA taha sIsavA ya asaNe ya / punnAganAgarukkhe sIvaNNi tahA asoge ya // 14 // je yAvaNNe tahappagArA, eesi NaM mUlAvi asaMkhejajIviyA kaMdAvi khaMdhAvi tayAvi sAlAvi pavAlAvi pattA patteyajIviyA pupphA aNegajIviyA phalA egaDiyA, se taM egaTTiyA / tatra 'yathoddezaM nirdeza' itinyAyAt prathamato vRkSapratipAdanArthamAha-' se kiM tamityAdi, atha ke te vRkSAH 1, sUrirAha-vRkSA dvividhAH prajJaptAH, tadyathA - ekAsthikAzca bahubIjakAzca, tatra phalaM phalaM prati ekamasthi yeSAM te ekAsthikAH, zabdo vakSyamANakhagatAnekabhedasUcakaH, tathA prAyo'sthibandhamantareNaivameva phalAntarvarttIni bahUni bIjAni yeSAM te bahubIjakAH, 'zeSAdve' ti kapratyayaH, atrApi cazabdo vakSyamANakhagatAnekabhedasUcakaH // tatraikAsthikapratipAdanArthamAhaatha ke te ekAsthikAH 1, 2 anekavidhAH prajJatAH, tadyathA - 'NibaMbe' tyAdi gAthAtrayaM tatra nimbAgrajambukoza For Personal & Private Use Only anelibrary.org Page #68 -------------------------------------------------------------------------- ________________ 1 prajJApanApade bA daraputye| kavana. (sU.23) prajJApanA- mbAH pratItAH zAlaH-sarjaH 'aGkola'tti aGkoThaH prAkRtatvAtsUtre ThakArasya lAdezaH, 'aGkoThe la'iti vacanAt , pIlu:yA: mala- pratItaH zeluH-zleSmAtakaH sallakI-gajapriyA mocakImAluko dezavizeSapratItau bakula:-kesaraH palAzaH-kiMzukaH ya0 vRttau. karaJjo-naktamAlaH putrajIvako-dezavizeSaprasiddhaH ariSTaH-picumandaH bibhItakaH-akSaH harItakaH-kokaNadezaprasiddhaH kaSAyabahulaH bhallAtako yasya bhallAtakAbhidhAnAni phalAni lokaprasiddhAni umbebharikAkSIraNIdhAtakIpriyAlapUti(nimba) karaJjazlakSNAziMzapA'zanapunnAganAgazrIparNyazokA lokprtiitaaH| 'je yAvaNNe tahappagArA' iti ye'pi cAnye tathAprakArAH-evaMprakArAstattaddezavizeSabhAvinaH te sarve'pyekAsthikA veditavyAH, eteSAm-ekAsthikAnAM mUlAnyapya-1 saGkhyeyajIvakAni-asaGkhayeyapratyekazarIrajIvAtmakAni, evaM kandA api skandhA api tvaco'pi zAkhA api pravAlA // api pratyekamasaGkhyeyapratyekazarIrajIvakAH, tatra mUlAni yAni kandasyAdhastAd bhUmerantaH prasaranti, teSAmupari kandAste ca lokapratItAH, skandhAH sthuDAH, tvacaH-chalyaH zAlA:-zAkhAH pravAlA:-pallavAGkurAH, 'pattA patteyajIvaya'tti patrANi pratyekajIvikAni-ekaikaM patrame(kai)kena jIvenAdhiSThitamiti bhAvaH, 'pupphA aNegajIviya'tti puSpANyanekajIvAni, prAyaH pratipuSpapatraM jIvabhAvAta, phalAnyekAsthikAni, upasaMhAramAha-se ttaM egaThiyA' sugama // bahubIjakapratipAdanArthamAha jain Educatio n For Personal & Private Use Only M ainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ se kiM taM bahubIyagA ?, bahubIyagA aNegavihA paM0 taM0 - asthiya teMdu kavidve aMbADagamAuliMga bille yA / Amalaga phaNisa dAlima AsoThe uMbara vaDe ya || 15 || goha maMdirukkhe pipparI sayarI pilukkharukkhe ya / kAuMbari kutthaMbhari boddhavvA devadAlI ya // 16 // tilae laue chattoha sirIsa sattavanna dahivanne / loddhaddhavacaMdaNajjuNaNIme kuDae kayaMbe yA // 17 // je yAvanne tahappagAra, * etesi NaM mUlAci asaMkhejajIviyA kaMdAvi khaMdhAvi sAlAvi pattA patteyajIviyA puSphA aNegajIviyA phalA bahubIyagA / se ttaM bahuvIyagA, se taM rukkhA / atha ke te bahubIjakAH ?, sUrirAha-bahubIjakA anekavidhAH prajJaptAH, tadyathA - 'atthiye 'tyAdi gAthAtrayaM, ete ca asthiMkatindukakapitthaambADaka mAtuliGga bilvAma la~kapana sadAMDima azzratthaudumbairavarTenyagrodhanandivRkSa pippalIzarteMrIkSakAdumbarikustumbhairidevadI litila kailave kacchaMtrI pagazirISe saptaparNadadhirSarNa lo (ddha) dharve candanoMrjunanIpaeNkuTaijakadambaikAnAM madhye kecidatiprasiddhAH keciddezavizeSato veditavyAH, navaramihAmalakAdayo na lokaprasiddhAH pratipattavyAH, teSAmekAsthikatvAt, kintu dezavizeSaprasiddhA bahubIjakA eva kecana, 'je yAvanne tahappagAra' tti, ye'pi cAnye tathA - prakArAH - evaMprakArAste'pi ca bahuvIjakA mantavyAH, eteSAmapi mUlakandaskandhatvakzAkhApravAlAH pratyekamasaGkhayeyapratyekazarIrajIvakAH, patrANi pratyekajIvakAni, puSpANyanekajIvakAni, phalAni bahubIjakAni, upasaMhAramAhasettamityAdi nigamanadvayaM sugamaM // samprati gucchapratipAdanArthamAha For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1prajJApanApade bAdaraputyekavana. (sU. 23) // 32 // se kiM taM gucchA ?, gucchA aNegavihA pannattA, taM0-cAiMgaNisallaithuNDaI ya taha katyurI ya jIbhumaNA / rUvI ADhai NIlI tulasI taha mAuliMgI ya // 18 // kacchaMbhari pippaliyA atasI billI ya kAimAIyA / vuccU paDolakaMde viuvvA vatthalaMdere // 19 // pattaura sIyaurae havati tahA javasae ya boddhavve / NiggumiaMkatabari atthaI ceva talaudADA // 20 // saNapANakAsamuddaga agghADaga sAma siMduvAre ya / karamaddaaddaDUsaga karIra erAvaNamAhitthe // 21 / / jAulagamIlaparilI gayamAriNi kuvvakAriyA bhaMDA / jIvai keyai taha gaMja pADalAdAsiaMkole // 22 // je yAvannA tahappagArA, settaM gucchA / se kiM taM gummA ?, gummA aNegavihA pannattA, taM0-seNayae NomAliya koraMTaya baMdhujIvagamaNoje / piiyaM pANaM kaNayara kuJjaya taha siMduvAre ya // 23 // jAI moggara taha jUhiyA ya taha malliyA ya vAsaMtI / vatthula katthula sevAla gaMThI magadaMtiyA ceva // 24 // caMpagajIi NIiyA kuMdo (kando) tahA mahAjAI / evamaNegAgArA havaMti gummA muNeyavvA, se taM gummA // se kiM taM layAo?, layAo aNegavihAo pannatAo, taM0-paumalayA NAgalayA asoga caMpagalayA ya cUtalatA / vaNalaya vAsaMtilayA aimuttaya kuMdasAmalayA // 25 // je yAvanne tahappagArA, se taM lyaao|| se kiM taM vallIo ?, vallIo aNegavihAo pannattAo, taM0-pUsaphalI kAliMgI tuMcI tausI ya elavAluMkI / ghosADai paMDolA paMcaMguli AyaNIlI yA // 26 // kaMgUyA kaMDuiyA kakkoDaI kAriyallaI subhagA / kuyavAya vAgalI pAva vallI taha devadAlI ya // 27 // apheyA aimuttagaNAgalayA kaNhasUravallI ya / saMghaTTasumaNasAvi ya jAsuvaNa kuviMdavallI y||28|| muddiya aMbAvallI kiNhachIrAli jayaMti govAlI / pANI mAsAvallI guMjIvallI ya vicchANI ||29||ssivii dugottaphusiyA girikaNNai mAluyA ya aMjaNaI |dhipholli kAgali mogalI // 32 // Jain Education a nal For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ Jain Education anal ya taha akkanoMdI yA // 30 // je yAvanne tahappagArA, se taM vallIo // se kiM taM pabagA?, pavvagA aNegavihA pannattA, taM0 - ikkhU ya ikkhuvADI vIruNI taha ekaDe ya mAse y| suMThe sare ya vette timire sataporaga Nale // 31 // vaMse vecchU kaNae kaMkAvaMse ya cAvavaMse y| udaya kuDae visae kaMDA velle ya kallANe // 32 // je yAvannA tahappagArA, se ttaM pavvagA // se kiM taM taNA ?, taNA aNegaviMhA pannattA, taM -saMDiya maMtiya hottiya dabbhakuse pavvae ya poDailA / ajjuNa asADhae rohiyaMse suyaveyakhIrase // 33 // eraMDe kuruviMde karajara suMThe tahA vibhaMgU ya / mahurataNa churaya sippiya boddhave suMkalitaNe ya ||34|| je yAvanne tahappagArA, se taM tathA // se kiM taM valayA 1, valayA aNegavihA pannattA, taM 0 - tAla tamAle takkali toyalI sAlI ya sArakacANe / sarale jAvati ketai kadalI taha dhammarukkhe ya // 35 // muyarukkha hiMgurukkhe lavaMgurukkhe ya hoi boddhave / pUyaphalI khajjurI boddhavvA NAlierI ya // 36 // je yAvannA tahappagArA, se taM valayA // se kiM taM hariyA 1, hariyA aNegavihA pannattA, taM0 - ajoruha voDANe haritaga taha taMdulejagataNe ya / vatthala poraga majArayAi billI ya pAlakkA ||37|| dagapippalI ya davvI sottiya sAe taheva maMDukkI / mUlaga sarisava aMbila sAya jiyaMtae ceva ||38|| tulasa kaNha urAle phaNiJjae ajae ya bhUyaNae / vAraga damaNaga makharuyaga satapupphIMdIvare ya tahA // 39 // je yAvannA tahappagArA, se taM hariyA / / se kiM taM osahio ?, osahio aNegavihAo pannattAo, taM0sAlI vIhI gohuma jaba javajavA kalamasuratilamuggamAsaNipphAvakulatthaAlisaMdasatINapalimaMthA ayasIkusuMbhakodava kaMgUrAlagamAsa kohaMsA saNasarisavamUligabIyA, je yAvannA tahappagArA, se caM osahIo // se kiM taM jalaruhA ?, jalaruhA aNegavihA pannattA, taM0 - udae avae paNae sevAle kalaMbuyA haDhe kaseruyA kacchabhANI uppale paume kumude NaliNe subhae sugaMdhie For Personal & Private Use Only elibrary.org Page #72 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. poNDarIyae mahApuMDarIyae sayapatte sahassapatte kalhAre kokaNade araviMde tAmarase bhise bhisamuNAle pokkhale pokkhalatthibhue, 1prajJApaje yAvannA tahappagArA, se taM jlruhaa||se kiM taM kuhuNA?, kuhuNA aNegavihA pannattA, taM-Ae kAe kuhaNe kuNake davbaha- nApade bAliyA saphAe sajjhAe chattoe vaMsINa hitAkurae, je yAvannA tahappagArA, se taM kuhuNA ||nnaannaavih saMThANA rukkhANaM daraputyeegajIviyA pttaa| khaMdhAvi egajIvA tAlasaralaNAlierINaM // 40 // jaha sagalasarisavANaM silesamissANa vaTTiyA vi- kavana0 TTI / patteyasarIrANaM taheti sarIrasaMghAyA // 41 // jaha vA tilapappaDiyA bahuehiM tilehi saMhatA saMtI / patteyasarIrANaM (su. 23) taha hoti sarIrasaMdhAyA // 42 // se taM patteyasarIrabAdaravaNapphaikAiyA / sU0 23 // ete gucchAdibhedAH prAyaH kharUpata eva pratItAH, keciddezavizeSAdavagantavyAH, atra vRkSAdiSu yassaikasya nAma | gRhItvA'paratrApi tannAma gRhItaM tatrAnyo bhinnajAtIyaH sadRnAmA pratipattavyaH, athavA eko'pi kazcidanekajAtI|yako bhavati, yathA-nAlikerItarurekAsthikatvAdekAsthikaH, tvaco valayAkAratvAca valayaH, tato'nekajAtIyatvAdapi tannAma nirdizyamAnaM na virudhyate / sAmpratamuktAnuktArthasaMgrahArthamidamAha-'nANAvihetyAdi' nAnAvidhaM-nAnAprakAra saMsthAnaM-AkRtiryeSAM tAni nAnAvidhasaMsthAnAni, 'vRkSANA'miti vRkSagrahaNamupalakSaNaM, tena gucchagulmAdInAmapi draSTa-12 hA vyaM, patrANi ekajIvakAni-ekajIvAdhiSThitAni veditavyAni, skandho'pi ekajIvAdhiSThitaH, kiM sarveSAmapi , / netyAha-tAlasaralanAlikerINAM, tAlasaralanAlikerIgrahaNamupalakSaNaM, tenAnyeSAmapi yathA''gamamekajIvAdhiSThitatvaM raharaeeeeeeeeeeee // For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ IS skandhasya pratipattavyaM, anyeSAM tu skandhAH pratyekamanekapratyekazarIrajIvAtmakA iti sAmarthyAdavaseyaM, 'khaMdhAvi aNe gajIviyA' iti pUrvamabhidhAnAt / atha yadi pratyekamanekazarIrajIvAdhiSThitAstataH kathamekakhaNDazarIrAkArA upalabhyante iti ?, tadavasthAnakharUpamAha-'jaha sagale'tyAdi, yathA sakalasarSapANAM 'zleSmamizrANAM' zleSmadravyavimizritAnAM valitA vatirekarUpA bhavati, atha te sakalasarSapAH paripUrNazarIrAH santaH pRthakvakhAvagAhanayA'vatiSThante 'tathA' anayaivopamayA pratyekazarIrANAM jIvAnAM zarIrasaGghAtAH pRthakpRthakkhakhAvagAhanA bhavanti, iha zleSadravyasthAnIyaM rAgadveSopacitaM tathAvidhaM karma sakalasarSapasthAnIyAH pratyekazarIrAH, sakalasarSapagrahaNaM sarSapavaiviktyapratipattyA pRthakkhakhAvagAhakapratyekazarIravaiviktyapratipattyarthe / atraiva dRSTAntAntaramAha-'jaha ve'tyAdi, vAzabdo dRSTAntAntarasUcane, yathA tilazaSkulikA-tilapradhAnA piSTamayI apUpikA bahubhistilaimizritA satI yathA pRthak 2 khakhAvagAhatilAtmikA bhavati kathaJcidekarUpA ca 'tathA' anayaivopamayA pratyekazarIriNAM jIvAnAM zarIrasaGghAtAH kathaJcidekarUpAH pRthakkhakhAvagAhanAzca bhavanti / upasaMhAramAha-settamityAdi sugama // 'se tta'mityAdi sugamaM / samprati sAdhAraNavanaspatikAyikapratipAdanArthamAhase kiM taM sAhAraNasarIrabAdaravaNassaikAiyA?, sAhAraNasarIrabAdaravaNassaikAiyA aNegavihA pannattA, taM0-avae paNae sevAle lohiNI mihutthu hutthibhAgA(ya) / assakanni sIhakannI siMuDhi tatto musuMDhI ya // 43 // ruru kuNDariyA jIru chIra 32009@essageDesORS Jan EducaXL For Personal & Private Use Only Aljainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1prajJApanApade sAdhAraNavana. (sU.24) // 34 // virAlI taheva kiTTIyA / hAliddA siMgabere ya AtUlugA bhUlae iya // 44 // kaMbUyaM kannukkaDa sumattao valai taheva mhusiNgii| nIruha sappasuyaMdhA chinnaruhA ceva bIyaruhA // 45 // pADhAmiyavAluMkI mahurarasA ceva rAyavattI ya / paumA mADhari daMtIti caMDI kiTThItti yaavraa||46||maaspnnnni muggapaNNI jIviyarasahe ya reNuyA ceva / kAolI khIrakAolI vahA bhaMgI nahI iya // 47 // kimirAsi bhadda mucchA jaMgalaI pelugA iya / kiNha paule ya haDhe harataNuyA ceva loyANI // 48 // kaNhe kaMde vaje sUraNakaMde taheva khallUre / ee aNaMtajIvA je yAvanne tahAvihA // 49 // taNamUla kaMdamUle, vaMsImUletti Avare / saMkhijamasaMkhijjA, boddhavANaMtajIvA ya // 50 // siMghADagassa guccho aNegajIvo u hoi nAyavyo / pattA patteyajIyA doni ya jIvA phale bhaNiyA ||51||jss mUlassa bhaggassa, samo bhaMgo padIsai / aNaMtajIve use mUle, je yAvanne thaavihaa||52||jss kaMdassa bhaggassa, samo bhaMgo padIsai / aNaMtajIve u se kaMde, je yAvanne tahAvihA // 53 // jassa khaMdhassa bhaggassa, samo bhaMgo padIsai / aNaMtajIve u se khaMdhe, je yAvanne tahAvihA // 54 // jIse tayAe bhaggAe, samo bhaMgo padIsae / aNaMtajIvA tayA sA u, je yAvane tahAvihA // 55 // jassa sAlassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve ya se sAle, je yAvanne tahAvihA // 56 // jassa pavAlassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve pavAle se, je yAvanne tahAvihA // 57 // jassa pattassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve u se patte, je yAvanne tahAvihA // 58 // jassa puSphassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve u se pupphe, je yAvanne tahAvihA // 59 // jassa phalassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve phale se u, je yAvanne tahAvihA // 60 // jassa bIyassa bhaggassa, samo bhaMgo padIsae / aNaMtajIve u se bIe, je yAvanne tahAvihA // 61 // // 34 // Jain Educati o nal For Personal & Private Use Only landainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ jassa mUlassa bhaggassa, hIro bhaMgo(ge) padIsae / parittajIve u se mUle, je yAvanne thaavihaa||62|| jassa kaMdassa bhaggassa, hIro bhaMgo pdiise| parittajIve u se kaMde, je yAvanne tahAvihA // 63 // jassa khaMdhassa bhaggassa, hIro bhaMgo padIsae / parittajIve u se khaMdhe, je yAvanne tahAvihA // 64 // jIse tayAe bhaggAe, hIro bhaMgo padIsae / parittajIvA tayA sA u, je yAvanne tahAvihA // 65 // jassa sAlassa bhaggassa, hIro bhaMgo padIsae / parittajIve u se sAle, je yAvanne tahAvihA // 66 // jassa pavAlassa bhaggassa, hIro bhaMgo pdiise| parittajIve pavAle u, je yAvanne tahAvihA // 67 // jassa pattassa bhaggassa, hIro bhaMgo padIsae / parittajIve u se patte, je yAvanne tahAvihA // 68 // jassa puSphassa bhaggassa, hIro bhaMgo padIsae / parittajIve u se puNphe, je yAvanne tahAvihA // 69 // jassa phalassa bhaggassa, hIro bhaMgo padIsae / parittajIve phale se u, je yAvanne tahAvihA // 70 // jassa bIyassa bhaggassa, hIro bhaMgo padIsae / parittajIve u se bIe, je yAvanne tahAvihA // 71 // jassa mUlassa kahAo, challI bahulatarI bhave / aNaMtajIvA u sA challI, je yAvanne, tahAvihA // 72 // jassa kaMdassa kahAo, challI bahalatarI bhave / aNaMtajIvA u sA challI, je yAvanne tahAvihA / / 73 // jassa khaMdhassa kahAo, challI bahalatarI bhave / aNaMtajIvA u sA challI, je yAvannA tahAvihA // 74 // jIse sAlAe kahAo, challI bahalatarI bhave / aNaMtajIvA u sA challI, je yAvannA tahAvihA // 5 // jassa mUlassa kahAo, challI taNuyayarI bhave / parittajIvA u sA challI, je yAvannA tahAvihA // 76 // jassa kaMdassa kahAo, challI taNuyayarI bhave / parittajIvAu sA challI, je yAvannA tahAvihA // 77 // jassa khaMdhassa kahAo, challI dain Educati on For Personal & Private Use Only Magainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau. // 35 // taNuyayarI bhave / paritajIvA u sA challI, je yAvannA tahAvihA // 78 // jIse sAlAe kaTThAo, challI taNuyayarI bhave / paritajIvA usA challI, je yAvannA tahAvihA // 79 // ( sU0 24 ) 'se kiM tamityAdi, atha ke te sAdhAraNazarIravAdaravanaspati kAyikAH ?, sUrirAha - sAdhAraNazarIrabAdaravanaspa|tikAyikA anekavidhAH prajJaptAH, tadyathA - 'avae' ityAdi, ete ca kecidatiprasiddhatvAtkeciddezavizeSataH svayamavaga - ntavyAH / 'je yAvanne tahAvihA' iti, ye'pi cAnye - uktavyatiriktAstathAprakArA uktaprakArAste'pi anantajIvA jJAtavyAH / 'taNe' tyAdi, tRNamUlaM kandamUlaM yaccAparaM vaMzImUlaM, eteSAM madhye kvacijAtibhedato dezabhedato vA saGkhyAtA jIvAH kvacidasaGkhyAtA anantAzca jJAtavyAH / 'siMghADagasse'tyAdi, zRGgATakasya yo gucchaH so'nekajIvo bhavati jJAtavyaH, tvakzAkhAdInAmanekajIvAtmakatvAt, kevalaM tatrApi yAni patrANi tAni pratyekajIvAni, phale punaH pratyekamekaikasmin dvau dvau jIvau bhaNitau / 'jassa mUlasse'tyAdi, yasya mUlasya bhagnasya sataH - samaH - ekAntasadRzarUpaH cakrAkAro bhaGgaH prakarSeNa dRzyate tanmUlamanantajIvamavaseyaM / 'je yAvanne tahAvihA' iti, yAnyapi cAnyAni abhagnA - ni tathAprakArANi adhikRtamUlabhagnasamaprakArANi tAnyapyanantajIvAni jJAtavyAni / evaM kandaskandhatvazAkhApravA lapatrapuSpaphalavIjaviSayA api nava gAthA vyAkhyeyAH // samprati pratyekazarIralakSaNAbhidhAnArthaM gAthAdazakamAha - For Personal & Private Use Only 1 prajJApanApade sA dhAraNavana. (sU. 24) 1134 11 Page #77 -------------------------------------------------------------------------- ________________ 'jassetyAdi, yasya mUlasya bhagnasya sato bhaGge-bhaGgapradeze tu hIro-viSamacchedamuddanturaM vA pradRzyate-prakarSeNa spaSTarUpatayA lakSyate tato mUlaM 'parittajIvaM' pratyekazarIrajIvAtmakaM jJAtavyaM, 'je yAvanne tahAvihA' iti, yAnyapi cAnyAni bhagnAni tathAprakArANi adhikRtasahIrabhagnamUlasadRzAni mUlAni tAnyapi pratyekazarIrajIvAtmakAni mantavyAni / evaM kandAdiviSayA api nava gAthA bhAvanIyAH, yatra kutrApi liGgavyatyayaH sa praakRtlkssnnaadvseyH| adhunA mUlAdigatAnAM valkalarUpANAmanantajIvatvaparijJAnArtha lakSaNamAha-yasya mUlasya kASThAt-madhyasArAt challIvalkalarUpA bahulatarA bhavati sA anantajIvA jJAtavyA, 'je yAvannA tahAviha'tti yA'pi cAnyA adhikRtayA anantajIvatvena nizcitayA chalyA samAnarUpA challI sApi tathAvidhA-anantajIvAtmikA jJAtavyA, evaM kandaskandhazAkhAviSayA api tisro gAthAH paribhAvanIyAH, adhunA tAsAmeva challInAM pratyekajIvatvaparijJAnAya lakSaNamAha-'jassa mUlasse'tyAdi gAthAcatuSTayaM, yasya mUlasya kASThAt-madhyasArAt challI-valkalarUpA tanutarA bhavati sA 'parittajIvA' pratyekazarIrajIvAtmikA draSTavyA, 'je yAvannA tahAvihA' iti yApi cAnyA adhikRtayA pratyekazarIrajIvAtmakatvena nizcitayA chalayA samAnarUpA challI sApi tathAvidhA-pratyekazarIrajIvAtmikA avagantavyA, evaM kandAdiviSayA api tisro gAthA bhaavniiyaaH|| yaduktam-'jassa mUlassa bhaggassa samo bhaGgo padIsaI' ityAdi, tadeva lakSaNaM spaSTaM pratipipAdayiSuridamAha 9929999999999289209 Educati onal For Personal & Private Use Only www.janelibrary.org Page #78 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1 prajJApanApade a. nantapratyekalakSaNaM. (sU.25) cakkAgaM bhaJjamANassa, gaMThI cunnaghaNo bhave / puDhavisariseNa bheeNa, aNaMtajIvaM viyANAhi // 80 // gUDhasirAgaM pattaM sacchIra jaM ca hoi nicchIraM / jaMpiya paNahasandhi aNaMtajIvaM viyANAhi // 8 // pupphA jalayA thalayA ya biMTabaddhA ya nAlabaddhA ya / saMkhijjamasaMkhijjA boddhabvANaMtajIvA ya // 82 // je kei nAliyAvaddhA puSphA saMkhiJjajIviyA bhaNiyA / nihuyA aNaMtajIvA je yAvanne tahAvihA // 83 // paumuppaliNIkaMde aMtarakaMde taheva jhillI ya / ee aNaMtajIvA ego jIvo bisamuNAle // 84 // palaMDUlhasuNakaMde ya, kaMdalI ya kusuMbae / ee parittajIvA, je yAvanne tahAvihA / / 85 / / paumuppalanaliNANaM, subhagasogaMdhiyANa ya / araviMdakuMkaNANaM, sayavattasahassapattANaM ||86||.bitt bAhirapattA ya, kaniyA ceva egajIvassa / ambhitaragA pattA patteyaM kesarA miMjA / / 87 // veNunala ikkhuvADiya samAsaikkhU ya ikkaDe raMDe / karakara suMThi vihaMgU taNANa taha pavvagANaM ca // 8 // acchi pacvaM balimoDao ya egassa hoti jIvassa / patteyaM pattAI puphAI aNegajIvAI // 89 // pUsaphalaM kAliMgaM tuMbaM tausela elavAluMke / ghosADaya paMDolaM tiMyaM ceva teMdUsaM // 9 // viTasamaM sakaDAhaM eyAI havaMti egajIvassa / patteyaM pattAI sakesara kesaraM mijA // 91 // saphAe sajjhAe uvvehaliyA ya kuhaNakaMdukke / ee aNaMtajIvA kaMduke hoi bhayaNA u||92|| (sU0 25) 'cakkAga'mityAdi, cakraka-cakrAkAraM ekAntena samaM bhaGgasthAnaM yasya bhajyamAnasya mUlakandaskandhatvazAkhApatrapuSpAderbhavati tanmUlAdikamanantajIvaM vijAnIhi iti sambandhaH, tathA 'gaMThI cunnaghaNo bhave' iti granthiH parva sAmAnyato bhaGgasthAnaM vA sa yasya bhajyamAnasya cUrNena-rajasA ghano-vyApto bhavati // athavA yasya patrAdebhejyamAnasya // 36 // dain Education International For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ cakrAkAraM bhaGgaM granthisthAne rajasA vyAptiM ca vinA pRthivIsadRzena bhedena bhaGgasthAnaM bhavati, sUryakaranikaraprataptakedAratarikApratarakhaNDasyeva samo bhaGgo bhavatItibhAvaH samanantakAyaM vijAnIhi // 8 // punarapi lakSaNAntaramAha-yatpatraM sakSIraM niHkSIraM vA gUDhazirAka-alakSyamANazirAvizeSaM yadapi ca pranaSTasandhi-sarvathA'nupalakSyamANapatrArddhadvayasandhi tadanantajIvaM vijAnIhi // 81 // samprati puSpAdigataM vizeSamabhidhitsurAha-puSpANi caturvidhAni, tadyathA-jalajAni-sahasrapatrAdIni sthalajAni-koraNTakAdIni, etAnyapi ca pratyekaM dvidhA, tadyathA-kAnicidRntabaddhAni atimuktakaprabhRtIni kAnicinnAlabaddhAni jAtipuSpaprabhRtIni, atra eteSAM madhye kAnicitpatrAdigatajIvApekSayA saGkhayeyajIvAni kAnicidasaGkhayeyajIvAni kAnicidanantajIvAni yathA''gamaM boddhavyAni // 82 // atraiva kazcidvizeSamAha-yAni kAnicit nAlikAbaddhAni puSpANi jAtyAdigatAni tAni sarvANyapi saGkhyAtajIvakAni bhaNitAni tIrthakaragaNadharaiH, strihaH-strihapuSpaM (thoharapaSpaM ) punaranantajIvaM, yAnyapi cAnyAni nihapuSpakalpAni tAnyapi tathAvidhAni-anantajIvAtmakAni jJAtavyAni // 83 // padminIkandaH-utpalinIkandaH, antarakando-jalajavanaspati-18 ISIvizeSakandaH, jhilikA-vanaspativizeSarUpA, ete sarve'pyanantajIvAH, navaraM pagrinyAdInAM bise (nAle) mRNAle ca kimiti ? (eko jIvaH) ekajIvAtmake bisamRNAle iti bhAvaH // 8 // palaNDukando lasunakandaH kandalIkandako vanaspativizeSaH, kustumbako'pyevameva, ete sarve'pi 'parittajIvA' pratyekazarIrajIvAtmakAH pratipattavyAH, ye'pi cAnye JainEducatidm inibional For Personal & Private Use Only ne brary.org Page #80 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. evaMprakArA anantajIvAtmakalakSaNavirahitAste'pi tathAvidhAH-pratyekazarIrajIvAtmakA veditavyAH // 85 // padmAnAma || 1 prajJApautpalAnAM nalinAnAM subhagAnAM saugandhikAnAM aravindAnAM kokanadAnA zatapatrANAM sahasrapatrANAM pratyekaM yat vRntaM- nApade sAprasavabandhanaM yAni ca bAhyapatrANi prAyo haritarUpANi yA ca karNikA-patrAdhArabhUtA etAni trINyapi ekajIvA- dhAraNapratmakAni. yAni punarabhyantarANi patrANi yAni ca kesarANi yAzca mijAH-phalAni etAni pratyekamekaikajIvAdhiSTi tyekavitAni // 86-87 // veNuH-vaMzo naDaH-tRNavizeSaH ikSuvATikAdayo lokataH pratyetavyAH, tRNAni dUrvAdIni yAni ca zeSAH parvagAni-parvopetAni eteSAM yadakSi yaca parva yacca 'balimoDau'tti parvapariveSTanaM cakrAkAraM, etAni ekajIvasya samba (sU.25) ndhIni bhavanti, ekajIvAtmakAni bhavantIti bhAvaH, patrANi eteSAM pratyekamekajIvAdhiSThitAni puSpANyanekajIvAtmakAni // 88-89 // puSpaphalaM evaM kAliGgaM tumbaM trapuSa 'elavAlu'tti cirbhaTavizeSarUpaM, vAluka-cirbhaTe, tathA ghoSAtaka paTolaM tendukaM tindusaM ca yatphalaM, eteSu pratyekaM vRntasamaM 'sakaDAI' ti samAMsaM sagiraM tathA kaTAha etAni trINyekasya jIvasya bhavanti, ekajIvAtmakAnyetAni trINi bhavantItyarthaH / tathA eteSAmeva puSpaphalAdInAM tindukapayentAnAM patrANi pRthak 'pratyeka' miti pratyekazarIrAdhiSThitAni, ekaikajIvAdhiSThitAnItyarthaH / tathA sakesarA akesarA vA mijA-bIjAni pratyekamekaikajIvAdhiSThitAni // 90-91 // ete kuhanAdivanaspativizeSA lokataHpratyetavyAH, ete cAnantajIvAtmakAH, navaraM kaMdukke bhajanA, sa hi ko'pi dezavizeSAdanantaH-anantajIvAtmako bhavati, ko'pya // 37 // For Personal & Private Use Only Jain EducatioINKonal Sinelibrary.org Page #81 -------------------------------------------------------------------------- ________________ sayeyajIvAtmaka iti // 92 // Aha-kiM bIjajIva eva mUlAdijIvo bhavati utAnyastasminnapakrAnte utpadyate iti parapraznamAzaGkayAhabIe joNibbhUe jIvo vakkamai so va anno vA / joviya mUle jIvo soviya patte paDhamayAe // 93 // sabo'vi kisalao khalu uggamamANo aNaMtao bhaNio / so ceva vivaDheto hoi paritto aNaMto vA // 94 // bIje yonibhUte-yonyavasthA prApte, yonipariNAmamajahatIti bhAvaH, bIjasya hi dvividhA'vasthA, tadyathA-yonyavasthA ayonyavasthA ca, tatra yadA bIjaM yonyavasthAM na jahAti atha ca ujjhitaM jantunA tadA tat yonibhUtamityabhidhIyate, ujjhitaM ca jantunA nizcayato nAvagantuM zakyate tato'natizAyinA samprati sacetanamacetanaM vA avidhvastayoni yonibhUtamiti vyavahiyate, vidhvastayoni tu niyamAdacetanatvAdayonibhUtamiti, atha yoniriti kimabhidhIyate ?, ucyate, jantorutpattisthAnaM avidhvastazaktika-tatrasthajIvapariNamanazaktisampannamiti bhAvaH, tasmin bIje yonibhUte jIvo 'vyutkrAmati' utpadyate ' sa eva ' pUrvako bIjajIvaH anyo vA Agatya tatrotpadyate, kimuktaM bhavati ?-yadA bIjajIvanirvatakena jIvena vAyuSaH kSayAt bIjaparityAgaH kRto bhavati, tasya ca bIjasya punarambukAlAvanisaMyogarUpasAmagrIsaMbhavastadA kadAcitsa eva prAktano bIjajIvo mUlAdinAmagotre upanibadhya bIje utpadyate-tatrAgatya pariNamati, kadAcidanyaH pRthivIkAyikAdijIvaH, 'yo'pi ca mUle jIva iti' ya eva mUlatayA pari For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malaya0 vRttau. // 38 // Namate jIvaH so'pi ca patre prathamatayeti sa eva prathamapatratayA'pi pariNamate ityekajIvakartRke mUlaprathamapatre iti, prajJApaAha-yadyevaM 'sabvo'vi kisalao khalu uggamamANo aNaMtao bhaNio' ityAdi vakSyamANaM kathaM na virudhyate ?, nApade bIucyate, iha bIjajIvo'nyo vA bIjamUlatvenotpadya tadutsUnAvasthAM karoti, tatastadanantarabhAvinI kisalayAvasthA jAdyapatraniyamato'nantA jIvAH kurvanti, punazca teSu sthitikSayAtpariNateSu asAveva mUlajIvo'nantajIvatanuM khazarIratayA | kizalayapariNamayya tAvadvarddhate yAvatprathamapatramiti na virodhaH, anye tu vyAcakSate-prathamapatramiha yA'sau bIjasya samucchra svarUpaM nAvasthA, tena ekajIvakartRke mUlaprathamapatre iti, kimuktaM bhavati ?-mUlasamucchUnAvasthe ekajIvakartRke, etacca niya-19 18 (sU. 25) mapradarzanArthamuktaM-mUlasamucchUnAvasthe ekajIvapariNAmite eva, zeSaM tu kisalayAdi nAvazyaM mUlajIvapariNAmAvirbhAvitamiti, tataH 'savvo'vi kisalao khalu uggamamANo aNaMtao bhaNio' ityAdyapi vakSyamANamaviruddhaM, mUlasamucchranAvasthAnivartanArambhakAle kisalayatvAbhAvAditi, Aha-pratyekazarIravanaspatikAyikAnAM sarvakAlaM zarIrAvasthAmadhikRtya kiM pratyekazarIratvamuta kasmiMzcidavasthAvizeSe anantajIvatvamapi sambhavati?, tathA sAdhAraNavanaspatikAyikAnAmapi kiM sarvakAlamanantajIvatvamuta kadAcit pratyekazarIratvamapi bhavati ?, tata Aha-savvo'vI'tyAdi, iha sarvazabdo'parizeSakAcI, sarvo'pi vanaspatikAyaH pratyekazarIraH sAdhAraNo vA kisalayAvasthAmupagataH san anantakAyastIrthakaragaNadharairmaNitaH, sa eva kisalayarUpo'nantakAyikaH pravRddhi gacchan ananto vA bhavati parItto vA, katham ?, Jan Education For Personal & Private Use Only swamigrainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ / ucyate, kati sAdhAraNaM zarIraM nirvartyate tadA sAdhAraNa evaM bhavati, atha pratyekazarIraM tataH pratyeka iti, kiyataH / / kAlAvUrva pratyeko bhavati iti cet , ucyate, antarmuhUrttAt, tathAhi-nigodAnAmutkarSato'pyantarmuhUrta kAlaM yaav-1|| thitirukA sto'ntarmuhUrtAtparato vivarddhamAnaH pratyeko bhavatIti // 93-94 // samprati sAdhAraNalakSaNamAha samayaM vaktANaM samayaM tesiM sarIranivattI / samayaM ANuggahaNaM samayaM uusaasniisaaso||95|| ikkassa ujaM gahaNaM bahUNa sAhAraNANa taM ceva / jaM bahuyANaM gahaNaM samAsao taMpi ikkassa // 96 // sAhAraNamAhAro sAhAraNamANupANagahaNaM ca / sAhAraNajIvANaM sAhAraNalakkhaNaM evaM // 97 // jaha ayagolo dhaMto jAo tattatavaNijasaMkAso / sabo agaNipariNao nigoyajIve tahA jANa // 98 // egassa doNha tiNha va saMkhijANa va na pAsiuM sakA / dIsaMti sarIrAI nigoyajIvANaNatANaM // 99 // logAgAsapaese nigoyajIvaM Thavehi ikkikaM / evaM mavijamANA havaMti logA aNaMtA u // 10 // logAgAsapaese parittajIvaM Thavehi ikkika / evaM mavijamANA havaMti logA asaMkhijA // 101 // patceyA pajattA payarassa asaMkhabhAgamitA u| logA'saMkhA paJjattayANa sAhAraNamaNaMtA // 102 // eehiM sarIrehiM paJcakkhaM te parUviyA jIvA / suMhumA ANAgijjhA cakkhuphAsa na te iti (1 pra0) je yAvanne tahappagArA, te samAsao duvihA pannattA, taM0-pajattagA ma apajasagA ya, tattha Naje te apajattagA te NaM asaMpattA, tattha NaM je te pajattagA tesiNaM vanAeseNaM gaMdhAeseNaM rasAeseNaM phAsAeseNaM sahassagaso vihANAI, saMkhijAI joNippamuhasayasahassAI, pajattaganIsAe apajjattagA vakkamaMti, jattha ego Jain Education intonal For Personal & Private Use Only witutinelibrary.org Page #84 -------------------------------------------------------------------------- ________________ prajJApanAtattha siya saMkhijA siya asaMkhijjA siya annNtaa|| eesiNaM imAo gAhAo aNugaMtavAo, taMjahA-kaMdA ya kaMdamUlA ya, 1prajJApayAH mala nApadesArukkhamUlA iyAvare / gucchA ya gummavallI ya, veNuyANi taNANi ya // 103 // paumuppala saMghADe haDhe ya sevAla kinnae ya0 vRttau. dhAraNalapaNae / avae ya kacchabhANI kaMdukkegUNavIsaime // 104 // taya challi pavAlesu ya pattapupphaphalesu ya / mUlaggamajjhabIesu, kSaNaM joNI kassavi kittiyA // 105 // se taM sAhAraNasarIrabAyaravaNassaikAiyA, [se taM sAharaNasarIravaNassaikAiyA ] se (sU. 26) taM bAyaravaNassaikAiyA, se taM vaNassaikAiyA, se taM egidiyA ||(muu0 26) 'samaya' yugapad vyutkrAntAnAM-utpannAnAM satAM teSAM' sAdhAraNajIvAnAM samakam-ekakAlaM zarIranirvRttirbhavati, samakaM ca prANApAnagrahaNaM-prANApAnayogyapudgalopAdAnam tataHsamakam-ekakAlaM taduttarakAlabhAvinAvucchvAsaniHzvAsau | // 95 // tathA ekasya yat AhArAdipudgalAnAM grahaNaM tadeva bahanAmapi sAdhAraNajIvAnAmavaseyaM, kimuktaM bhavati ?-yat AhArAdikameko gRhNAti zeSA api taccharIrAzritA bahavo'pi tadeva gRhNantIti. tathA ca yadbahUnAM grahaNaM tatsaMkSepArdakatra zarIra samAvezAt ekasyApi grahaNam // 96 // sampratyaktArthopasaMhAramAha-sarveSAmapyekazarIrAzritAnAM jIvAnAmuktaprakAreNa yat sAdhAraNaM sAdhAraNaH, sUtre napuMsakatAnirdezaH ASatvAta, AhAraH aahaaryogypudglopaadaanm| // 39 // | yacca sAdhAraNa prANApAnayogyapudgalopAdAnaM upalakSaNametat yau sAdhAraNAbucchAsaniHzvAsI yA ca sAdhAraNA // 4aa zarIranivRttiH etatsAdhAraNajIvAnAM lakSaNam // 97 // samprati yathaikasmin nigodazarIre anantA jIvAH prinntaaH| dan Education International For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ pratItipathamavataranti tathA pratipAdayannAha -- yathA ayogolo dhmAtaH san taptatapanIyasaMkAzaH sarvo'bhipariNato bhavati tathA nigodajIvAn jAnIhi nigodarUpe'pyekaikasmin zarIre taccharIrAtmakatayA anantAn jIvAn pariNatAn jAnIhi // 98 // evaM ca sati - ekasya dvayostrayANAM yAvatsaMkhyeyAnAM vAzabdAdasaMkhyeyAnAM vA nigodajIvAnAM | zarIrANi draSTuM na zakyAni, kuta iti cet ?, ucyate-abhAvAt, na hi ekAdijIvagRhItAni anantavanaspatizarIrANi santi, anantajIvapiNDAtmakatvAtteSAm, kathaM tarhi upalabhyAni ?, ityata Aha- 'dIsaMtI' tyAdi, dRzyante zarIrANi nigodajIvAnAM - bAdaranigodajIvAnAM anantAnAM na tu sUkSmanigodajIvAnAM teSAM zarIrANAmanantajIvasaGghAtAtmakatve'pyanupalabhyasvabhAvatvAt, tathAsUkSmapariNAmapariNatatvAt, atha kathametadavasIyate - nigodarUpazarIraM niyamAdanantajIvapariNAmAvirbhAvitaM bhavati ?, ucyate - jinavacanAt, taccedam 'golA ya asaMkhejjA hoMti nigoyA asaMkhayA gole / ekkeko ya nigoo anaMtajIvo muNeyabyo // 1 // // 99 // samprati eteSAmeva nigodajIvAnAM pramANamabhidhitsurAha - ekaikasmin lokAkAzapradeze ekaikaM nigodajIvaM sthApaya, evamekaikasmin AkAzapradeze ekaikajIvaracanayA mIyamAnAH 'anantalokA' anantalokAkAzapramANA nigodajIvA bhavanti // 100 // samprati pratyekavanaspatijIvapramANamAha-ekaikasmin lokAkAzapradeze ekaikaM pratyeka vanaspatijIvaM sthApaya, evamuktaprakAreNa mIyamAnAH pratye1 golAzvAsaMkhyeyA bhavanti nigodA asaMkhyeyA golake / ekaikazca nigodo'nantajIvo jJAtavyaH // 1 // For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau . 1180 11 katarujIvA asaGkhyeyalokAkAzapradezapramANA bhavanti // 101 // samprati paryAptAparyAptabhedena pratyekasAdhAraNavanaspatijIvAnAM pramANamAha-paryAptAH pratyekavanaspatijIvAH ghanIkRtasya sambandhinaH pratarasya asajJayaiyatame bhAge yAvanta AkAzapradezAstAvatpramANA bhavanti, aparyAptAnAM punaH pratyekatarujIvAnAmasaGkhyeyA lokAH parimArNa, paryAptAnAM aparyAptAnAM ca sAdhAraNajIvAna anantalokAH kimuktaM bhavati ? - asaGkhyeyalokAkAzapradezapramANA aparyAptAH pratyekataravaH, anantalokAkAzapradezapramANAH paryAptA aparyAptAzca sAdhAraNajIvA iti // 102 // 'je yAvanne taha pagArA' iti, ye'pi cAnye- anuktarUpAtathAprakArAH - pratyekatarurUpA sAdhAraNarUpAzca te'pi vanaspatikAyatvena pratipattavyAH, 'te samAsao' ityAdi prAgvat, navaraM yatraiko bAdaraparyAptastatra tannizrayA aparyAptAH kadAcit saGkhyeyAH, kadAcidasaGghayeyA kadAcidanantAH, pratyekataravaH saGkhyeyA asaGkhyeyA vA, sAdhAraNAstu niyamAdanantA iti bhAvaH // 'eteSAM ' sAdhAraNapratyekatarurUpANAM vanaspativizeSANAM vakSyamANAnAmimAH - vizeSapratipAdikA vakSyamANA gAthA anugantavyAH- pratipattavyAH, tA evAha - 'taMjahA' tadyathA - 'kaMdA ye' tyAdi gAthAtraya 'kandAH " sUraNakandAdayaH kandamUlAni vRkSamUlAni ca sAdhAraNavanaspativizeSAH 'gucchA' gulmA, valyazca pratItAH 'veNukA' vaMzAstRNAni - arjunAdIni // 103 // padmotpalazRGgATakAni pratItAni 'haDho' jalajavanaspativizeSaH sevAla:- prasiddhaH kRSNakapanakAvakakacchabhANikandukAH - sAdhAraNavanaspativizeSAH // 104 // eteSAmekonaviMzatisaGkhyAnAM tvagAdiSu madhye Jain Education national For Personal & Private Use Only 1 prajJApanApade sAdhAraNala kSaNaM (sU.26) // 40 // Page #87 -------------------------------------------------------------------------- ________________ kasyApi kApi yoni:, kimukta bhavati ?-kakhApi sva yoniH kasyApi chalI yAvatkasyApi mUlaM kasyApya kasyApi madhya kakhApi bIjamiti // 105 // 'seta' mityAdi nigamanacatuSTayaM sugarma // tadeSamuktA ekendriyAH, samprati dvIndriyapratipAdanArthamAha se kiM taM beiMdiyA ?, beiMdiyA aNegavihA pannattA, taMjahA-pulAkimiyA kucchikimiyA gaDUyalagA golomA NeurA somaMga lagA vaMsImuhA mUimuhA gojaloyA jaloyA jAlAuyA saMkhA saMkhaNagA ghullA khullA gulayA khaMdhA varADA sotiyA muttiyA __ kaluyAvAsA egaovattA duhaovattA naMdiyAvattA sabukkA mAivAhA sippisaMpuDA caMdaNA samuhalikkhA, je yAvanne tahappagA rA, satve te samucchimA napuMsagA, te samAsao duvihA pannattA, tajahA-pajattagA ya apajattaMgA ya, eesiNaM evamAiyANa beiMdiyANaM pajattApaJjattANaM satta jAikulakoDijINIpamuhasayasahassA bhavatIti makkhAya / se se beiMdiyasaMsArasamAvanajIvapanevaNA / (027) atha ke te dvIndriyAH ?, sUrirAha-dvIndriyA anekavidhAH prajJaptAH, tadyathA-"pulAkimiyA' ityAdi, pulAkimiyA nAma pAyupradezotpannAH kRmayaH kukSikamaya-kukSipradezotpannAH zaGkhA:-samudraudbhavAH pratItAH zaGkhanakAH ta evaM laghayaH ghullA:-dhulikAH khullA-laghavaH zaGkhAH-sAmudrazaGkhAkArAH varATA:-kapardakAH 'sippisaMpuDa'tti saMpuTarUpAH zuktayaH candanakA-akSAH, zeSAstu yathAsampradAya yAcyAH'je yAvanne tahappagArA' iti ye'picAnye / Jain Educatio n al For Personal & Private Use Only wohgelibrary.org Page #88 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 41 // tathAprakArA - evaMprakArA mRtakakaDevarasambhUtakRmyAdayaste sarve dvIndriyA jJAtavyAH, te saMmurchimatvAdeva ca napuMsakAH, saMmurchimAnAmavazyaM napuMsakatvAt 'nArakasaMmurchimA napuMsakA' (0 ni napuMsakAni tattvA - a - 2 - 50 ) itivacanAt, 'te samAsao' ityAdi, te dvIndriyAH samAsataH -saMkSepeNa dvividhAH prajJaptAH, tadyathA - paryAptakAzca aparyAptakAzca, cazabdau yonikulabhedena khagatAnekabhedasUcakau, eteSAM dvIndriyANAmevamAdInAM pulAkRmyAdInAM dvIndriyANAM paryAptAparyAptAdInAM sarvasaGkhyayA sarvajAtikulakoTInAM yonipramukhANi - yonipravahANi yonizatasahasrANi bhavanti, sapta jAtikulakoTilakSA bhavantIti bhAvaH, ityAkhyAtaM tIrthakRdbhiH, makAro'lAkSaNikaH, iyamatra bhAvanA - iha jAtikula yonInAM parijJAnArthamidaM paristhUramudAharaNaM pUrvAcAryairupadarzitam, tadyathA - jAtiriti kila tiryaggatiH tasyAH kulAni - kRmi - kITavRzcikAdIni, imAni ca kulAni yonipramukhANi, tathAhi ekasyAmeva yonau anekAni kulAni bhavanti, yathA chagaNayonau kRmikulaM kITakulaM vRzcikakulamityAdi, athavA jAtikulamityekaM padam jAtikulayonyozca parasparaM vizeSaH, ekasyAmapi yonau anekajAtikulasambhavAt yathA ekasyAmeva yonau kRmijAtikulaM kITakajAtikulaM vRzcikajAtikulamityAdi, evaM ca ekasyAmeva yonAvavAntarajAtibhedabhAvAdanekAni yonipravahANi jAtikulAni sambhavantItyupapadyante, dvIndriyANAM sapta jAtikulakoTInAM zatasahasrANAm, upasaMhAramAha - 'setta' mityAdi, saiSA dvIndriyasaMsArasamApannajIvaprajJApanA // samprati trIndriyasaMsArasamApannajIvaprajJApanArthamAha For Personal & Private Use Only 1 prajJApanApade dvI ndriyapra jJApa. (sU. 27) // 41 // Page #89 -------------------------------------------------------------------------- ________________ se kiM taM teiMdiyasaMsArasamAvanajIvapannavaNA ?, teiMdiyasaMsArasamAvannajIvapannavaNA aNegavihA pannattA, taM-ovaiyA rohiNiyA kuMthU pipIliyA usagA uddehiyA ukkaliyA uppAyA uppaDA taNahArA kaTTahArA mAluyA pattAhArA taNabeMTiyA pattabeMTiyA pupphabeMTiyA phalabeMTiyA bIyabeTiyA teburaNamiMjiyA taosimijiyA kappAsahimiMjiyA hilliyA jhilliyA jhiMgirA kiMgiriDA bAhuyA lahuyA subhagA sovatthiyA suyabeTA iMdakAiyA iMdagovayA turutuMbagA kucchalavAhagA jUyA hAlAhalA pisuyA sayavAiyA gomhI hatthisoMDA, je yAvanne tahappagArA, save te saMmucchimA napuMsagA, te samAsao duvihA pannattA, taM0-pajattagA ya apajattagA ya, eesiNaM evamAiyANaM teiMdiyANaM pajattApajattANaM aha jAikulakoDijoNippamuhasayasahassA bhavaMtItimakkhAyaM, settaM teiNdiysNsaarsmaavnnjiivpnnvnnaa| (mU0 28) , 'atha kA sA trIndriyasaMsArasamApannajIvaprajJApanA , bhagavAnAha-trIndriyasaMsArasamApannajIvaprajJApanA anekavidhA prajJaptA, tAmeva tadyathetyAdinopadarzayati, ete ca aupayikaprabhRtayastrIndriyA dezavizeSato lokatazcAvagantavyAH, navaraM gomhI-karNasiyAliyA 'je yAvanne tahappagArA' ye'pi cAnye tathAprakArAste sarve trIndriyA jJAtavyA iti zeSaH, savve 'te saMmucchimAnapuMsakA' ityAdi pUrvavat, 'etesiNa'mityAdi, eteSAM-trIndriyANAmevamAdikAnAm-aupayikaprabhRtInAM paryAptAparyAptAnAM sarvasaGkhyayA aSTau jAtikulakoTInAM yonipramukhANi-yonipravAhANi zatasahasrANi bhavanti, aSTau kulakoTilakSA bhavantIti bhAvaH, ityAkhyAtaM tIrthakRdbhiH, upasaMhAramAha-'setta'mityAdi // tadevamuktA trIndriya dain Education International For Personal & Private Use Only www.janelibrary.org Page #90 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttI. 1 prajJApanApade trIndriyacaturindriyapu.(sU. 28-29) // 42 // saMsArasamApanajIvaprajJApanA, samprati caturindriyasaMsArasamApannajIvaprajJApanAmAha se kiMtaM cauridiyasaMsArasamAvanajIvapanavaNA , 2 aNegavihA paM0, taM0-aMdhiya pattiya macchiya masagA kIDe tahA payaMge y| DhekuNa kukaDa kukuha naMdAvace va siMgiraDe // 106 // kiNhapattA nIlapattA lohiyapattA hAliddapattA sukillapattA cittapakkhA vicittapakkhA ohaMjaliyA jalacAriyA gaMbhIrA NINiyA taMtavA acchiroDA acchivehA sAraMgA neurA dolA bhamarA bharilI jarulA tohA vichayA pattavicchayA chANavicchayA jalavicchuyA piyaMgAlA kaNagA gomayakIDA, je yAvanne tahappagArA, sabe te samucchimA napuMsagA, te samAsao duvihA pannatA, taM0-pajattagA ya apajattagA ya, epasiNaM evamAiyANaM cauridiyANaM pajattApajattANaM nava jAikulakoDijoNippamuhasayasahassAI bhavaMtItimakkhAyaM, se taM cauridiyasaMsArasamAvabajIvapacavaNA // (sU029) ete'pi caturindriyA lokataH pratyetavyAH, eteSAM ca paryAptAparyAptAnAM sarvasaGkhyayA jAtikulakoTInAM nava lakSA bhavanti, zeSA akSaragamanikA prAgvat, upasaMhAramAha-setta' mityAdi / uktA caturindriyasaMsArasamApannajIvapra-1 jJApanA, samprati paJcendriyasaMsArasamApannajIvaprajJApanAmAha se kiMta paMcediyasaMsArasamAvannajIvapamavaNA 1,2 caubihApaM0 ta0-neraiyapaMcidiyasaMsArasamAvanajIvapannavaNA, tirikkhajoNiyapaMciMdiyasaMsArasamAvanajIvapanavaNA massapaMcidiyasaMsArasamAvannajIvapannavaNA devapaMcidiyasaMsArasamAvanajIvapanavaNA (mu030) // 42 // Jain Educationalon For Personal & Private Use Only nelibrary.org Page #91 -------------------------------------------------------------------------- ________________ atha kA sA paJcendriyasaMsArasamApannajIvaprajJApanA ?, sUrirAha-paJcendriyasaMsArasamApannajIvaprajJApanA caturvidhA prajJaptA, tadyathA-'nairayike' tyAdi, ayam-iSTaphalaM karma nirgatamayaM yebhyaste nirayA-narakAvAsAsteSu bhavA nairayikAste |ca te paJcendriyasaMsArasamApannajIvAzca nairayikapaJcendriyasaMsArasamApannajIvAsteSAM prajJApanA, tathA 'aJca gatau' tiro'|zcantIti tiryaJcaH, 'tirasastiryatIti' tirasastiryAdezaH, teSAM yoniH-utpattisthAnaM tiryagyonistatra bhavAstairyagyonikAste ca te paJcendriyasaMsArasamApannajIvAzca teSAM prajJApanA tairyagyonikapaJcendriyasaMsArasamApannajIvaprajJApanA, tathA manuzabdo manuSyavAcI yathA rAjazabdo rAjanyAbhidhAyakaH, manorapatyAni manuSyAH, 'manoryaNau yazceti' yaH pratyayaH SakArazcAgamaH, ayaM ca yaH pratyayo jAtAviti manuSyazabdojAtivAcI rAjanyazabdavat,te ca te paJcendriyasaMsArasamApannajIvAzca teSAM prajJApanA manuSyapaJcendriyasaMsArasamApannajIvaprajJApanA, tathA dIvyanti-khecchayA krIDantIti devAH bhavanapatyAdayaH te ca te paJcendriyasaMsArasamApannajIvAzca teSAMprajJApanA devapaJcendriyasaMsArasamApannajIvaprajJApanA // tatra nairayikapratipAdanArtha praznanirvacanasUtre Aha se kiM taM neraiyA ?, neraiyA sattavihA pannattA, taM0-rayaNappabhApuDhavineraiyA 1 sakarappabhApuDhavineraiyA 2 vAluyappabhApuDhavineraiyA 3 paMkappabhApuDhavineraiyA 4 dhUmappabhApuDhavineraiyA 5 tamappabhApuDhavineraiyA 6 tamatamappabhApuDhavineraiyA 7, te samAsao duvihA pannattA, taM0-paJjattagA ya apajjattagA ya, se t neraiyA // (mU031) pra.8 Jain Education ) For Personal & Private Use Only X elibrary.org Page #92 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 43 // saptavidhatvaM nairayikANAM pRthivIbhedena anyathA prabhUtabhedatvamapi ghaTate, tataH pRthivIbhedata eva saptavi - dhatvaM tadyathetyAdinopadarzayati- ratnAni - vajravaiDUryAdIni, prabhAzabdo'tra sarvatrApi svabhAvavAcI ratnAni prabhA - svarUpaM yasyAH sA ratnaprabhA - ratnabahulA ratnamayIti bhAvArthaH, sA cAsau pRthivI ca 2 tasyAM nairayikA ralaprabhApRthivInairayikAH, evaM ' sakarappApuDhavineraiyA' ityAdi bhAvanIyam, upasaMhAramAha- 'settaM neraiyA ' // adhunoddezakramaprAmANyAnusaratastiryakpaJcendriyAn pratipipAdayiSurAha - se kiM taM paMcidiyati rikkhajoNiyA ?, paMciMdiyatirikkhajoNiyA tivihA pannattA, taM0-1 jalayarapaMciMdiyatirikkhajo - NiyA ya 1 thalayarapaMcidiyatirikkhajoNiyA ya 2 khahayarapaMciMdiyatirikkhajoNiyA ya 3 / ( sU0 32 ) atha ke te paJcendriyatiryagyonikAH ?, sUrirAha - paJcendriyatiryagyonikA strividhAH prajJaptAH, tadyathetyAdi, 'jalayare-' tyAdi, jale caranti - paryaTantIti jalacarAH, 'AdhArAditi' TapratyayaH, te ca te paJcendriyatiryagyonikAzca jalacarapaJcendriyatiryagyonikAH, sthale carantIti sthalacarAH, khe - AkAze carantIti khacarAH, prAkRtatvAdArSatvAcca ' khahacarA ' iti sUtre pAThaH, tata ubhayatrApi paJcendriyatiryagyonikazabdena saha vizeSaNasamAsaH / Jain Education anal se kiM taM jalayarapaMcidiyatirikkhajoNiyA ?, jalaya rapaMciMdiya tirikkhajoNiyA paMcavihA pannattA, taM0-1 macchA 2 kacchabhA 3 gAhA 4 magarA 5 susumArA // se kiM taM macchA ?, macchA aNegavihA pannattA, taM0 - sahamacchA khavallamacchA For Personal & Private Use Only 1 prajJApa nApade nai rayikapa Jcendriya (sU. 31 32) // 43 // nelibrary.org Page #93 -------------------------------------------------------------------------- ________________ juMgamacchA vijjhaDiyamacchA halimacchA magarimacchA rohiyamacchA halIsAgarA gAgarA vaDA vaDagarA gambhayA usagArA timitimigilA NakA taMdulamacchA kaNikAmacchA sAli satthiyAmacchA laMbhaNamacchA paDAgA paDAgAipaDAgA je yAvannetahappagArA, settaM macchA // se kiM taM kacchabhA ?, kacchabhA duvihA pannattA, taM0-advikacchamA ya maMsakacchabhA ya, se taM kacchabhA // se kiM taM gAhA ?, gAhA paMcavihA pannatA, taM0-1dilI 2 veDhagA 3 muddhayA 4 pulayA 5 sImAgArA, se taMgAhA ||se kiM taM magarA?, magarA duvihA pannattA, taM-1 soMDamagarA ya 2 mahamagarA ya, se taM magarA ||se ki taM susumArA?, susumArA egAgArA pannacA, se taM susumArA / je yAvanne thppgaaraa| te samAsao duvihA paM0 20-samucchimA ya gabbhavakaMtiyA ya, tattha NaM je te saMmucchimA te savve napuMsagA, tattha NaM je te gabbhavakaMtiyA teM tivihA pa0, taM0-itthI purisA npuNsgaa| eesiNaM evamAiyANaM jalayarapaciMdiyatirikkhajoNiyANaM pajattApaJjattANaM addhaterasajAikulakoDijoNippamuhasayasahassA bhavantIti makkhAyaM / settaM jalayarapaMciMdiyatirikkhajoNiyA // (mU033) atha ke te jalacarapaJcendriyatiryagyonikAH ?, sUrirAha-jalacarapaJcendriyatiryagyonikAH paJcavidhAH prajJAptaH, tadeva paJcavidhatvaM tadyathetyAdinopadarzayati 1 matsyAH 2 kacchapAH, sUtre pakArasya bhakAraH prAkRtatvAt 3 grAhA 4 makarAH 5 zizumArAH, prAkRtatvAtsUtre 'susumArA' iti pAThaH / matsyAdInAM ca vizeSA lokato veditavyAH, navaramasthikacchapA mAMsakacchapA iti-ye asthibahulAH kacchapAste asthikacchapAHye mAMsabahulAste maaNskcchpaaH| Jain Education a l For Personal & Private Use Only Mainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya.vRttau. // 44 // te samAsao' ityAdi, te jalacarapaJcendriyatairyagyonikAH samAsataH-saMkSepeNa dvividhAH prajJaptAH, tadyathA-saMmU-18| 1 prajJApachimAzca garbhavyutkrAntikAzca, "mUrchA mohasamucchrAyayoH" asmAt saMpUrvAt saMmUrchanaM saMmUrchaH, "akartari" iti nApade jabhAve ghaJpratyayaH, garbhopapAtavyatirekeNa evameva prANinAmutpAda iti bhAvaH, tena nivRttAH saMmUcchimAH "bhAvAdima"| lacarapaJce. iti imapratyayaH / garbhe vyutkrAntiH-utpattiryeSAM te, vyutkrAntizabdo'trotpattivAcI, tathA pUrvAcAryaprasiddhaH, yadivA (sU. 33) 'garbhAt' garbhAvAsAd vyutkrAntiH-niSkramaNaM yeSAM te garbhavyutkrAntikAH "zeSAdvA" iti kcsmaasaantH| cazabdo pratyekaM svagatAnekabhedasUcakau / tatra ye te saMmUchimAste sarve napuMsakAH, saMmUchimabhAvasya napuMsakatvAvinAbhAvitvAt / ye tu garbhavyutkrAntikAste trividhAH prajJaptAH, tadyathA-striyaH puruSA napuMsakAH / eteSAM cobhayeSAmapi zarIrAvagAhanAdiSudvAreSu yacintanaM yacca garbhavyutkrAntikAnAM strIpuMsanapuMsakAnAM parasparamalpabahutvacintanaM tajjIvAbhigamaTIkAyAM kRtamiti tato'vadhAryam / 'eesiNaM' ityAdi, eteSAmevamAdikAnAmupadarzitaprakArAdInAM jalacarapaJcendriyatairyagyonikAnAM paryAptAparyAptAnAM sarvasaMkhyayA'rdhatrayodazajAtikulakoTInAM yonipramukhAni-yonipravahANi zatasahasrANi bhavantItyAkhyAtaM bhagavadbhistIrthakaraiH / upasaMhAramAha-'settaM' ityAdi, tadevamuktA jlcrpnycendriytairygryonikaaH|| // 44 // samprati sthalacarapaJcendriyatairyagayonikAnabhidhitsurAhase kiM taM thalayarapaMciMdiyatirikkhajoNiyA ?, thalayarapaMciMdiyatirikkhajoNiyA duvihA pa0, taM0-cauppayathalayarapaMciM Jain Education international For Personal & Private Use Only Mainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ diyatirikkhajoNiyA ya parisappathalayarapaMciMdiyatirikkhajoNiyA ya / se kiM taM cauppayathalayarapaMciMdiyatirikkhajoNiyA?, cauppayathalayarapaMciMdiyatirikkhajoNiyA cauvvihA pa0, taM0-egakhurA vikhurA gaMDIpadA saNapphadA / se kiM taM egakhurA ?, egakhurA aNegavihA pa0, taM0-assA assatarA ghoDagA gaddabhA gorakkharA kaMdalagA sirikaMdalagA AvattagA je yAvanne tahappagArA, settaM egakhurA / se kiM taM dukhurA, dukhurA aNegavihA pa0, taM0-udyA goNA gavayA rojjhA pasuyA mahisA miyA saMbarA varAhA ayA elagarurusarabhacamarakuraMgagokannamAdi je yAvanne tahappagArA, settaM dukhurA / se kiM taM gaMDIpayA ?, gaMDIpayA aNegavihA paM0, taM0-hatthI hatthIpUyaNayA maMkuNahatthI khagA (ggA) gaMDA je yAvanne0, settaM gaMDIpayA / se kiM taM saNapphayA ?, aNegavihA paM0, taM-sIhA vagghA dIviyA acchA maracchA parassarA siyAlA biDAlA suNagA kolasuNagA (graM-500) kokaMtiyA sasagA cittagA cillagA je yAvanne0, settaM snnphyaa| te samAsao duvihA paM0, 0-samucchimA ya gambhavakkantiyA ya, tattha NaM je te samucchimA te satve napuMsagA, tattha NaM je te gabbhavatiyA te tivihA paM0, taM0itthI purisagA napuMsagA / eesiNaM evamAiyANaM thalayarapaMciMdiyatirikkhajoNiyANaM paJjattApaJjatANaM dasa jAikulakoDijoNippamuhasayasahassA bhavantItimakkhAyaM / settaM cauppayathalayarapaMciMdiyatirikkhajoNiyA / (mU0 34) catvAri padAni yeSAM te catuSpadAH-azvAdayaH te ca te sthalacarapaJcendriyatairyagrayonikAzca catuSpadasthalacarapaJcendriya-12 tairyagyonikAH, urasA bhujAbhyAM vA parisarpantIti parisarpA-ahinakulAdayaH, tataH pUrvavat sthalacarapaJcendriyatai Jain Education Lonal For Personal & Private Use Only M againelibrary.org Page #96 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 45 // ryagyonikapadena saha vizeSaNasamAsaH, cazabdau pratyekaM khagatAnekabhedasUcakau, tadevAnekabhedatvaM krameNa pratipipAdayi-18| 1 prajJApapuridamAha-se kiM taM' ityAdi, atha ke te catuSpadasthalacarapaJcendriyatairyagrayonikAH, sUrirAha-catuSpadasthalacara- nApade capaJcendriyatairyagyonikAzcaturvidhAH prajJaptAH, tadyathA-'egakhurA' ityAdi, tatra pratipadamekaH khuraH-zapho yeSAM te eka tuSpadapaJce. khurAH-azvAdayaH, dvau dvau khurau pratipadaM yeSAM te dvikhurAH-uSTrAdayaH, tathA caikaikasmin pade dvau dvau zaphau dRzyate, gaNDI (sU. 34) va-suvarNakArAdhikaraNIsthAnamiva padaM yeSAM te gaNDIpadAH-hastyAdayaH, tathA sanakhAni-dIrghanakhaparikalitAni padAni yeSAM te sanakhapadAH-zvAdayaH, prAkRtatvAca saNapphayA iti sUtre nirdezaH / adhunA etAneva ekakhurAdIn bhedataH krameNa pratipipAdayiSuridamAha-se kiM taM' ityAdi, sugamam , navaraM ye kecijjIvamedAH pratItAste lokato beditvyaaH| te samAsao duvihA pannattA' ityAdi sUtraM prAgvad bhAvanIyam , navaramatra jAtikulakoTInAM yonipramukhAni zatasahasrANi daza bhavantIti veditavyam / atrApi ca saMmUchimAnAM garbhavyutkrAntikAnAM ca pratyekaM yat zarIrAdidvAreSu cintanaM yacca strIpuMnapuMsakAnAM parasparamalpabahutvaM tajIvAbhigamaTIkAto veditavyam , 'settaM cauppayA' ityaadi| se kiM taM parisappathalayarapaMciMdiyatirikkhajoNiyA ?, parisappathalayarapaMciMdiyatirikkhajoNiyA duvihA paM0, taM0-urapa- // 45 // risappathalayarapaMciMdiyatirikkhajoNiyA ya bhuyaparisappathalayarapaMciMdiyatirikkhajoNiyA ya / se kiM taM uraparisappathalayarapaMciMdiyatirikkhajoNiyA!, uraparisappathalayarapaMciMdiyatirikkhajoNiyA caubihA paM0, taM0-ahI ayagarA AsAliyA Jain Education interna ona For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ mahoragA // se kiM taM ahI?, ahI duvihA paM0, taM0-davIkarA ya mauliNo ya, se kiM taM dabIkarA, dahIkarA aNegavihA paM0, taM0-AsIvisA dihIvisA uggavisA bhogavisA tayAvisA lAlAvisA ussAsavisA nIsAsavisA kaNhasappA sedasappA kAodarA dajjhapupphA kolAhA melimiMdA sesiMdA je yAvanne tahappagArA, settaM dabIkarA / se kiM taM mauliNo ?, mauliNo aNegavihA paM0 saM0-divAgA goNasA kasAhIyA vaiulA cittaliNo maMDaliNo mAliNo ahI ahisalAgA vAsapaDAgA je yAvanne tahappagArA, settaM mauliNo, settaM ahI / se kiM taM ayagarA ?, ayagarA egAgArA pa0, settaM ayagarA / se kiM taM AsAliyA ?, kahi Na bhaMte! AsAliyA saMmucchati ?, goyamA ! aMto maNussakhitte aDDAijesu dIvesu nivAghAeNaM pannarasasu kammabhUmisu vAghAyaM paDucca paMcasu mahAvidehesu cakkavaTTikhaMdhAvAresu vAsudevakhaMdhAvAresu baladevakhaMdhAvAresu maMDaliyakhaMdhAvAresu mahAmaMDaliyakhaMdhAvAresu gAmanivesesu Nagaranivesesu Nigamanivesesu kheDanivesesu kabbaDanivesesu maDaMbanivesesu doNamuhanivesesu paTTaNanivesesu Agaranivesesu Asamanivesesu saMvAhanivesesu rAyahANInivesesu eesiNaM ceva viNAsesu ettha NaM AsAliyA saMmucchati / jahanneNaM aMgulassa asaMkhejaibhAgamittAe ogAhaNAe ukkoseNaM bArasajoyaNAI tayaNurUvaM caNaM vikkhaMbhavAhalleNaM bhUmIMdAlittA NaM samuDhei, asannI micchadiTTI aNNANI aMtomuhuttaddhAuyA ceva kAlaM karei, settaM aasaaliyaa| se kiM taM mahoragA?, mahoragA aNegavihA paM0, taM0-atthegaiA aMgulaMpi aMgulapuhuttiyAvi viyathipi viyatthipuhuttiyAvi rayaNipi rayaNipuhuttiyAvi kucchipi kucchipuhuttiyAvi dha[pi dhaNupuhuttayAvi gAuyaMpi gAuyapuhuttayAvi joyaNapi joyaNapuhuttayAvi joyaNasayaMpi joyaNasayapuhuttayAvi joyaNasahassaMpi, te NaM thale jAtA jalevi dain Education LLAL For Personal & Private Use Only Malainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 46 // caraMti thale'vi caranti, te Natthi ihaM, bAhiraesu dIvesu samudayasu havanti, je yAvanne tahappagArA, settaM mahoragA / te samAsao duvihA paM0 taM0- saMmucchimA ya ganbhavakaMtiyA ya, tattha NaM je te samucchimA te save napuMsagA, tattha NaM je te ganbhavakaMtiyA te NaM tivihA paM0, taM0 - itthI purisagA npuNsgaa| eesiNaM evamAiyANaM paJjattApaJjattANaM uraparisappANaM dasa jAikulakoDijoNippamuhasayasahassA bhavantItimakhAyaM, settaM uraparisappA / se kiM taM bhuyaparisappA 1, bhuyaparisappA aNegavihA pa0 taM0 - naulA sehA saraDA sallA saraMThA sArA khorA gharoilA vissaMbharA mUsA maMgusA payalAiyA chIravirAliyA jahA cauppAiyA, je yAvanne tahappagArA, te samAsao duvihA pa0 taM0 - saMmucchimA ya ganbhavakaMtiyA ya, tattha NaM je te saMmucchimA te sadhe napuMsagA, tattha NaM je te gavbhavakaMtiyA te NaM tivihA paM0 taM0 - itthI purisA napuMsagA / eesiNaM evamAiyANaM paJjattApattANaM bhuyaparisappANaM nava jAikula koDijoNipamuhasayasahassA bhavantIti makkhAyaM, setaM bhruyaparisappathalayarapaMcidiyatirikkhajoNiyA, settaM parisappathalayarapaMcidiyatirikkhajoNiyA / ( sU0 35 ) atha ke te parisarpa sthalacarapaJcendriyatairyagyonikAH 1, sUrirAha - parisarpa sthalacarapaJcendriyatairyagyonikA dvividhAH - dviprakArAH prajJasAH, tadyathA - 'uraparisappa' ityAdi, urasA parisarpantIti uraH parisarpAH teca te sthalacarapaJcendriyatairyagyonikAH uraH parisarpasthalacarapaJcendriyatairyagyonikAH, bhujAbhyAM parisarpantIti bhujaparisarpAH te ca te sthalacarapaJcendriyatairyagyonikAzca bhujaparisarpasthalacarapaJcendriyatiryagyonikAH, cazabdau pratyekaM svagatAnekabhedasUcakau, tatroraH parisarpasthala For Personal & Private Use Only 1 prajJApanApade parisarpapazca ndri. (sU. 35) // 46 // Page #99 -------------------------------------------------------------------------- ________________ carapaJcendriyatairyagUyonikabhedAnupadidarzayipuridamAha-'se kiMtaM uraparisappa' ityAdi, atha ke te uraHparisarpasthalacarapaJce|ndriyatairyagyonikAH?, sUrirAha-uraHparisarpasthalacarapaJcendriyatairyagUyonikAzcaturvidhAHprajJaptAH, tadyathA-ahayo'jagarA AsAligA mhorgaaH|| eteSAmeva bhedAnAmavagamAya praznanirvacanasUtrANyAha-se kiM taM' ityAdi, atha ke te'hayaH ?, gururAha-ahayo dvividhAH prajJaptAH, tadyathA-dIkarAzca mukulinazca, tatra dIvadI-phaNA tatkaraNazIlA dIkarAH, mukulaM-phaNAvirahayogyA zarIrAvayavavizeSAkRtiH sA vidyate yeSAM te mukulinaH, phaNAkaraNazaktivikalA ityarthaH, atrApi cazabdau khgtaanekbhedsuuckau| tatra dIkarabhedAnabhidhitsurAha-se kiM taM' ityAdi, Azyo-daMSTrAH tAsu viSaM yeSAM te AzIviSAH, uktaM ca-"AsI dADhA taggayavisA ya AsIvisA muNeyavA" iti, dRSTau viSa yeSAM te dRSTiviSAH ugraM viSaM yeSAM te upaviSAH bhogaH-zarIraM tatra viSaM yeSAM te bhogaviSAH tvaci viSaM yeSAM te| tvagRviSAH prAkRtatvAca 'tayAvisA' iti pAThaH lAlA-mukhAt srAvaH tatra viSaM yeSAM te lAlAviSAH niHzvAse viSaM yeSAM te niHzvAsaviSAH kRSNasarpAdayo jAtibhedA lokataH pratipattavyAH, upasaMhAramAha-'settaM dadhIkarA' / mukulinaH pratipipAdayipuridamAha-se kiM taM' ityAdi, ete'pi lokto'vseyaaH| ajagarANAmavAntarajAtibhedA na vidyante tata uktam-ekAkArA ajagarAH prjnyptaaH| AsAligAmabhidhitsurAha-se kiM taM AsAliyA' atha kA sA AsAligA ?, evaM ziSyeNa prazne kRte sati bhagavAn AryazyAmo yadeva granthAntareSu AsAligApratipAdakaM gau dain Education For Personal & Private Use Only nomindinelibrary.org Page #100 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau. // 47 // tamapraznabhagavannirvacanarUpaM sUtramasti tadevAgamabahumAnataH paThati - 'kahi NaM bhaMte!' ityAdi, kva 'NaM' iti vAkyAla | GkAre bhadanta ! - paramakalyANayogin ! AsAligA saMmUrcchati ?, eSA hi garbhajA na bhavati kintu saMmUcchimaiva tata uktaM saMmUrcchati, bhagavAnAha - 'goyamA' ityAdi, gautama ! antaH- madhye manuSyakSetre - manuSyakSetrasya na vahiH, etAvatA manuSyakSetrAd vahirasyA utpAdo na bhavatIti pratipAditaM, tatrApi manuSyakSetre sarvatra na bhavati kintvarddhatRtIyeSu dvIpeSu arddha tRtIyaM yeSAM te'rddhatRtIyAH, avayavena vigrahaH, samudAyaH samAsArthaH, teSu, etAvatA lavaNasamudre kAlodasamudre vA na bhavatItyAveditamityarthaH 'nivAghAeNaM ' ityAdi, nirvyAghAtena - vyAghAtasyAbhAvo nirvyAghAtaM tena yadi paJcasu bharateSu paJcasu airavateSu suSamasuSamAdirUpo duSpamaduSpamAdirUpazca kAlo vyAghAtahetutvAd vyAghAto na bhavati tadA paJcadazasu karmabhUmiSu saMmUrcchati, vyAghAtaM pratItya, kimuktaM bhavati ? - yadi paJcasu bharateSu paJcasvaizvateSu yathoktarUpo vyAghAto bhavati tataH paJcasu mahAvideheSu saMmUrcchati, etAvatA triMzatyapyakarmabhUmiSu nopajAyate iti pratipAditam, paJcadazasu karmabhUmiSu paJcasu vA mahAvideheSu na sarvatra saMmUrcchati, kintu cakravartiskandhAvArepu, vAzabdaH sarvatrApi vikalpArtho draSTavyaH, baladevaskandhAvAreSu vAsudevaskandhAvAreSu, mANDalikaH - sAmAnyarAjA'lparddhikaH, mahAmANDalikaH sa evAnekadezAdhipatiH tatskandhAvAreSu, 'gAmanivesesu' ityAdi, grasati buddhayAdIn guNAniti grAmaH, yadivA gamyaH zAstraprasiddhAnAmaSTAdazakarANAmiti grAmaH, nigamaH -prabhUtataravaNigvargAvAsaH, pAMsuprAkAranibaddhaM kheTaM, kSulla For Personal & Private Use Only 1 prajJApa nApade parisarpa. (sU. 35) // 47 // Page #101 -------------------------------------------------------------------------- ________________ kAkAraveSTitaM karvaTam , arddhatRtIyagavyUtAnta mAntararahitaM maDambam, 'paTTaNatti' paTTanaM pattanaM vA, ubhayatrApi | prAkRtatvena nirdezasya samAnatvAt , tatra yannaubhireva gamyaM tat paTTanaM, yatpunarzakaTai|TakainauMbhirvA gamyaM tat pattanaM, yathA bhRgukacchaM, uktaM ca-"pattanaM zakaTaigamyaM, ghoTakainauMbhireva ca / naubhireva tu yad gamyaM, paTTanaM tatpracakSate // 1 // " droNamukhaM-bAhulyena jalanirgamapravezam , Akaro hiraNyAkarAdiH, AzramaH-tApasAvasathopalakSita AzrayaH, saMbAdhoyAtrAsamAgataprabhUtajananivezaH, rAjadhAnI-rAjAdhiSThAnaM nagaraM / 'eesiNaM' ityAdi, eteSAM cakravartiskandhAvArAdInAmeva vinAzeSUpasthiteSu 'ettha paMti' eteSu cakravartiskandhAvArAdiSu sthAneSu AsAlikA saMmUrcchati, sA ca jaghanyato'GgulAsaMkhyeyamAgamAtrayA'vagAhanayA samuttiSThatIti yogaH, etacotpAdaprathamasamaye veditavyaM, utkarSato dvAdaza yojanAni, tadanurUpaM dvAdazayojanapramANadairdhyAnurUpaM 'vikkhaMbhavAhalleNaM' ti viSkambhazca bAhalyaM ca viSkambhabAhalyaM samAhAro dvandvaH tena, viSkambho-vistAraH bAhalyaM-sthUlatA, bhUmI 'dAlittA NaM' vidArya samupatiSThati, cakravartiskandhAvArAdInAmadhastAd bhUmerantarutpadyate iti bhAvaH, sA cAsaMjJinI-amanaskA, saMmUchimatvAt , mithyAdRSTiH, sAkhAdanasamyaktvasyApi tasyA(a)saMbhavAt , ata evAjJAninI antarmuhUrtAyureva kAlaM karoti, tadevaM granthAntargataM sUtraM paThitvA sUtrakRt samprati upasaMhAramAha-'settaM aasaaliyaa'|| samprati mahoragAnabhidhitsurAhase kiM taM' ityAdi sugama, navaraM vitastidazAGgulapramANA, ranihastaH, kukSirdvihastamAnaH, dhanuzcaturhastaM, gavyUtaM | 599999999 Jain Education.immelanal For Personal & Private Use Only MODhelibrary.org Page #102 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 48 // dvidhanuHsahasrapramANaM, catvAri gavyUtAni yojanaM, idaM ca vitastyAdi ucchyAGgulApekSayA draSTavyaM, zarIrapramANasya 1 prajJApaparicintyamAnatvAt , tathA astIti nipAto'tra bahutvAbhidhAyI pratipadaM ca saMbadhyate, tato'yamarthaH-santyeke ke- nApade pa|cana mahoragA aGgulamapi zarIrAvagAhanayA bhavanti, tathA sanyeke kecana ye'GgulapRthaktvikA api, aGgulapRthaktvaM risarpa. | vidyate yeSAM te aGgulapRthaktvikAH, "ato'nekakharAt" iti ikapratyayaH, te'pi zarIrAvagAhanayA bhavanti, aGgula- (sU.35) pRthaktvamAnazarIrAvagAhanA api bhavantIti bhAvaH, evaM zeSasUtrANyapi bhAvanIyAni / 'te NaM' ityAdi, te anantaroditakharUpA mahoragAH sthalacaravizeSatvAt sthale jAyante, sthale ca jAtAH santo jale'pi sthala iva caranti sthale'pi caranti, tathAbhavakhAbhAvyAt, yadyevaM te kasmAdiha na dRzyante ityAzaGkAyAmAha-'te natthi ihaM' ityAdi, 'te' | yathoktakharUpA mahoragA 'iha' mAnuSe kSetre 'nasthiti' na santi, kintu bAhyeSu dvIpasamudreSu bhavanti, samudreSvapi ca parvatadevanagayoMdiSu sthaleSutpadyante na jaleSu, sthUlataratvAt , tata iha na dRshynte| 'je yAvanne tahappagArA' iti, ye'pi / cAnye aGguladazakAdizarIrAvagAhanamAnAstathAprakArAH santi te'pi mahoragA jJAtavyAH / upasaMhAramAha-'settaM' ityAdi, 'te samAsao' ityAdi praagvdbhaavniiym| eteSAmapi daza jAtikulakoTInAM yonipramukhANi shtshsraanni| // 48 // eteSAmapi ca yat zarIrAdiSu dvAreSu cintanaM yacca strIpunarpasakAnAmalpabahutvaM tajIvAbhigamaTIkAto bhAvanIyam / ura parisavaktavyatopasaMhAramAha-'settaM urprisppaa'| adhunA bhujaparisanabhidhitsurAha-sugama, navaraM ye bhuja dan Education International For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ parisarpavizeSA apratItAste lokto'vseyaaH| amISAM ca nava jAtikulakoTInAM yonipramukhAni zatasahasrANi bhava|nti, yatpunaH zarIrAdiSu dvAreSu cintanaM yacca strIpuMnapuMsakAnAmalpabahutvaM tajjIvAbhigamaTIkAto veditavyaM 'settaM' ityAdi / samprati khacarapaJcendriyatiryagyonikAnabhidhitsurAha se kiM taM khahayarapaMciMdiyatirikkhajoNiyA ?, khahayarapaMciMdiyatirikkhajoNiyA cauvihA paM0, taM0-cammapakkhI lomapakkhI samuggapakkhI viyayapakkhI, se kiM taM cammapakkhI ?, cammapakkhI aNegavihA pa0, taM0-vaggulI jaloyA aDillA bhAraMDapakkhI jIvaMjIvA samuddavAyasA kaNNattiyA pakkhivirAliyA, je yAvanne tahappagArA, settaM cammapakkhI / se kiM taM lomapakkhI ?, lomapakkhI aNegavihA pa0, taM-DhaMkA kaMkA kuralA vAyasA cakkAgA haMsA kalahaMsA rAyahaMsA pAyahaMsA ADA seDI bagA balAgA pArippavA koMcA sArasA mesarA masUrA mayurA sattahatthA gaharA poMDariyA kAgA kAmiMjuyA vaMjulagA tittirA vaTTagA lAvagA kavoyA kaviMjalA pArevayA ciDagA cAsA kukuDA sugA barahiNA mayaNasalAgA koilA sehA varillagamAi, settaM lomapakkhI / se kiM taM samuggapakkhI ?, samuggapakkhI egAgArA pannattA, te NaM natthi ihaM, bAhiraesu dIvasamuddesu bhavanti, settaM samuggapakkhI / se kiM taM viyayapakkhI ?, viyayapakkhI egAgArA pannattA, te NaM natthi ihaM, bAhiraesu dIvasamuddesu bhavanti, settaM viyayapakkhI / te samAsao duvihA pa0, taM0-samucchimA ya gabbhavatiyA ya, tattha NaM je te saMmucchimA te satve napuMsagA,tattha NaM je te gabbhavatiyA te NaM tivihA pa0, taM0-itthI purisA npuNsgaa| eesiNaM evamAi pra.9 Jain Education anal For Personal & Private Use Only linelibrary.org Page #104 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1prajJApanApade khecarapaJcendriyapu. (sU.35) // 49 // yANaM khahayarapaMciMdiyatirikkhajoNiyANaM pajatApajattANaM bArasa jAikulakoDijoNipamuhasayasahassA bhavantIti makkhAyaM / sattahajAikulakoDilakkha nava adbhaterasAI ca / dasa dasa ya honti navagA taha bArasa ceva boddhavA // 107 // secaM khahayarapaMciMdiyatirikkhajoNiyA, settaM paMciMdiyatirikkhajoNiyA / (mU0 35) atha ke te khacarapaJcendriyatairyagayonikAH, sUrirAha-khacarapaJcendriyatairyagyonikAzcaturvidhAH prajJasAH, tadyathA'cammapakkhI' ityAdi, carmAtmako pakSau carmapakSI tI vidyete yeSAM te carmapakSiNaH, lomAtmako pakSau lomapakSI tadvanto lomapakSiNaH, tathA gacchatAmapi samudgakavat sthitau pakSI samudgakapakSau tadvantaH samudgakapakSiNaH, vitatau nityamanAkuJcitau pakSau yeSAM (to) vitatapakSI tadvanto vittpkssinnH| 'se kiM taM' ityAdi, atha ke te carmapakSiNaH 1, carmapakSiNo'nekavidhAH prajJaptAH, tadyathA-balgulI ityAdi, ete ca bhedA lokato'vaseyAH, 'je yAvanne tahappagArA' iti,ye'pi cAnye tathAprakArAH-evaMrUpAste carmapakSiNo draSTavyAH, upasaMhAramAha-'settaM cmmpkkhii'| lomapakSiprati|pAdanArthamAha-'se kiM taM' ityAdi, ete ca lomapakSibhedA lokato veditvyaaH|smudgkpkssiprtipaadnaarthmaah'se kiM taM' ityAdi pAThasiddhaM, evaM vittpkssisuutrmpi| 'te samAsao' ityAdi prAgavad bhAvanIyaM, eteSAM dvAdaza jAtikulakoTInAM yonipramukhAni shtshsraanni|amiissaampi zarIrAdiSu dvAreSu cintanaM strIpunapuMsakAnAmalpabahutvaM |ca jIvAbhigamaTIkAtaH pratipattavyaM, iha tu granthagauravabhayAnna likhyate / adhunA vineyajanAnugrahAya dvIndriyaprabhRti // 49 // For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ |jAtikulakoTizatasahasrasaMkhyApratipAdikA saMgrahiNIgAthAmAha-atra dvIndriyebhya Arabhya yathAsaMkhyena saMkhyApadaIS yojanA, sA caivaM-dvIndriyANAM sapta jAtikulakoTilakSANi, trIndriyANAmaSTI, caturindriyANAM nava, jalacarapaJcendriyA-1 NAmarddhatrayodazAni, catuSpadasthalacarapaJcendriyANAM daza, uraHparisasthalacarapaJcendriyANAM daza, bhujaparisarpasthalacarapaJce|ndriyANAM nava, khacarapaJcendriyANAM dvAdazeti / upasaMhAramAha-'settaM' ityAdi / tadevamuktAH paJcendriyatairyagyonikAH / samprati manuSyAnabhidhitsurAhase kiM taM maNussA ?, maNussA duvihA paM0, taM0-samucchimamaNussA ya gambhavakaMtiyamaNussA ya, se kiM taM samucchimamaNussA, kahi NaM bhante ! saMmucchimamaNussA saMmucchaMti ?, goyamA! aMto maNussakhitte paNayAlIsAe joyaNasayasahassesu aDDAijesu dIvasamuddesu pannarasasu kammabhUmIsu tIsAe akammabhUmIsu chapanAe aMtaradIvaesu gabbhavatiyamaNussANaM ceva uccAresu vA pAsavaNesu vA khelesu vA siMghANaesu vA vaMtesu vA pittesu vA pUesu vA soNiesu vA sukkesu vA sukkapuggalaparisADesu vA vigayajIvakalevaresu vA thIpurisasaMjoesu vA NagaraniddhamaNesu vA savesu ceva asuiTANesu, ettha NaM saMmucchimamaNussA saMmucchaMti, aMgulassa asaMkhejaibhAgamettAe ogAhaNAe asannI micchadiTThI annANI sabAhiM pajattIhiM apajjattagA aMtomuhuttAuyA ceva kAlaM kreNti| se taM samucchimamaNussA // se kiM taM gambhavakaMtiyamaNussA ?, gabbhavatiyamaNussA tivihA pa0, taM0-kammabhUmagA akammabhUmagA antaradIvagA, se kiM taM antaradIvagA ?, aMtaradIvagA ahAvIsavihA pa0, 99999990000000000 en Education in For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayA vRttau. // 50 // taM-egoruyA AhAsiyA vesANiyA gaMgolA haryakannA garyakannA gokannA sakkulikannA AyaMsamuhA meMDhamuhA ayomuhA gomuhI 1prajJApaA~samuhA hatthimuhA sIhamuhA vagdhamuhA A~sakannA harikannA annA kaNNapAuraNA ukkAmuhA mehamuhA vijumuhA vijudaMtA nApade magheNadaMtA laiMdRdaMtA gUDhdatA suddhadaMtA / settaM antaradIvagA / se kiM taM akammabhUmagA?, akammabhUmagAM tIsavihA pa0, taM0- nuSyaprajJA. paMcahiM hemavaehiM paMcahiM hiraNNavaehiM paMcahiM harivAsehiM paMcahi rammagavAsehiM paMcahiM devakurUhi paMcahiM uttarakurUhiM / settaM akammabhUmagA // atrApi saMmUchimamanuSyaviSaye pravacanabahumAnataH ziSyANAmapi ca sAkSAd bhagavatedamuktamiti bhumaanotpaadnaa-1|| rAntargatamAlApakaM paThati-kahiNaM bhante' ityAdi. sugama, navaraM 'sabesu ceva asuiTTANesutti' anyAnyapi yAni kAnicid manuSyasaMsargavazAdazucibhUtAni sthAnAni teSu sarveSviti / uktAH saMmUrchimamanuSyAH, adhunA garbhavyutkrAntikamanuSyapratipAdanArthamAha-kammabhUmagA' iti karma-kRSivANijyAdi mokSAnuSThAnaM vA karmapradhAnA bhUmiryeSAM te karmabhUmAH ArSatvAt samAsAnto'tpratyayaH karmabhUmA eva karmabhUmakAH, evamakA-yathoktakarmavikalA bhUmiryeSAM te akarmabhUmAH te eva akarmabhUmakAH, antarazabdo madhyavAcI, antare-lavaNasamudrasya madhye dvIpA antaradvIpAH tadgatA // 50 // antaradvIpagAH, "asti pazcAnupUrvI" i(ya'pI)ti nyAyakhyApanArtha prathamato'ntaradvIpagAn pratipAdayati-se kiM taM' ityAdi sugama, navaramaSTAviMzatividhA iti yAdRzA eva yAvatpramANA yAvadapAntarAlA yannAmAno himavatparvatapUrvApa-19 dain Education International For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ radigvyavasthitAH aSTAviMzatividhA antaradvIpAstAdRzA eva tAvatpramANA tAvadapAntarAlAstannAmAna eva zikharipa-15 vaitaparvAparadigvyavasthitA api, tato'tyantasadRzatayA vyaktibhedamanapekSyAntaradvIpA aSTAviMzatividhA eva vivakSitA iti tajAtamanuSyA apyaSTAviMzatividhA uktAH / tAneva nAmagrAhamupadarzayati-taMjahA egoruyA' ityAdi, ete sapta catuSkAH, aSTAviMzatisaMkhyatvAt , ete ca pratyekaM himavati zikhariNi ca, tatra himavadgatAstAvadbhAvyante-iha jambUdvIpe bharatasya haimavatasya ca kSetrasya sImAkArI bhUminimagnapaJcaviMzatiyojano yojanazatocchrayaparimANo bharatakSetrApekSayA dviguNaviSkambho hemamayazcInapaTTavo nAnAvarNaviziSTadyutimaNinikaraparimaNDitobhayapArthaH sarvatra tulyavistAro gaganamaNDalollekhiratnamayaikAdazakUTopazobhito bajramayatalavividhamaNikanakamaNDitataTabhAgadazayojanAvagADhapUrvapazcimayojanasahasrAyAmadakSiNottarapaJcayojanazatavistAraH padmaidazobhitaziromadhyabhAgaH sarvataH kalpapAdapazreNiramaNIyaH pUrvAparaparyantAbhyAM lavaNodArNavajalasaMsparzI himavannAmA parvataH, tasya lavaNodArNavajalasaMsparzAdArabhya pUrvasyAM pazci| mAyAJca dizi pratyekaM dve dve gajadantAkAre daMSTre vinirgate, tatra aizAnyAM dizi yA vinirgatA daMSTrA tasyAM himavataH parya-12 ntAdArabhya trINi yojanazatAni lavaNasamudramavagAhyAtrAntare yojanazatatrayAyAmaviSkambhaH kiJcinyUnakonapaJcAzadadhikanavayojanazatapariraya ekorukanAmA dvIpo vartate, ayaM ca paJcadhanu zatapramANaviSkambhayA dvigavyUtocchritayA panavaravedikayA sarvataH parimaNDitaH, tasyAzca padmavaravedikAyA varNako jIvAbhigamaTIkAyAmiva veditavyaH, sA'pi ca | For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ 1prajJApanApade manuSyaprajJA. (sU. 36) prajJApanA- padmavaravedikA sarvataH sAmasyena vanakhaNDaparikSiptA, vanAcca vanakhaNDasyAyaM vizeSaH-prAyo bahUnAM samAnajAtIyAnAyAH mala- muttamAnAM mahIruhANAM samudAyo vanaM, yathA azokavanaM campakavanamiti, anakajAtIyAnAmuttamAnAM mahIruhANAM ya0 vRttI. samUho vanakhaNDaH, uktaM ca jIvAbhigamamUlaTIkAyAma-"egajAiehiM khaNDehiM vaNaM, aNegajAiehiM uttamehiM vnn||51|| saMDe" iti, tasya ca vanakhaNDasya cakravAlatayA viSkambho dezone dve yojane, parikSepaH padmavaravedikApramANaH, asya ca vanakhaNDasya varNakaH pratipAdito'sti, sa cAtIva garIyAniti nopadarzitaH, kevalaM jIvAbhigamaTIkAto'vaseyaH, tasyaiva himavataH paryantAdArabhya dakSiNapUrvasyAM dizi trINi yojanazatAni lavaNasamudramavagAhya dvitIyadaMSTrAyA upari ekorukadvIpapramANa AbhAsikanAmA dvIpo vartate. tathA tasyaiva himavataH pazcimAyAM dizi paryantAdArabhya dakSiNapa|zcimAyAM-naiRtakoNa ityarthaH, trINi yojanazatAni lavaNasamudramavagAhya daMSTrAyA upari yathoktapramANo vaiSANikanASmA dvIpaH, tathA tasyaiva himavataH pazcimAyAM dizi paryantAdArabhya pazcimottarasyAM dizi-vAyavyakoNe ityarthaH, trINi yojanazatAni lavaNasamudramadhye daMSTrAmatikramyAtrAntare pUrvoktapramANo nAGgolikanAmA dvIpaH, evamete catvAro dvIpA himavatazcatasRSvapi vidikSu tulyapramANA avatiSThante, uktaM ca-"cullahimavaMtaputvAvareNa vidisAsu sAgaraM tisae gaMtUNaMtaradIvA tiNNi sae hunti vicchinnA // 1 // auNApannanavasae kiMcUNaM parihi tesime naamaa| egoruyagAbhA-1 siya vesANiya ceva naMgUlI // 2 // " tata eSAmekorukAdInAM caturNA dvIpAnAM parato yathAkramaM pUrvottarAdividikSu // 51 // Jain Education international For Personal & Private Use Only sow.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ pratyekaM catvAri catvAri yojanazatAnyatikramya caturyojanazatAyAmaviSkambhAH kiJcinnyUnapaJcaSaSTisahitadvAdazayojana-18 zataparikSepAH yathoktapadmavaravedikAvanakhaNDamaNDitaparisarAH jambUdvIpavedikAtazcaturyojanazatapramANAntarA hayakarNagajakarNagokarNazaSkulakarNanAmAnazcatvAro dvIpAH,tadyathA-ekorukasya parato hayakarNaH AbhAsikasya parato gajakarNaH vaipANikasya parato gokarNaH nAGgolikasya parato zaSkulIkarNa iti|tt eteSAmapi hayakarNAdInAM caturNA dvIpAnAM parataH punarapi yathAkramaM pUrvottarAdividikSa pratyekaM paJca paJca yojanazatAni vyatikramya paJcayojanazatAyAmaviSkambhA ekAzItyadhikapaJcadazayojanazataparikSepAH pUrvoktapramANapadmavaravedikAvanakhaNDamaNDitabAhyapradezA jambUdvIpavedikAtaH paJcayojanazatapramANAntarA Adarzamukha 1 meNDhamukha 2 ayomukha 3 gomukha 4 nAmAnazcatvArodvIpAH, tadyathA-hayakarNasya parata AdarzamukhaH gajakarNasya parato meNDhamukhaH gokarNasya parato'yomukhaH zaSkulakarNasya parato gomukha iti / evamagre'pi bhAvanA kAryA, eteSAmapyAdarzamukhAdInAM catuNoM dvIpAnAM parato bhUyo'pi yathAkramaM pUrvottarAdividikSu pratyekaM Sad SaD yojanazatAnyatikramya Sar3ayojanazatAyAmaviSkambhAH saptanavatyadhikASTAdazayojanazataparikSepA yathoktapramANapadmavaravedikAvanakhaNDamaNDitaparisarA jambUdvIpavedikAtaH SaDyojanazatapramANAntarA azvamukhahastimukhasiMhamukhavyAghramukhanAmAnazcatvAro dvIpAH / eteSAmapyazvamukhAdInAM caturNA dvIpAnAM parato yathAkramaM pUrvottarAdividikSu pratyekaM sapta 2 yojanazatAnyatikramya saptayojanazatAyAmaviSkambhAstrayodazAdhikadvAviMzatiyojanazataparirayAH pUrvoktapramANapadma dan Education a l For Personal & Private Use Only HOlinelibrary.org Page #110 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 52 // varavedikAvanakhaNDasamavagUDhA jambUdvIpavedikAtaH saptayojanazatapramANAntarA azvakarNaharikarNAkarNakarNaprAvaraNanAmA- 1 prajJApanazcatvAro dviipaaH| tata eteSAmazvakarNAdInAM caturNA dvIpAnAM parato yathAkramaM pUrvottarAdividikSu pratyekamaSTAvaSTau yo nApade majanazatAnyatikramyASTayojanazatAyAmaviSkambhA ekonatriMzadadhikapaJcaviMzatiyojanazataparikSepA yathoktapramANapamavarave nuSyaprajJA. dikAvanakhaNDamaNDitaparisarA jambUdvIpavedikAto'STayojanazatapramANAntarA ulkAmukhameghamukhavidyunmukhavidyuhantAbhi (sU.36) dhAnAzcatvAro dvIpAH / tato'mISAmapi ulkAmukhAdInAM catuNoM dvIpAnAM parato yathAkramaM pUrvottarAdividikSu pratyekaM nava nava yojanazatAnyatikramya navayojanazatAyAmaviSkambhAH paJcacatvAriMzadadhikASTAviMzatiyojanazataparikSepA yathoktapramANapAvaravedikAvanakhaNDasamavagUDhA jambUdvIpavedikAto navayojanazatapramANAntarA ghanadantalaSTadantagUDhada-15 ntazuddhadantanAmAnazcatvAro dviipaaH| evamete himavati parvate catasRSu vidikSu vyavasthitAH sarvasaMkhyayA'STAviMzatiH, evaM himavattulyavarNapramANe padmahadapramANAyAmaviSkambhAvagAhapuNDarIkahadopazobhite zikhariNyapi parvate lavaNodArNa-11 vajalasaMspazAdArabhya yathoktapramANAntarAsu catasRSu vidikSu vyavasthitA ekorukAdinAmAno'thUNApAntarAlAyAmaviSkambhA aSTAviMzatisaMkhyA dvIpA vaktavyAH, sarvasaMkhyayA SaTpaJcAzadantaradvIpAH, etadgatA manuSyA apyetanAmAnaH upacArAt, bhavati ca tAtsthyAt tadvyapadezaH, yathA paJcAladezanivAsinaH puruSAH paJcAlA iti, te ca manuSyA vajrarSabhanArAcasaMhananinaH kaGkapakSipariNAmA anulomavAyuvegA samacaturasrasaMsthAnAH, tadyathA-supratiSThitakUrmacArucaraNAH // 52 // Jain Education anal For Personal & Private Use Only Arinhelibrary.org Page #111 -------------------------------------------------------------------------- ________________ sukumArazlakSNapraviralaromakuruvindavRttajavAyugalA nigUDhasubaddhasaMdhijAnupradezAH karikarasamavRttoravaH kaNThIravasadRza-131 kaTIpradezAH zakrAyudhasamamadhyabhAgAH pradakSiNAvartanAbhimaNDalAH zrIvatsalAJchitavizAlamAMsalavakSaHsthalAH purapariKghA'nukAridIrghavAhavaH suzliSTamaNibandhA raktotpalapatrAnukArizoNapANipAdatalAH caturaGgulapramANasamavRttakambugrIvAH zAradazazAGkasaumyavadanAH chatrAkAraziraso'sphuTitasnigdhakAntizlakSNamUrddhajAH kamaNDalu kalaza yUpastUMpa vApI dhvaja patAkI sauvastika yavaM matsyai makara kUrma rathaivara sthalAMzukASTIpADaza supratiSThaka mayUra zrIdImAbhiSeka toraNa medinI jaladhi varabhavana darzaparvatagavRSabhasiMhacchatracAmararUpaprazastottamadvAtriMzallakSaNadharAH / striyo'pi sujAtasarvAGga-1 6 sundaryaH samastamahelAguNasamanvitAH saMhatAGgulipadmadalavatsukumArakUrmasaMsthAnamanohAricaraNA romarahitaprazastalakSaNope-11 tajaGghAyugalA nigUDhamAMsalajAnupradezAH kadalIstambhanibhasaMhatasukumArapIvarorukA vadanAyAmapramANatriguNamAMsalavizA. lajaghanadhAriNyaH snigdhakAntisuvibhaktazlakSNaromarAjayaHpradakSiNAvartataraGgabhaGguranAbhimaNDalAH prazastalakSaNopetakukSayaH saMgatapArthAH kanakakalazopamasaMhitAtyunnatavRttAkRtipIvarapayodharAH sukumArabAhulatikAH sauvastikazaGkhacakrAdyAkRtilekhAlaGkRtapANipAdatalAH vadanavibhAgocchritamAMsalakambugrIvAH prazastalakSaNopetamAMsalahanuvibhAgA dADimapuSpAnukArizoNimAdharauSThA raktotpalatAlujihvA vikasitakuvalayapatrAyatakAntalocanA AropitacApapRSThAkRtisusaMgatabhralatikAH pramANopapannalalATaphalakAH susnigdhakAntazlakSNaziroruhAH puruSebhyaH kiJcidUnocchrAyAH khabhAvata udArazRGgAracAraveSAH Jain Education SL For Personal & Private Use Only Rhelibrary.org Page #112 -------------------------------------------------------------------------- ________________ prajJApanA prakRtyaiva hsitbhnnitvilaasvissyprmnaipunnyopetaaH| tathA manuSyA mAnuSyazca khabhAvata eva surabhivadanAH pratanukro-181 prajJApayAH mala- dhamAnamAyAlobhAH saMtoSiNo nirautsukyA mArdavArjavasaMpannAH satyapi manohAriNi maNikanakamauktikAdau mamatvakA-18 nApade maya. vRttI. raNe mamatvAbhinivezarahitAH sarvathA'pagatavairAnubandhA hastyazvakarabhagomahiSyAdisadbhAve'pi tatparibhogaparAGmukhAH nuSyaprajJA. |pAdavihAriNo jvarAdirogayakSabhUtapizAcAdigrahamArivyasanopanipAtavikalAH parasparapreSyapreSakabhAvarahitatvAdahami- (sU. 36) ndrAH, teSAM pRSThakaraNDakAni catuHSaSTisaMkhyAkAni caturthAtikrame cAhAragrahaNaM, AhAro'pi ca na zAlyAdidhAnyanipannaH kintu pRthvImRttikA kalpadrumANAM puSpaphalAni ca, tathAhi-jAyante khalu tatrApi vilasAta eva zAligodhUmamASamudrAdIni dhAnyAni, paraM na tAni manuSyANAmupabhogaM gacchanti, yA tu pRthvI sA zarkarAto'pyanantaguNamAdhuryA, | yazca kalpadrumapuSpaphalAnAmAkhAdaH sa cakravartibhojanAdapyadhikaguNaH,tathA coktam-"tesiNaM bhaMte! pupphaphalANaM kerisae IS AsAe pannate ?,goyamA ! se jahAnAmae ranno cAuraMtassa cakkavahissa kallANe bhoyaNajAe sayasahassanipphanne vannovae rasovae phAsovae AsAyaNije dappaNije mayaNije bihaNije saveMdiyagAyapalhAyaNije AsAeNaM pannatte, ettovi | itarAe ceva pnntte"| tataH pRthvI kalpadrumapuSpaphalAni ca teSAmAhAraH, tathAbhUtaM cAhAramAhArya prAsAdAdisaMsthAnA || 1 teSAM bhadanta ! puSpaphalAnAM kIdRza AsvAdaH prajJaptaH?,gautama! sa yathAnAmakaH rAjJazcAturantasya cakravartinaH kalyANaM bhojanajAtaM zatasahasra| niSpannaM varNopagaM rasopagaM sparzopagaM AsvAdanIyaM darpaNIyaM madanIyaM bRMhaNIyaM sarvendriyagAtraprahlAdunIyamAkhAdena prajJaptaM, ito'pISTataraka eva prjnyptH| Jain Education.imalsinal For Personal & Private Use Only Imajinelibrary.org Page #113 -------------------------------------------------------------------------- ________________ ye gRhAkArAH kalpavRkSAsteSu yathAsukhamavatiSThante, na ca tatra kSetre daMzamazakayUkAmatkuNamakSikAdayaH zarIropadravakAriNo jantava upajAyante, ye'pi ca jAyante bhujagavyAghasiMhAdayaste'pi manuSyANAM na bAdhAyai prabhavanti, nApi te parasparaM hiMsyahiMsakabhAve vartante, kSetrAnubhAvato raudrAnubhAvarahitatvAt , manuSyayugalAni ca paryavasAnasamaye yugalaM prasuvate, tacca yugalamekonAzItidinAni pAlayanti, teSAM zarIrocchyo'STau dhanuHzatAni, palyopamAsaMkhyeyabhAgapramANamAyuH, uktaM ca-"antaradIvesu narA dhaNusayamaTThasiyA sayA muiyA / pAlaMti mihuNadhammaM pallassa asaMkhabhAgAU // ||1||cushi piTakaraMDayANi maNuyANa tesimaahaaro| bhattassa cautthassa ya guNasIidiNANi pAlaNayA // 2 // " stokakaSAyatayA stokapremAnubandhatayA ca te mRtvA divamupasarpanti, maraNaM ca teSAM jambhikAkAsakSutAdimAtravyApArapurassaraM bhavati, na zarIrapIDArambhapurassaramiti / tadevamuktA antrdviipgaaH|| sAmpratamakarmabhUmakapratipAdanArthamAhaatha ke te'karmabhUmakAH 1, sUrirAha-akarmabhUmakAstriMzadvidhAH prajJaptAH, taca triMzadvidhatvaM kSetrabhedAt, tathA cAha'taMjahA-paMcahiM hemavaehiM' ityAdi, paJcabhihemavataiH paJcabhiharaNyavataiH paJcabhirharivaH paJcabhI ramyakavaH paJcabhidevakurubhiH paJcabhiruttarakurubhirbhidyamAnA triMzadvidhA bhavanti, SaNNAM paJcAnAM triMzatsaMkhyAtmakatvAt / tatra paJcasu haimavateSu paMcasu hairaNyavateSu manuSyA gavyUtapramANazarIrocchrayAH palyopamAyuSo varSabhanArAcasaMhananAH samacaturasrasaMsthAnAH catuHSaSTipRSThakaraNDakAzcaturthAtikramabhojina ekonAzItidinAnyapatyapAlakAH, uktaM ca-"gAuamuccA pali Loccesekeeeeeeeeeeee dan Education International For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ prajJApanAovamAuNo bajarisahasaMghayaNA / hemavaeranavae ahamidanarA mihuNavAsI // 1 // causaThThI piTTakaraMDayANa maNuyANa 1 prajJApayAH mala- tesimaahaaro| bhattassa cautthassa ya guNasIdiNa'vaccapAlaNayA // 2 // " paJcasu harivarSeSu paJcasu ramyakeSu dvipalyopa- nApade maya0 vRttI. mAyuSo dvigavyUtapramANazarIrocchyA vajrarSabhanArAcasaMhananAH samacaturasrasaMsthAnAH SaSThabhaktAtikrame AhAragrAhiNo nuSyaprajJA. aSTAviMzatyadhikazatasaMkhyapRSThakaraNDakAzcatuHSaSTidinAnyapatyapAlakAH, Aha ca-"harivAsarammaesuM AupamANaM sarIra (sU. 36) // 54 // musseho / paliovamANi donni u donni u kosussiyA bhaNiyA ||1||chtttthss ya AhAro causadvidiNANi pAlaNA tesiM / piTThakaraMDANa sayaM aTThAvIsaM muNeyacaM // 2 // " paJcasu devakuruSu paJcasUttarakuruSu tripalyopamAyupo gavyUtatrayapra-| mANazarIrocchrayA samacaturasrasaMsthAnAvarSabhanArAcasaMhananinaH SaTpaJcAzadadhikazatadvayapramANapRSThakaraNDakA aSTamabhaktA-18 tikramAhAriNa ekonapaJcAzadinAnyapatyapAlakAH, tathA coktam-"dosuvi kurUsu maNuyA tipallaparamAuNo tiko succA / piTTikaraMDasayAI do chappannAI maNuyANaM // 1 // susamasusamANubhAvaM annubhvmaannaann'vcgovnnyaa| auNA& paNNadiNAI aTThamabhattassamAhAro // 2 // " eteSu sarveSvapi kSetreSvantaradvIpedhiva manuSyANAmupabhogAH kalpadrumasaMpAditAH, navaramantaradvIpApekSayA paJcasu haimavateSu paJcasu hairaNyavateSu manuSyANAmutthAnabalavIryAdikaM kalpapAdapaphalAnAmAkhAdo bhUmermAdhuryamityevamAdikA bhAvAH paryAyAnadhikRtyAnantaguNA draSTavyAH, tebhyo'pi paJcasu harivarSeSu paJcasu sTaTaTaTaTaTaTaTa // 54 // For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ ramyakavarSeSu anantaguNAH, tebhyo'pi paJcasu devakuruSu paJcasUttarakuruSu anantaguNAH, tadevamuktA akarmabhUmakAH // saMprati | karmabhUmakapratipAdanArthamAha se kiM taM kammabhUmagA, kammabhUmagA pannarasavihA paM0.0-paMcahiM bharahehiM paMcahi eravaehiM paMcahi mahAvidehehi, te samAsao duvihA paM0, taM0-AyariyA ya milikkhU ya, se kiM taM milikkhU, milikkhU aNegavihA paM0,0-sagA javaNA cilAyA sabarababbaramuraMDobhaDaganiSNagapakkaNiyA kulakkhagoMDasihalapArasagodhA koMcaaMbaDaidamilacillapuliMdahArosadovavokANagandhA hAravA pahaliyaajjhalaromapAsapausA malayA ya baMdhuyA ya sUyalikoMkaNagameyapalhavamAlava maggara AbhAsiA kaNavIra lhasiya khasA khAsiya Nadara moMDha DoMbila galaosa paosa kakeya akkhAga haNaromaga hUNaromaga bharu maruya cilAya viyavAsI ya evamAi, secaM milikkhU / / atha ke te karmabhUmakAH, sUrirAha karmabhUmakAH paJcadazavidhAHprajJasAH, taca paJcadazavidhatvaM kSetrabhedAt, tathA cAha-'paJcahiM bharahehiM' ityAdi. paJcabhirbharataiH paJcabhirairavataiH paJcabhirmahAvideherbhidyamAnAH paJcadazavidhA bhavanti, te ca paJcadazavidhA api samAsato dvividhAH prajJaptAH, tadyathA-AryA mlecchAzca, tatra ArAd heyadharmebhyo yAtAHprAptA upAdeyadharmerityAryAH, "pRSodarAdayaH" iti rUpaniSpattiH, mlecchA:-avyaktabhASAsamAcArAH, "mleccha avya-1 kAyAM vAci" iti vacanAt, bhASAgrahaNaM copalakSaNaM, tena ziSTA'saMmatasakalavyavahArA mlecchA iti pratipattavyaM / 900000000000Sececasa9090sex ma.10 JaintrucationMashal For Personal & Private Use Only inelibrary.org Page #116 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 55 // tatrAlpavaktavyatvAt prathamato mlecchavaktavyatAmAha - 'se kiM taM' ityAdi, atha ke te mlecchAH 1, 'milikkhU' iti nirdeza: prAkRtatvAd ArSatvAcca, sUrirAha - mlecchA anekavidhAH prajJaptAH, taccAnekavidhatvaM zaka - yavana-cilAtazavara - barbarAdidezabhedAt, tathA cAha - 'taMjahA sagA' ityAdi, zakadezanivAsinaH zakAH, yavanadeza nivAsino yavanAH, evaM sarvatra, navaramamI nAnAdezA lokato vijJeyAH // AryapratipAdanArthamAha se kiM taM []riyA, A[ya]riyA duvihA paM0 taM 0 - iDhipattA [ya]riyA ya aNiDipattA [ya]riyA ya, se kiM taM haDDipattA[]riyA, DipattA [] riyA chabihA paM0, taM0 - arahaMtA cakavaTTI baladevA vAsudevA cAraNA vijAharA, settaM iDipattA[]riyA / se kiM taM aNiDipattA [ya]riyA, aNiDipattA [ya]riyA navavihA pa0, taM0 - khetA [ya]riyAM jAtiA[ya]riyoM kulArio kammAriyoM sippArioM bhAsAriyA~ nANAriyA~ daMsaNAriyAM cAricAriyoM se kiM taM khettAriyA 1, khettAriyA addhachabbIsativihANA paM0, taM0 - rAyagiha magaha caMpA aMgA taha tAmailitti vaMgA ya / kaMcaNapuraM kaliMgA vANArasI ceva kAsI ya // 108 // sIeya kosalA gaeNyapuraM ca kuru soriyaM kusaTTA ya / kaMpillaM paMcAlI ahichatA jaMgalA ceva // 109 // bIravaI soraTThA mihirle bidehA ya vaccha kosaMbI / naMdipuraM saMDillA bhaddilapurameva malayA ya // 110 // veMirADa vaccha varaNA acchA taha matti'yAvaha dasaNNA / sotti'yevaI ya cedI vIryabhayaM siMdhusovIrA // 111 // maiMhurA ya suraseNA pauvA bhaMgI ya mA~sa purivahA / kuNAlA koDIvarisaM ca lATA ya // 112 // seyaviyaviya jayarI kekayaaddhaM ca AriyaM bhaNiyaM / itthuppattI 25 For Personal & Private Use Only 1 prajJApanApade ma nuSyaprajJA. (sU. 37) / / 55 / / Page #117 -------------------------------------------------------------------------- ________________ jiNANaM cakkINaM rAmakaNhANaM // 113 // se ttaM khettAriyA || se kiM taM jAiAriyA 1, jAiAriyA chabihA paM0, 0aMbaTTA ya kaliMdA ya, videhA vedagAiyA / hariyA cuMcuNA caiva, cha eyA inbhajAIo // 114 // setaM jAiAriyA / se kiM taM kulAriyA ?, kulAriyA chabihA paM0 taM0 - uggA bhogA rAinA ikkhAgA NAyA kauravA, settaM kulAriyA / se kiM taM kammAriyA 1, kammAriyA aNegavihA pa0, taM0 - dosiyA suttiyA kappAsiyA suttaveyAliyA bhaMDaveyAliyA kolAliyA naravAhaNiyA je yAvane tahappagArA, se taM kammAriyA / se kiM taM sippAriyA 1, sippAriyA aNegavihA pa0, taM0 - tuNNAgA taMtuvAyA paTTAgA deyaDA varuTTA chabiyA kaTTapAuyArA muMjapAuyArA chattArA vajjhArA pucchArA leppArA cittArA saMkhArA daMtArA bhaMDArA jijjhagArA sellArA koDigArA, je yAvane tahappagArA, se taM sippAriyA / se kiM taM bhAsAriyA ?, bhAsAriyA jeNaM addhamAgahAe bhAsAe bhArseti, tattha'vi ya NaM jattha baMbhI livI pavattai, baMbhIe NaM livIe aTThArasavihe lekkhavihANe pa taM0 - gaMbhI javaNANiyA dosApuriyA~ kharoTTI pukkharasAriyA~ bhogavaryAM paharAiyA~ aMtakkhariyA akkharapuTTiyAM veNaiyoM niNhayA aMkaeNlivI gaNiyailivI gaMdhelivI AyaselivI mAherI domilivI poliMndI se taM bhAsAriyA / se kiM taM nANAriyA ?, nANAriyA paMcavihA pa0, taM0 - AbhiNivohiyanANAriyA suyanANAriyA ohinANAriyA maNapajavanANAriyA kevalanANAriyA, settaM nANAriyA se kiM taM daMsaNAriyA ?, daMsaNAriyA duvihA paM0 taM0 - sarAgadaMsaNAriyA yavIyarAyadaMsaNArayA ya, se kiM taM sarAgadaMsaNAriyA ?, sarAgaMdaMsaNAriyA dasavihA pa0 taM nisaMgguva aisaruI ANaruI suttabIyairuimeva / armiMgamavitthAraruI kiMriyAsaMkhevaidha I // 115 // bhUSattheNAhigayA jIvAjIve ya puNNapAvaM ca / For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ Ish prajJApanAyAH malayavRttI. SA 1 prajJApanApade manuSyaprajJA. | (sU.37) sahasaMmuiyA AsavasaMvare ya roei u nisaggo // 116 // jo jiNadiTe bhAve cauvihe saddahAi sayameva / emeva nanahattiya nisaggaruitti nAyavo // 117 // ee ceva u bhAve uvadihe jo pareNa saddahai / chaumattheNa jiNeNa va uvaesaruitti naaybo|| // 118 // jo heumayANato ANAe royae pavayaNaM tu / emeva nannahatti ya eso ANAruI nAma // 119 / / jo suttamahijanto sueNa ogAhaI u sammattaM / aMgeNa bAhiraNa va so suttaruitti nnaaybo||120|| egapaeNegAI padAiM jo pasaraI u sammattaM / udaeva tillaviMdU so bIyaruitti nAyavo // 121 // so hoi abhigamaruI suyanANaM jassa atthao dihaM / ikkArasa aMgAI painagA dihivAo ya // 122 // davANa savvabhAvA savvapamANehiM jassa uvaladdhA / sabAhiM nayavihIhiM vitthAraruitti nAyabo ||123||dsnnnaanncritte tavaviNae satvasamiiguttIsa / jo kiriyAbhAvaruI so khalu kiriyAruI nAma // 124 // aNabhigahiyakudihI saMkhevaruitti hoi nAyabo / avisArao pavayaNe aNabhiggahio ya sesesu||125||jo atthikAyadhamma suyadhamma khalu carittadhammaM ca / saddahai jiNAbhihiyaM so dhammaruitti nAyavo // 126 // paramatthasaMthavo vA sudiparamatthasevaNA vAvi / vAvannakudasaNavajjaNA ya sammattasaddahaNA // 127 // nissaMkiya nikaMkhiya nivitigicchA amUDhadiTTI ya / uvavUhathirIkaraNe vacchallapabhAvaNe aha // 128 // se taM sarAgadaMsaNAriyA / se kiM taM vIyarAyadaMsaNA [ya] riyA?, vIyarAyadasaNA [yariyA duvihA pa0, taM0-uvasaMtakasAyavIyarAyadaMsaNA [ya riyA ya khINakasAyavIyarAyadaMsaNA [ya] riyA ya / se kiM taM uvasaMtakasAyavIyarAyadaMsaNA [yariyA ?, uvasaMtakasAyavIyarAyadaMsaNA [ya] riyA duvihA pa0, taM0-paDhamasamayauvasaMtakasAyavIyarAyadasaNA [ya] riyAya apaDhamasamayauvasaMtakasAyavIyarAyadaMsaNA ya riyA ya, ahavA carimasamayauvasaMtakasAyavI For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ parAyadasaNA [ya]rayAya acarimasamayaupasaMtakasAyavIyarAyadaMsaNA yA riyA ya / se kitaM khINakasAyavIyarAyadasaNAparamA, khANakasAyavIyarAyadaMsaNA [ya riyA duvihA pa0,0-chaumatthakhINakasAyavIyarAyadasaNA [ya] riyA ya kevalikhINakasAyavIyarAyadaMsaNA [ya] riyA ya / se kiM taM chaumatthakhINakasAyavIyarAyadasaNA rayA chaumatthakhINakasAyavIyarAyadaMsaNAyariyA davihA pa0, taM0-sayaMbaddha umatthakhINakasAyavIyarAyadasaNA [yarayA ya buddhabohiyachaumatthakhINakasAyavIyarAyadaMsaNA[ya] riyA ya. se kiM taM saryabaddhachaumatthakhINakasAyavIyarAyadasaNA[ya] riyA , sayaMbuddhachaumatthakhINakasAyavIyarAyadasaNA [ya] riyA duvihA pa0, taM0-paDhamasamayasayabuddhachaumatya khINakasAyavIyarAyadaMsaNA [ya] riyA ya apaDhamasamayasayaMbuddhachaumatthakhINakasAyavIyarAyadasaNA[ya] rayA yA ahavA carimasamayasayaMbuddhachaumatthakhINakasAyavIyarAyadaMsaNA yAriyA ya acarimasamayasayaMbuddhachaumatthakhANakasAyavAyarAyadasaNA [ya] riyAya, se taM syNbuddhchumtthkhiinnksaayviiyraaydNsnnaayriyaa|se kiM taM buddhabohiyachaumatthakhINakasAyavIyarAyadaMsaNA ya riyA , buddhabohiyachaumatthakhINakasAyavIyarAyadaMsaNA yA riyA davihA pa0, ta-paDhamasamayabuddhabA. hiyakhINakasAyavIyarAyadaMsaNAriyA ya apaDhamasamayabaddhaboDiyachaumasthakhINakasAyavIyarAyadaMsaNA [ya] riyA ya, ahavA cAramasamayabuddhabohiyachaumatthakhINakasAyavIyarAyadasaNA [yariyA ya acarimasamayabaddhabohiyachaumatthakhINakasAyavIyarAyadasaNA [ya] riyA ya, settaM buddhabohiyachaumatthakhINakasAyavIyarAyadaMsaNA[ya] riyA, set chaumatthakhINakasAyavIyarAyadasaNA [yariyA / se kiM taM kevalikhINakasAyavIyarAyadaMsaNA [ya] rivA?, kevalikhINakasAyavIyarAyadaMsaNA [ya] riyA duvihA pa0, Jain Education memonal For Personal & Private Use Only ww.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 5 // taM.-sajogikevalikhINakasAyavIyarAyadaMsaNAya riyA ya ajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA ya |se kiM taM | 1 prajJApasajogikevalikhINakasAyavIyarAyadaMsaNA [ya]riyA ?, sajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA duvihA pa0, taM- nApade mapaDhamasamayasajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA ya apaDhamasamayasajogikevalikhINakasAyavIyarAyadaMsaNA [ya] nuSyaprajJA. riyA ya, ahavA carimasamayasajogikevalikhINakasAyavIyarAyadaMsaNAya riyA ya acarimasamayasajogikevalikhINakasAyavI- (sU.37) yarAyadaMsaNA [ya] riyA ya / settaM sajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA / se kiM taM ajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA?, ajogikevalikhINakasAyavIyarAyadaMsaNA [ya riyA duvihA pa0, taM0-paDhamasamayaajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA ya apaDhamasamayaajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA ya, ahavA carimasamayaajogikevalikhINakasAyavIyarAyadaMsaNA[ya]riyA ya acarimasamayaajogikevalikhINakasAyavIyarAyadaMsaNA [ya]riyA ya, settaM ajogikevalikhINakasAyavIyarAyadaMsaNA [ya] riyA, setaM kevalikhINakasAyavIyarAyadaMsaNA [ya] riyA, settaM khINakasAyavIyarAyadaMsaNA [ya riyA, settaM dasaNA [ya riyA // sugama, navaraM 'rAyagihamagaha' ityAdi, rAjagRhaM nagaram , magadho janapadaH, evaM sarvatrApi akSarasaMskAro vidheyaH, // 57 // bhAvArthastvayam-1 magadheSu janapadeSu rAjagRha nagaram , 2 aGgeSu campA 3 vaGgeSu tAmaliptI 4 kaliGgeSu kAJcanapuraM 5 kAziSu vArANasI 6 kosalAsu sAketaM 7 kuruSu gajapuraM 8 kuzAvarteSu saurikaM 9 pAJcAleSu kAmpilyaM, 10 jaGgaleSu / For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ ? ahicchatrA 11 surASTreSu dvArAvatI 12 videheSu mithilA 13 vatseSu kauzAmbI 14 zANDilyeSu nandipuraM, 15 malayeSu bhaddilapuraM 16 vatseSu vairATapuraM 17 varaNeSu acchApurI 18 dazArNeSu mRttikAvatI 19 cediSu zauktikAvatI 20 vItabhayaM sindhuSu sauvIreSu 21 mathurA zUraseneSu 22 pApA bhaGgeSu 23 mAsa (sA) purivA (rttAyAM) 24 kuNAleSu zrAvastI 25 lATAsu koTivarSa 26 zvetAmbikAnagarI kekayajanapadArddha etAvadarddhaSaDviMzatijanapadAtmakaM kSetramArya bhaNitaM, kutaH ityAha-' itthuSpattI' ityAdi, yasmAdatra - eSu arddhaSaD viMzatisaMkhyeSu janapadeSu utpattirjinAnAM tIrthakarANAM cakravartinAM rAmANAM - baladevAnAM kRSNAnAM - vAsudevAnAM tata Arya, etena kSetrAryAnAryavyavasthA darzitA yatra tIrthakarAdInAmutpattistadArya zeSamanAryamiti / uktAH kSetrAryAH, samprati jAtyAryapratipAdanArthamAha - sugamaM, navaraM yadyapi zAstrAntareSvanekA jAtaya upavarNyante tathA'pi loke etA eva ambaSTha - kalinda - vaideha-vedaMga - harita-cuMcuNarUpA ibhyajAtayo'bhyarcanIyA jAtayaH prasiddhAH, tata etAbhirjAtibhirupetA jAtyAryA na zeSajAtibhiH / 'tuNNAgA' ityAdi, tunnAkAH - sUcyAjIvinaH tantuvAyAH - kuvindAH paTTkArAH - paTTakUlakuvindAH, deyaDA - dRtikArAH varuTTAH - picchikAH charvikAH - kaTAdikArAH kaTTapAurA - kASThapAdukAkArAH, evaM muMjapAuyArA, 'chattArA' chatrakArAH, evaM zeSANyapi padAni bhAvanIyAni / brAhmI yavanAnItyAdayo lipibhedAstu saMpradAyAdavaseyAH / uktA bhASAryAH, samprati jJAnAryAnAha - ' se kiM taM ' ityAdi sugamam / darzanAryAnAha - atha ke te darzanAryAH 1, sUrirAha - darzanAryA dvividhAH prajJaptAH, For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ prjnyaapnaa| tadyathA-sarAgadarzanAryA vItarAgadarzanAryAzca, tatra sarAgaM-sakaSAyaM yaddarzanaM tenAryAH sarAgadarzanAryAH vItarAga- 1prajJApa 1 yAH mala- upazAntakaSAyaM kSINakaSAyaM vA yadarzanaM tenAryA viitraagdrshnaaryaaH| tatra sarAgadarzanAryapratipAdanArthamAha-se kiM taM' nApade maya0 vRttau. ityAdi, atha ke te sarAgadarzanAryAH ?, sUrirAha-sarAgadarzanAryA dazavidhAH prajJaptAH, tadyathA-'nisagguvaesa-1 nuSyaprajJA. ityAdi, atra rucizabdaH pratyekamabhisaMvadhyate, tato nisargaruciriti draSTavyaM, tatra nisargaH-khabhAvaH tena ruciH-ji-IST (sU.37) // 58 // napraNItatattvAbhilASarUpA yasya sa nisargaruciH, upadezo-gurvAdinA vastutattvakathanaM tena ruciH-uktakharUpA yasya sa | upadezaruciH, AjJA-sarvajJavacanAtmikA tasyAM ruciH-abhilApo yasya sa AjJAruciH, jinAjJaiva me tattvaM na zeSaM | yuktijAtamiti yo'bhimanyate sa AjJAruciriti bhAvArthaH, 'sattabIyaruimevatti' atrApi rucizabdaH pratyekamabhisaMbadhyate, sUtram-AcArAGgAdyaGgapraviSTa aGgavAkhama-AvazyakadazakAlikAdi tena ruciryasya sa tathA, sUtramAcArAdikamaGgapraviSTamaGgabAbamAvazyakAdikamadhIyAno yaH samyaktvamavagAhate prasannaprasannatarAdhyavasAyazca bhavati sa sUtraruciriti bhAvArthaH, bIjamiva bIja-yadekamapyanekArthaprabodhotpAdakaM vacaH tena ruciryasya sa bIjaruciH, anayozca padayoH samAhAradvandvaH tena napuMsakanirdezaH, eveti samuccaye, 'ahigamavitthAraruitti' atrApi rucizabdasya pratyekamabhisaMbandhaH, adhigamarucirvistArarucizca, tatrAdhigamo-viziSTa parijJAnaM tena ruciryasyAsAvadhigamaruciH, vistArovyAsaH sakaladvAdazAGgasya nayaiH paryAlocana miti bhAvaH tenopabaMhitA ruciryasya sa vistAraruciH, 'kiriyAsaMkheva For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ dhammaruitti' rucizabdasyAtrApi pratyekaM saMbandhAt kriyAruciH saMkSeparucirdharmaruciriti draSTavyaM, tatra kriyA-samyak-19 saMyamAnuSThAnaM tatra ruciryasya sa kriyAruciH, saMkSepaH-saMgrahaH tatra ruciryasya vistarArthAparijJAnAt sa saMkSeparuciH dharme| astikAyadharme zrutadharmAdau vA ruciryasya sa dharmaruciriti gAthAsaMkSepArthaH // vyAsAthai tu sUtrakRdeva khata Aha-'bhUyattheNa' ityAdi, 'bhUyattheNa' iti bhAvapradhAno nirdezaH, tato'yamarthaH-bhUtArthatvena-sadbhUtA amI padArthA ityevaMrUpeNa yasyAdhigatAH-parijJAtA jIvAjIvAH puNyaM pApamAzravaM saMvaraH cazabdAd bandhAdayazca, kathamadhigatAH? ityAha-'sahasammuiA' iti ArSatvAd vibhaktilopAca sahasaMmatyA saha-AtmanA yA saMgatA matiH sA sahasaMmatiH tayA, kimuktaM bhavati-paropadezanirapekSayA jAtismaraNapratibhAdirUpayA matyA, na kevalamadhigatAH, kintu tAn jIvAdIn padArthAn vedayate'nurocayati ca tattvarUpatayA''tmasAtpariNAmayati ceti bhAvaH, eSa nisargarucirvijJeya iti shessH| amumevArthe spaSTataramabhidhitsurAha-'jo jiNadiTTe bhAve' ityAdi, yo jinadRSTAn bhAvAn dravyakSetrakAlabhAvabhedato nAmAdibhedato vA caturvidhAn khayameva-upadezanirapekSaH zraddadhAti, kenolekhena zraddadhAti ?, tata Aha-'evameva etat-jIvAdi yathA jinadRSTaM nAnyathA iti, caH samuccaye, eSa nisargaruciriti jJAtavyaH // upadezarucimAha-ee ceva' ityAdi, etAneva jIvAdibhAvAna pareNa chadmasthena jinena vopadiSTAn zraddadhAti eSa upadezaruciriti jnyaatvyH| AjJArucimAha-'jo heumayANaMto' ityAdi, yo hetuM-vivakSitArthagamakamajAnAnaH pravacanamAjJayaiva tuzabda evkaaraarthH| Jan Educa For Personal & Private Use Only wasanelibrary.org Page #124 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1prajJApanApade manuSyaprajJA. | (sU.37) 299990909999999 kevalayA rocate, katham ? ityAha-evametat pravacanoktamarthajAtaM nAnyatheti eSa AjJArucirnAma / sUtrarucimAha-'jo suttaM' ityAdi, yaH sUtram-aGgapraviSTamaGgabAhyaM vA adhIyAnatena zrutenAGgapraviSTenAGgabAhyena vA samyaktvamavagAhate sa sUtraruciriti jJAtavyaH / bIjarucimAha-egapaeNegAI' ityAdi, ekena padena prakramAjIvAdInAmanekAni padAniprAkRtatvena vibhaktivyatyayAdanekeSu jIvAdiSu padeSu yaH samyaktvamiti dharmadharmiNorabhedopacArAt samyaktvavAn AtmA zaprasarati tuzabdo'vadhAraNArthaH prasaratyeva, katham ? ityAha-udaka iva tailabinduH, kimuktaM bhavati ?-yathA udakaikade zagato'pi tailabinduH samastamudakamAtrAmati tathaikadezotpannarucirapyAtmA tathAvidhakSayopazamabhAvAdazeSeSu tattveSu rucimAn bhavati sa evaMvidho bIjaruciriti jJAtavyaH / adhigamarucimAha-'so hoi' ityAdi, yasya zrutajJAnama to dRSTamekAdazAGgAni, prakIrNakamityatra jAtAvekavacanaM, tato'yamarthaH-prakIrNakAni uttarAdhyayanAdIni dRssttivaadH| |cazabdAdupAGgAni ca sa bhvtydhigmruciH| vistArarucimAha-'davANa' ityAdi, dravyANAM-dharmAstikAyAdInAmazeSANAmapi sarve bhAvA:-paryAyA yathAyogaM sarvapramANaiH-pratyakSAdibhiH sarvaizca nayavidhibhiH-naigamAdinayaprakAraiH upalabdhAH sa vistAraruciriti jJAtavyaH, sarvavastuparyAyaprapaJcAvagamena tasyA ruceratinirmalarUpatayA bhAvAt / kriyArucimAha-dasaNa' ityAdi, darzanaM ca jJAnaM ca cAritraM ca darzanajJAnacAritraM samAhAro dvandvaH tasmin tathA tapasi vinaye ca tathA sarvAsu samitiSu-IryAsamityAdiSu sarvAsu ca guptipu-manoguptiprabhRtiSu yaH kriyAbhAvaH sa kriyAru DaseSO99298992929 // 59 // For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ ciH, kimuktaM bhavati ? - yasya bhAvato darzanAdyAcArAnuSThAne rucirasti sa khalu kriyArucirnAma / saMkSeparucimAha'aNabhiggahiya' ityAdi, nAbhigRhItA kutsitA dRSTiryenAsAvanabhigRhItakudRSTiH, avizAradaH pravacane jinapraNIte zeSeSu ca kapilAdipraNIteSu pravacaneSu anabhigRhIto na vidyate AbhimukhyenopAdeyatayA gRhItaM - grahaNamasya ityanabhigRhItaH, pUrvamanabhigRhIta kudRSTirityanena darzanAntaraparigrahaH pratiSiddhaH anena paradarzanaparijJAnamAtramapi niSiddhamiti vizeSaH, sa itthaMbhUtaH saMkSeparuciriti jJAtavyaH // dharmarucimAha - ' jo atthikAya' ityAdi, yaH khalu jIvosstikAyAnAM - dharmAstikAyAdInAM dharma- gatyupaSTambhakatvAdirUpaM khabhAvaM zrutadharma cAritradharma ca jinAbhihitaM zraddadhAti sa dharmaruciriti jJAtavyaH // tadevaM nisargAdyupAdhibhedAd dazadhA rucirUpaM darzanamuktaM, samprati yairliGgairidamutpannamasti iti nizcIyate tAni liGgAnyupadarzayannAha - 'paramatthasaMthavo vA' ityAdi, paramAzca - tAttvikAzca te'rthAzca-jIvAda - yaste paramArthAH teSu saMstavaH - paricayaH, tAtparyeNa bahumAnapurassaraM jIvAdipadArthAvagamAyAbhyAsa itiyAvat, vAzabdaH samuccaye, suSThu samyagrItyA dRSTAH paramArthA - jIvAdayo yaiste sudRSTaparamArthAH teSAM sevanA- paryupAstiH sudRSTaparamArthasevanaM, strItvaM prAkRtatvAt, vAzabdo'nuktasamuccaye, yathAzakti tadvaiyAvRtyapravRttizca, apiH samuccaye, tathA 'vAvanakudaMsaNatti' darzanazabdaH pratyekamabhisaMbadhyate, vyApannaM vinaSTaM darzanaM yeSAM te vyApannadarzanAH- nihavAdayaH tathA kutsitaM darzanaM yeSAM te kudarzanAH - zAkyAdayasteSAM varjanaM vyApannakudarzanavarjanam, atrApi strItvaM prAkRtatvAt, 'sammatta - Jain Educationonal For Personal & Private Use Only ainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 1 prajJApanApade manuSyaprajJA. (sU.37) // 6 // sahahaNA' iti samyaktvazraddhAnaM, etaiH paramArthasaMstavAdibhiH samyaktvamastIti zraddhIyate ityarthaH / asya ca darzanasyAcArA aSTau, te ca samyak paripAlanIyAH, tadatikrameNa darzanasyApyatikramabhAvAt , atastAnupadarzayitumAha-'nissaMkiya' ityAdi, zaGkanaM zaGkitaM, dezazaGkA sarvazaGkA cetyarthaH, nirgataM zaGkitaM yasmAdasau niHzaGkitaH, dezasarvazaGkArahita iti bhAvArthaH, tatra dezazaGkA-samAne jIvatve kathameko bhavyaH aparastvabhavya iti ?, sarvazaGkA-prAkRtanibandhatvAtsakalamevedaM pravacanaM parikalpitaM bhaviSyatIti, na ceyaM dezazaGkA sarvazaGkA vA yuktA, yata iha dvividhA bhAvAH, tadyathA-hetugrAhyA ahetugrAhyAzca, tatra hetugrAhyA jIvAstitvAdayaH, tatsAdhakapramANasadbhAvAt , ahetugrAhyA abhavyatvAdayaH, asmadAdyapekSayA tatsAdhakahetUnAmasaMbhavAt , prakRSTajJAnagocaratvAt taddhetUnAmiti, prAkRto'pi ca nibandhaH pravacanasya bAlAdyanugrahArthaH, uktaM ca-"bAlasnImUDhamUrkhANAM, nRNAM cAritrakAziNAm / anugrahArtha tattvajJaiH, siddhAntaH prAkRtaH smRtH||1||" api ca-prAkRto'pi nivandhaH pravacanasya dRSTeSTAvirodhI ataH kathamavAntaraparikalpanAzaGkA ?, sarvajJamantareNAnyasya dRSTeSTAvirodhivacanAsaMbhavAt , niHzaGkita iti jIva evAhecchAsanapratipanno darzanAcaraNAt tatprAdhAnyavivakSAyAM darzanAcAra ucyate, etena darzanadarzaninoH kathaMcidabhedamAha, ekAntabhede tu adazenina iva tatphalAyogato mokSAbhAvaprasaGgaH, evamuttareSvapi triSu padeSu bhAvanA kAryA, tathA 'niSkAGkita' iti, kAGkhaNaM kAhnitaM nirgataM kAGkitaM yasmAdasau niSkAzritaH, dezasarvakAGkSArahita ityarthaH, tatra dezakAGkSA-eka digambarAdidarzanama // 6 // For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ bhikAGkSate sarvakAGkSA-sarvANyeva darzanAni zobhanAnItyevamanucintanaM, iyaM ca dvidhA'pyayuktA, zeSadarzaneSu SaDjIvani-18 kAyapIDAyA asatprarUpaNAyAzca bhAvAt / tathA vicikitsA-mativibhramaH phalaM prati saMzaya itiyAvat nirgatA vicikitsA yasmAdasau nirvicikitsaH, 'sAdhvevaM jinazAsanaM, kintu pravRttasya sato mamAsmAt phalaM bhaviSyati na vA ?, kriyAyAH kRSibalAdiSa ubhayathA'pyapalabdheH' itivikalparahitaH, na yavikala upAya upeyavastaprApako na | bhavatIti saMjAtanizcayo nirvicikitsa iti bhAvaH. etAvatAzena niHzaGkitAda bhinnaH, yadvA 'nividuguMcho' iti nirvidvajugupsaH sAdhujugupsArahita ityarthaH, udAharaNaM ca vidvajagupsAyAM zrAvakaduhitA / tathA 'amUDhadiTThI yatti' bAlatapakhitapovidyAtizayadarzanairna mUDhA-khabhAvAcalitA dRSTiH-samyagdarzanarUpA yasyAsAvamUDhadRSTiH, atrodAharaNaM || sulasAzrAvikA, sA khambaDaparivrAjakasamRddhIrupalabhyApi na saMmohaM gtaa| tadevaM guNipradhAna AcAra uktaH, samprati guNapradhAnamAha-uvavUha' ityAdi, upabRMhaNaM ca sthirIkaraNaM ca upabRMhaNasthirIkaraNe, tatropabRMhaNaM nAma samAnadhArmikANAM sadguNaprazaMsanena tadvRddhikaraNaM, sthirIkaraNaM dharmAda viSIdatAM tatraiva sthApanaM / vAtsalyaM ca prabhAvanA ca vAtsalyaprabhAvane, tatra vAtsalyaM samAnadhArmikANAM prItyopakArakaraNaM, prabhAvanA dharmakathAdibhistIrthaprakhyApanA / ayaM ca |guNapradhAnanirdezo guNaguNinoH kathaJcidabhedakhyApanArthaH, anyathA ekAntAbhede guNanivRttau guNino'pi nivRtteH|| ma. 11 onal For Personal & Private Use Only INMainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 61 // zUnyatApattiH / ete'STau darzanAcArAH // tadevamuktAH sarAgadarzanabhedAH, tadabhidhAnAccAbhihitAH sarAgadarzanAryabhedAH // samprati vItarAgadarzanAryAdibhedAnAha - ( se kiM tamityAdi, tadevaM darzanAryabhedAnuktvA cAritrAryabhedAnAha - ) kiM taM caritA [] riyA 1, caritAriyA duvihA pa0, taM0 - sarAgacaritAriyA ya vIyarAgacarittAriyA ya, se kiM taM sarAgacarittAriyA 1, sarAgacarittAriyA duvihA pa0, taM0 - suhumasaMparAyasarAgacarittAriyA ya bAyarasaMparAyasarAgacarittAriyA ya / se kiM taM suhumasaMparAyasarAgacarittAriyA 1, suhumasaMparAyasarAgacarittAriyA duvihA pa0, taM0 - paDhamasama yasuhumasaMparAyasarAgacaritAriyA ya apaDhamasamaya suhumasaMparAyasarAgacaritAriyA ya, ahavA carimasamaya suhumasaMparAyasarAgacaritAriyA ya acarimasamayasu huma saMparAyasarAgacaritAriyA ya, ahavA suhumasaMparAyasarAgacaritAriyA dubihA pa taM 0 - saMkilissamANA ya vimujjhamANA ya, settaM suhumasaMparAyasarAgacarittAriyA / se kiM taM bAdarasaMparAyasarAgacaricAriyA 1, bAdarasaMparAyasarAgacaritAriyA duvihA pa0, taM0 - paDhamasamayabAda rasaMparAyasarAgacaritAriyA apaDhamasamayabAdarasaMparAyasarAgacarittAriyA ya, ahavA carimasamayabAdarasaMparAyasarAgacaritAriyA ya acarimasamayabAdarasaMparAyasarAgacarittAriyA ya, ahavA bAdarasaMparAyasarAgacarittAriyA duvihA pa0, taM0 - paDivAI ya apaDivAI ya, setaM bAdarasaMparAyasarAgacaritAriyA, setaM sarAgacarittAriyA / se kiM taM vIyarAyacarittAriyA 1, vIyarAyacaritAriyA duvihA pa0, taM0 - uvasaMtakasAyavIyarAyacarittAriyA ya khINakasAyavIyarAyacarittAriyA ya / se kiM taM uvasaMtakasAyavIyarAyacaritAriyA ?, uvasaMtakasAyavIyarAyacarittAriyA duvihA 50, taM 0 - paDhamasamaya uvasaMta kasAyavIyarAyacaritAriyA ya apaDhamasama For Personal & Private Use Only 1 prajJApa nApade ka makarmA nAryajAtyAdyArya manuSya sUtraM 37 // 61 // Page #129 -------------------------------------------------------------------------- ________________ yauvasaMtakasAyavIyarAyacarittAriyA ya,ahavA carimasamayauvasaMtakasAyavIyarAyacarittAriyA ya acarimasamayauvasaMtakasAyavIyarAyacarittAriyA ya, settaM uvasaMtakasAyavIyarAyacarittAriyA / se kiM taM khINakasAyavIyarAyacarittAriyA, khINakasAyavIyarAyacarittAriyA duvihA pa0, taM0-chaumatthakhINakasAyavIyarAyacarittAriyA ya kevalikhINakasAyavIyarAyacarittAriyA ya / se kiM taM chaumatthakhINakasAyavIyarAyacarittAriyA ?, chaumatthakhINakasAyavIyarAyacarittAriyA duvihA pa0, taM.-sayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA ya buddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ya / se ki taM sayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA?, sayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA duvihA pa0, taM0paDhamasamayasayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA ya apaDhamasamayasayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA ya, ahavA carimasamayasayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA ya acarimasamayasayaMbuddhachaumatthakhINakasAyavIyarAyacarittAriyA ya / settaM sayaMbuddhakhINakasAyavIyarAyacaricAriyA / se kiM taM buddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ?, buddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA duvihA pa0, taM0-paDhamasamayabuddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ya apaDhamasamayabuddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ya, ahavA carimasamayabuddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ya acarimasamayabuddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA ya, settaM buddhabohiyachaumatthakhINakasAyavIyarAyacarittAriyA, setaM chaumatthakhINakasAyavIyarAyacarittAriyA / se kiM taM kevalikhINakasAyavIyarAyacarittAriyA ?, kevalikhINakasAyavIyarAyacarittAriyA duvihA pa0, taM0 sajogikevalikhINaka Jain EducationThternational For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1 prajJApanApade kakirmAnAryajAtyAcAryamanuSyasUtraM 37 62 // sAyavIyarAyacarittAriyA ya ajogikevalikhINakasAyavIyarAyacarittAriyA ya / se kiM taM sajogikevalikhINakasAyavIyarAyacarittAriyA, sajogikevalikhINakasAyavIyarAyacaritAriyA duvihA pa0, taM0-paDhamasamayasajogikevalikhINakasAyavIyarAyacarittAriyA ya apaDhamasamayasajogikevalikhINakasAyavIyarAyacarittAriyA ya, ahavA carimasamayasajogikevalikhINakasAyavIyarAyacarittAriyA ya acarimasamayasajogikevalikhINakasAyavIyarAyacarittAriyA ya, se sajogikevalikhINakasAyavIyarAyacarittAriyA / se kiM taM ajogikevalikhINakasAyavIyarAyacarittAriyA ?, ajogikevalikhINakasAyavIyarAyacarittAriyA duvihA pa0, taM0-paDhamasamayaajogikevalikhINakasAyavIyarAyacarittAriyA ya apaDhamasamayaajogikevalikhINakasAyavIyarAyacarittAriyA ya, ahavA carimasamayaajogikevalikhINakasAyavIyarAyacarittAriyA ya acarimasamayaajogikevalikhINakasAyavIyarAyacarittAriyA ya, settaM ajogikevalikhINakasAyavIyarAyacarittAriyA, settaM kevalikhINakasAyavIyarAyacarittAriyA, settaM khINakasAyavIyarAyacarittAriyA settaM vIyarAyacarittAriyA / ahavA carittAriyApaMcavihA pa0, taM0-sAmAiacarittAriyA chedovaTThAvaNIyacarittAriyA parihAravisuddhicarittAriyA suhumasaMparAyacarittAriyA ahakkhAyacarittAriyA ya / se kiM taM sAmAiyacarittAriyA ?, sAmAiyacarittAriyA duvihA pa0, taM0-ittariyasAmAiyacarittAriyA ya AvakahiyasAmAiyacarittAriyA ya, settaM sAmAiyacarittAriyA / se kiM taM chedovadyAvaNiyacaricAriyA, chedovahAvaNiyacarittAriyA duvihA pa0, taM0-sAiyArachedovahAvaNiyacarittAriyA ya niraiyArachedovahAvaNiyacaritAriyA ya, settaM chedovadyAvaNiyacarittAriyA / se kiM taM parihAravisuddhiyacarittAriyA ?, parihAravisuddhiyacaricAriyA // 62 / / For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ duvihA pa0, taM0-nivissamANaparihAravisuddhiyacarittAriyA ya nibihakAiyaparihAravisuddhiyacarittAriyA ya, se taM parihAravisuddhiyacarittAriyA / se kiM taM suhamasaMparAyacarittAriyA , suhumasaMparAyacarittAriyA duvihA 50, taM0saMkilissamANasuhumasaMparAyacarittAriyA ya visujjhamANasuhamasaMparAyacarittAriyA ya, settaM suhumasaMparAyacarittAriyA / se kiM taM ahakkhAyacarittAriyA ?, ahakkhAyacarittAriyA duvihA pa0, taM0-chaumatthaahakkhAyacarittAriyA ya kevaliahakkhAyacarittAriyA ya, settaM ahakkhAyacarittAriyA, settaM carittAriyA, settaM aNihipattAriyA, set kammabhUmagA, settaM gambhavakaMtiyA, settaM maNussA / (mU0 37) _ 'se kiM taM' ityAdi sugama, yAvad 'ahavA carittAriyA paMcavihA pannattA taMjahA-sAmAiacarittAriyA' ityAdi, | navaraM paDhamasamaya apaDhamasamaya iti, ye teSAmevopazAntakaSAyatvAdInAM vizeSANAM prathame samaye vartante te prathamasamayAH, tato dvitIyAdiSu samayeSu vartamAnA aprathamasamayAH, tathA 'carimasamaya acarimasamayaH' iti ye teSAmevopazAntakaSAyatvAdInAM vizeSANAmantyasamaye vartante te caramasamayAH, ye tatorkhAgU dvicaramatricaramAdiSu samayeSuvatente te acrmaaH|saamaayikaadicaaritraannaaN kharUpamidam-samo rAgadveSarahitatvAda Ayo gamanaM samAyaH eSa cAnyAsAmaIpi sAdhukriyANAmupalakSaNaM, sarvAsAmapi sAdhukriyANAMrAgadveSarahitatvAta, samAyena nivRttaM samAye bhavaM vA sAmAyiII kaM, yadvA samAnAM-jJAnadarzanacAritrANAmAyo-lAbhaH samAyaH samAya eva sAmAyikaM vinayAderAkRtigaNatayA "vina-12 dain Education International For Personal & Private Use Only anww.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 37 yAdibhyaH" (pA05-4-34) ityanena svArthika ikaNa , tacca sarvasAvadyaviratirUpaM, yadyapi ca sarvamapi cAritramavizeSataH1 prajJApasAmAyika tathA'pi chedAdivizeSairvizeSyamANamarthataHzabdAntaratazca nAnAtvaM bhajate,prathamaM punaravizeSaNAt sAmAnyazabda nApade kaevAvatiSThate sAmAyikamiti,tacca dvidhA-itvaraM yAvatkathikaM ca,tattvaraM bharatairAvateSuprathamapazcimatIrthakaratIrtheSvanAro karmA | nAryajApitamahAvratasya zaikSakasya vijJeyaM,yAvatkathikaM pravrajyAprattipattikAlAdArabhyAprANoparamAt,taJca bharatairAvatabhAvimadhyadvA tyAdyAryaviMzatitIrthakaratIrthAntaragatAnAM videhatIrthakaratIrthAntaragatAnAM ca sAdhUnAmavaseyaM,teSAmupasthApanAyA abhAvAt , uktaM manuSyasUtraM ca-"sabamiNaM sAmAiya cheyAivisesiyaM puNa vibhinnN| avisesaM sAmAiya ciyamiha sAmannasannAe // 1 // sAvajajogaviraitti tattha sAmAiyaM duhA taM ca / ittaramAvakahaMti ya paDhamaM paDhamaMtimajiNANaM // 2 // titthesu aNAroviyavayassa sehassa thovakAlIyaM / sesANamAvakahiyaM titthesu videhayANaM ca // 3 // " nanu ca itvaramapi sAmAyikaM karomi bhadanta! sAmAyikaM yAvajjIvamityevaM yAvadAyurAgRhItaM, tata upasthApanAkAle tatparityajataH kathaM na pratijJAbhaGgaH?, ucyate, nanu prAgevoktaM-sarvamevedaM cAritramavizeSataH sAmAyika, sarvatrApi sAvadyayogaviratisabhAvAt , kevalaM chedAdivizuddhivizeSairvizeSyamANamarthataH zabdAntaratazca nAnAtvaM bhajate, tato yathA yAvatkathikaM sAmAyikaM chedopasthApanaM ca paramavizuddhivizeSarUpasUkSmasaMparAyAdicAritrAvAptau na bhaGgamAskandati tathetvaramapi sAmAyikaM vizuddhivizeSarUpacchedopasthApanAvAptau, yadi hi pravrajyA parityajyate tarhi tad bhaGgamApadyate, na tasyaiva vizuddhivizeSAvAptau, uktaM ca-"unnikkha // 63 Jain Education intentional For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ mao bhaMgo jo puNa taM ciya karei suddhayaraM / sannAmettavisihaeN suhumaMpiva tassa ko bhaMgo ? // 1 // " tathA chedaH pUrvaparyA-18 yasya upasthApanA ca mahAvrateSu yasmin cAritre tacchedopasthApanaM, taca dvidhA-sAticAraM niraticAraM ca, tatra ni cAraM yaditvarasAmAyikavataH zaikSakasyAropyate tIrthAntarasaMkrAntau vA, yathA pArzvanAthatIrthAd varddhamAnatIrtha saMkrAmataH paJcayAmapratipattI, sAticAraM yanmUlaguNaghAtinaH punavratocAraNaM, uktaM ca-'sehassa niraiyAraM titthantarasaMkameva taM hojaa| mUlaguNaghAiNo sAiyAramubhayaM ca Thiyakappe // 1 // " 'ubhayaM ceti' sAticAraM niraticAraM ca 'sthitakalpe' iti prathamapazcimatIrthakaratIrthakAle / tathA pariharaNaM parihAra:-tapovizeSaH tena vizuddhiyasmin cAritre tatparihAravizuddhikaM, tacca dvidhA-nirvizamAnakaM nirviSTakAyikaM ca, tatra nirvizamAnakA vivakSitacAritrAsevakAH, nirviSTakAyikA AsevitavivakSitacAritrakAyAH, tadavyatirekAcAritramapyevamucyate / iha navako gaNaH-catvAro nirvizamAnakAzcatvArazcAnucAriNaH ekaH kalpasthito vAcanAcAryaH, yadyapi ca sarve'pi zrutAtizayasaMpannAH tathA'pi kalpatvAt teSAmekaH kazcit kalpasthito'vasthApyate / nirvizamAnakAnAM cAyaM parihAraH-parihAriyANa u tavo jahanna majjho taheva ukkoso| sIuNhavAsakAle bhaNio dhIrehi patteyaM // 1 // tattha jahanno gimhe cauttha chaTuM tu hoi mjjhimo| | 1 parihArikANAM tu tapaH jaghanyaM madhyama tathaivotkRSTaM / zItoSNavarSAkAle bhaNitaM dhIraiH pratyekam // 1 // tatra jaghanyaM grISme caturtha SaSThaM |tu bhavati madhyamaM / dain Education a For Personal & Private Use Only Finelibrary.org Page #134 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 64 // aTThamamiha ukkoso etto sisire pavakkhAmi // 2 // sisire u jahannAI chaTThAI dasamacarimago hoi / vAsAsu aTTamAI 1prajJApabArasapajantago neo // 3 // pAraNage AyAma paMcasu agaho dosu'bhiggaho bhikkhe / kappaTThiyA paidiNaM karenti nApade kaemeva AyAma // 4 // evaM chammAsatavaM caritraM parihAragA aNucaranti / aNucarage parihAriyapayaTThie jAva chammA- karmAsA // 5 // kappaTTievi evaM chammAsatavaM karei sesA u| aNuparihArigabhAvaM vayaMti kappaTTiyattaM ca // 6 // eveso nAryajAaTThArasamAsapamANo u vaNNio kppo| saMkhevao viseso visesasuttAu nAyavo // 7 // kappasamattIeN tayaM jiNaka- tyAdyAryappaM vA uviti gacchaM vA / paDivajamANagA puNa jiNassagAse pavajaMti // 8 // titthayarasamIvAsevagassa pAse va no u manuSyasUtra 37 annassa / eesiM jaM caraNaM parihAravisuddhiyaM taM tu // 9 // atha ete parihAravizuddhikAH kasmin kSetre kAle vA bhava___aSTamaM tu utkRSTamita: zizire pravakSyAmi // 2 // zizire tu jaghanyAdi SaSThAdi dazamacaramakaM bhavati / varSAsu aSTamAdi| | dvAdazapayetakaM jJeyaM // 3 // pAraNake AcAmlaM bhikSAyAM ca paJcAnAM grahaH dvayorabhiprahaH / kalpasthitA api pratidinaM kurvanti evamevAcAmla // 4 // evaM SaNmAsAn tapazcaritvA parihArikA anucaranti / anucarakAH parihArikapadasthitA yAvatSaNmAsAn // 5 // kalpasthi // 6 // lAto'pyevaM SaNmAsAMstapaH karoti zeSAzca / anuparihArikabhAvaM brajanti kalpasthitatvaM ca // 6 // evaM eSo'STAdazamAsapramANastu vaanntHgaa| | kalpaH / saddhepato vizeSo vizeSasUtrAt jJAtavyaH // 7 // kalpasamAptau taM ( parihAraM ) jinakalpaM vopayanti gacchaM vA / pratipadyamAnakAH puna-10 rjinasakAzAtprapadyante // 8 // tIrthakarasamIpAsevakasya pArzve na punaranyasya / eteSAM yacaraNaM parihAravizuddhikaM tattu // 9 // For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ nti ?, ucyate, iha kSetrAdinirUpaNArtha viMzatidvArANi, tadyathA-1kSetradvAraM 2 kAladvAraM 3 cAritradvAraM 4 tIrthadvAraM 5 paryAyadvAraM 6 AgamadvAraM 7 vedadvAraM 8 kalpadvAraM 9 liGgadvAraM 10 lezyAdvAraM 11 dhyAnadvAraM 12 gaNadvAraM 13 abhigrahadvAraM 14 pravrajyAdvAraM 15 muNDApanadvAraM 16 prAyazcittavidhidvAraM 17 kAraNadvAraM 18 niSpratikarmatAdvAraM 19 bhikSAdvAraM 20 bandhadvAram / tatra kSetre dvidhA mArgaNA-janmataH sadabhAvatazca, yatra kSetre jAtastatra janmataH mArgaNA, yatra ca kalpe sthito vartate tatra sadbhAvataH, uktaM ca-"khette duheha maggaNa jammaNao ceva saMtibhAve ya / jammaNao jahi jAto saMtIbhAvo ya jahi kppo||1||" tatra janmataH sadbhAvatazca paJcasu bharateSu paJcakhairAvateSu, na tu mahAvideheSu, na caiteSAM saMharaNamasti, yena jinakalpika iva saMharaNataH sarvAsu karmabhUmiSu akarmabhUmiSu vA prApyeran , uktaM ca-"khette bharaheravaesu honti saMharaNavajiyA niyamA" 1 kAladvAre-avasarpiNyAM tRtIye caturthe vArake janma, sadbhAvaH paJcame'pi, utsarpiNyAM dvitIye tRtIye caturthe vA janma, sadabhAvaH punaH tRtIye caturthe vA, uktaM ca-"osappiNIe dosuM jammaNao tIsu saMtIbhAveNa / ussappiNi vivarIo jammaNao saMtibhAveNa // 1 // " notsapiNyavasarpiNIrUpe tu caturthArakapratibhAgakAle na saMbhavanti, mahAvidehakSetre teSAmasaMbhavAt 2 // cAritradvAre-saMyamasthA 1kSetre dvidheha mArgaNA janmatazcaiva sadbhAve ca / janmato yatra jAtaH sadbhAvatazca yatra kalpaH // 1 // 2 kSetre bharatairAvateSu bhavanti saMharaNavarjitA niyamAt / 3 avasarpiNyA dvayorjanmataH tisRSu sadbhAvataH / utsarpiNyAM viparIto janmataH sadbhAvena // 1 // For Personal & Private Use Only painelibrary.org Page #136 -------------------------------------------------------------------------- ________________ karmA prajJApanA- nadvAreNa mArgaNA, tatra sAmAyikasya chedopasthApanasya ca cAritrasya yAni jaghanyAni saMyamasthAnAni tAni parasparaM 1 prajJApayAH mala- tulyAni, samAnapariNAmatvAt , tato'saMkhyeyalokAkAzapradezapramANAni saMyamasthAnAnyatikramyoddhe yAni saMyamasthA- nApade kaya0 vRttau. nAni tAni parihAravizuddhikayogyAni, tAnyapi ca kevaliprajJayA paribhAvyamAnAni asaMkhyeyalokAkAzapradezapramA-18 NAni, tAni prathamadvitIyacAritrAvirodhIni, teSvapi saMbhavAt , tata Urdhva yAni saMkhyAtItAni saMyamasthAnAni nAryajA tyAdyArya tAni sUkSmasaMparAyayathAkhyAtacAritrayogyAni, uktaM ca-"tulA jahannaThANe saMjamaThANANi paDhamabiiyANaM / tatto manuSyasUtra asaMkhaloe gaMtuM parihAriyahANA // 1 // te'vi asaMkhA logA aviruddhA ceva paDhamabiiyANaM / uvariMpi tau asaM 37 khA saMjamaThANA u doNhapi // 2 // " tatra parihAravizuddhikakalpapratipattiH khakIyeSveva saMyamasthAneSu vartamAnasya bhavati na zeSeSu, yadA tvatItanayamadhikRtya pUrvapratipanno vivakSyate tadA zeSeSvapi saMyamasthAneSu bhavati, parihAravizuddhikalpasamAptyanantaramanyeSvapi cAritreSu saMbhavAt, teSvapi ca vartamAnasyAtItanayamapekSya pUrvapratipannatvAvirodhAt, uktaM ca-"saMhANe paDivattI annesuvi hoja puvapaDivanno / tesuvi vaTTanto so tItanayaM pappa bucati u // 1 // 3 // " // 6 1 tulyAni jaghanyasthAne saMyamasthAnAni prathamadvitIyayoH / tato'saMkhyalokAn gatvA parihArikasthAnAni // 1 // tAnyapi asaMkhyA lokA | aviruddhA eva prathamadvitIyayoH / uparyapi tato'saMkhyeyAni saMyamasthAnAni dvayostu // 2 // 2 svasthAne pratipattiranyeSvapi bhavet pUrvapratiSpannaH / teSvapi vartamAnaH so'tItanayaM prApyocyate tu // 1 // // " tatra panno vivazyamAnasyAtIta For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ tIrthadvAre parihAravizuddhiko niyamatastIrthe pravartamAne eva sati bhavati, na tacchede nAnutpattyAM vA tadabhAve jAtismaraNAdinA, uktaM ca - "tittheti niyamatociya hoi sa titthaMmi na uNa tadabhAve / vigae'Nuppanne vA jAisaraNAiehiMto // 1 // 4" paryAyadvAre - paryAyo dvidhA - gRhastha paryAyo yatiparyAyazca, ekaiko'pi dvidhA - jaghanyata utkRSTatazca tatra gRhasthaparyAyo jaghanyata ekonatriMzad varSANi, yatiparyAyo viMzatiH, dvAvapi ca utkarSato dezonapUrva koTipramANau, uktaM ca - "aiyassa esa neo gihipajAo jahanniguNatIsA / jaipajjAo vIsA dosuvi ukkosa desUNA // 1 // 5 // " AgamadvAre - apUrvamAgamaM sa nAdhIte, yasmAt taM kalpamadhikRtya pragRhItocitayogArAdhanata eva sa kRtakRtyatAM bhajate, pUrvAdhItaM tu visrotasikAkSayanimittaM nityamevaikAgramanAH samyak prAyeNAnusmarati, Aha ca - "a~ppuvaM nAhijai Agamameso pahuca taM kappaM / jamuciyapagahiajogArAhaNao ceva kayakico // 1 // pucAhIyaM tu tayaM pAyamaNusaraha nicamevesa / egaggamaNo sammaM vissoyasigAikhayaheU // 2 // 6 |" vedadvAre - pravRttikAle vedataH puruSa 1 tIrthamiti niyamata eva bhavati sa tIrthe na punastadabhAve / vigate'nutpanne vA jAtismaraNAdibhiH // 1 // 2 etasyaiSa jJAtavyo gRhiparyAyo jaghanyata ekonatriMzat / yatiparyAyo viMzatiH dvayorapyutkarSato dezonA ( pUrvakoTI ) // 1 // 3 apUrvaM nAdhIte AgamameSa pratItya taM -kalpam / yaducitapragRhItayogArAdhanatazcaiva kRtakRtyaH // 1 // pUrvAdhItaM tu tat prAyo'nusmarati nityamevaiSaH / ekAgramanAH samyak vizrotasikAdikSayahetoH // 2 // Jain Education Wtional For Personal & Private Use Only (@jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau . // 66 // vedo vA bhavet napuMsaka vedo vA na strIvedaH, striyAH parihAravizuddhi kalpapratipatyasaMbhavAt, atItanayamadhikRtya punaH pUrvapratipannazcintyamAnaH savedo vA bhavet avedo vA, tatra savedaH zreNipratipattyabhAve upazamazreNipratipattau vA, kSapa kazreNipratipattau tvaveda iti uktaM ca- "vedo pavittikAle itthIvajjo u hoi egayaro / pucapaDivannago puNa hojja savedo avedo vA // 1 // 7 // " kalpadvAre sthitakalpe evAyaM nAsthitakalpe, "ThiyakaSpaMmi ya niyamA" iti vacanAt, tatrAcelakyAdiSu dazakhapi sthAneSu ye sthitAH sAdhavaH tatkalpaH sthitakalpa ucyate, ye punazcaturSu zayyAtara piNDAdivasthiteSu kalpeSu sthitAH zeSeSu cAcelakyAdiSu SaTkhasthitAH tatkalpo'sthitakalpaH, uktaM ca- "ThiyeyAThiyao ya kappo | AcalakkAie ThANesu / sabesu ThiyA paThamo cau Thiya cha aTTiyA bIo // 1 // " AcelakyAdIni ca daza sthAnAnyamUni - " AcelakuddesiyasejjA yararAyapiMDakiikamme / vayajeTupaDikkamaNe mAsaM pajjosavaNakappo // 1 // catvArazcAvasthitAH kalpA ime - " sejjAyarapiDammI cAujjAme ya purisajeThThe y| kiikammassa ya karaNe cattAri avaTThiyA kappA // 1 // 8|" liGgadvAre - niyamato dvividhe'pi liGge bhavati, tadyathA -- dravyaliGge bhAvaliGge ca, ekenApi vinA 1 vedaH pravRttikAle strIvarjastu bhavatyekataraH / pUrvapratipannakaH punarbhavet savedo'vedo vA // 1 // 2 sthitAsthitazca kalpa acelakyAdikeSu sthAneSu / sarveSu sthitAH prathamaH caturSu sthitAH SaTsvasthitA dvitIyaH // 1 // 3 AcelakyamAdhAkarmikaM zayyAtaraH rAjapiNDaH kRtikarma / vratAni jyeSThaH pratikramaNaM mAsaH paryuSaNAkalpaH // 1 // For Personal & Private Use Only 1 prajJApanApade kakarmA nAryajA tyAdyArya manuSyasUtraM 37 // 66 // Page #139 -------------------------------------------------------------------------- ________________ pra.12. vivakSitakalpocitasAmAcAryayogAt 9 / lezyAdvAre - tejaHprabhRtikAsUttarAsu tisRSu vizuddhAsu lezyAsu parihAra - vizuddhikaM kalpaM pratipadyate, pUrvapratipannaH punaH sarvAsvapi kathaJcid bhavati, tatrApItarAkhavizuddhalezyAsu nAtyantasaMkliSTAsu vartate, tathAbhUtAsu vartamAno ('pi na prabhUtakAlamavatiSThate, kiMtu stokaM, yataH khavIryavazAt jhaTityeva tAbhyo vyAvartate, atha prathamata eva kasmAt pravartate ?, ucyate, karmavazAt uktaM ca- "lesAsu visuddhAyuM paDivajaha tIsu na uNa sesAsu / pucapaDivannao puNa hojjA saccAsuvi kahaMci // 1 // Na'caMtasaMkiliTThAsu thovaM kAlaM sa haMdi iyarAsu / cittA kammANa gaI tahA vivarIyaM (vi viriyaM) phalaM dei // 2 // " 10 / dhyAnadvAre -- dharmadhyAnena pravardhamAnena parihAravizuddhikaM kalpaM pratipadyate, pUrvapratipannaH punarArttaraudrayorapi bhavati, kevalaM prAyeNa niranubandhaH, Aha ca" jhANaMmivi dhammeNaM paDivajjai so pavamANeNaM / iyaresuvi jhANesuM puvapavanno na paDisiddho // 1 // evaM ca jhANajoge uddAme tivakammapariNAmA / rodda'suvi bhAvo imassa pAyaM niraNubandho // 2 // " 11 | gaNanAdvAre - jaghanyataH yo gaNAH pratipadyante, utkarSatastu zatasaMkhyAH, pUrvapratipannA jaghanyata utkRSTato vA zatazaH, puruSagaNanayA jaghanyataH pratipadyamAnAH saptaviMzatiH utkarSataH sahasraM, pUrvapratipannakAH punarjaghanyataH zatazaH utkarSataH sahasrazaH, Aha ca - " gaNao tinneva gaNA jahanna paDivatti sahasa ukkosA / ukkosa jahanneNaM sayasociya puvapaDivannA // 1 // sattAvIsa jahannA sahassamukkosao ya paDivattI / sayaso sahassaso vA paDivanna jahannaukkosA // 2 // anyaca - Jatonal For Personal & Private Use Only jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ elese 1 prajJApanApade manuSyaprajJApanA. sU. 38 prajJApanA- zAyadA pUrvapratipannaH kalpamadhyAdeko nirgacchati anyaH pravizati tadonaprakSepe pratipattau kadAcideko'pi bhavati pRthaktvaM yA: mala- vA, pUrvapratipanno'pyevaM bhajanayA kadAcidekaH prApyate pRthaktvaM vA, uktaM ca-"paMDivajamANa bhayaNAe~ hoja ekovi 20 vRttI. UNapakkheve / puvapaDivannayAvi ya bhaiA eko puhuttaM vA // 1 // " 12 / abhigrahadvAre-abhigrahAzcaturvidhAH, tdythaa||6 // dravyAbhigrahAH kSetrAbhigrahAH kAlAbhigrahAH bhAvAbhigrahAzca, ete cAnyatra carcitA iti na bhUyazcaya'nte, tatra parihAravizuddhikasyaite'bhigrahA na bhavanti, yasmAdetasya kalpa eva yathoditarUpo'bhigraho vartate, uktaM ca-"davAIaabhiggaha vicittarUvA na honti puNa kei / eassa jIakappo kappocciya'bhiggaho jeNaM // 1 // eyaMmi goyarAI niyayA niyameNa niravavAdA ya / tappAlaNaM ciya paraM eassa visuddhiThANaM tu // 2 // " 13 / pravrajyAdvAre-nAsAvanyaM pratrAjayati, kalpasthitireSetikRtvA, Aha ca-"pavAvei na eso annaM kappaTiitti kAuNaM" iti, upadezaM punaryathAzakti prayacchati 14 / muNDApanadvAre'pi nAsAvanyaM muNDayati, atha pravrajyAnantaraM niyamato muNDanamiti pravrajyAgrahaNenaiva tad gRhItamiti kimarthaM pRthagUdvAraM ?, tadayuktaM, pratrajyAdvAre niyamato muNDanasyAsaMbhavAt , ayogyasya kathaJciddattAyAmapi pravrajyAyAM punarayogyatAparijJAne muNDanAyogAt, ataH pRthagidaM dvAramiti 15|praayshcittvidhidvaare-mnsaa'pi sUkSmamapyaticAramApannasya niyamatazcaturgurukaM prAyazcittamasya, yata eSa kalpa ekAgratApradhAnaH, tatastadUbhaGge gurutaro doSa iti 16 / kAraNadvAre-tathA kAraNaM nAmAlambanaM tatpunaH suparizuddhaM jJAnAdikaM tacAsya na ReeserReseeeeeeeeeeee forecockiseenetweeeeeeee // 67 // dain Education International For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ vidyate yena tadAzrityApavAdasevitA syAt , eSa hi sarvatra nirapekSaH kliSTakarmakSayanimittaM prArabdhameva khaM kalpaM yathoktavidhinA samApayan mahAtmA vartate, uktaM ca-"kAraNamAlaMbaNamo taM puNa nANAi suparisuddhaM / eassa taM na vijai uciyaM tavasAhaNo pAyaM // 1 // satvattha niravayakkho ADhattaM ciya daDhaM samANato / vaTTai esa mahappA kiliTTakammakkhayanimittaM // 2 // " 17 / niSpratikarmatAdvAre-eSa mahAtmA niSpratikarmazarIraH akSimalAdikamapi kadAcinnApanayati, na ca prANAntike'pi samApatite vyasane dvitIyaM padaM sevate, uktaM ca-"nippaDikammasarIro acchimalAIvi nAvaNei syaa| pANantieviya mahAvasaNaMmi na vaTTae bIe // 1 // appabahuttAloyaNavisayAtIo u hoi esatti / ahavA suhabhAvAo bahugaM evaM ciya imassa // 2 // " 18 / bhikSAdvAre-bhikSA vihArakramazca tRtIyasyAM pauruSyAM bhavati, zeSAsu ca pauruSISu kAyotsargaH, nidrA'pi cAsyAlpA draSTavyA, yadi punaH kathamapi javAbalamasya parikSINaM bhavati tathA'pyeSo'viharannapi mahAbhAgo na dvitIyapadamApadyate, kintu tatraiva yathAkalpamAtmIyaM yogaM vidadhAtIti, uktaM ca-"taiyAe porasIe bhikkhAkAlo vihArakAlo u|sesaasu ussaggo pAyaM appA ya niddatti // 1 // jaMghAbalaMmi khINe aviharamANo'vi na paramAvaje / tattheva ahAkappaM kuNai u jogaM mahAbhAgo // 2 // " 19 / (bandhe'STa sapta vA 20) ete ca parihAravizuddhikA dvividhAH, tadyathA-itvarA yAvatkathikAca, tatra ye kalpasamAptyanantaraM tameva kalpaM gacchaM vA samupayAsyanti te itvarAH, ye punaH kalpasamAtyanantaramavyavadhAnena jinakalpaM pratipatsyante te 099999999999 Jain Education For Personal & Private Use Only X anbrary.org Page #142 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya.vRttI. 1prajJApanApade mamanuSyAya prajJApanA. yAvatkathikAH, uktaM ca-"ittariya therakappe jiNakappe Avakahiyatti" atra sthavirakalpagrahaNamupalakSaNaM, khakalpe ceti draSTavyaM, tatretvarANAM kalpaprabhAvAd devamanuSyatairyagyonikRtA upasargAH sadyoghAtina AtaGkA atIvAviSayAzca vedanA na prAduSpanti, yAvatkathikAnAM saMbhaveyurapi, te hi jinakalpaM pratipatsyamAnA jinakalpabhAvamanuvidadhati, jinakalpikAnAM copasargAdayaH saMbhavantIti, uktaM ca-"ittariyANuvasaggA AtaMkA veyaNA ya na havanti / AvakahiyANa bhaiA0" iti / tathA sUkSmo lobhAMzAvazeSaH saMparAyaH kaSAyodayo yatra tat sUkSmasaMparAyaM, taca dvidhAvizudhyamAnakaM saMklizyamAnakaM ca, tatra vizudhyamAnakaM kSapakazreNimupazamazreNiM vA samArohataH, saMklizyamAnakaM tUpazamazreNitaH pracyavamAnasya / 'athAkhyAta'miti athazabdo yathArthe Ai abhividhau yAthAtathyenAbhividhinA vA yatkhyAtaM-kathitaM akaSAyaM cAritramiti tadathAkhyAtaM, uktaM ca-"ahasado(u) jahatthe AGo'bhivihIeN kahiyamakkhAyaM / caraNamakasAyamuiyaM tamahakkhAyaM jahakkhAyaM // 1 // " 'yathAkhyAta'miti dvitIyaM nAma, tasyAyamanvarthaHyathA sarvasmin loke khyAtaM-prasiddhaM akaSAyaM bhavati cAritramiti tathaiva yad tad yathAkhyAtaM, taca dvidhA-chAmasthikaM kaivalikaM ca, tatra chAnasthikamupazAntamoguNasthAnake kSINamohaguNasthAnake vA kaivalikaM sayogikevalibhavamayogikevalibhavaM ca / 'settaM' ityAdi upasaMhArakadambasUtraM sugama // tadevamuktA manuSyAH, samprati devapratipAdanArthamAha In68 // Jain Education Lonal For Personal & Private Use Only Magainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ se kiM taM devA ?, devA caubihA pa0, taM0 - bhavaNavAsI vANamaMtarA joisiA bemANiA / se kiM taM bhavaNavAsI 1, bhavaNavAsI dasavihA pa0, 0 asurakumArA nAgakumArA suvanakumArA vijjukumArA aggikumArA dIvakumArA udahikumArA disAkumArA vAukumArA thaNiyakumArA, te samAsao duvihA pa0, taM0 - pattagA ya apajattagA ya, secaM bhavaNavAsI / se kiM taM vANamaMtarA ?, vANamaMtarA aDavihA pa0, taM0 - kinnarA kiMpurisA mahoragA gaMdhavA jakkhA rakkhasA bhUyA pisAcA, te samAsao duvihA pa0, taM0-paJjattagA ya apajattayA ya, settaM vANamantarA / se kiM taM joisiyA 1, joisiyA paMcavihA pa0, taM0 - caMdA sUrA gahA nakukhattA tArA, te samAsao duvidhA pa0, taM0 paJjattagA ya apaattagAya, settaM joisiyA // se kiM taM vaimANiyA 1, mANiA duvihA pa0, taM0 - kappovagA ya kappAIyA ya, se kiM taM kappovagA 1, kappovagA bArasavihA pa0, taM0 - sohammA IsANA saNakumArA mAhiMdA baMbhaloyA laMtayA mahAmukkA sahassArA ANayA pANayA AraNA accuyA, te samAsao duvihA pa0, taM 0 -paJjatagAya apajattagA ya se ttaM kappovagA / se kiM taM kappAIyA 1, kappAIyA duvihA pa0, taM0 vijagA ya aNuttarovavAiyA ya, se kiM taM geviagA ?, gevijagA navavihA pa0, taM0 - hidvimahihimavijagA hiDimamajjhimagevijagA hiDimauvarimagevijagA majjhimahimagevijagA majjhimamajjhimagevijagA majjhimauvarimagevijagA uvarimahedvimageviJjagA uvarimamajjhimageviJjagA uvarimauvarimamevijagA, te samAsao duvihA pa0, taM0 - paJjattagA ya apajatagA ya, settaM geviagA / se kiM taM aNucarovavAiyA 1, aNuttarovavAiyA paMcavihA pa0, 0-vijayA vejayantA jayantA aparAjitA saGghaDhasiddhA, te samAsao duvihA pa0, taM0 - pattagA ya apajatagAya, secaM Jain Educaticnational For Personal & Private Use Only ainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ .prajJApanAyAH malaya. vRttau . aNuttarovavAiA, settaM kappAIyA, settaM vemANiA, settaM devA, settaM paMciMdiyA, settaM saMsArasamAvanajIvapannavaNA, se taM 1prajJApajIvapannavaNA, settaM pannavaNA / / (mU0 38) panavaNAe bhagavaIe paDhamapayaM sammattaM / nApade de__ 'se kiM taM' ityAdi, atha ke te devAH 1, sUrirAha-devAzcaturvidhAH prajJaptAH, tadyathA-bhavanavAsino vyantarA jyo-18 vaprajJApa|tiSkA vaimAnikAH, tatra bhavaneSu vasantItyevaMzIlA bhavanavAsinaH, etad bAhulyato nAgakumArAdyapekSayA draSTavyaM, te nAsU.30 hi prAyo bhavaneSu vasanti kadAcidAvAseSu, asurakumArAstu prAcuryeNAvAsesu kadAcid bhavaneSu, atha bhavanAnAmAvAsAnAM ca kaH prativizeSaH1, ucyate, bhavanAni bahivRttAnyantaH samacaturasrANi adhaH puSkarakarNikAsaMsthAnAni, AvAsAH kAyamAnasthAnIyA mahAmaNDapA vividhamaNiratnapradIpaprabhAsitasakaladikacakravAlA iti / antaraM nAmAvakAzaH, tacehAzrayarUpaM draSTavyaM, vividhaM bhavananagarAvAsarUpamantaraM yeSAM te vyntraaH| [ tatra bhavanAni ratnaprabhAyAH prathame ratnakANDe uparyadhazca pratyekaM yojanazatamapahAya zeSe aSTayojanazatapramANe madhyabhAge bhavanti, nagarANyapi tiryagloke, tatra tiryagloke yathA jambUdvIpadvArAdhipatervijayadevasthAnyasmin jambUdvIpe dvAdazayojanasahasrapramANA nagarI, AvAsAH triSvapi lokeSu, ta z2iloke paNDakavanAdAviti ] athavA vigatamantaraM manuSyebhyo yeSAM te vyantarAH // 69 // | tathAhi-manuSyAnapi cakravartivAsudevaprabhRtIn bhRtyavadupacaranti kecid vyantarA iti manuSyebhyo vigatAntarAH, yadivA vividhamantaraM-zailAntaraM kandarAntaraM vanAntaraM vA AzrayarUpaM yeSAM te vyantarAH, prAkRtatvAca sUtre 'vANamantarA' Jain Educator LINE For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ iti pAThaH, yadivA 'vAnamantarAH' iti padasaMskAraH, tatreyaM vyutpattiH - vanAnAmantarANi vanAntarANi teSu bhavAH vAnamantarAH, pRSodarAditvAd ubhayapadAntarAlavartimakArAgamaH, tathA dyotayanti -- prakAzayanti jagaditi jyotIMSi - vimAnAni, auNAdikI zabdavyutpattiH, teSu bhavA jyotiSkAH "adhyAtmAdibhyaH" iti ikaNU, tata "ivarNovarNadosisaH" iti ikaNa AderikArasya lopaH, anabhidhAnAca vRddhyabhAvaH, yadivA dyotayanti - ziromukuTopagUhibhiH prabhAmaNDalakalpaiH sUryAdimaNDalaiH prakAzayantIti jyotiSo - devAH sUryAdayaH, tathAhi - sUryasya sUryAkAraM mukuTAgramAge cihnaM candrasya candrAkAraM nakSatrasya nakSatrAkAraM grahasya grahAkAraM tArakasya tArakAkAraM taiH prakAzayantIti, Aha ca tatvArtha bhASyakRt - " dyotayantIti jyotIMSi -- vimAnAni teSu bhavA jyotiSkAH, yadivA jyotiSo - devAH jyotiSa eva jyotiSkAH, mukuTaiH ziromukuTopagUhibhiH prabhAmaNDalairujjvalaiH sUryacandragrahanakSatratArakANAM maNDalairyathAkhaM cihairvirAjamAnA dyutimanto jyotiSkA bhavantIti / tathA vividhaM mAnyante - upabhujyante puNyavadbhirjIvairiti vimAnAni teSu bhavA vaimAnikAH // samprati eteSAmeva krameNa bhedAnabhidhitsurAha - 'se kiM taM bhavaNavAsI' ityAdi, asurAzca te kumArAzca asurakumArAH, evaM nAgakumArA ityAdyapi bhAvanIyam, atha kasmAdete kumArA iti vyapadizyante ?, ucyate, kumAravacceSTanAt, tathAhi -- kumArA ivaite sukumArA mRdumadhuralalitagatayaH zRGgArAbhiprAyakRta viziSTaviziSTatarottararUpakriyAH kumAravaccoddhata rUpaveSa bhASAbharaNapraharaNAvaraNayAnavAhanAH kumAravaJcolba Jain Education national For Personal & Private Use Only ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 1prajJApanApade devaprajJApanA sU.38 // 7 // NarAgAH krIDanaparAzca tataH kumArA iva kumArA iti // 'kiMnarA' ityAdi kinnarA dazavidhAH, tadyathA-kinnarAH kiMpuruSAH kiMpuruSottamAH kiMnarottoH hRdayaGgamA rUpazAlinaH aninditAH manorA ratipriyA ratizreSThAH / kiMpuruSA dazavidhAH, tadyathA-puruSAH satpuruSAM mahApuruSAH purussvRssbhoH puruSottamA atipuruSAM mahAdevA~ marutaH meruprabhoH yazavantaH / mahoragA dazavidhAH, tadyathA-bhujagA bhogazAlinaH mahAkAyA~ atikAyAH skandhazAlino manorA mahAvegA mahe(hA)yAM merukAntA bhAvantaH / gandharvA dvAdazavidhAH, hAhAH huIH tumbaravaiH nAradAH RSivaoNdikA bhUtivAdikAH kAdambA mahAkAdambA raivatAH vizvAvasavaH gItaratayaH giityshsH| yakSAstrayodazavidhAH, tadyathA-pUrNabhadro mANibhadrA zvetabhadro haritabhadrAH sumanobhadro vyatipAtikabhadrAH subhadrAH sarvatobhadrA manuSyapakSI vanAdhipatayaH vanAhArI rUpayakSI ykssottmaaH| rAkSasAH saptavidhAH, tadyathA-bhImo mahAbhImA vinA vinAyako jalarAkSaso rAkSasarAkSA brhmraaksssaaNH| bhUtA navavidhAH, tadyathA-surUpAH pratirUpI atirUpA bhUtottoH skandoM mahAskandA mahAvegA~H praticchannI aakaashgaa| pizAcAH SoDazavidhAH, tadyathA-kUSmANDAH paTakAH sujA(jo)SA AhnikoH kAlo mahAkAlAH cokSA acoAMH tAlapizAcarcA mukharapizAcI adhastArako dehI videhI mahAdehI: tUSNIko vanapizAcA iti / 'kappovagA kappAIya'ti kalpaH-AcAraH sa ceha indrasAmAnikatrAyastriMzAdinyavahArarUpaH tamupagAH-prAptAH kalpopagAH saudharmazAnAdidevalokanivAsinaH, yathoktarUpaM kalpamatItA:-atikrA // 70 // dain Education International For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ bAntAH kalpAtItAH-adhastanAdhastanapraiveyakAdinivAsinaH, te hi sarve'pyahamindrAH, tato bhavanti kalpAtItAH / kalpopagAn darzayati- sohammA IsANA' ityAdi. saudharmadevalokanivAsinaH saudharmAH IzAnadevalokanivAsina || IzAnAH evaM sarvatrApi bhAvanIyaM, bhavati ca tAtsthyAt tadyapadezaH, yathA 'paJcAladezanivAsinaH pazcAlAI iAta zrImalayagiriviracitAyAM prajJApanATIkAyAM prathama prajApanAkhyaM padaM smrthitmiti|| (granthAnara887) For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. // 71 // tadevaM vyAkhyAtaM prathamapadaM, samprati dvitIyaM padamArabhyate, tasya cAyamamisaMbandhaH-prathamapade pRthvIkAyAdayaH prala-18| 2 sthAnapitAH, iha tu teSAmeva sthAnAni prarUpyante, tatra cedamAdisUtram pade pR. kahi NaM bhaMte ! bAdarapuDhavIkAiyANaM pajattagANaM ThANA pa01, goyamA! sahANeNaM ahasu puDhaSIsu, taM0-rayaNappamAe vyojaH sakarappabhAe vAluyappabhAe paMkappabhAe dhUmappabhAe tamappabhAe tamatamappabhAe IsIppanbhArAe, aholoe pAyAlesu bhava sthAnAni Nesu mavaNapatthaDesu niraesu nirayAvaliyAsu nirayapatthaDesu, uDDaloe kappesu vimANesu vimANAvaliyAsu vimANapatthaDesu, | sU. 39 tiriyaloe TaMkesu kUDesu selesu siharIsu panbhAresu vijaesu vakkhAresu vAsesu vAsaharapabaesu velAsu veiyAsu dAresu toraNesu dIvesu samuddesu, ettha NaM bAyarapuDhavIkAiyANaM pajattagANaM ThANA pa0, uvavAeNaM loyassa asaMkhejabhAge samugdhAyeNaM loyassa asaMkhejamAge sahANeNaM logassa asaMkhejabhAge / kahi NaM bhaMte ! bAdarapuDhavIkAiyANaM apaJjattagANaM ThANA pa01, goyamA ! jattheva bAdarapuDhavIkAiyANaM pajattagANaM ThANA pannattA tattheva bAdarapuDhavIkAiyANaM apajattagANaM ThANA pa0, uvavAeNaM sabaloe samugdhAeNaM sabaloe sahANeNaM loyassa asaMkhejaibhAge / kahiNaM bhaMte ! suhumapuDhavIkAiyANaM pajjatagANaM apajjattagANa ya ThANA pa01, goyamA ! suhamapuDhavIkAiyA je pajjatagA je apajjattagA te save egavihA avisesA // 71 // aNANattA sabaloyapariyAvanagA pa0 smnnaauso!| kahiNaM bhante ! bAdaraAukAiyANaM pajattagANaM ThANA pa01, goyamA! sahANeNaM sattasu ghaNodahIsu sattasu ghaNodahivalayesu aholoe pAyAlesu bhavaNesu bhavaNapatthaDesu uDDaloe kappesu vimA For Personal & Private Use Only anerary org Page #149 -------------------------------------------------------------------------- ________________ Nesu vimANAvaliyAsu vimANapatthaDesu tiriyaloe agaDesu talAyesu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalaesu pallalaesu vappaNesu dIvesu samuddesu savesu ceva jalAsaesu jalahANesu ettha NaM bAdaraAukAiyANaM pajjattagANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge samugghAyeNaM loyassa asaMkhenjaibhAge sahANeNaM loyassa asaMkhejaibhAge / kahi NaM bhaMte ! bAdaraAukAiyANaM apajattagANaM ThANA pa01, goyamA ! jattheva bAdaraAukAiyANaM pajjattagANaM ThANA pa0 tattheva bAdaraAukAiyANaM apajjatagANaM ThANA pa0 uvavAeNaM savaloe samugdhAyeNaM sabaloe sahANeNaM loyassa asaMkhejahabhAge / kahiNaM bhaMte ! suhumaAukAiyANaM pajjattagANaM apajjattagANaM ThANA pa0 1, goyamA ! suhumaAukAiyA je pajjattagA je apajjattagA te so egavihA avisesA aNANattA sabaloyapariyAvanagA pa0 smnnaauso!| kahiNaM bhaMte ! bAyarateukAiyANaM pajjattagANaM ThANA pa0, goyamA ! sahANeNaM aMtomaNussakhette aDDAijesu dIvasamuddesu nivAghAyeNaM pannarasasu kammabhUmIsu vAghAyaM paDucca paMcasu mahAvidehesu ettha NaM bAdarateukAiyANaM pajattagANaM ThANA pa0 uvavAeNaM loyassa asaMkhejjaibhAge samugdhAeNaM logassa asaMkhejaibhAge sahANeNaM loyassa asaMkhejaibhAge / kahiNaM bhante ! bAyarateukAiyANaM apajattagANaM ThANA pa0, goyamA! jattheva bAyarateukAiyANaM pajjattagANaM ThANA tattheva bAyarateukAiyANaM apajjattagANaM ThANA pa0, uvavAeNaM loyassa dosu uDDhakavADesu tiriyaloyataTTe ya samugghAeNaM sabaloe sahANeNaM loyassa asaMkhejaibhAge / kahiNaM maMte! suhumateukAiyANaM Jain Education : For Personal & Private Use Only Ctrljanelibrary.org Page #150 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAna| pade pRvyakSejA sthAnAni // 72 // eseeeeeeeeeeeeeeeeee pajjattagANa ya apajattagANa ya ThANA pa01, goyamA! suhumateukAiA je pajattagA je apaJjattagA te satve egavihA avisesA aNANattA sabaloyapariyAvannagA pa0 smnnaauso!| (sU039) 'kahiMti kasmin , aMzabdo vAkyAlaGkAre, bhadanteti paramagurvA mantraNe, bAdarapRthvIkAyikAnAM paryAptAnAM sthAnAni-khasthAnAdIni 'prajJaptAni ?' prarUpitAni, evaM gautamakhAminA prazne kRte bhagavAnAha vardhamAnakhAmI-'go|yamA ! saTThANeNaM' ityAdi, nanu gautamo'pi bhagavAnupacitakuzalamUlo gaNadharaH tIrthakarabhASitamAtRkApadazravaNamAtrAvAptaprakRSTazrutajJAnAvaraNakSayopazamazcaturdazapUrvavit sarvAkSarasannipAtIti vivakSitArthapratijJAnasamanvita eva tataH kimartha pRcchati ?, na hi caturdazapUrvavidaH sarvotkRSTazrutalabdhisamanvitasya kiJcitprajJApanIyamaviditamasti, yata uktam-"saMkhAIe vibhave sAhai jaM vA paro u pucchejjA / na ya NaM aNAisesI viyANaI esa chaumattho // 1 // " satyametat , kevalaM jAnaneva gautamakhAmI bhagavAnanyatra vineyebhyaH pratipAdya tatsaMpratyayanimittaM vivakSitamartha pRcchati, yadivA prAyaH sarvatra gaNadharapraznatIrthakaranirvacanarUpaM sUtramato bhagavAnAryazyAmo'pi itthameva sUtraM racayati, athavA saMbhavati tasyApi gaNabhRto gautamakhAmino'nAbhogaH, chadmasthatvAt, uktaM ca-"na hi nAmAnAbhogazchamasthasyaha |kasyacid nAsti / jJAnAvaraNIyaM hi jJAnAvaraNaprakRti karma // 1 // " tato jAtasaMzayaH san pRcchatIti na kazcid 1 saMkhyAtItAnapi bhavAn kathayati yaM vA paraH pRcchet / naivainaM anatizAyI vijAnAtyeSa chadmasthaH // 1 // | // 72 // dain Education Lional For Personal & Private Use Only Magainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ doSaH, 'goyamA' iti lokaprathitamahAviziSTagotrAbhidhAyako'yamAmantraNadhvaniH he gautamagotreti bhaavaarthH| 'saTThANeNaM' iti svasthAnaM yatrAsate bAdarapRthvIkAyikAH paryAptAH AsInAzca varNAdivibhAgenAdeSTuM zakyante tatvasthAnamiti bhAvaH, svasthAnagrahaNamupapAtasamudghAtasthAnanivRttyartha, tena khasthAnena khasthAnamaGgIkRtyeti bhaavH| aSTAsu pRthvISu sarvatra vAdarapRthvIkAyikAnAM paryAptAnAM sthAnAnIti yogaH, tA eva aSTau pRthvI magrAhamAha-'taMjahA' ityAdi, ratnaprabhAyAM yAvadaSTamyAmIpatprAgbhArAyAm , tathA'dholoke pAtAleSu pAtAlakalazeSu-valayAmukhaprabhRtiSu bhavaneSu-bhavanapatinikAyAvAsarUpeSu, bhavanaprastaTeSu-bhavanabhUmikArUpeSu, iha bhavanagrahaNena bhavanAnAmeva kevalAnAM KgrahaNaM, bhavanaprastaTagrahaNena tu bhavanAnAmapAntarAlasyApi / tathA narakeSu-prakIrNakarUpeSu narakAvAseSu, narakAvalikA su-AvalikAvyavasthiteSu narakAvAseSu, narakaprastaTeSu-narakabhUmirUpeSu, atrApi narakanarakAvalikAgrahaNena kevalA eva narakAvAsAH parigRhyante, narakaprastaTagrahaNena tu narakApAntarAlamapi / Urddhaloke kalpeSu-saudharmikAdikalpeSu, anena dvAdazadevalokaparigrahaH, vimAneSu-aveyakasaMbandhiSu prakIrNakarUpeSu, vimAnAvalikAsu-AvalikApraviSTeSu vayakAdivimAneSu, vimAnaprastaTeSu vimAnabhUmikArUpeSu, atrApi prastaTagrahaNaM vimAnApAntarAlabhAvinAmapi yathAsaMbhavabhAvinAM bAdaraparyAptapRthvIkAyikAnAM sthAnaparigrahArtha, tathA tiryagloke TaGkeSu-chinnaTaGkeSu kUTeSu-siddhAyatanakUTaprabhRtiSu zaileSu-zikharahInaparvateSu zikhariSu-zikharayukteSu parvateSu prAgbhAreSu-ISatkuleSu vijayeSu-kacchAdiSu ma.13 dain Educatio n al For Personal & Private Use Only Mainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ se prajJApanAyAH mala20 vRttI. DOOOOOOOOO90000000000 vakSaskAreSu-vidyubamAdiSu paryateSu varSeSu-bharatAdiSu varSadhareSu-himavadAdiparvateSu velAsu-samudrAdipAnIparamaNabhU-II 2 sthAnamiSu vedikAsu-jambUdvIpajagatyAdisaMbandhinISu dvAreSu-vijayAdiSu toraNeSu-dvArAdisaMbandhiSu, kiMbahunA !, pade pRsAmastyena sarveSu dvIpeSu sarveSu samudreSu, 'ettha NaM' ityAdi, atraiteSu sthAneSu bAdarapRthvIkAyikAnAM paryAptAnAM sthA- vyaptejaH nAni prajJasAni mayA anyaizca tIrthakRdbhiH , 'uvavAeNaM' ityAdi, upapatanamupapAtaH, bAdarapRthvIkAyikAnAM paryA sthAnAni sAnAM yadanantaramuktaM sthAnaM tatprAptyAbhimukhyamiti bhAvaH, tenopapAtena, upapAtamaGgIkRtyeti bhAvaH, lokasya-caturdazarajjvAtmakasyAsaMkhyeye bhAge, atraike vyAcakSate-RjusUtranayo vicitraH tato yadA paristhUraRjusUtranayadarzanena bAdarapRthvIkAyikAH paryAptAzcintyante tadA ye khasthAnaprAptA AhArAdiparyAptiparisamAtyA viziSTavipAkato bAdarapaptipRthvIkAyikAyurvedayante te eva draSTavyAH, nApAntarAlagatAvapi, tadAnIM vipAkAyurvedanAsaMbhavAt , khasthAnaM ca teSAM ratnaprabhAdikaM samuditamapi lokasyAsaMkhyeyabhAge vartate, tata upapAtenApi lokasyAsaMkhyeyabhAgatA veditavyA, anye tvabhidadhati-paryAptAhi nAma bAdarapRthvIkAyikAH sarvastokAH, tataste'pAntarAlagatAvapi parigRhyamANA lokasyAsaMkhyeyabhAge eveti na kazcidoSaH, sathA ca samudghAtenApi lokasyAsaMkhyeyabhAge eva vakSyante, anyathA smudghaa-8||73|| tAvasthAyAmapi svasthAnAtirekeNa kSetrAntaravartitvasaMbhavAdasaMkhyeyabhAgavartitA nopapadyate iti, tattvaM punaH kevalino vidanti viziSTazrutavido vA / tathA 'samugdhAeNaM logassa asaMkhejamAge' iti samudghAtena-samudghAsamadhikRtya dain Education a For Personal & Private Use Only % Enelibrary.org Page #153 -------------------------------------------------------------------------- ________________ lokasyAsaMkhyeyabhAge, iyamatra bhAvanA-yadA bAdaraparyAptAH pRthvIkAyikAH sopakramAyuSo nirupakramAyuSo yA tribhA. gAdyavazeSAyuSaH pArabhavikamAyurbaddhA mAraNAntikasamudghAtena samavahanyante tadA te vikSiptAtmapradezadaNDA api / lokasyAsaMkhyeyatame eva bhAge vartante, stokatvAd , bAdarapRthvIkAyikaparyAptAyuzcAdyApyakSINamiti paryAptabAdarapRthvIkAyikA api labhyante / iha pUrva pRthvyAdiSu khasthAnamAtramuktam , idAnI khasthAnenApi kiyati lokasya bhAge vatante iti nirUpayati-saTANaNaM logassa asaMkhije bhAge' iti, khasthAnaM ratnaprabhAdi, tacca samuditamapi lokasyAsaMkhyeyabhAgavarti, tathAhi-ratnaprabhA azItiyojanasahasrAdhikalakSapramANapiNDabhAvA, evaM zeSA api pRthvyaH khakhaghanabhAvena vaktavyAH pAtAlakalazA api yojanalakSAvagAhA narakAvAsAH trisahasrayojanocchyAH vimAnAnyapi dvAtriMzadyojanazatabAhalyAni tataH sarveSAmapi parimitabhAvAt samuditAnAmapyasaMkhyeyabhAgavartitaiveti / bAdarAparyAptapRthvIkAyikasUtre 'uvavAeNaM savaloe samugghAeNaM savaloe' iti, ihAparyApsA bAdarapRthvIkAyikA apAntarAlagatAvapi khasthAne'pi cAparyAptavAdarapRthvIkAyikAyurviziSTavipAkato vedayante tathA devanairayikavarjebhyaH zeSasarvakAyebhyazcotpadyante, udvattA api ca devanairayikavarjeSu zeSeSu sarveSvapi sthAneSu gacchanti, tato'pAntarAlagatAvapi vartamAnA amI gRhyante, atiprabhUtAzca khabhAvato'pI(to'mI ityupapAtena samudghAtena (ca) sarvaloke vrtnte| anye tvabhidadhati-khabhAvata evAmI bahava iti upapAtena samudghAtena ca sarvalokavyApinaH, tatropapAtaH keSAMcidU RjugatyA dain Education thr onal For Personal & Private Use Only wwjainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ prajJApacAyAH malaya.vRttI. pade pR // 74 // keSAMcid vakragatyA / tatra RjugatiH supratItA, vakrasthApanA caivam , atra yadaiva prathamaM vakrameke saMharanti tadaivApare | 2 sthAnatadvakradezamApUrayanti, evaM dvitIyavakradezasaMharaNe'pi vakrotpattAvapi pravAhato nirantaramApUraNaM bhAvanIyam / 'sahANeNaM logassa asaMkhejaibhAge' iti yathA paryAptAnAM bhAvitaM tathA'paryAptAnAmapi bhAvanIyam , tannizrayA teSAmu thavyaptejaH tpAdabhAvAt / sUkSmapRthivIkAyikaparyAptAparyAptasUtre 'je pajattA apajattA te sabe egavihA avisesA aNANattA / sthAnAni sabaloyapariyAvannagA' iti sUkSmapRthivIkAyikA ye paryAptA ye cAparyAptAH te sarvepyekavidhA:-ekaprakArAH, prAkRtaM svasthAnAdivicAramadhikRtya bhedAbhAvAt , avizeSA-vizeSarahitAH, yathA paryAptAstathetare'pIti bhAvaH 'anAnAtvA' nAnAtvavarjitAH, dezabhedenAlakSitanAnAtvA ityarthaH, kimuktaM bhavati?-eSvAdhArabhUteSvAkAzapradezeSu eke teSveva itare'pIti, sarvalokaparyApannAH sarvalokavyApinaH, upapAtasamudghAtasvasthAnaH prajJaptAH mayA anyaizca RSabhAdibhistIrthakRbhiH, anena Agamasya kathaMcid nityatvamAveditam, he zramaNa ! he AyuSman ! AmantraNamidaM bhagavAyuktaM gautamasya / evamapkAyikasUtrANyapi bAdarasUkSmaviSayANi / navaraM-paryAptabAdarApkAyikasUtre 'sattasu ghaNodahivalaesutti' sapta ghanodadhivalayAni svakhapRthivIparyantaveSTakAni valayAkArANi / 'aholoe pAyAlesutti' pAtAlakala // 74 // zeSu valayAmukhaprabhRtiSu, teSvapi dvitIye tribhAge dezataH, tRtIye tribhAge sarvAtmanA jalabhAvAt / bhavaneSu kalpeSu vimAneSu ca jalaM vApyAdiSu, vimAnAdIni cAtra kalpagatAni veditavyAni, aveyakAdiSu vApInAmasaMbhavato jalA jain Educatio n al For Personal & Private Use Only (OLinelibrary.org Page #155 -------------------------------------------------------------------------- ________________ saMbhavAt / avaTAH kuupaaH| taDAgAni pratItAni / nadyo gaGgAsindhuprabhRtayaHhudAH pdmhdaadyH| vaapyshctursraakaaraaH| tA eva vRttAkArAH puSkariNyaH, yadivA puSkarANi padmAni vidyante yAsu tAH puSkariNyaH / dIpikA RjulaghunadyaH / tA eva vakrA guMjAlikA / bahUni kevalakevalAni puSpAvakIrNAni sarAMsItyucyante / tathA bahUni sarAMsi ekapatayA vyavasthitAni sarapatistA bayaH saraHpatayaH / tathA yeSu saraHsu patayA vyavasthiteSu kUpodakaM praNAlikayA saMcarati sA saraHsara paGktiH, tA bahvayaH saraHsaraHpatayaH / bilAnIva bilAni khabhAvaniSpannA jagatyAdiSu kRpikAsteSAM paGkayo bilapaGgyaH / ujjharA giriSvambhasA prasravAH / te eva sadAvasthAyino nijhraaH| chillarANi-akhAtAH stokajalAzrayabhUtA bhUpradezA giripradezA vA / palvalAni akhAtAni sarAMsi / vaprAH kedaaraaH| kiMbahunA ?, sarveSveva jalAzayeSu, etadeva vyAcaSTe-jalasthAneSu / zeSabhAvanA prAgvat / adhunA bAdaraparyAptatejAkAyikasthAnAni pRcchati-'kahi NaM bhaMte ! bAdarateukAiyANaM' ityAdi praznasUtraM sugama, bhagavAnAha-goyamA!' ityAdi, gautama ! 'khasthAnena' khasthAnamaGgIkRtya antarmanuSyakSetre-manuSyakSetramadhye ityarthaH, arddha tRtIyaM yeSAM te addhatRtIyAH tatrAntarmanuSyakSetrasyArddha tRtIyaM samudrANAM na vidyate itIdaM vizeSaNaM dvIpAnAM draSTavyaM, dvIpAzca samudrau ca dvIpasamudrAsteSu ' nirvyAghAtena' vyAghAtasyAbhAvo nirvyAghAtaM tena nirvyAghAtena "vA tRtIyAyAH" iti pAkSiko'mAdezAbhAvaH, vyAghAtAbhAvenetyarthaH, "paJcadazasu karmabhUmiSu' paJcabharatapaJcarAvatapaJcamahAvideharUpAsu vyAghAtaM pratItya' vyAghAte in Educa For Personal & Private Use Only W elbrary.org Page #156 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 75 // sU. 39 satIti bhAvaH paJcasu mahAvideheSu, iyamatra bhAvanA-vyAghAto nAma atisnigdho'tirUkSo vA kAlaH, tasmin satya-18 2 sthAnagnivyavacchedAt , tato yadA paJcasu bharateSu paJcakhairAvateSu suSamasuSamAsuSamAsuSamaduSSamA vA vartate tadA'tini- | pade pRgdhaH kAlaH duSSamaduSSamAyAM cAtirUkSa ityasti vyavacchedaH tasmin sati paJcasu mahAvideheSu, zeSakAlaM paJcadazakhapi vyaptejaH karmabhUmiSu, 'ettha NaM' ityAdi, atra-eteSu sthAneSu bAdaratejaHkAyikAnAM sthAnAni prajJaptAni, 'uvavAeNaM' ityAdi, sthAnAni 'upapAtena' yathoktasthAnaprAptyA''bhimukhyena, apAntarAlagatAvapIti bhAvaH, cintyamAnA lokasyAsaMkhyeye bhAge, stokatvAt , samudghAtenApi cintyamAnA lokasyAsaMkhyeye bhAge, mAraNAntikasamudghAtavazato vikSisAtmapradezadaNDAnAmapi stokatayA lokAsaMkhyeyabhAgamAtravyApitvAt, khasthAnena lokasyAsaMkhyeyabhAge, manuSyakSetrasya paJcacatvAriMzayojanalakSapramANAyAmaviSkambhatayA lokAsaMkhyeyabhAgamAtratvAt / aparyAptabAdaratejaHkAyikasthAnAni pRcchati-'kahi NaM bhaMte !' ityAdi praznasUtraM gatArtha, bhagavAnAha-'goyamA !' ityAdi, gautama ! yatraiva bAdaratejaH-14 kAyikAnAM paryAptAnAM sthAnAni tatraiva bAdaratejaHkAyikAnAmaparyAptAnAmapi sthAnAni prajJaptAni, paryAptanizrayaivAparyAptAnAmavasthAnAt , 'uvavAeNaM logassa dosu uDDakavADesu tiriyaloyataTTe ya' iti, ihArdhatRtIyadvIpasamudraniH-1 sRte arddhatRtIyadvIpasamudrapramANabAhalye pUrvAparadakSiNottarakhayambhUramaNaparyante ye kapATe kevalisamudghAtakapATavat / // 75 // Urddhamapi lokAntaM spRSTe te adho'pi ca lokAntaM spRSTe te UrddhakapATe tayoH UrddhakapATayoH, tathA 'tiriyloyt| Jain Education For Personal & Private Use Only Lainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ ya' iti, taTuM-sthAlaM tiryagloke tadRmiva tiryaglokataTTa tasmiMzca khayambhUramaNasamudravedikAparyante aSTAdazayojanaza-18 tabAhalye, samastatiryagloke cetyarthaH, upapAtena bAdaratejaHkAyikAnAmaparyAptAnAM sthAnAni prajJaptAni, kecit 'tiriyaloyataTTe ya' ityevaM vyAcakSate-tayoH-kapATayoH sthitaH tatsthaH tiryaglokazcAsau tatsthaH, tayorUrddhakapATayorantarvatitiryagloka ityarthaH tasmiMzca, kimuktaM bhavati ?-dvayorUrddhakapATayoryathoktakharUpayostiryagloke'pi ca tayoreva kapATayorantargate nAnyatra, zeSatiryaglokavyavacchedaparametad vAkyaM, na vidhAnaparaM, vidhAnasya kapATagrahaNenaiva siddhatvAt , tattvaM punaH kevalinA viziSTazrutavidA vA gamyaM, iyamatra bhAvanA-iha trividhA bAdaraparyAptatejaHkAyikAH, tadyathAekamavikA baddhAyuSo'bhimukhanAmagotrAzca, tatra ye ekasmAd vivakSitAd bhavAdanantaraM bAdarAparyAptatejAkAyikatvenotpatsyante te ekamavikAH, ye tu pUrvabhavatribhAgAdisamayabaddhabAdarAparyApsatejaHkAyikAyuSaste baddhAyuSaH, ye punabarbAdarAparyAptatejaHkAyikAyurnAmagotrANi pUrvabhavamocanAnantaraM sAkSAd vedayante te'bhimukhanAmagotrAH, tatraikamavikA baddhAyuSazca dravyato bAdarAparyAptatejaHkAyikA na bhAvataH, tadA''yunAmagotravedanAbhAvAt , tato na tairihAdhikAraH, kintu abhimukhanAmagotraiH, teSAmevopapAtasya svasthAnaprAtyAbhimukhyalakSaNasya labhyamAnatvAt , tatra yadyapi RjusUtranayadarzanena bAdarAparyAptatejaHkAyikAyurnAmagotravedanAd yathoktakapATadvayatiryaglokavAyavyavasthitA api | SI bAdarAparyAptatejaHkAyikavyapadezaM labhante tathApyatra vyavahAranayadarzanAbhyupagamAd ye khasthAnasamazreNikapATadvayavyava Jain Education N onal For Personal & Private Use Only Lainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttI. 2 sthAna| pade pR vyaptejaH sthAnAni sthitAH ye ca khasthAnAnugate tiryagloke praviSTAste eva bAdarAparyAptatejaHkAyikA vyapadizyante na zeSAH kapATApAntarAlavyavasthitAH, viSamasthAnavartitvAt , tena ye'dyApi kapATadvayaM na pravizanti nApi tiryaglokaM te kila pUrva|bhavAvasthA eveti na gaNyante, uktaM ca-"parNayAlalakkhapihulA dunni kavADA ya chahisiM puTThA / logante tesito je teU te u dhippanti // 1 // " tata uktaM-'uvavAeNaM dosu uDDakavADesu tiriyaloyataDhe ya' iti, sthApanAtadevamidaM sUtraM vyavahAranayapradarzanena vyAkhyAtaM, tathAsaMpradAyAt, yuktaM caitat "vicitrA sUtrANAM gatiH". iti vacanAditi / 'samugghAeNaM sabaloe' iti, iha dvayoH kapATayoryathoktakharUpayoryAnyapAntarAlAni teSuye sUkSmapRthivIkAyikAdayo bAdarAparyAptatejaHkAyikeSutpadyamAnA mAraNAntikasamudghAtena samavahatAH te kila |viSkambhabAhalyAbhyAM zarIrapramANamAtrAnAyAmata utkarSato lokAntaM yAvadAtmapradezAn vikSipanti, tathA cAvagAhanAsaMsthAnapade vakSyate-"puDhavIkAiassa NaM bhaMte ! mAraNaMtiyasamugghAeNaM samohayassa teyAsarIrassa ke mahAliyA sarIrogAhaNA pa01, goyamA ! sarIrapamANametavikkhaMbhavAhalleNaM AyAmeNaM jahanneNaM aMgulassa asaMkhejjaibhAge ukkoseNaM logaMto" iti, tataste sUkSmapRthivIkAyikAdaya utpattidezaM yAvad vikSiptAtmapradezadaNDA apAntarAlagatau vartamAnA bAdarAparyAptatejaHkAyikAyurvedanAd labdhabAdarAparyAptatejaHkAyikavyapadezAH samudghAtagatA evApAntarAla 1 paJcacatvAriMzallakSapRthU dvau kapATau ca SaTsu dikSu spRSTau / lokAntAn tayorantaye tejaHkAyikAste tu gRhyante // 1 // // 76 // Jain Education Ternational For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ gatau vartamAnA iti, samudghAtagatAzca sakalalokamApUrayanti, uktaM ca-'samudghAtena sarvaloke' iti, anye tvabhi-11 dadhati-atibahavaH khalu bAdarAparyAptatejaHkAyikAH, ekaikaparyAptanizrayA asaMkhyeyAnAmaparyAptAnAmutpAdAt, te ca sadhmeSvapi samutpadyante, sUkSmAzca sarvatra vidyante iti, bAdarAparyAptatejaHkAyikAH khakhabhavaparyante kRtamAraNAntikasamudaghAtAH santaH sakalamapi lokamApUrayanti iti na kazciddoSaH, api tu nirupacaritatejaHkAyikasamudghAtaprarUpaNAguNaH, sthApanA-khasthAnena lokasyAsaMkhyeye bhAge iti, paryApsanizrayA'paryAptAnAmutpAdAt, paryAptAnAM ca sthAnaM manuSyakSetraM, taca lokAsaMkhyeyatamabhAgamAtramiti / sUkSmaparyAptAparyApsatejaHkAyikasUtraM sUkSmaparyAptAparyAptapRthivIkAyikasUtravad bhAvanIyamiti / kahiNaM bhaMte ! bAdaravAukAiyANaM ThANA pa01, goyamA! sahANeNaM sattasu ghaNavAesu sattasu ghaNavAyavalaesu sattasu taNuvAesu sattasu taNuvAyavalayesu aholoe pAyAlesu bhavaNesu bhavaNapatthaDesu bhavaNachiddesu bhavaNanikkhuDesu niraesu nirayAvaliyAsu nirayapatthaDesu nirayachiddesu nirayanikkhuDesu uDaloe kappesu vimANesu vimANAvaliyAsu vimANapatthaDesu vimANachiddesu vimANanikkhuDesu tiriyaloe pAINapaINadAhiNaudINa satvesu ceva logAgAsachiddesu loganikkhuDesu ya, etthaNaM bAdaravAukAiANaM pajattagANaM ThANA pa0, uvavAeNaM loyassa asaMkhejesu bhAgesu, samugdhAeNaM loyassa asaMkhejesu bhAgesu, sahANeNaM loyassa asaMkhejesu bhAgesu / kahi NaM bhaMte ! apajatcabAdaravAukAiyANaM ThANA pa01, goyamA! jattheva Jain Educati o nal For Personal & Private Use Only W inelibrary.org Page #160 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttI . 2 sthAna| pade vAyuvanaspati sthAnaM sU.40 bAdaravAukAiyANaM pajattagANaM ThANA tattheva bAdaravAukAiyANaM apajattagANaM ThANA 40, uvavAeNaM savaloe samugdhAraNa sabaloe, sahANeNaM loyassa asaMkhejesu bhAgesu / kahi NaM bhaMte! suhumavAukAiyANaM pajjattagANaM apajattagANaM ThANA pa01, goyamA! suhumavAukAiyA je pajjattagA je ya apaJjattagA te savve egavihA avisesA aNANattA savaloyapariyAvanagA pa0 smnnaauso|| kahi Na bhaMte ! bAdaravaNassaikAiyANaM pajattagANaM ThANA pa0 1, goyamA! sahANeNaM sattasu ghaNodahisu sattasu ghaNodahivalayesu aholoe pAyAlesu bhavaNesu bhavaNapatthaDesu, uDDaloe kappetu vimANesu vimANAvaliyAsu vimANapatthaDesu, tiriyaloe agaDesu taDAgesu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalesu pallalesu vappiNesu dIvesu samuddesuM satvesu ceva jalAsaesu jalaThANesu, ettha NaM bAdaravaNassaikAiyANaM pajjattagANaM ThANA pa0, uvavAeNaM sabaloe samugdhAeNaM sabaloe sahANeNaM loyassa asaMkhejaibhAge / kahi NaM bhaMte ! bAdaravaNassaikAiyANaM apajattagANaM ThANA pa01, goyamA ! jattheSa bAdaravaNassaikAiyANaM paJjattagANaM ThANA tattheva mAdaraSagassaikAiyANaM apajjatagANa ThANA pa0, upavANaM sabaloe samugdhAeNaM sabaloe sahANeNaM loyassa asaMkhejaimANe / kahi NaM bhaMte ! suhumavaNassaikAiyANaM pajattagANaM apajattagANa ya ThANA pa01, goyamA ! suhumavaNassaikAiyA je ya paJjattagA je ya apajjattagA te save egavihA apisesA aNANatA sabaloyapariyAvanagA pa0 smnnaauso!|| (mU040) For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 290000000000000000000 evaM bAdaravAyukAyikavanaspatikAyikasUtrANyapi pratyekaM trINi trINi bhAvanIyAni, navara bAdaraparyAptavAyukAyikasUtre bhavanacchidrANi-bhavanAnAmavakAzAntarANi bhavananiSkuTA-gavAkSAdikalpAH kecana bhavanapradezAH narakacchidrANi narakaniSkuTA-gavAkSAdikalpA narakAvAsapradezAH, evaM vimAnacchidrANi vimAnaniSkuTAzca pratipattavyAH, 'uvavAeNaM logassa asaMkhejesu bhAgesu' ityAdi, vAyavo hi paryAptA atibahavaH, yato yatra suSiraM tatra vAyuH, suSirabahulazca loka iti triSvapyupapAtAdiSu lokasyAsaMkhyeyeSu bhAgeSvityuktaM / aparyApsabAdaravAyukAyikasUtre 'uvavAeNaM samugghAeNa ya sabaloe' iti, iha devanArakavarjebhyaH zeSakAyebhyaH sarvebhyo bAdarAparyAptavAyukAyeSu samutpadhante, bAdarAparyAptAzcApAntarAlagatAvapi labhyante, bahUni ca svasthAnAni bAdaraparyAptAparyAptavAyukAyikAnAM, tato vyavahAranayamatenApyupapAtamadhikRtya sakalalokavyApitA ghaTate iti na kAcit kSatiH, samudghAtena ca sakalalokavyApitA supratItaiva, sarveSu sUkSmeSu sarvatra ca loke teSAM samutpAdasaMbhavAt / bAdaraparyAptavanaspatikAyikasUtre 'uvavAeNaM sabaloe' iha paryAptabAdaravanaspatikAyikAnAM khasthAnaM ghanodadhyAdi, tatra bAdaranigodAnAM zaivAlAdInAM saMbhavAt , sUkSmanigodAnAM bhavasthitirantarmuhUrta tataste bAdaranigodeSu paryApteSu samutpadyamAnA bAdaranigodaparyAptAyuranubhavantaH suvizuddhaRjusUtranayadarzanAbhyupagamena labdhabAdaraparyAsavanaspatikAyikavyapadezA uSapAtena sakalakAlaM sarvalokaM vyAmuvanti, tata uktam-'upapAtena sarvaloke' iti / 'samugghAeNaM sabaloe' iti, yadA baadrnigodaaH| 0 dan Educati o nal For Personal & Private Use Only l ainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malaya0 vRttI. 2 sthAnapade vikalendriya| sthAna sU. 40 // 78 // sUkSmanigodeSu AyurvaDvA paryante mAraNAntikasamudghAtena samavahatA AtmapradezAnutpattidezaM yAvad vikSipanti tadA bAdaranigodaparyAptAyuradhApyakSINamiti bAdaraparyApsanigodA eva samudghAtagatAzca sakalalokavyApinazceti samudghAtena sarvaloke, khasthAnena lokasyAsaMkhyeyatame bhAge, ghanodadhyAdInAM sarveSAmapi samuditAnAM lokasyAsaMkhyeyabhAgamAtravartitvAt , zeSaM sugamaM // (granthAgraM 2000) kahi NaM bhaMte ! beiMdiyANaM pajjattApajattagANaM ThANA pa0 1, goyamA ! uDDaloe tadekadesabhAge aholoe tadekadesabhAge tiriyaloe agaDesu talAesu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalesu pallalesu vappiNesu dIvesu samuddesu sabasu ceva jalAsayesu jalaThANesu ettha NaM beiMdiyANaM pajatApajattagANaM ThANA pa0, uvavAeNaM logassa asaMkhejahabhAge, samugdhAeNaM logassa asaMkhejaibhAge, sahANeNaM loyassa asaMkhejaibhAge / kahi NaM bhaMte ! teiMdiyANaM pajatApajattagANaM ThANA pa0?, goyamA! uDDaloe tadekadesabhAe aholoe tadekkadesabhAe tiriyaloe agaDesu talAemu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalesu pallalesu vappiNesu dIvesu samuddesu savesu ceva jalAsaesu jalaThANesu ettha NaM teiMdiyANaM pajattApajattagANaM ThANA pa0 uvavAeNaM loyassa asaMkheaibhAge samugdhAeNaM loyassa asaMkhejahabhAge sahANeNaM loyassa asaMkhejahabhAge / kahi NaM bhaMte ! cariMdiyANaM pajjattA // 78 // Jain Educati o nal For Personal & Private Use Only V inelibrary.org Page #163 -------------------------------------------------------------------------- ________________ pajjattagANaM ThANA pa01, goyamA! uhaloe tadekadesabhAge aholoe tadekadesabhAge tiriyaloe agaDesu talAesu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalesu pallalesu vappiNesu dIvesu samuddesu satvesu ceva jalAsaesu jalaThANesu ettha NaM cauriMdiyANaM pajattApajattANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge, samugghAeNaM loyassa asaMkhejjahabhAge, sahANeNaM loyassa asakhajjaibhAge / kahiNaM bhaMte ! paMciMdiyANaM pajjattApajjattagANaM ThANA pa01, goyamA! uddaloyassa tadekadesabhAe aholoyassa tadekadesabhAe tiriyaloe agaDesu talAemu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu sarasu sarapatiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillalesu pallalesu vappiNesu dIvasu samuddesu savesu ceva jalAsaesu jalaThANesu ettha NaM paMciMdiyANaM pajjattApajattANaM ThANA pa0, uvavAeNa loyassa asaMkhejaibhAge, samugdhA eNaM loyassa asaMkhejjaibhAge, sahANeNaM loyassa asaMkhejjaibhAge // (mU041) MI evaM dvIndriyatrIndriyacaturindriyasAmAnyapaJcendriyasUtrANvapi bhAvanIyAni, navaraM dvIndriyAdayo bahavo jalasaMbhUtAH zaGkaprabhRtaya iti sarveSvapi sUtreSu sthAnAnyavaTAdInyuktAni, tathA Urddhaloke tadekadezabhAge-mandarAdivApyAdiSu, adholoke tadekadeze(zabhAge)-adholaukikagrAmakRpataDAgAdiSu, zeSamupayujya khayaM paribhAvanIyam // adhunA paryAsAparyApsanairayikasthAnaprarUpaNArthamAha Jain Education na For Personal & Private Use Only wonlaigainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 79 // kahi NaM bhaMte ! neraiyANaM pajjattApajattANaM ThANA pa01, kahi NaM bhaMte ! neraiyA parivasanti ?, goyamA ! sahANeNaM 2 sthAnasattasu puDhavIsu, taM0-rayaNappabhAe sakkarappabhAe vAluyappabhAe paMkappabhAe dhUmappabhAe tamappabhAe tamatamappabhAe, ettha pade vikaNaM neraiyANaM caurAsIi nirayAvAsasayasahassA bhavantIti makkhAyaM, te NaM naragA aMto vaTTA bAhiM cauraMsA ahe khurappa- lendriyasaMThANasaMThiyA niccaMdhayAratamasA vavagayagahacaMdasUranakkhattajoisiyapahA medavasApUyapaDalaruhiramAMsacikkhillalittANulevaNa- sAmAnyatalA asuivIsA paramadubbhigaMdhA kAuyaagaNivannAbhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragesu veyaNAo paJcendriyaettha NaM neraiyANaM pajjattApajjattagANaM ThANA pa0, uvavAeNaM loyassa asaMkhejjaibhAge, samugdhAeNaM loyassa asaMkhejjai- nArakasthAbhAge, sahANeNaM loyassa asaMkhejaibhAge, ettha NaM bahave neraiyA parivasaMti, kAlA kAlobhAsA gaMbhIralomaharisA bhImA / | ne (sU. uttAsaNagA paramakaNhA vanneNaM pa0 samaNAuso, te NaM tattha niccaM bhItA niccaM tatthA niccaM tasiyA nicaM ukviggA niccaM 41-42 paramamasuhasaMbaddhaM NaragabhayaM paccaNubhavamANA viharanti (sU0 42) 'kahi NaM bhaMte ! neraiyANaM' ityAdi, kasmin pradeze bhadanta ! nairayikAnAM paryAptAparyAptAnAM sthAnAni prajJaptAni?, etadeva vyaktaM pRcchati yathA anye'pyavabudhyante-'kahi NaM' iti kasmin pradeze 'NaM' iti vAkyAlaMkRtau nairayikAH parivasanti ?, bhagavAnAha-'goyamA' ityAdi, gautama ! svasthAnena saptasu pRthivISu, tA eva nAmagrAhamAha-'ta0rayaNappabhAe' ityAdi, gatArtha, 'ettha NaM' ityAdi, atra-etAsu saptasu pRthivISu nairayikANAM sarvasaMkhyayA catu-18 // 79 // For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ razItirnarakAvAsazatasahasrANi bhavanti, tathAhi-ratnaprabhAyAM triMzannarakAvAsazatasahasrANi bhavanti, zarkarAprabhAyAM paJcaviMzatiH zatasahasrANi, vAlukAprabhAyAM paJcadaza lakSAH, paGkaprabhAyAM daza lakSAH, dhUmaprabhAyAM trINi lakSAH, tamaHprabhAyAmekaM zatasahasraM paJconaM, tamastamaHprabhAyAM paJceti, sarvasaMkhyayA caturazItirlakSA narakAvAsAnAmityAkhyAtaM mayA zeSaistIrthakRbhiH (zca), 'te NaM narakAvAsA' ityAdi, te narakAvAsAzcaturazItirlakSapramANAH sarve'pi pratyekamantaHmadhyabhAge (vRttA) vRttAkArA bahirbhAge caturasrAH-caturasrAkArAH, idaM ca pIThoparivartinaM madhyabhAgamadhikRtya procyate,18 sakalapIThAdyapekSayA tvAvalikApraviSTA vRttavyasracaturasrasaMsthAnAH, puSpAvakIrNAstu nAnAsaMsthAnAH pratipattavyAH, 'ahe khurappasaMThANasaMThiyA' iti adho-bhUmItale kSuraprasyeva-praharaNavizeSasya yatsaMsthAnam-AkAravizeSastIkSNatAlakSaNastena saMsthitAH, tathAhi-teSu narakAvAseSu bhUmitale masRNatvAbhAvataH zarkarile pAdeSu nyasyamAneSu zarkarAmAtrasaMsparze'pi kSurapreNeva pAdAH kRtyante, 'nicaMdhayAratamasA' iti tamasA nityAndhakArAH-udyotAbhAvato yattamaH tadiha tama ucyate tena tamasA nityaM-sarvakAlamandhakArAH, ta(a)trApavarakAdiSvapi tamo'ndhakAro'sti kevalaM bahiH sUryaprakAze mandatamo bhavati, narakeSu tu tIrthakarajanmadIkSAdikAlavyatirekeNAnyadA sarvakAlamapyudyotalezasyApyabhAvato jAtyandhasyeva meghacchannakAlArdharAtra ivAtIva bahalataro vartate tata uktaM-tamasA nityAndhakArAH, tamazca tatra sadA|'vasthitaM, udyotakAriNAmasaMbhavAt , tathA cAha-vavagayagahacaMdasUranakkhattajoisiyapahA' vyapagataH-paribhraSTo dain Educati For Personal & Private Use Only Ajainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ prajJApanA- grahacandrasUryanakSatrarUpANA upalakSaNametat tArArUpANAM ca jyotiSkANA panthA-mArgo yebhyaste vyapagatagrahaca- 2 sthAnayAH mala- ndrasUryanakSatrajyotiSkapathAH, tathA 'meyavasApUyarudhiramAMsacikkhillalittANulevaNatalA' iti khabhAvasaMpannamadovasApU- | pade nairayavRttau. tirudhiramAMsaiyazcikkhilaH-kardamaH tena lipta-upadigdhamanulepanena-sakRliptasya punaH punarupalepanena talaM-bhU- yikasthA |mikA yeSAM te medovasApUtirudhiramAMsacikkhillaliptAnulepanatalAH, ata evAzucayaH-apavitrA bIbhatsAH darzanes- naM sU.42 // 8 // pyatijugupsotpatteH, kvacid 'vIsA' iti pAThaH, tatra visrA-AmagandhikAH paramadurabhigandhA mRtagavAdikaDevarebhyo'pyatIvAniSTadurabhigandhAH / 'kAuyaagaNivannAbhA' iti. lohe dhamyamAne yAka kapoto bahukRSNarUpo'gnervarNaH. kimuktaM bhavati?-yAzI bahukRSNavarNabhUtA agnijvAlA vinirgacchatIti tAdRzyAbhA-AkAro yeSAM te kapotAgnivarNAbhAH, dhamyamAnalohAgnijvAlAkalpA iti bhAvaH, nArakotpattisthAnavyatirekeNAnyatra sarvatrApyuSNarUpatvAt , |etacca SaSThasaptamapRthvIvarjamavaseyaM, tathA ca vakSyati-'navaraM chadRsattamIsu NaM kAuagaNivannAbhA na bhavanti' tathA karkaza:-atiduHsaho'sipatrasyeva sparzo yeSu te karkazasparzAH, ata eva 'durahiyAsA' iti, duHkhenAdhyAsyante-sahyante duradhyAsA azubhA darzanato narakAH, tathA gandharasasparzazabdairazubhA-atIvAsAtarUpA narakeSu vedanA, 'ettha NaM' ityA-1 // 8 // di, yAvat tattha NaM bahave nirayA parivasanti' 'kAlA' ityAdi, kAlA:-kRSNAH , tatra ko'pi niSprabhatayA mandakR4SNo'pi bhavati tatastadAzaGkAvyavacchedArtha vishessnnaantrmaah-kaalaavbhaasaa:-kaalH-kRssnno'vbhaasH-prbhaavinirgmo| dain EducatioLINLonal For Personal & Private Use Only Lainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ yebhyasta kAlAvabhAsAH, kRSNaprabhApaTalopacitA iti bhAvaH, ata eva gambhIralomaharSAH-gambhIraH-atIvotkaTo lomaharSo-lomoddharSo bhayavazAd yebhyaste gambhIralomaharSAH, kimuktaM bhavati?-evaM nAma kRSNAH kRSNAvabhAsA yad darzanamAtre'pi zeSanArakajantUnAM bhayasaMpAdanena mAtrAtigaM lomaharSamutpAdayantIti, ata eva 'bhImAH' bhayAnakAH, bhImatvAdeva utrAsanakA:-utrAsyante zeSanArakajantava ebhirityutrAsanAH utrAsanA evotrAsanakAH, kiMbahunA ?'varNena' varNamadhikRtya paramakRSNAH, yata UrdhvaM na kimapi kRSNamasti bhayAnakaM vA, bahUtkarSaprAptakRSNavarNAH prajJaptA mayA zaiSaizca tIrthakaraiH he zramaNa ! he AyuSman ! 'te NaM nicaM bhIyA' ityAdi, te nairayikAH 'Na' iti vAkyAlaGkAre 'nityaM sarvakAlaM kSetravabhAvajanitamahAnibiDAndhakAradarzanato bhItAH 'nityaM' sarvakAlaM trastAH paramAdhArmikaparasparodIritaduHkhasaMpAtabhayAdagre'pi trAsa(sa)mupapannAH 'nityaM' sarvakAlaM paramAdhArmikaiH parasparaM vA trAsitAH-trAsaM grAhitAH tathA 'nityaM' sarvakAlaM yathAyogaM paramaduHsahazItoSNavedanAnubhavataH paramAdhArmikaparasparodIritaduHkhAnubhavatazcodvignAH-tadgatavAsaparAGmukhacittAH evaM 'nityaM sarvakAlaM paramamazubhaM-ekAntenAzubhaM saMbaddham-anubaddhaM na tu jAtucidapi manAgapyapAntarAle vyavacchinnasaMtAnaM 'narakabhayaM narakaduHkhaM 'pratyanubhavantaH' pratyekaM vedayamAnA 'viharanti' avatiSThante / ___ kahi NaM bhaMte ! rayaNappabhApuDhavIneraiyANaM pajattApajattANaM ThANA pa01, kahi NaM bhaMte ! rayaNappabhApuDhavIneraiA pariva Jain Educa BX For Personal & Private Use Only Ninelibrary.org Page #168 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttI. // 81 // santi 1, goyamA ! imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvari egaM joyaNasahassamogAhittA heTThA cegaM joyaNasahassaM vajjittA majjhe aTThahuttare joyaNasaya sahasse ettha NaM rayaNappabhApuDhavIneraiyANaM tIsaM nirayAvAsasayasahassA bhavantIti makkhAyaM, te NaM NaragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiyA nicaMdhayAratamasA vavagayagahacaMdasUraNakkhattajoisa pahA medavasApUyapaDalaruhira mAMsacikkhillalittANulevaNatalA asuivIsA paramadubbhigaMdhA kAuagavinnAbhA kakkhaDaphAsA durahiyAsA asubhA NaragA asubhA Naragesu veyaNAo, ettha NaM rayaNappabhApuDhavIneraiyANaM pajjatApattANaM ThANA pa0, uvacAeNaM loyassa asaMkhejjaibhAge, samugdhAeNaM loyassa asaMkhejjaibhAge, sahANeNaM loyassa asaMkhejjaibhAge, tattha NaM bahave rayaNappabhApuDhavIneraiyA parivasanti, kAlA kAlobhAsA gaMbhIra lomaharisA bhImA uttAsaNagA paramakiNhA vanneNaM pa0 samaNAuso !, te NaM nicaM bhItA niccaM tatthA niccaM tasiyA niccaM udviggA niccaM paramamasuhasaMbaddhaM NaragabhayaM paccaNubhavamANA viharanti / kahi NaM bhaMte ! sakarappabhApuDhavIneraiyANaM paJjattApaJjattANaM ThANA pa0 1, kahi NaM bhaMte ! sakkarappabhApuDhavIneraiyA parivasanti ?, goyamA ! sakarappabhApuDhavIe battIsuttarajoyaNa saya sahassabAhallAe uvariM egaM joyaNasahassaM ogAhittA hevA cegaM joyaNasahassaM vajjittA majjhe tIsuttare joyaNasayasahasse ettha NaM sakarappabhApuDhavIrANaM paNavIsaM nirayAvAsasyasahassA havantIti makkhAyaM, te NaM NaragA aMto vaTTA vAhiM cauraMsA ahe khurappasaMThANasaMThiyA niccaMdhayAra tamasA vavagayagaha caMdasUranakkhatta joisiyappahA medavasApUyapaDalaruhiramAMsacikkhillalitANulevaNatalA asuivIsA paramadubbhigaMdhA kAuagaNivannAbhA kakkhaDaphAsA durahiyAsA asubhA garagA asubhA Naragesu veyaNAo, ettha For Personal & Private Use Only 2 sthAnapade ratnapra bhAdyanAra kasthAnaM sU. 43 // 81 // www.jainielibrary.org Page #169 -------------------------------------------------------------------------- ________________ NaM sakkarappabhApuDhavIneraiyANaM pajattApajjattANaM ThANA pa0, uvavAeNaM samugghAeNaM sahANeNaM logassa asaMkhejaibhAge, tattha NaM bahave sakarappabhApuDhavIneraiA parivasanti, kAlA kAlobhAsA gaMbhIralomaharisA bhImA uttAsaNagA paramakiNhA vaneNaM pa0 samaNAuso! te NaM nicaM bhItA niccaM tatthA niccaM tasiyA niccaM ubiggA nicaM paramamasuhasaMbaddhaM naragabhayaM paJcaNubhavamANA viharanti / kahi NaM bhaMte ! vAluyappabhApuDhavIneraiyANaM pajattApajjattANaM ThANA pa01, kahiNaM bhaMte ! vAluyappabhApuDhavIneraiyA parivasaMti ?, goyamA! vAluyappabhApuDhavIe aTThAvIsuttarajoyaNasayasahassabAhallAe uvari egaM joyaNasahassaM ogAhittA hehA cegaM joyaNasahassaM vajjittA majjhe chavvIsuttarajoyaNasayasahasse ettha NaM vAluyappabhApuDhavIneraiyANaM pannarasanarayAvAsasayasahassA bhavantIti makkhAyaM, te NaM garagA aMto vaTTA bAhi cauraMsA ahe khurappasaMThANasaMThiyA nicaMdhayAratamasA vavagayagahacaMdamUranakkhattajoisappahA medavasApUyapaDalaruhiramaMsacikkhillalittANulevaNatalA asuivIsA paramadubbhigaMdhA kAuagaNivannAbhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragesu veyaNAo ettha NaM vAluyappabhApuDhavIneraiyANaM pajjattApajattANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge, samugdhAeNaM loyassa asaMkhejaibhAge, sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave vAluyappabhApuDhavIneraiyA parivasaMti, kAlA kAlobhAsA gaMbhIralomaharisA bhImA uttAsaNagA paramakiNhA vanneNaM pa0 samaNAuso !, te NaM niccaM bhItA niccaM tatthA niccaM tasiA niccaM udviggA niccaM paramamasuhaM saMbaddhaM NaragabhayaM paJcaNubhavamANA viharanti / kahi NaM bhaMte ! paMkappabhApuDhavIneraiyANaM paJjatApajattANaM ThANA pa0 1, kahi NaM bhaMte ! paMkappabhApuDhavIneraiyA parivasaMti ?, goyamA ! paMkappabhApuDhavIe vIsuttarajoya in Education For Personal & Private Use Only nebrary.org Page #170 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttI. 2 sthAnapade ratnaprabhAdinArakasthAnaM // 82 // NasayasahassavAhallAe uvari ega joyaNasahassaM ogAhittA hihA cegaM joyaNasahassaM vajittA majjhe ahArasuttare joyaNasayasahasse ettha NaM paMkappabhApuDhavIneraiyANaM dasa nirayAvAsasayasahassA bhavantIti makkhAyaM, te NaM NaragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiyA niccaMdhayAratamasA vavagayagahacaMdasUranakkhattajoisiyapahA medavasApUyapaDalaruhiramaMsacikkhillalittANulevaNatalA asuivIsA paramadunbhigaMdhA kAuagaNivannAbhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragesu veyaNAo ettha NaM paMkappabhApuDhavIneraiyANaM paJjattApajjattANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge, samugdhAeNaM loyassa asaMkhejahabhAge, sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave paMkappabhApuDhavIneraiA parivasaMti, kAlA kAlobhAsA gaMbhIralomaharisA bhImA uttAsaNagA paramakiNhA baneNaM pa0 samaNAuso, te NaM nicaM bhIyA NicaM tatthA NicaM tasiyA NicaM paramamasuhasaMbaddhaM NaragabhayaM paccaNubhavamANA viharanti / kahi NaM bhante ! dhUmappabhApuDhavIneraiyANaM pajjattApajjattANaM ThANA pa01, kahi NaM bhaMte ! dhUmappabhApuDhavIneraiA parivasanti ?, goyamA ! dhUmappabhApuDhavIe ahArasuttarajoyaNasayasahassabAhallAe uvariM ega joyaNasahassaM ogAhittA hehA cegaM joyaNasahassaM vajittA majjhe solasuttarajoyaNasayasahasse ettha NaM dhUmappabhApuDhavIneraiyANaM tini nirayAvAsasayasahassA bhavantIti makkhAyaM, te NaM NaragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiyA niccaMdhayAratamasA vavagayagahacaMdasUranakkhattajoisiyapahA medavasApUyapaDalaruhiramaMsacikkhillalittANulevaNatalA asuivIsA paramadubbhigaMdhA kAuagaNivannAbhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragasuM veyaNAo ettha NaM dhUmappabhApuDhavIneraiyANaM pajattApajjattANaM ThANA pa0, uvavAeNaM // 82 // dain Educati o nal For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ Jain Educational loyassa asaMkhejaibhAge samugdhAeNaM loyassa asaMkhejaibhAge sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave dhUmappabhADhavIneraiyA parivasanti, kAlA kAlobhAsA gaMbhIra lomaharisA bhImA uttAsaNagA paramakiNhA vaneNaM pa0 samaNAuso !, te NaM NaragA nizca bhItA niccaM tatthA niccaM tasiyA nizccaM udviggA nizccaM paramamasuhasaMbaddhaM naragabhayaM paccaNubhavamANA viharanti / kahi NaM bhaMte ! tamApuDhavIneraiyANaM paJjattApaJjattANaM ThANA pa0 1, kahi NaM bhaMte! tamApuDhavIneraiyA parivasaMti ?, goyamA ! tamAe puDhavIe solasuttarajoyaNasaya sahassabAhallAe uvariM egaM joyaNasahassaM ogAhitA hiDA cegaM joyaNasahassaM vajittA majjhe caudasuttarajoyaNasayasahasse ettha NaM tamappabhApuDhavIneraiyANaM ege paMcUNe NaragAvAsasaya sahasse havantIti makkhAyaM, te NaM NaragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiyA nizcaMdhayAratamasA vavagayagahacaMdasUranakkhatajoisiyapahA bhedavasApUyapaDalaruhiramaMsacikkhillalittANulevaNatalA asuivIsA paramadubbhigaMdhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragesu veyaNAo, ettha NaM tamApuDhavIneraiyANaM paJjattApaJjattANaM ThANA pa0, uvavAeNaM loyassa asaMkheja bhAge samugdhAeNaM loyassa asaMkhejjaibhAge sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave tamappabhApuDhavIneraiyA parivasaMti, kAlA kAlo bhAsA gaMbhIra lomaharisA bhImA uttAsaNagA paramakiNhA vaneNaM pa0 samaNAuso !, te NaM niccaM bhItA niccaM tatthA nicaM tasiyA niccaM uvviggA niccaM paramamasuhasaMbaddhaM naragabhayaM paccaNubhavamANA viharanti / kahi NaM bhaMte ! tamatamApuDhavIneraiyANaM pattApattANaM ThANA pa0 1, kahi NaM bhaMte ! tamatamApuDhavIneraiyA parivasaMti 1, goyamA ! tamatamAe puDhavIe aDhottarajoyaNa saya sahassabAhallAe uvariM addhatevannaM joyaNasahassAI ogAhittA heTThAvi addhatevanaM joyaNasahassAiM vajittA majhe For Personal & Private Use Only nelibrary.org Page #172 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 83 // tIsu joyaNasahassesu ettha NaM tamatamApuDhavIneraiyANaM paJjattApaJjattANaM paMcadisi paMca aNuttarA mahaimahAlayA mahAnirayA pa0, taM0 - kAle mahAkAle rorue mahArorue aparaTThANe, te NaM NaragA aMto vaTTA bAhiM cauraMsA ahe khurappasaMThANasaMThiA niccaMdhayAratamasA vavagayagahacaMdasUranakkhattajoisiyapahA medavasApUyapaDalaruhiramaMsacikkhillalittANulevaNatalA asuivIsA paramadubbhigaMdhA kakkhaDaphAsA durahiyAsA asubhA naragA asubhA naragesu veyaNAo, ettha NaM tamatamApuDhavIneraiyANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge samugdhAeNaM loyassa asaMkhejaibhAge sahANeNaM loyassa asaMkhejjaibhAge tattha NaM bahave tamatamApuDhavIneraiA parivasaMti, kAlA kAlobhAsA gaMbhIra lomaharisA bhImA uttAsaNagA paramakiNhA vaneNaM pa0 samaNAuso !, te NaM nizca bhItA nizcaM tatthA nicaM tasiyA niccaM udviggA nicaM paramamasuhasaMbaddhaM NaragabhayaM paccaNubhavamANA viharanti / / AsIyaM battIsaM aTThAvIsaM ca huMti vIsaM ca / aTThArasasolasagaM aTTuttarameva hiDimiyA // 1 // adduttaraM ca tIsaM chavIsaM caiva sayasahassaM tu / aTThArasa solasagaM cauddasamahiyaM tu chaDIe // 2 // addhativannasahassA uvarimahe jiUNa to bhaNiyaM / majjhe tisahassesuM honti u naragA tamatamAe // 3 // tIsA ya panavIsA pannarasa daseva sayasahassAiM / tinni ya paMcUNegaM paMcaiva aNuttarA naragA // 4 // ( sU0 43 ) tadevaM sAmAnyato nairayikasUtraM vyAkhyAtaM, evaM ratnaprabhAdiviSayANyapi sUtrANi yathAyogaM paribhAvanIyAni, prAya uktavyAkhyAnusAreNa sugamatvAt, kevalaM SaSThapRthivyAM saptamapRthivyAM ca narakAvAsAH kapotAgnivarNAbhA na vaktavyAH, For Personal & Private Use Only 2 sthAnapadaM ratnaprabhAdinAra - kasthAnaM sU. 43 - // 83 // Page #173 -------------------------------------------------------------------------- ________________ nArakotpattisthAnavyatirekeNAnyatra sarvatrApi teSAM zItapariNAmatvAt , tathA cAha-"navaraM chaTTasattamIsu NaM kAuaagaNivannAbhA na bhavanti" samprati yathoktapRthivIvAhalyaparimANapratipAdikAM saMgrahaNIgAthAmAha-'AsIyaM battIsaM' ityAdi, AzItaM-azItisahasrAdhikaM zatasahasraM ratnaprabhAyA bAhalyaM dvAtriMzaM-dvAtriMzatsahasrAdhikaM zarkarAprabhAyAH 'aSTAviMzaM' aSTAviMzatisahasrAdhikaM vAlukAprabhAyAH viMzatisahasrAdhikaM paGkaprabhAyAH aSTAdazasahasrAdhikaM dhUmaprabhAyAH SoDazasahasrAdhikaM tamaprabhAyAH aSTottaram-aSTasahasrAdhikaM lakSaM 'heTimiyA' sarvAdhastanyAstamastamaHprabhAyA iti / saMprati uparyadhazcaikaika yojanasahasraM muktvA yAvatpramANaM narakAvAsayogyaM pRthivIbAhalyaM tAvatsaMgrahItukAma Aha'aTTattaraM ca' ityAdigAthAdvayaM, ratnaprabhAyA hi azItisahasrAdhikaM lakSaM bAhalyaparimANaM tasyoparitanamekaM yojanasahasramekaM cAdho yojanasahasraM varjayitvA zeSaM narakAvAsAdhArabhUtaM, ato ratnaprabhAyA narakAvAsayogyaM bAhalyaparimANamaSTasaptatisahasrAdhikaM lakSaM bhavati, evaM sarvatrApyupayujya bhAvanIyaM / sAmprataM narakAvAsasaMkhyApratipAdanAya saMgrahaNIgAthAmAha-'tIsA ya' ityAdi, gatArthA // kahi NaM bhaMte ! paMciMdiyatirikkhajoNiyANaM paJjattApajattANaM ThANA pa0?, goyamA ! uDDaloe tadekkadesabhAe aholoe tadekadesabhAe tiriyaloe agaDesu talAyesu nadIsu dahesu vAvIsu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijharesu cillalesu pallalesu vappiNesu dIvesu samuddesu savvesu ceva jalAsaesu JainEducetiorahli For Personal & Private Use Only B anyo Page #174 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. // 84 // jalaThANesu ettha NaM paMciMdiyatirikkhajoNiyANaM pajattApaJjattANaM ThANA pa0, uvavAeNaM loyassa asaMkhejaibhAge, samugdhAeNaM sabaloyassa asaMkhejaibhAge sahANeNaM sabaloyassa asaMkhejaibhAge // (mU0 44) tiryakrapaJcendriyasUtraM prAgvat, navaramUrdhvaloke tadekadeze-tiryapaJcendriyA matsyAdayo mandarAdrivApyAdiSu, adholoke tdekdeshe-adholaukikgraamaadissvityrthH| kahi NaM bhaMte ! maNussANaM pajjattApaJjattANaM ThANA pa01, goyamA! aMto maNussakhette paNayAlIsAe joyaNasayasahassesu aDDAijesu dIvasamuddesu pannarasasu kammabhUmIsu tIsAe akammabhUmIsu chappannAe aMtaradIvesu ettha NaM maNussANaM pajattApajacANaM ThANA pa0, uvavAeNa loyassa asaMkhejaibhAge, samugghAeNaM savvaloe, saTThANeNaM loyassa asaMkhejjaibhAge // (suu045)| manuSyasUtramapi sugama, navaraM 'samugghAeNaM sabaloe' iti kevalisamudraghAtamadhikRtya // samprati bhavanapatisthAnapratipAdanArthamAha kahi NaM bhaMte ! bhavaNavAsINaM devANaM pajattApajjattANaM ThANA pa01. kahiNaM bhaMte ! bhavaNavAsI devA parivasaMti ?, goyamA ! imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvari egaM joyaNasahassaM ogAhittA heTThA cegaM joyaNasahassaM vajjittA majjhe aTThahuttare joyaNasayasahasse ettha NaM bhavaNavAsINaM devANaM satta bhavaNakoDIo bAvattari bhavaNAvAsasayasahassA bhavantIti makkhAyaM, te NaM bhavaNA bAhiM vaTTA aMto cauraMsA ahe pukkharakanniyAsaMThANasaMThiyA ukkinaMtara 2 sthAna| pade paJce|ndriyANAM sU.44 ma nuSyANAM | sU.45bhavanapatInA sU. 46 // 84 // For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ weekersearceloeneseeeeeeeeeeohd viulagaMbhIrakhAtaphalihA pAgAradyAlayakavADatoraNapaDiduvAradesabhAgA jaMtasayagdhimusaMDhipariyAriyA aujjhA sadAjayA sadAguttA aDayAlakohagaraiyA aDayAlakayavaNamAlA khemA sivA kiMkarAmaradaMDovarakkhiyA lAulloiyamahiyA gosIsasarasarattacaMdaNadadaradinnapaMcaMgulitalA uvaciyacaMdaNakalasA caMdaNaghaDasukayatoraNapaDiduvAradesabhAgA AsattosattaviulavaTTavagdhAriyamalladAmakalAvA paMcavannasarasasurabhimukkapuphapuMjovayArakaliyA (graMthAgraM 1000) kAlAgurupavarakuMdurukaturukadhUvamaghamaghaMtagaMdhuddhayAbhirAmA sugaMdhavaragaMdhiyA gaMdhavaTTibhUyA accharagaNasaMghasaMviginnA divatuDiyasaddasaMpaNAtiyA savarayaNAmayA acchA sahA laNhA ghaTTA maTThA NIrayA nimmalA nippaMkA nikaMkaDacchAyA sappahA sasiriyA samiriyA saujjoyA pAsAdIyA darisaNijjA abhiruvA paDirUvA, ettha NaM bhavaNavAsidevANaM pajjattApajattANaM ThANA paM0, uvavAeNaM loyassa asaMkhejaibhAge, samugghAeNaM loyassa asaMkhejaibhAge, saTANeNaM loyassa asaMkhejahabhAge, tattha NaM bahave bhavaNavAsI devA parivasaMti, taM0-asurA nAga suvannA vijjU aggIya dIva udahI ya / disipavaNathaNiyanAmA dasahA ee bhavaNavAsI // 129 // cUDAmaNimauDarayaNabhUsaNaNAgaphaDaMgarulevairaeNpunnakalasaMkeupphesA sIhamagaragayaMkaassevaravarddhamANanijjuttacittaciMdhagatA surUvA mahaDDiyA mahajjuiA mahabbalA mahAyasA mahANubhAvA mahAsokkhA hAravirAiavacchA kaDagatuDiyarthabhiyabhuA aMgadakuMDalamahagaMDatalakanapIDhadhArI vicittahatthAbharaNA vicittamAlAmaulimauDA kallANagapavaravatthaparihiyA kallANagapavaramallANulevaNadharA bhAsuraboMdipalaMbavaNamAladharA diveNaM vanneNaM diveNaM gaMdheNaM diveNaM phAseNaM diveNaM saMghayaNeNaM diveNaM saMThANeNaM divAe iDDIe divAe juIe divAe pabhAe divAe chAyAe divAe acIe diveNaM teeNaM divAe lesAe dasa disAo jA hA mahA NIrayAmA gaMdhavAhiyA pArakari pra.15 Jain Education international For Personal & Private Use Only 'Wwirjainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. ujjovemANA pabhAsemANA te NaM tattha sANaM sANaM bhavaNAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM 2 sthAnatAyattIsANaM sANaM sANaM logapAlANaM sANaM sANaM aggamahisINaM sANaM sANaM parisANaM sANaM sANaM aNiANaM sANaM sANaM pade bhavanaaNiAhivaINaM sANaM sANaM AyarakkhadevasAhassINaM anesiM ca bahUNaM bhavaNavAsINaM devANa ya devINa ya AhevaccaM porevaJcaM vAsisthAsAmittaM bhaTTittaM mahattaragattaM ANAIsaraseNAvaccaM kAremANA pAlemANA mahatAhatanagIyavAiyataMtitalatAlatuDiyaSaNamuiMgapa naMsU.46 huppavAiyaraveNaM divAI bhogabhogAI bhuMjamANA viharati / __ 'kahiNaM bhaMte ! bhavaNavAsINaM devANaM' ityAdi, 'asIuttarajoyaNasayasahassabAhalAe' iti azItyuttaraM-azItisahasrAdhikayojanazatasahasraM vAhalyaM yasyAH sA tathA tasyAH 'satta bhavaNakoDIo bAvattari bhavaNAvAsasayasahassA bhavantIti makkhAya' iti asurakumArANAM hi catuHSaSTizatasahasrANi bhavanAnAM, tataH sarvasaMkhyayA yathoktaM bhavanasaMkhyAnaM bhavati, 'te NaM bhavaNA' ityAdi, tAni 'Na' iti vAkyAlaGkAre, puMstvaM prAkRtatvAt, bhavanAni bahivRttAni-vRttAkArANi antaH samacaturasrANi adhastanabhAge puSkarakarNikAsaMsthAnasaMsthitAni karNikA nAma unnatasamacitrabindukinI 'ukkinaMtaraviulagaMbhIrakhAtaphalihA' iti utkIrNamivotkIrNamatIva vyaktamityarthaH, utkIrNamantaraM / // 85 // yAsAM khAtaparikhANAM tA utkIrNAntarAH, kimuktaM bhavati ?-khAtAnAM ca parikhANAM ca spaSTavaiviktyonmIlanArthamapAntarAle mahatI pAlI samastIti, khAtAni ca parikhAzca khAtaparikhAH utkIrNAntarA vipulA-vistIrNA Jain Education n For Personal & Private Use Only ational Page #177 -------------------------------------------------------------------------- ________________ gambhIrA-alabdhamadhyabhAgA khAtaparikhA yeSA bhavanAnA paritastAni utkIrNAntaravipulagambhIrakhAtaparikhAni, khAtaparikhAnAM cAyaM prativizeSaH-parikhA upari vizAlA adhaH saMkucitA, khAtaM tu ubhayatrApi samamiti, 'pAgAradyAlayakavADatoraNapaDiduvAradesabhAgA' iti, pratibhavanaM prAkAreSu-sAleSu aTTAlakakapATatoraNapratidvArANi-aTTAlakakapATatoraNapratidvArarUpA dezabhAgA-dezavizeSA yeSu tAni prAkArAhAlakakapATatoraNapratidvAradezabhAgAni, tatrAhAlakAH-prAkArasyopari bhRtyAzrayavizeSAH kapATAni-pratolIdvArasatkAni, etena pratolyaH sarvatra sUcitAH, anyathA kapATAnAmasaMbhavAt , toraNAni pratolIdvAreSu pratidvArANi-sthUladvArApAntarAlavartIni laghudvArANi, tathA 'jaMtasayagghimusalamusaMDhiparivAriyA' iti yatrANi-nAnAprakArANi zatanyo-mahAyaSTayo mahAzilA vA yAH pAtitAH satyaH puruSANAM zatAni nanti muzalAni-pratItAni musaNDhyaH-praharaNavizeSAH taiH parivAritAni-samantato veSTitAni, ata evAyodhyAni-paryo mazakyAni, ayodhyatvAdeva ca 'sadAjayAni' sadA-sarvakAlaM jayo yeSu tAni sadAjayAni, sarvakAlaM jayavantItyarthaH, tathA sadA-sarvakAlaM guptAni praharaNaiH puruSaizca yoddhRbhiH sarvataH samantato nirantaraM parivAritatayA pareSAmasahamAnAnAM manAgapi pravezAsaMbhavAt, "aDayAlakoTagaraiyA' iti aSTacatvAriMzabhedabhinnavi4cchittikalitAH koSThakA-apavarakA racitAH-khayameva racanAM prAptA yeSu tAni aSTacatvAriMzatkoSThakaracitAni, sukhAdidarzanAt pAkSiko niSThAntasya paranipAtaH, tathA aSTacatvAriMzabhedabhinnavicchittayaH kRtA vanamAlA yeSu Education or For Personal & Private Use Only wavigainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAnapadebhavanavAsisthAnaMsU.46 // 86 // tAni aSTacatvAriMzatkRtavanamAlAni, anye tvabhidadhati-aDayAlazabdo dezIvacanatvAt prazaMsAvAcI, tato'ya- marthaH-prazastakoSThakaracitAni prazastakRtavanamAlAnIti, tathA kSemANi-parakRtopadravarahitAni, zivAni-sadA maGga- lopetAni, tathA kiGkarAH-kiGkarabhUtA ye'marAstairdaNDaiH kRtvoparakSitAni sarvataH samantato rakSitAni kiGkarAmaradaNDoparakSitAni, 'lAulloiyamahiyA' iti lAiyaM nAma-yad bhUmomayAdinopalepanaM ulloiyaM-kuDyAnAM mAlasya ca seTikAdibhiH saMmRSTIkaraNaM, lAulloiyAbhyAM mahitAni-pUjitAni lAulloiyamahitAni, tathA gozIrSaNa-gozInAmakacandanena sarasaraktacandanena ca dadareNa-bahalena capeTAprakAreNa vA dattAH paJcAGgulayastalA-hastakA yeSu tAni gozIrSasarasaraktacandanadardaradattapaJcAGgulitalAni, tathA upacitA-nivezitAH candanakalazA-mAGgalyakalazA yeSu tAni upacitacandanakalazAni, 'candanaghaDasukayatoraNapaDiduvAradesabhAgA' iti candanaghaTaiH-candanakalazaiH sukRtAnisuSThakRtAni zobhitAnIti tAtparyArthaH yAni toraNAni tAni candanaghaTasukRtatoraNAni pratidvAradezabhAge yeSu tAni candanaghaTasukRtatoraNapratidvAradezabhAgAni tathA 'AsattosattaviulavaTTavagghAriyamaladAmakalAvA' iti A-avAGa adhobhUmau sakta Asakto bhUmau lagna ityarthaH Urdhva sakta utsaktaH ullocatale upari saMbaddha ityarthaH vipulA-vistIrNaH vRtto-catulaH 'vagdhAriya' iti pralambito mAlyadAmakalApaH-puSpamAlAsamUho yeSu tAnyAsaktosaktavipulavRttapralambitamAlyadAmakalApAni, tathA paJcavarNena surabhiNA muktena-kSiptena puSpapuJjalakSaNena upacAreNa-pUjayA kalitAni su kRtatoraNAni pratidvAra 4/ adhobhUmau sakta AsatanAgAni tathA 'Asatto // 86 // For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ paJcavarNasurabhimuktapuSpapuopacArakalitAni, 'kAlAgurupavarakundurukkaturukkadhUvamaghamatagandhuyAbhirAma' iti kAlAguruH prasiddhaHpravaraH-pradhAnaH kunduruka-cIDA turuSkaM-silhakaM kAlAguruzca pravarakundurukkaturuSke ca kAlAgurupravarakundurukkaturuSkANi teSAM dhUpasya yo maghamaghAyamAno gandha udbhUta-itastato viprasRtastenAbhirAmANi-ramaNIyAni kAlAgurupravarakundurukaturuSkadhUpamaghamaghAyamAnagandhodbhUtAbhirAmANi, tathA zobhano gandho yeSAM te sugandhAH teca te varagandhAzca-vAsAH sugandhavaragandhAsteSAM gandhaH sa eNvastIti sugandhavaragandhagandhikAni, "ato'nekakharAta" iti ikapratyayaH, ata eva gandhavartibhUtAni-saurabhyAtizayAd gandhadravyaguTikAkalpAnIti bhAvaH, tathA apsarogaNAnAM saMghaH-samudAyaH tena samyak-ramaNIyatayA vikIrNAni-vyAptAni apsarogaNasaGghavikIrNAni, tathA divyAnAM truTitAnAm-AtodyAnAM veNuvINAmRdaGgAdInAM ye zabdAstaiH saMpraNaditAni-samyak-zrotRmanohAritayA prakarSaNa sarvakAlaM naditAni-zabdavanti, 'sarvaratnamayAni' sarvAtmanA-sAmastyena na tvekadezena ratnamayAni samastaravamayAni vA, acchAni-AkAzasphaTikavadatikhacchAni, zlakSNAni-lakSNapudgalaskandhaniSpannAni zlakSNadalaniSpannapaTavat, 'laNhAni' masRNAni ghuNTitapaTavat, 'ghaTThA' iti ghRSTAnIva ghRSTAni kharazANayA pASANapratimAvat, 'maTThA' iti, mRSTAni, sukumArazANayA pASANapratimeva, ata eva nIrajAMsi khAbhAvikarajorahitatvAd nirmalAni AgantukamalAbhAvAt niSpakAni-kalaGkavikalAni kardamarahitAni vA 'nikaMkaDacchAyA' iti niSkaGkaTA-niSkavacA nirAvaraNA 909975809002020 Jain Educatio nal For Personal & Private Use Only Parlinelibrary.org Page #180 -------------------------------------------------------------------------- ________________ 9 prajJApanAyAHmalaya. vRttI . 2 sthAnapade bhavana| vAsisthAnaM sU.46 // 87 // nirupaghAteti bhAvArthaH chAyA-dIptiryeSAM tAni niSkaGkaTacchAyAni, sapramANi-kharUpataH prabhAvanti, samarIcIni- bahirvinirgatakiraNajAlAni, sodyotAni-bahirvyavasthitavastustomaprakAzanakarANi, 'prasAdIyAni' prasAdAya-manaHprasattaye hitAni prasAdIyAni-manaHprasattikArINIti bhAvaH, tathA darzanIyAni-darzanayogyAni yAni pazyataH cakSuSI na zramaM gacchata iti tAtparyArthaH 'abhirUpA' iti abhi-sarveSAM draSTaNAM manaHprasAdAnukUlatayA abhimukhaM rUpaM yeSAM tAni abhirUpANi atyantakamanIyAnItyarthaH, ata eva 'paDirUvA' iti prativiziSTaM rUpaM yeSAM tAni pratirUpANi, athavA pratikSaNaM navaM navaM rUpaM yeSAM tAni pratirUpANi / 'ete bhavaNavAsI' ityAdi, ete anantaroktA asurakumArAdayo bhavanavAsino yathAkramaM cUDAmaNimukuTaratnabhUSaNaniyuktanAgasphaTAdicitracihnadharAzca, tathAhi-asurakumArabhavanavAsinazca cUDAmaNimukuTaratnAH, cUDAmaNi ma mukuTe ratnaM cihnabhUtaM yeSAM te tathA, nAgakumArA bhUSaNaniyuktanAgasphaTArUpacihnadharAH, suvarNakumArA bhUSaNaniyuktagaruDarUpacihnadharAH, vidyutkumArA bhUSaNaniyuktavajrarUpacihnadharAH, vajraM nAma zakrasyAyudhaM, agnikumArA mukuTaniyuktapUrNakalazarUpacihnadharAH, dvIpakumArA bhUSaNaniyuktasiMharUpa(cihna) dharAH, udadhikumArA bhUSaNaniyuktahayavararUpacihnadharAH dikumArA bhUSaNaniyuktagajarUpacihnadharAH, vAyukumArA bhUSaNaniyuktamakararUpacihnadharAH, stanitakumArA bhUSaNaniyuktavaravarddhamAnarUpacihnadharAH, varddhamAnakaM-zarAyasaMpuTaM / / akSaragamanikA tvevam-bhUSaNeSu nAgasphaTAgaruDavajrANi yeSAM te bhUSaNanAgasphaTAgaruDavajAH, pUrNakalazenAGkita upphe-| // 7 // Jain Education international For Personal & Private Use Only ww.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ |so-mukuTo yeSAM te pUrNakalazAGkitophesAH, tathA siMhahayavaragajA aGkA arthAd bhUSaNeSu yeSAM te siMhahayavaragajAGkAH, tathA makaravarddhamAnake niyukte-bhUSaNeSu niyojite citre-AzcaryabhUte cihna gate sthite yeSAM te makaravarddhamAnakaniyuktacitracihnagatAstataH pUrvapadairdvandvasamAsaH / punaH sarve kathaMbhUtAH ? ityAha-'surUpAH' zobhanaM rUpaM yeSAM te tathA, atyantakamanIyarUpA ityarthaH, tathA 'mahiDDiyA' iti mahatI RddhiH-bhavanaparivArAdikA yeSAM te maharddhikAH, tathA mahatI dyutiH-zarIragatA AbharaNagatA ca yeSAmiti mahAdyutayaH, tathA mahad balaM-zArIraHprANo yeSAM te mahAbalAH, tathA mahad yazaH-khyAtiryeSAM te mahAyazasaH, tathA mahAnanubhAga:-sAmarthya zApAnugrahaviSayaM yeSAM te mahAnubhAgAH, tathA 'mahasakkhA' iti mahAna Iza-Izvara ityAkhyA-prasiddhiryeSAM te mahezAkhyAH, athavA IzanamIzo bhAve ghanatyayaH aizcaryamityarthaH 'Iza aizvarya' iti vacanAt tamIzam-aizvaryamAtmAnaM khyAnti-antarbhUtaNyarthatayA khyApayantiprathayanti iti IzAkhyAH mahAntazca te IzAkhyAzca mahezAkhyAH, kvacid 'mahAsokkhA' iti pAThaH tatra mahat saukhyaM / prabhUtasadvadyodayavazAd yeSAM te mahAsaukhyAH, anye paThanti-'mahAsakkhA' iti, tatrAyaM zabdasaMskAro-mahAzcAkSAH, iyaM cAtra pUrvasUripradarzitA vyutpattiH-AzugamanAdazvo-manaH akSANi-indriyANi svakhaviSayavyApakatvAt azvazva akSANi cetyazvAkSANi mahAntyazvAkSANi yeSAM te mahAzcAkSAH, 'hAravirAiyavacchA' iti hArairvirAjitaM vakSo yeSAM te hAravirAjitavakSasaH, 'kaDagatuDiyarthabhiyabhuyA' iti kaTakAni-kalAcikA''bharaNAni truTitAni-bAhurakSakAstaiH Jain Education anal For Personal & Private Use Only KaMainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ prajJApanA- stambhitau iva stambhitau bhujau yeSAM te kaTakatruTitastambhitabhujAH, tathA aGgadAni-bAhuzIrSA''bharaNavizeSarUpANi 22 sthAnayAH mala- 18 kuNDale-karNAbharaNavizeSarUpe tathA mRSTI-mRSTIkRtau gaNDau-kapolau yastAni mRSTagaNDAni, karNapIThAni-karNAbharaNa- pade bhavanayavRttI. vizeSarUpANi dhArayantItyevaMzIlA agadakuNDalamRSTagaNDakarNapIThadhAriNaH, tathA vicitrANi-nAnArUpANi hastAbhara- vAsisthA NAni yeSAM te vicitrahastAbharaNAH, tathA 'vicittamAlAmaulimauDA' vicitrA mAlA-kusumasrag maulau-mastake naM sU.46 // 88 // mukuTaM ca yeSAM te vicitramAlAmaulimukuTAH, tathA kalyANakaM-kalyANakAri pravaraM vastraM parihitaM yaiste kalyANakapravaravastraparihitAH, sukhAdidarzanAd niSThAntasyAtra pAkSikaH paranipAtaH, tathA kalyANakaM-kalyANakAri yat pravaraM mAlyaM-puSpadAma yaccAnulepanaM tad dharantIti kalyANakapravaramAlyAnulepanadharAH, tathA bhAkharA-dedIpyamAnA bo|ndiH-zarIraM yeSAM te bhAkharabondayaH, tathA pralamba iti-pralambA yA vanamAlA tA dharantIti pralambavanamAlAdharAH, 'diveNaM saMghayaNeNaM'ti zaktivizeSamapekSya saMhananeneva saMhananena na tu sAkSAt saMhananena, devAnAM saMhananAsaMbhavAt , saMhananaM hi asthiracanAtmakaM, na ca devAnAM asthIni santi, tathA coktaM jIvAbhigame-"devA asaMghayaNI, jamhA tesiM nevaTThI neva sirA" ityAdi, 'divAe iDIe' divyayA-pradhAnayA RdyA-parivArAdikayA divyayA dhutsA-iSTA // 88 // rthasaMprayogalakSaNayA 'dhu abhigamane' iti vacanAt, divyayA prabhayA-bhavanAvAsagatayA, divyayA chAyayA-samudAyazobhayA, divyenArciSA-zarIrastharatnAditejojvAlayA, divyena tejasA zarIraprabhavena, divyayA lezyayA-dehavarNasundara For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ tayA daza diza udyotayantaH-prakAzayantaH 'pabhAsemANA' zobhamAnAste bhavanavAsino devA 'Na' iti vAkyAlaGkAre, tatra svasthAne 'sANaM sANaM' iti kheSAM kheSAmAtmIyAtmIyAnAmityarthaH 'AhevacaM porevaccaM' ityAdi adhipateH karma AdhipatyaM rakSA ityarthaH, sA ca rakSA sAmAnyenApyArakSakeNeva kriyate tata Aha-purasya patiH purapatiH tasya karma paurapatyaM sarveSAmAtmIyAnAmagresaratvamiti bhAvaH, tacAgresaratvaM nAyakatvamantareNApi khanAyakaniyuktatathAvidhagRhacinta-18 kasAmAnyapuruSasyeva bhavati tato nAyakatvapratipattyarthamAha-khAmitvaM-khamasyAstIti khAmI tadbhAvaH svAmitvaM nAyakatvamityarthaH, tadapi ca nAyakatvaM kasyacit poSakatvamantareNApi bhavati yathA hariNAdhipaterhariNasya tata AhabhartRtvaM-poSakatvaM, ata eva mahattarakatvaM, tadapi mahattarakatvaM kasyacidAjJAvikalasyApi bhavati yathA kasyacid vaNijaH khadAsavarga prati tata Aha-'ANAIsaraseNAvacaM' AjJayA Izvara AjJezvaraH senAyAH patiH senApatiH AjJezvarazvAsau senApatizca AjJezvarasenApatistasya karma AjJezvarasenApatyaM khakhasainyaM pratyadbhutamAjJAprAdhAnyamiti bhAvaH, kArayanto'nyairniyuktakaiH puruSaH pAlayantaH khayameva mahatA raveNeti yogaH, 'ahayatti' AkhyAnakapratibaddhAni yadivA ahatAni-avyAhatAni nityAnubandhInIti bhAvaH ye nATyagIte-nATya-nRtyaM gIta-gAnaM yAni ca vAditAni-tatrItalatAlatruTitAni tatra tatrI-bINA talau-hastatalI tAla:-kaMsikA truTitAni-bAditrANi tathA yazca ghanamRdaGgaH paTunA puruSeNa pravAditaH, tatra ghanamRdaGgo nAma ghanasamAnadhvanioM mRdaGgaH, tata eteSAM SROBOS2020898920990 Jain Education a l For Personal & Private Use Only melibrary.org Page #184 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttI. // 89 // dvandvaH, teSAM raveNa divyAn - divi bhavAn pradhAnAniti bhAvaH, bhogArhAH bhogAH - zabdAdayo bhogabhogAstAn bhukSamAnA 'viharanti' Asate // kahi NaM bhaMte! asurakumArANaM devANaM pajjattApajjattANaM ThANA pa0 1, kahi NaM bhaMte ! asurakumArA devA parivasaMti ?, goya! mI rayaNappA puDhavIe asIuttarajoyaNasaya sahassavAhallAe uvari egaM joyaNasahassaM ogAhittA heTThA cegaM joyaNasahassaM vajittA majjhe aTThahuttare joyaNasayasa hasse ettha NaM asurakumArANaM devANaM causaTThi bhavaNAvAsasaya sahassA bhavantIti makkhAyaM / te NaM bhavaNA bAhiM vaTTA aMto cauraMsA ahe pukkharakanniyAsaMThANasaMThiyA ukinnaMtaravilagaMbhIrakhAyaphalihA pAgAraTTAlayakavADatoraNapaDiduvAradesabhAgA jaMtasayagdhimusalamu saMDhiparimAriyA aujjhA sadAjayA sadAguttA aDayAlakoTThagaraiyA aDayAlakayavaNamAlA khemA sivA kiMkarAmaradaMDovarakkhiyA lAulloiyamahiyA gosIsasarasarattacaMdadaddaradinnapaMcaMgulitalA uvacitacaMdaNakalasA caMdaNaghaDasukayatoraNapaDiduvAradesabhAgA AsattosataviulavaTTavagvAriyamachadAmakalAvA paMcavannasarasurabhimukkapupphapuMjovayArakaliyA kAlAgurupavara kuMdurukkaturukkaDajjJaMtadhUvamaghamaghaMtagaMdhuddhayAbhirAmA sugaMdhavaragaMdhiyA gaMdhavaTTibhUyA accharagaNasaMghasaMviginnA divatuDiyasaddasaMpaNAdiyA savarayaNAmayA acchA saNhA laNhA ghaTThA mahA NIyA nimmalA niSpaMkA nikkaMkaDacchAyA sappabhA sassirIyA samirIyA saujoyA pAsAdIyA darisaNijjA abhirUvA paDirUvA ettha NaM asurakumArANaM devANaM paJjattApajattANaM ThANA pannattA, uvavAeNaM loyassa asaMkhejar3abhAge, samu For Personal & Private Use Only 2 sthAnapade bhavanavAsisthAnaM sU. 46 // 89 // Page #185 -------------------------------------------------------------------------- ________________ gvAyeNaM loyassa asaMkhejjaibhAge, sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave asurakumArA devA parivasaMti, kAlA lohiyakkhabiMboTThA dhavalapupphadaMtA asiyakesA vAme egakuMDalagharA addacaMdaNANulittagattA IsIsiliMdhapupphapagAsAI asaMkiliTThAI suhumAIM vatthAhaM pavaraparihiyA vayaM ca paDhamaM samaikaMtA viiyaM ca vayaM asaMpattA bhadde jovaNe vaTTamANA talabhaMgayatuDiyapavarabhUsaNanimmalamaNirayaNamaMDitabhruyA dasamuddAmaMDiyaggahatthA cUDAmaNivicittavidhagayA surUvA mahiDiyA maha - juiyA mahAyasA mahabbalA mahANubhAgA mahAsokkhA hAravirAiyavacchA kaDayatuDiyathaMbhiyabhuyA aMgayakuMDalamaTTagaMDayalakanapaDhadhArI vicittahatthA bharaNA vicittamAlAmaulI kallANagapacaravatthaparihiyA kallANagamallANulevaNadharA bhAsuraboMdI palaM mAladharA diveNaM vaneNaM diveNaM gaMdheNaM diveNaM phAseNaM diveNaM saMghayaNeNaM diveNaM saMThANeNaM divAe iDIe divAe juIe divAe pabhAe divAe chAyAe divAe accIe digheNaM teeNaM divAe lesAe dasa disAo ujjovemANA pabhAsemANA te NaM tattha sANaM sANaM bhavaNAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM tAyattIsANaM sANaM sANaM logapAlANaM sANaM sANaM aggamahisINaM sANaM sANaM parisANaM sANaM sANaM aNiyANaM sANaM sANaM aNiyAhivaINaM sANaM sANaM AyarakkhadevasAhassINaM annesiM ca bahUNaM bhavaNavAsINaM devANa ya devINa ya AhevaccaM porevaccaM sAmittaM bhaTTittaM mahattaragataM ANAIsaraseNAvaccaM kAremANA pAlemANA mahatAhatanaTTagItavAiyataM tItalatAlatuDiyaghaNa muiMgapaDuppavAiyaraveNaM divAI bhogabhogAI bhuMjamANA viharaMti || camarabaliNo ittha duve asurakumAriMdA asurakumArarAyANo parivasaMti, kAlA mahAnIlasarisA nIlaguliagavalaayasikusumappagAsA viyasiyasayavacaNibhmalaIsisitaracataMtraNayaNA garulAyayaujjutuMganAsA uba For Personal & Private Use Only w Page #186 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAnapade bhavanavAsisthAnaMsU.47 // 9 // ciyasiyappavAlabivaphalasaMnihAharohA paMDurasasisagala vimalanimmaladahiSaNasaMkhagokkhIrakuMdadagarayamuNAliyAdhavaladaMtaseDhI * huyavahaniddhaMtadhoyatattatavaNijjarattatalatAlujIhA aMjaNaghaNakasiNagaruyagaramaNijaNiddhakesA vAmeyakuMDaladharA addacaMdaNANuli cagattA IsisiliMdhapupphapagAsAiM asaMkilihAI suhumAI vatthAI pavaraparihiyA vayaM ca paDhamaM samaiktA biiyaM tu asaMpattA bhadde jovaNe vaTTamANA talabhaMgayatuDiyapavarabhUsaNaNimmalamaNirayaNamaMDiyabhuyA dasamuddAmaMDiyaggahatthA cUDAmaNicittaciMdhagayA surUvA mahaDDiyA mahajuIA mahAyasA mahAbalA mahANubhAgA mahAsokkhA hAravirAiyavacchA kaDayatuDiyathaMbhiyabhuyA aMgadakuMDalamahagaMDatalakannapIDhadhArI vicittahatthAbharaNA vicittamAlAmaulI kallANagapavaravatthaparihiyA kallANagapavaramallANulevaNadharA bhAsuraboMdI palaMbavaNamAladharA diveNaM vanneNaM diveNaM gaMdheNaM diveNaM phAseNaM diveNaM saMghayaNeNaM diveNaM saMThANeNaM divAe iDDIe divAe juIe divAe pabhAe divAe chAyAe divAe accIe diveNaM teeNaM divAe lesAe dasa disAo ujovemANA pabhAsemANA te NaM tattha sANaM sANaM bhavaNAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM. tAyattIsANaM sANaM sANaM logapAlANaM sANaM sANaM aggamahisINaM sANaM sANaM parisANaM sANaM sANaM aNiyANaM sANaM sANaM aNiyAhivaINaM sANaM sANaM AyarakkhadevasAhassINaM anasiM ca bahUNaM bhavaNavAsINaM devANa ya devINa ya AhevaccaM porevaccaM sAmittaM bhaTTittaM mahattaragattaM ANAIsaraseNAvacaM kAremANA pAlemANA mahayAhayanagIyavAiyatItalatAlatuDiyaghaNamuiMgapaDappavAiyaraveNaM divAI bhogabhogAI bhuMjamANA viharati / // 90 For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ ___ asurakumArasUtre kAlAH-kRSNavarNAH 'lohiyakkhAbimboTA' lohitAkSaratnavada bimbIphalaSacca oSThau yeSA te lohi-1|| tAkSabimboSThAH, AraktoSThA iti bhAvaH, dhavalapuSpavatsAmarthyAt kundakalikA iva dantA yeSAM te dhavalapuSpadantAH, asitAH-kRSNAH kezA yeSAM te asitakezAH, dantAH kezAzcAmISAM vaikriyA draSTavyAH, na khAbhAvikAH, vaikriyazarIrasvAt 'vAmeya (ega) kuMDaladharA' ekakarNAvasaktakuNDaladhAriNaH; tathA AdreNa-sarasena candanenAnulisaM gAtraM yaste AIcandanAnuliptagAtrAH, tathA ISad-manAka zilindhrapuSpaprakAzAni-zilindhrapuSpasadRzavarNAni ISadraktAnItyarthaH asaMkliSTAni-atyantasukhajanakatayA manAgapi saMklezAnutpAdakAni sUkSmANi-mRdulaghusparzAni acchAni ceti bhAvaH vastrANi pravarANi atra sUtre vibhaktilopaH prAkRtatvAt 'parihitAH' parihitavantaH, tathA vayaHprathama-kumAratvalakSaNamatikAntAstatparyantavartina iti bhAvaH dvitIyaM ca-madhyamalakSaNaM vayo'saMprAptAH, etadeva vyaktIkaroti-bhadre-atiprazasye yauvane vartamAnAH 'talabhaMgayatuDiyavarabhUsaNanimmalamaNirayaNamaMDiyabhujA' iti talabhaGgakA-bAhvAbharaNavizeSAH tuTitAni-bAhurakSikAH anyAni ca yAni varANi bhUSaNAni bAhvAbharaNAni teSu ye nirmalA maNayaH-candrakAntAdyA yAni ratnAni ca-indranIlAdIni tairmaNDito bhujau-hastAgrau yeSAM te tathA. tathA dazabhirmudrAbhirmaNDitI agrhsto| yeSAM te dazamudrAmaNDitAgrahastAH, 'cUDAmaNivicittaciMdhagayA' iti cUDAmaNinAmakaM citram-adbhutaM cihnaM gataMsthitaM yeSAM te cuuddaamnnicitrcihngtaaH|| camaravalisAmAnyasUtre kAlAH-kRSNavarNAH, etadevopamAnataH pratipAda 9999999 dain Educatio n al For Personal & Private Use Only K inelibrary.org Page #188 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 2 sthAnapade asurAdisthAnaM sU. 46 // 91 // 20269999999999 yati-'mahAnIlasarisA' mahAnIlaM yat kimapi vastujAtaM loke prasiddhaM tena sadRzAH, etadeva nyAcaSTe-nIlaguTikA-nIlyA guTikA gavalaM-mAhiSaM zRGgaM atasIkusumaM pratItaM teSAmiva prakAzaH-prabhA yeSAM te nIlaguTikAgavalAtasIkusumaprakAzAH, tathA vikasitazatapatramiva nirmale Ipad-dezavibhAgena manAk site rakte tAne ca nayane yeSAM te vikasitazatapatranirmaleSasitaraktatAmranayanAH, garuDasyevAyatA-dIrghA RjvI-akuTilA tuGgA-unnatA nAsA-nAsikA yeSAM te garuDAyatarjutuGganAsAH, tathA uvaciyaM-tejitaM yat zilApravAlaM-vidrumaratnaM yacca bimbaphalaM-bimbyAH satkaM phalaM tatsannibho'dharoSTho yeSAM te tathA, tathA pANDuraM na tu sandhyAkAlabhAvyAraktaM zazizakalaM-candrakhaNDa tadapi ca kathaMbhUtamityAha-vimalaM-rajasA rahitaM kalaGkavikalaM vA tathA nirmalo yo dadhidhanaH zaGkho gokSIraM yAni kundAni-kundakusumAni dakarajaH-pAnIyakaNAH mRNAlikA ca tadvad dhavalA dantazreNiryeSAM te tathA, vimalazabdasya vizeSyAt paranipAtaH prAkRtatvAt , tathA hutavahena-vaizvAnareNa nirmAtaM sad yajAyate dhotaM-nirmalaM taptam-uttaptaM tapanIyamAraktaM suvarNa tadvad raktAni hastapAdatalAni tAlujihve ca yeSAM te hutavahanirmAtadhautataptatapanIyaraktatalatAlujihvAH, tathA aJjanaM-sauvIrAjanaM ghanaH-prAvRTkAlabhAvI meghastadvatkRSNA rucakaratnavad ramaNIyA snigdhAzca kezA yeSAM te anyjnghnkRssnnruckrmnniiysnigdhkeshaaH|| ___ kahiM NaM bhaMte ! dAhiNillANaM asurakumArANaM devANaM paJjattApaJjattANaM ThANA pa0 ?, kahi NaM bhaMte ! dAhiNillA asuraku // 91 // Jain Education international For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ mArA devA parivasaMti ?, goyamA ! jaMbuddIve dIve maMdarassa pavvayassa dAhiNeNaM imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvariM ega joyaNasahassaM ogAhittA hihA cegaM joyaNasahassaM vajjittA majjhe ahuttare joyaNasayasahasse ettha NaM dAhiNillANaM asurakumArANaM devANaM cauttIsaM bhavaNAvAsasayasahassA bhavantIti makkhAyaM, te NaM bhavaNA bAhiM vaTTA aMto cauraMsA so ceva vaNNao jAva paDirUvA, ettha NaM dAhiNillANaM asurakumArANaM devANaM pajattApajjattANaM ThANA panattA, tIsuvi logassa asaMkhejaibhAge, tattha NaM bahave dAhiNillA asurakumArA devA devIo parivasaMti, kAlA lohiyakkhA taheva jAva bhuMjamANA viharaMti, eesiNaM taheva tAyatIsagalogapAlA bhavanti, evaM savvattha bhANiyatvaM / bhavaNavAsI NaM camare ittha asurakumAriMde asurakumArarAyA parivasati kAle mahAnIlasarise jAva pabhAsemANe, se NaM tattha cautIsAe bhavaNAvAsasayasahassANaM causahIe sAmANiyasAhassINaM tAyattIsAe tAyattIsagANaM cauNhaM logapAlANaM paMcaNhaM aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM cauNha ya causahINaM AyarakkhadevasAhassINaM annesiM ca bahUNaM dAhiNillANaM devANaM devINa ya AhevaccaM porevaccaM nAva viharaMti / / kahi NaM bhaMte ! uttarillANaM asurakumArANaM devANaM pajattApajattANaM ThANA pannatA ?, kahi NaM bhaMte ! uttarillA asurakumArA devA parivasaMti ?, goyamA ! jaMbUddIve dIve maMdarassa pavvayassa uttareNaM imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvari egaM joyaNasahassaM ogAhittA hihA cegaM joyaNasahassaM vajittA majjhe ahahuttare joyaNasayasahasse ettha NaM uttarillANaM asurakumArANaM devANaM tIsaM bhavaNAvAsasayasahassA bhavantIti makkhAyaM, te NaM bhavaNA bAhiM vaTTA aMto cau eeeeeeeeeeeeeeeeee Jain Educational Lonal For Personal & Private Use Only M.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAna| pade asurAdisthAna sU. 46 // 92 // raMsA sesaM jahA dAhiNillANaM jAva viharaMti, balI ettha vairoyaNiMde vairoyaNarAyA parivasati kAle mahAnIlasarise jAva pabhAsemANe / se NaM tattha tIsAe bhavaNAvAsasayasahassANaM sahIe sAmANiyasAhassINaM tAyattIsAe tAyattIsagANaM cauNhaM logapAlANaM paMcaNDaM aggamahisINaM saparivArANaM tiNhaM parisANaM sattahaM aNiyANaM sattaNhaM aNiyAhivaINaM cauNha ya sahINaM AyarakkhadevasAhassINaM annesiM ca bahUNaM uttarillANaM asurakumArANaM devANa ya devINa ya AhevaccaM poraveccaM kuchamANe viharai // kahi NaM bhaMte ! nAgakumArANaM devANaM pajjacApajjattANaM ThANA pannattA, kahi NaM bhaMte ! nAgakumArA devA parivasaMti ?, goyamA ! imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvariM egaM joyaNasahassaM ogAhitA hihA cegaM joyaNasahassaM vajittA majjhe aTThahattare joyaNasayasahasse ettha NaM nAgakumArANaM devANaM pajattApalattANaM culasIi bhavaNAvAsasayasahassA bhavantItimakkhAyaM, te NaM bhavaNA bAhiM baTTA aMto cauraMsA jAva paDirUvA, tattha NaM NAgakumArANaM pajattApajjattANaM ThANA pannattA, tIsuvi logassa asaMkhejaibhAge, tattha NaM bahave nAgakumArA devA parivasaMti mahiDDiyA mahajuIA sesaM jahA ohiyANaM jAva viharati / dharaNabhUyANaMdA ettha NaM duve nAgakumAriMdA NAgakumArarAyANo parivasaMti mahaDDiyA sesaM jahA ohiyANaM jAva viharati / kahi NaM maMte ! dAhiNillANaM nAgakumArANaM devANaM paJjattApajattANaM ThANA panattA, kahi NaM bhaMte ! dAhiNillA nAgakumArA devA parivasaMti ?, goyamA ! jaMbUddIve dIve maMdarassa pavayassa dAhiNeNaM imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvari egaM joyaNasahassaM ogAhittA hihA cegaM joyaNasahassaM vajittA majjhe aTTahuttare joyaNasayasahasse ettha NaM dAhiNillANaM nAgakumArANaM devANaM cauyA eekeeeeeeeeee // 12 // For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ lIsaM bhavaNAvAsasayasahassA bhavantItimakkhAya, te NaM bhavaNA bAhiM vaTTA jAva paDirUvA, ettha NaM dAhiNillANaM nAgakumArANaM pajattApajattANaM ThANA pannattA, tIsuvi loyassa asaMkhejaibhAge, ettha NaM dAhiNillA nAgakumArA devA pariSasaMti mahiDDiyA jAva viharaMti, dharaNe ittha nAgakumAriMde nAgakumArarAyA parivasai mahaDDie jAva pabhAsemANe, se NaM tattha cauyAlIsAe bhavaNAvAsasayasahassANaM chaNhaM sAmANiyasAhassINaM tAyattIsAe tAyattIsagANaM cauNhaM logapAlANaM chaha aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM cauvvIsAe AyarakkhadevasAhassINaM annasiM ca bahUNaM dAhiNillANaM nAgakumArANaM devANa ya devINa ya AhevaccaM porevaccaM kucamANe viharai / kahiNaM bhaMte uttarillANaM NAgakumArANaM devANaM pajattApalattANaM ThANA panattA ?, kahi NaM bhaMte ! uttarillA nAgakumArA devA parivasaMti !, goyamA ! jambuddIve dIve mandarassa pavvayassa uttareNaM imIse rayaNappabhAe puDhavIe asIuttarajoyaNasayasahassabAhallAe uvariM egaM joyaNasahassaM ogAhittA heTThA cegaM joyaNasahassaM vajittA majjhe aTTahuttare joyaNasayasahasse ettha NaM uttarillANaM nAgakumArANaM devANaM cattAlIsaM bhavaNAvAsasayasahassA bhavantItimakkhAyaM, te NaM bhavaNA bAhiM vaTTA sesaM jahA dAhiNilANaM jAva viharaMti, bhUyANaMde ettha nAgakumAriMde nAgakumArarAyA parivasai, mahiDDIe jAva pabhAsemANe, seNaM tattha cattAlIsAe bhavaNAvAsasayasahassANaM AhevacaM jAva viharai // kahi NaM bhaMte ! suvanakumArANaM devANaM pajjattApajatANaM ThANA pannattA ?, kahi NaM bhaMte ! suvanakumArA devA parivasaMti ?, goyamA ! imIse rayaNappabhAe puDhavIe jAva ettha NaM suvannakumArANaM devANaM bAvattari bhavaNAvAsasayasahassA bhavantItimakkhAyaM / te NaM bhavaNA cAhiM vaTTA jAva paDirUvA, tattha Jain Educati o nal For Personal & Private Use Only Mmmnelibrary.org Page #192 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttI. 2 sthAnapade asurAdisthAnaM sU. 46 // 13 // NaM suvannakumArANaM devANaM pajattApajattANaM ThANA pannattA, jAva tisuvi logassa asaMkhejahabhAge, tattha NaM bahave suvanakumArA devA parivasaMti mahiDDiyA sesaM jahA ohiyANaM jAva viharaMti, veNudeve veNudAlI ya ittha duve suvaNNakumAriMdA suvaNNakumArarAyANo parivasaMti, mahaDDiyA jAva viharati / kahi NaM bhaMte ! dAhiNillANaM suvaNNakumArANaM pajattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! dAhiNillA suvaNNakumArA devA parivasaMti ?, goyamA ! imIse jAva majjhe aTTahuttare joyaNasayasahasse ettha NaM dAhiNillANaM suvaNNakumArANaM aTThattIsaM bhavaNAvAsasayasahassA bhavantItimakkhAyaM / te NaM bhavaNA bAhiM vaTTA jAva paDirUvA, ettha NaM dAhiNillANaM suvaNNakumArANaM pajattApaJjattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, ettha NaM bahave suvaNNakumArA devA parivasaMti, veNudeve ya ittha suvaniMde suvanakumArarAyA parivasai, sesaM jahA nAgakumArANaM / kahi NaM bhaMte ! uttarillANaM suvanakumArANaM devANaM pajjattApaJjattANaM ThANA pannattA', kahi NaM bhaMte ! uttarillA suvannakumArA devA parivasaMti ?, goyamA! imIse rayaNappabhAe jAva ettha NaM uttarillANaM suvanakumArANaM cautIsaM bhavaNAvAsasayasahassA bhavantItimakkhAyaM, te NaM bhavaNA jAva ettha NaM bahave uttarillA suvanakumArA devA parivasaMti mahiDDiyA jAva viharaMti, veNudAlI ittha suvannakumAriMde suvanakumArarAyA parivasai mahiDDIe sesaM jahA nAgakumArANaM // evaM jahA suvanakumArANaM vattavayA bhaNiyA tahA sesANavi caudasaNhaM iMdANaM bhANiyabA, navaraM bhavaNaNANalaM iMdaNANataM vanaNANatvaM parihANaNANattaM ca imAhiM gAhAhiM aNugaMtavaM-causahi asurANaM culasItaM ceva hoMti nAgANaM / bAvattari suvanne vAukumArANa channauI // 130 // dIvadisAudahINaM vijjukumaariNdthnniymggiinnN| chaNDaMpi jualayANaM bAvattarimo sayasahassA // 131 // // 93 // Navi caudasaNhaM vA parivasai mahihIe samakamArA devA pariva dain Education International For Personal & Private Use Only w Page #193 -------------------------------------------------------------------------- ________________ cautIsA cauyAlA aDattIsaM ca syshssaaii| pannA cattAlIsA dAhiNao hu~ti bhvnnaaii||132|| tIsA cattAlIsA cautIsaM ceva sayasahassAI / chAyAlA chattIsA uttarao huMti bhavaNAI // 133 // causaTThI saTThI khalu chacca sahassAI asuravajANaM / sAmANiA u ee caugguNA AyarakkhA u // 134 // camare dharaNe taha veNudeve harikaMta aggisIhe ya / pune jalakaMte yA amiya vilambe ya ghose y||135|| bali bhUyANaMde veNudAli harissahe aggimANava visiTTe / jalapaha taha'miyavAhaNe pabhaMjaNe ya mahAghose // 136 // uttarillA NaM jAva viharaMti / kAlA asurakumArA nAgA udahI ya paMDurA dovi / varakaNaganihasagorA huMti suvannA disA thaNiyA // 137 // uttattakaNagavannA vijjU aggI ya hoti dIvA ya / sAmA piyaMguvannA vAukumArA muNeyavA // 138 // asuresu hu~ti rattA siliMdhapuSphappabhA ya nAgudahI / AsAsagavasaNadharA hoti suvannA disA thnniyaa||139|| nIlANurAgavasaNA vijjU aggIya huMti dIvA ya / saMjhANurAgavasaNA vAukumArA munneyvaa||140||(suu.46) 'tIsuvi logassa asaMkhejaibhAge' iti svasthAnopapAtasamudghAtarUpeSu triSvapi sthAneSu lokasyAsaMkhyeyatame bhAge vaktavyAni / 'causaTiM asurANaM' ityAdigAthAdvayaM sAmAnyato'sarakumArAdInAM bhavanasaMkhyApratipAdakaM sugamaM / 'cau-| tIsA cauyAlA' ityAdikA gAthA dAkSiNAtyAnAmasurakumArAdInAM bhavanasaMkhyA'bhidhAyikA, tasyA vyAkhyA-da|kSiNato'surakumArANAM bhavanAni caturviMzacchatasahasrANi, nAgakumArANAM catuzcatvAriMzat , suvarNakumArANAmaSTAtri-1 zat, vAyukumArANAM paJcAzat , dvIpadigudadhividyutstanitAgnikumArANAM paNNAM pratyekaM catvAriMcchatasahasrANi bhava dain Education For Personal & Private Use Only Enelbrary.org Page #194 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 94 // nAnA // ' tIsA cattAlIsA' ityAdi, uttarataH -- uttarasyAM dizi asurakumArANAM bhavanAni triMzacchatasahasrANi, nAgakumArANAM catvAriMzat, suvarNakumArANAM catustriMzat, vAyukumArANAM SaTcatvAriMzat, dvIpadigudadhividyutstanitAbhikumArANAM pratyekaM SaTtriMzat bhavanazatasahasrANi / samprati sAmAnikAtmarakSakadeva saMkhyA saMgrahArthamAha - 'causaTThI saTTI khalu' ityAdi, dAkSiNAtyasyAsurakumArendrasya sAmAnikA devAH catuHSaSTisahasrANi, uttarAhasya paSTisahasrANi, asuravarNAnAm - asurakumArendravajanAM zeSANAM sarveSAmapi dAkSiNAtyAnAmauttarAhANAM ca SaT paT sahasrANi pratyekaM 'sAmANiA u ee' iti ete'nantaroktasaMkhyAkA devAH sAmAnikA jJAtavyAH, AtmarakSakAH punaH sarvatrApi sAmAnika caturguNAH pratipattavyAH // idAnIM dAkSiNAtyAnAmauttarAhANAM cAsurakumArAdInAM yathAkramamindrAdIn nirdizati - 'camare dharaNe' ityAdi, dAkSiNAtyAnAmasurakumArANAmadhipatizcamaraH, nAgakumArANAM dharaNaH, suvarNakumArANAM veNudevaH, vidyutkumArANAM harikAntaH, agnikumArANAmagnisiMhaH, dvIpakumArANAM pUrNaH, udadhikumArANAM jalakAntaH, dikkumArANAmamitaH, vAyukumArANAM velambaH, stanitakumArANAM ghoSaH / 'balibhUyANaMde' ityAdi, uttaradigvartinAmasura kumArANAmindro baliH, nAgakumArANAM bhUtAnandaH, suvarNakumArANAM veNudAliH, vidyutkumArANAM harissahaH, abhikumArANAmagnimANavaH, dvIpakumArANAM viziSTaH, udadhikumArANAM jalaprabhaH, dikkumArANAmamitavAhanaH, vAyukumArANAM prabhaJjanaH, stanitakumArANAM mahAghoSaH // samprati varNa saMgrahArthamAha - 'kAlA asurakumArA' For Personal & Private Use Only 2 sthAnapade asu rAdisthAnaM sU. 46 // 94 // Page #195 -------------------------------------------------------------------------- ________________ ityAdi gAthAdvayaM, asurakumArAH sarve'pi kAlAH-kRSNavarNAH, nAgakumArA udadhikumArAzcaite ubhaye'pi pANDurAH-zvetavarNAH, varaM-jAtyaM yatkanakaM tasya nigharSaH-kaSapaTTake rekhA tadvad gaurA bhavanti suvarNakumArA dikumaaraaH| stanitakumArAzca, tathA vidyutkumArA agnikumArA dvIpakumArA bhavantyuttaptakanakavarNAH, varNA iti bhAvaH, vAyukumArAH zyAmAH, zyAmatvameva spssttyti-priynggvrnnaaH|| samprati vastragatavarNapratipAdanArthamAha-'asuresu huMti rattA' ityAdi gAthAdvayaM, asu pureSu-asurakumAreSu bhavanti vastrANi raktAni, nAgakumAreSUdadhikumAreSu ca zilindhrapuSpaprabhANi nIlavarNAnItyarthaH, suvarNakumArA dikkumArAH stanitakumArAzcAzcAsyagavasanadharAH-azvasyAsya-mukhaM azvAsyaM tatra gato yaH phenaH so'zvAsyagataH tadvad dhavalaM yad vastraM tad dharantItyazvAsyagavasanadharAH, bAhulyena zvetavastraparidhAnazIlA ityarthaH, vidyutkumArA dvIpakumArA agnikumArAzca nIlAnurAgavasanAH, vAyukumArAH sandhyAnurAgavasanAH // ___ kahi NaM bhaMte ! vANamaMtarANaM devANaM pajattApajattANaM ThANA panattA ?, kahi NaM bhaMte ! vANamaMtarA devA parivasaMti !, goyamA ! imIse rayaNappabhAe puDhavIe rayaNAmayassa kaMDassa joyaNasahassavAhallassa uvariM egaM joyaNasayaM ogAhitA hiTThAvi ega joyaNasayaM vajjittA majjhe ahasu joyaNasaema ettha NaM vANamaMtarANaM devANaM tiriyamasaMkhejA bhomejanagarAvAsasayasahassA bhavantItimakkhAyaM, te NaM bhomejjA NagarA bAhiM vahA aMto cauraMsA ahe pukkharakanniyAsaMThANasaMThiyA dain Education enal For Personal & Private Use Only hinelibrary.org Page #196 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau. // 95 // ukkinnaMtaraviulagaMbhIrakhAyaphalihA pAgArahAlayakavADatoraNapaDiduvAradesabhAgA jaMtasayagdhimusalamu saMDhiparivAriyA aujjhA sadAjayA sadAguttA aDayAlakoTThagaraiyA aDayAlakayavaNamAlA khemA sivA kiMkarAmaradaMDovarakkhiyA lAuloiyamahiyA gosIsasa rasarattacaMdaNada ddaradinnapaMcaMgulitalA uvaciyacaMdaNakalasA caMdaNaghaDasukayatoraNapaDiduvAradesabhAgA AsattosattaviulavaTTavagghAriyamalladAmakalAvA paMcavaNNasarasasura hi mukkapupphapuMjovayArakaliyA kAlAgurupavarakuMdurukkaturukka dhUvamaghamaghaMtagaMdhuDUyAbhirAmA sugaMdhavaragaMdhiyA gaMdhavaTTibhUyA accharagaNasaMghasaMvikinnA divatuDiyasaddasaMpaNAiyA paDAgamAlAulAbhirAmA savarayaNAmayA acchA saNhA laNhA ghaTTA maTThA nIrayA nimmalA niSpaMkA nikaMkaDacchAyA sappahA sassiriyA samirIyA saujjoyA pAsAiyA darisaNijjA abhiruvA paDirUvA ettha NaM vANamaMtarANaM devANaM pajjattApaJjattANaM ThANA pannattA, tisuvi loyassa asaMkhejjaibhAge, tattha NaM bahave vANamaMtarA devA parivasaMti, taMjahA -- pisAyA bhUyA jakkhA rakkhasA kiMnarA kiMpurisA bhuyagavaiNo mahAkAyA gandhavagaNA ya niuNagaMdhavagIyaraiNo aNavanniyapaNavanniyaisivAiya bhUya vAiyakaMdiyamahAkaMdiyA ya kuhaMDapayaMgadevA caMcalacalacavalacitta kIlaNadavappiyA gahirahasiyagIyaNaccaNarai vaNamAlA melamauDakuMDalasacchaMda viubviyAbharaNacArubhUsaNadharA savouyasurabhikusuma suraiyapalaMba sohaMtakaMta vihasaMtacittavaNamAlaraiyavacchA kAmakAmA kAmarUvadehadhArI NANA vihavaSNarAgavaravatthalalaMtacittacilla (llala) ganiyaMsaNA vivihadesine vatthagahiyavesA pamuiyakaMdappakalahakelikolAhalapiyA hAsabolabahulA asimuggarasattikuMtahatthA aNegamaNirayaNavivihanijjuttavicittacidhagayA mahiDDiyA mahajjuiyA mahAyasA mahAbalA mahANubhAgA mahAsukkhA hAravirAiyavacchA kaDayatuDiyarthabhiyabhuyA saMgaya kuMDala maTTagaMDayala kannapIDhadhArI For Personal & Private Use Only 13131631931 49096909 2 sthAnapade vyantarasthAnaM sU. 47 // 95 // Page #197 -------------------------------------------------------------------------- ________________ vicittahatthAbharaNA vicittamAlAmaulI kallANagapavaravatthaparihiyA kallANagapavaramallANulevaNadharA bhAsuraboMdI palaMbavaNamAladharA diveNaM vanneNaM diveNaM gaMdheNaM diveNaM phAseNaM diveNaM saMghayaNeNaM diveNaM saMThANeNaM divAe iDDIe divAe juIe divAe pabhAe divAe chAyAe divAe accIe diveNaM teeNaM divAe lessAe dasa disAo ujovemANA pabhAsemANA te NaM tattha sANaM sANaM asaMkhejabhomejanagarAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM aggamahisINaM sANaM sANaM parisANaM sANaM sANaM aNIyANaM sANaM sANaM aNIyAhivaINaM sANaM sANaM AyarakkhadevasAhassINaM anesi ca bahUNaM vANamaMtarANaM devANa ya devINa ya AhebaccaM porevacaM sAmittaM bhaTTittaM mahattaragattaM ANAIsaraseNAvaccaM kAremANA pAlemANA mahayAhayanagIyavAiyatItalatAlatuDiyaghaNamuiMgapaDuppavAiyaraveNaM divAI bhogabhogAI bhuMjamANA viharaMti / (sU047) vAnamantarasUtre 'tisuvi logassa asaMkhejaibhAge' iti, svasthAnopapAtasamudrAtarUpeSu triSvapi sthAneSu lokasya khyeya(tame)bhAge vaktavyAni, tathA 'bhuyagavaiNo mahAkAyA mahoragA' kiMviziSTAste ? ityAha-bhujagapatayaH gandharvagaNAH-gandharvasamudAyAH, kiMviziSTAste ? ityAha-nipuNagandharvagItaratayaH' nipuNAH-paramakauzalopetA ye gandharvAH-gandhajAtIyAH devAsteSAM yad gItaM tatra ratiryeSAM te tathA, ete vyantarANAmaSTau mUlabhedAH, ime cAnye'vAntarabhedA aSTau'aNapanniya' ityAdi, kathaMbhUtA ete SoDazApi ? ityata Aha-'caMcalacalacavalacittakIlaNadavappiyA' caJcalAHanavasthitacittAstathA calacapalam-atizayena capalaM yatkrIDanaM yazca citte dravaH-parihAsaH tau priyau yeSAM te etsekseeeeeeeee teek Jain Education a l For Personal & Private Use Only Vaidielibrary.org Page #198 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 2 sthAnapade vyantarasthAnaM sU. 47 // 96 // calacapalacittakrIDanadravapriyAH tatazca caJcalazabdena vizeSaNasamAsaH, tathA 'gahirahasiyagIyaNacaNaraI gambhIreSu hasitagItanartaneSu ratiryeSAM te tathA, 'vaNamAlAmelamauDakuMDalasacchaMdaviuciyAbharaNacArubhUsaNadharA' iti vanamAlA| mayAni yAni AmelamukuTakuNDalAni 'Amela' iti ApIDazabdasya prAkRtalakSaNavazAt ApIDaH-zekharakaH, tathA khacchandaM vikurvitAni yAni AbharaNAni tairyat cAru bhUSaNaM-maNDanaM tad dharantIti vanamAlApIDamukuTakuNDalakhacchandavikurvitAbharaNacArubhUSaNadharAH, tathA sarvatukaiH-sarvartubhAvibhiH surabhikusumaiH suracitA-suSTu nirvartitA tathA pralambate iti pralambA zobhate iti zobhamAnA kAntA-kamanIyA vikasantI-amukulitA amlAnapuSpamayI citrAnAnAprakArA vanamAlA racitA vakSasi yaiste sarvartukasurabhikusumasuracitapralambazobhamAnakAntavikasacitravanamAlAracitavakSasaH, tathA kAma-khecchayA gamo yeSAM te kAmagamAH-khecchAcAriNaH, kvacit 'kAmakAmA' iti pAThaH, tatra kAmena-khecchayA kAmo-maithunasevA yeSAM te kAmakAmA aniyatakAmA ityarthaH, tathA kAma-khecchayA rUpaM yeSAM te kAmarUpAste ca te dehAzca kAmarUpadehAstAn dharantItyevaMzIlAH kAmarUpadehadhAriNaH, khecchAvikurvitanAnArUpadehadhAriNa ityarthaH, tathA nAnAvidhairvarNe rAgo-raktatA yeSAM tAni nAnAvidhavarNarAgANi varANi-pradhAnAni citrANi-nAnAvidhAni adbhutAni vA cillalagAni dezIvacanatvAt dedIpyamAnAni vastrANi nivasanaM-paridhAnaM yeSAM te nAnAvidhavarNarAgavaravastracitracillalaganivasanAH, tathA vividhairdezInepathyaihIto veSo yaste vividhadezInepathyagRhItaveSAH, tathA 'pamuiyakaMdappakalahakelikolAhalappiyA' iti kandarpaH-kAmoddIpanaM vacanaM ceSTA ca kalaho-rATI keli:-krIDA // 96 // dain Educatio n al For Personal & Private Use Only nelibrary.org Page #199 -------------------------------------------------------------------------- ________________ IS kolAhalo-bolaH kandarpakalahakelikolAhalAH priyA yeSAM te kandarpakalahakelikolAhalapriyAH, tataH pramuditaza-19 bdena saha vizeSaNasamAsaH, 'hAsabolabahulA' iti hAsabolo bahulau-atiprabhUto yeSAM te hAsabolabahulAH, tathA asimudgarazaktikuntA haste yeSAM te asimudgarazaktikuntahastAH, 'aNegamaNirayaNavivihanijuttacittaciMdhagayA' iti maNayazca-candrakAntAdyA ratnAni-karketanAdIni anekarmaNiratnairvividhaM-nAnAprakAraM niyuktAni vicitrANinAnAprakArANi cihnAni gatAni-sthitAni yeSAM te tathA, zeSaM sugamam / kahi NaM bhaMte ! pisAyANaM devANaM pajjattApajjattANaM ThANA pannattA, kahiNaM bhaMte ! pisAyA devA parivasaMti ?, goyamA ! imIse rayaNappabhAe puDhavIe rayaNAmayassa kaMDassa joyaNasayasahassabAhallassa uvariM egaM joyaNasayaM ogAhittA heTThA cegaM joyaNasayaM vajittA majjhe ahasu joyaNasaesu ettha NaM pisAyANaM devANaM tiriyamasaMkhejA bhomejjanagarAvAsasayasahassA bhavantIti makkhAyaM, te NaM bhomejanagarA bAhiM baTTA jahA ohio bhavaNavannao tahA bhANiyaho jAva paDirUvA, ettha NaM pisAyANaM devANaM paJjattApajjattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge / tattha bahave pisAyA devA parivasaMti, mahiDDiyA jahA ohiyA jAva viharanti / kAlamahAkAlA ittha duve pisAyiMdA pisAyarAyANo parivasaMti, mahiDiyA mahajjuiyA jAva viharaMti / kahi NaM bhaMte ! dAhiNillANaM pisAyANaM devANaM ThANA panattA ?, kahi gaM bhaMte ! dAhiNillA pisAyA devA parivasaMti ?, goyamA ! jaMbUddIve dIve mandarassa patyassa dAhiNeNaM imIse rayaNappabhAe puDhavIe pra.17 For Personal & Private Use Only Fonelibrary.org Page #200 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. mahihiyA jahA ohiyA bhAmajanayarAvAsasayasahasatAvaNaM solasaNhaM Ayurachakha, gAyamA / aheva dAvi vihara / evaM jA 2 sthAnapade vyantarasthAnaM sU. 48 vAnamantarasthAnaMsU. 49 PROPORO200000000000000020 rayaNAmayassa kaMDassa joyaNasayasahassabAhallassa uvari ega joyaNasahassaM ogAhittA hehA cegaM joyaNasayaM vaJjitA mo ahasu joyaNasaesu ettha NaM dAhiNillANaM pisAyANaM devANaM tiriyamasaMkhejA bhomejjanagarAvAsasahassA bhaktItimakkhAyaM, te NaM bhavaNA jahA ohio bhavaNavamao tahA bhANiyavo jAva paDirUvA, ettha NaM dAhiNillANaM pisAyANaM devANaM pajatApajattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, tattha NaM vahave dAhiNillA pisAyA devA parivasatti, mahihiyA jahA ohiyA jAva viharati / kAle ettha pisAyiMde pisAyarAyA parivasai, mahiDIe jAva pabhAsemANe / se gaM tattha tiriyamasaMkhejANaM bhomejanayarAvAsasayasahassANaM cauNhaM sAmANiyasAhassINaM cauNha ya aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM solasaNhaM AyarakkhadeSasAhassINaM anesiM ca bahUrNa dAhiNillANaM vANamaMtarANaM devANa ya devINa ya AhevacaM jAva viharai / uttarillANaM pucchA, goyamA ! jaheva dAhiNillANaM kttacyA taheba uttarillANaMpi, NavaraM mandarassa pavvayassa uttareNaM mahAkAle ettha pisAyiMde pisAyarAyA parivasai, jAva viharai / evaM jahA pisAyANaM tahA bhUyANaMpi, jAva gaMdhavANaM, navaraM iMdesu NANattaM bhANiyatvaM imeNa vihiNA-bhUyANaM surUvapaDirUvA, jakkhANaM punabhaddamANimaddA, rakkhasANaM bhImamahAbhImA, kinnarANaM kinnarakiMparisA, kiMpurisANaM sappurisamahApurisA, mahoragArNa aikAyamahAkAyA, gaMdhavANaM gIyaraigIyajasA, jAva viharai / kAle ya mahAkAle surUva paDirUva punama ya / taha ceva mANibhadde bhIme ya tahA mahAbhIme // 141 // kinnara kiMpurise khalu sappurise khalu tahA mahApurise / AikAyamahAkAe gIyaraI ceva gIyajase // 142 // (muu048)| kahiNaM bhaMte ! aNavaniyANaM devANaM ThANA pamattA, kahiNaM bhaMte! aNavaniyA devA parivasati', laa||97|| Jain Education Interational For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ goyamA ! imIse rayaNappabhAe puDhavIe rayaNAmayassa kaMDassa joyaNasayasahassabAhallassa uvariM jAva joyaNasaesu ettha Na aNavaniyANaM devANaM tiriyamasaMkhejA NagarAvAsasahassA bhavantItimakkhAyaM, te NaM jAva paDirUvA, estha NaM aNavabiyANaM devANaM ThANA, uvavAeNaM loyassa asaMkhejahabhAge samugghAeNaM loyassa asaMkhejjaibhAge sahANeNaM loyassa asaMkhejaibhAge, tattha NaM bahave aNavaniyA devA parivasati mahiDDiyA jahA pisAyA jAva viharaMti, sanihiyasAmANA ittha duve aNavaniMdA aNavaniyakumArarAyANo parivasati mahiDDIyA, evaM jahA kAlamahAkAlANaM doNhaMpidAhiNillANaM uttarillANa ya bhaNiyA tahA sannihiyasAmANANapi bhANiyatvA / saMgahaNIgAhA-aNavaniyapaNavaniyaisivAiyabhUyavAiyA ceva / kaMdiyamahAkadiyakohaMDA payagae ceva // 143 // ime iMdA-'saMnihiyA sAmANA dhAyavidhAe isI ya isivAle / IsaramahesarA (ciya) havai suvacche visAle ya // 144 // hAse hAsaraI viya see ya tahA bhave mahAsee / payae apayagavaI ya neyvaaaannupubiie||145||(suu049) navaraM 'kAle ya mahAkAle' ityAdi, dakSiNottarANAM pizAcAnAM yathAkramamindrau kAlamahAkAlI, bhUtAnAM surUpapratirUpau, yakSANAM pUrNabhadramANibhadrau, rAkSasAnAM bhImamahAbhImau, kinnarANAM kinnaraphipuruSI, kiMpuruSANAM satpuruSamahApuruSo, mahoragANAmatikAyamahAkAyau, gandharvANAM gItaratigItayazasau // kahi NaM bhaMte ! joisiyANaM pajjattApaJjasANaM ThANA panacA 1, kahiNaM bhaMte ! joisiyA devA parivasati, goyamA ! imIse rayaNappabhAe puDhavIe bahusamaramaNiAo bhUmibhAgAo sattaNauijoyaNasae uhuM uppaittA dasuttarajoyaNasayabAhalle For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. | 2 sthAnapade jyotiSkasthAnaMsU.50 // 98 // tiriyamasaMkheje joisavisae ettha NaM joisiyANaM devANaM tiriyamasaMkhejA joisiyavimANAvAsasayasahassA bhavantItimakkhAyaM, te NaM vimANA addhakavigasaMThANasaMThiyA savaphAlihamayA abbhuggayamUsiyapahasiyA iva vivihamaNikaNagarayaNabhatticittA vAuddhRyavijayavejayaMtIpaDAgAchattAichattakaliyA tuMgA gagaNatalamahilaMghamANasiharA jAlaMtararayaNapaMjalummiliyatva maNikaNagathUbhiyAgA viyasiyasayavattapuMDarIyA tilayarayaNaDDacaMdacittA nANAmaNimayadAmAlaMkiyA aMto bahiM ca saNhA tavaNijaruilavAluyApatthaDA suhaphAsA sassiriyA surUvA pAsAiyA darisaNijjA abhirUvA paDirUvA ettha NaM joisiyANaM devANaM pajjattApaJjattANaM ThANA pannattA tisuvi logassa asaMkhejaibhAge / tattha NaM bahave joisiyA devA parivasaMti, taMjahAbahassaI caMdA sUrA sukkA saNiccharA rAhU dhUmakeU budhA aMgAragA tattatavaNijjakaNagavanA je ya gahA joisammi cAraM caraMti keU ya gairaiyA aThThAvIsaivihA nakkhattadevatagaNA NANAsaMThANasaMThiyAo paMcavannAo tArayAoM ThiyalesAcAriNo avissAmamaMDalagaI patteyanAmaMkapAgaDiyaciMdhamauDA mahihiyA jAva pabhAsemANA, te NaM tattha sANaM sANaM vimANAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM aggamahisINaM saparivArANaM sANaM sANaM parisANaM sANaM sANaM aNiyANaM sANaM sANaM aNiyAhibaINaM sANaM sANaM AyarakkhadevasAhassINaM annesiM ca yahUrNa joisiyANaM devANaM devINa ya AhevaccaM jAva viharati / caMdimasUriyA ittha duve joisiMdA joisiyarAyANo parivasaMti, mahiDDiyA jAva pabhAsemANA, te NaM tattha sANaM sANaM joisiyavimANAvAsasayasahassANaM cauNhaM sAmANiyasAhassINaM cauNhaM aggamahisINaM saparivArANaM For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ tiNhaM parisANaM sattaNhaM aNIyANaM sattaNha aNIyAhivaINaM solasaNhaM AyarakkhadevasAhassINaM jAva anesiM ca bahUNaM joisiyANaM devANaM devINa ya AhevacaM jAva viharati // (mU0 50) jyotiSkasUtre 'addhakaviDhagasaMThANasaMThiyAI' arddha kapitthasya arddhakapitthaM tasya saMsthAnaM tena saMsthitAni, atrAkSepaparihArI candrapajJaptiTIkAyAM sUryaprajJaptiTIkAyAM cAbhihitAviti tato'vadhAyauM. 'savaphAlihamayA' iti savotmanA sphaTikamayAni, tathA abhyudgagatA-Abhimukhyena sarvato vinirgatA utsaSTA-prabalatayA sAsu dikSu prasRtA yA prabhA-dIptistayA sitAni-dhavalAni abhyudgatotsRtaprabhAsitAni, tathA vividhAnAM maNikanakaratnAnAM yA bhaktayo-IS vicchittivizeSAstAbhizcitrANi-AzcaryabhUtAni vividhamaNikanakabhakticitrANi, 'vAuyavijayavejayaMtIpaDAgAchattAichattakaliyA' vAtodbhUtA-vAyukampitA vijayaH-abhyudayastatsaMsUcikA vaijayantyabhidhAnA yA patAkA athavA vijaya iti vaijayantInAM pArzvakarNikocyate tatpradhAnA vaijayantyaH-patAkAstA eva vijayavarjitA vaijayantyaH patAkAH chatrAticchatrANi-uparyuparisthitAni chatrANi taiH kalitAni vAtoDatavijayavaijayantIpatAkAcchatrAticchatrakalitAni tuGgAni-uccAni, tathA gaganatalam-ambaratalaM anulikhad-atilaiyat zikharaM yeSAM tAni gaganatalAnulikhacchikharANi, tathA jAlAni-jAlakAni tAni ca bhavanabhittiSu loke pratItAni, taMdantareSu viziSTazobhAnimittaM ratnAni yatra tAni tathA, paJjarAdunmIlitamiva-bahiSkRtamiva paJjaronmIlitabad, tathAhi-kila kimapi vastu paJjarAt Jain Education anal For Personal & Private Use Only V inelibrary.org Page #204 -------------------------------------------------------------------------- ________________ N prajJApanAyAHmalayavRttI. 2 sthAnapade jyotiSkasthAnaM sU. 5. // 19 // vaMzAdimayapracchAdanavizeSAd bahiSkRtamatyantAvinaSTacchAyatvAt zobhate tathA tAnyapi vimAnAnIti bhAvaH, tathA maNikanakAnAM saMbandhinI stRpikA-zikharaM yeSAM tAni maNikanakastRpikAni, tataH pUrvapadAbhyAM saha vizeSaNasamAsaH, tathA vikasitAni yAni zatapatrANi puNDarIkANi ca dvArAdau pratikRtitvena sthitAni tilakAca-miyAdiSu puNDrANi ratnamayAzcArddhacandrA dvArAdiSu taizcitrANi vikasitazatapatrapuNDarIkatilakaratnArddhacandracitrANi, tathA mAnAmaNimayIbhirdAmabhiralaGkatAni nAnAmaNimayadAmAlakatAni. tathA antarbahizca zlakSNAni-masRNAni tathA tapanIyaMsuvarNavizeSastanmayyA rucirAyAH bAlukAyAM:-sikatAyAHprastaTaH-prastaro yeSu tAni tapanIyaruciravAlukAprasta|TAni, tathA sukhasparzAni zubhasponi vA, zeSa prAgvat yAvat 'bahassaI caMdA' ityAdi, bRhaspaticandrasUryezukrazanaizvararAhudhUmaketubudhAGgArakAH, kathaMbhUtA ? ityAha-tasatapanIyakanakavarNA-ISadaraktavarNAH, tathA ye ca prahA-uktavyatiriktA jyotizcakre cAraM caranti ketayo ye ca gatiratikAH ye cASTAviMzatividhA nakSatradevagaNAste sarve'pi nAnAsaMsthAnasaMsthitAH, cazabdAt tapanIyakanakavarNAH, tArakAH paJcavarNAH ete ca sarve'pi sthitalezyA-avasthitatejolezyAkAH tathA ye cAriNaH-cAraratAste'vizrAmamaNDalagatikAH, tathA sarve'pi pratyekaM nAmAGkana-khakhanAmAina prakaTitaM cihaM mukaTe yeSAM te pratyeka khanAmAGkaprakaTitacihnamukuTAH, kimuktaM bhavati?-candrasya mukuTe candramaNDalalAJchanaM khanAmAGkaprakaTitaM sUryasya sUryamaNDalaM grahasya grahamaNDalaM nakSatrasya nakSatrAkAraM tArakasya tArakAkAramiti // // 19 // Jain Educational onal For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ kahiNaM maMte ! bemANiyANaM devANaM pajattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! vaimANiyA devA parivasaMti !, goyamA ! imIse rayaNappabhAe puDhavIe bahusamaramaNijjAo bhUmibhAgAo uDe caMdimasUriyagahanakkhattatArAruvANaM bahUI joyaNasayAI bahUI joyaNasahassAI bahUI joyaNasayasahassAI bahugAo joyaNakoDIo bahugAo joyaNakoDAkoDIo urdu dUraM uppaittA ettha NaM sohammIsANasaNaMkumAramAhiMdabaMbhaloyalaMtagamahAsukkasahassAraANayapANayaAraNagyagevejaNuttaresu ettha NaM vemANiyANaM devANaM caurAsIi vimANAvAsasayasahassA sattANauI ca sahassA tevIsaMca vimANA bhavantItimakkhAyaM, te NaM vimANA savarayaNAmayA acchA saNhA laNhA ghaTThA maTThA nIrayA nimmalA nippaMkA nikaMkaDacchAyA sappabhA sassiriyA saujoyA pAsAdIyA darisaNijjA abhirUvA paDirUvA, ettha NaM vemANiyANaM devANaM pajjattApajjattANaM ThANA pannattA, tisuvi loyassa asaMkhejaibhAge, tattha NaM bahave vemANiyA devA parivasaMti ?, taM0-sohammIsANasaNakumAramAhiMdabaMbhalogalaMtagamahAsukkasahassAraANayapANayaAraNaJcuyagevejaNuttarovavAiyA devA, te NaM migamahisavarAhasIhachagaladahurahayagayavaiyagakhaggausabhaviDimapAgaDiyaciMdhamauDA pasiDhilavaramauDakirIDadhAriNo varakuMDalujoiyANaNA mauDadittasiriyA rattAmA paumapamhagorA seyA suhavanagaMdhaphAsA uttamaveuviNo pavaravatthagaMdhamallANulevaNadharA mahiDDiyA mahajjuiyA mahAyasA mahAbalA mahANubhAgA mahAsokkhA hAravirAiyavacchA kaDayatuDiyarthabhiyabhuyA aMgadakuMDalamahagaMDatalakannapIDhadhArI vicittahatthAbharaNA vicittamAlAmaulI kallANagapavaravatthaparihiyA kallANagapavaramallANulevaNA bhAsuraboMdI palaMbavaNamAladharA diveNaM vaneNaM diveNaM gaMdheNaM diveNaM phAseNaM diveNaM saMghayaNeNaM diveNaM saMThANeNaM divAe iDDIe divAe juIe divAe pabhAe divAe chAyAe Jain Education a l For Personal & Private Use Only ww.ranelibrary.org Page #206 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 2 sthAnapade vaimAnikasthAnaM sU.51 // 10 // divAe accIe diveNaM teeNaM divAe lesAe dasa disAo ujjovemANA pabhAsemANA te Na tattha sANaM sANaM vimANAvAsasayasahassANaM sANaM sANaM sAmANiyasAhassINaM sANaM sANaM tAyattIsagANaM sANaM sANaM logapAlANaM sANaM sANaM aggamahisINaM saparivArANaM sANaM sANaM parisANaM sANaM sANaM aNiyANaM sANaM sANaM aNiyAhivaINaM sANaM sANaM AyarakkhadevasAhassINaM annesiM ca bahUNaM vemANiyANaM devANa ya devINa ya AhevaccaM porevaccaM jAva divAI bhogabhogAI bhuMjamANA viharaMti / (sU051) vaimAnikasUtre caturazItirvimAnalakSANi saptanavatirvimAnasahasrANi trayoviMzatirvimAnAnIti, 'battIsaTThAvIsA bArasaTThacauro sayasahassA' ityAdisaMkhyAmIlanena paribhAvanIyAni, 'te NaM migamahisa' ityAdi, saudharmadevA mRgarUpaprakaTitacihnamukuTAH IzAnadevA mahiSarUpaprakaTitacihnamukuTAH sanatkumAradevA varAharUpaprakaTitacihnamukuTAH mAhendradevA siMharUpaprakaTitamukuTacihnAH brahmalokadevAH chagalarUpaprakaTitamukuTacihnAH lAntakadevA dardurarUpaprakaTitamukuTacihnAH zukrakalpadevA hayamukuTacihnAH sahasrArakalpadevA gajapatimukuTacihnAH AnatakalpadevA bhujagamukuTacihnAH prANatakalpadevAH khagamukuTacihnAH khaDgaH-catuSpadavizeSa ATavyaH AraNakalpadevA vRSabhamukuTacihnAH acyutakalpadevA viDimamukuTacihAH, 'varakuMDalujoiANaNA' iti varAbhyAM kuNDalAbhyAmuddayotitaM-bhAkharIkRtamAnanaM yeSAM te tathA, zeSaM sugamaM // // 10 // dain Education national For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ kahiNaM bhaMte ! sohammagadevANaM paJjattApajjattANaM ThANA pannattA 1. kahiNaM bhaMte ! sohammagadevA parivasaMti 1, goyamA! jaMbUddIve dIve maMdarassa pavvayassa dAhiNeNaM imIse rayaNappabhAe puDhavIe bahusamaramaNijAo bhUmibhAgAo jAva uDe dUra uppaittA ettha NaM sohamme NAma kappe pannate pAINapaDINAyae udINadAhiNavicchinne addhacaMdasaMThANasIThae AcamAlabhAsarAsivaNNAbhe asaMkhejAo joyaNakoDIo asaMkhejjAo joyaNakoDAkoDIo AyAmavikkhaMbheNaM asaMkhejAo joyaNakoDAkoDIo parikkheveNaM satvarayaNAmae acche jAva paDirUve. tattha NaM sohammagadevANaM battIsavimANAvAsasayasahassA bhavantItimakkhAyaM, te NaM vimANA sabarayaNAmayA jAva paDirUvA. tesiNaM vimANANaM bahumajjhadesabhAge paMca vaDisayA patrattA, taMjahA-asogavaDisae sattavaNNavaDiMsae caMpagavaDisae cUyavaDiMsae majjhe ittha sohammavaDisae, te Na vaDisayA satvarayaNAmayA acchA jAva paDirUvA, ettha NaM sohammagadevANaM paJjattApaJjattANaM ThANA pannattA, tisuvi logassa asaMkhiaibhAge, tattha NaM bahave sohammagadevA parivasaMti mahiDDiyA jAva pabhAsemANA, teNaM tattha sANaM sANaM vimANAvAsasayasahassANaM sANaM sANaM aggamahisINaM sANaM sANaM sAmANiyasAhassINaM evaM jaheva ohiyANa taheva eesipi bhANiyatvaM jAva AyarakkhadevasAhassINaM annesiM ca bahUNaM sohammagakappavAsINaM vemANiyANaM devANa ya devINa ya AhevacaM jAva viharaMti / sakke ittha deviMde devarAyA parivasai, vajapANI puraMdare sayaktU sahassakkhe maghavaM pAgasAsaNe dAhiNaDDalogAhivaI battIsavimANAvAsasayasahassAhivaI erAvaNavAhaNe suriMde ayaraMbaravatthadhare AlaiyamAlamauDe navahemacArucittacaMcalakuMDalavilihijamANagaMDe mahiDDie jAva pabhAsemANe se NaM tattha battIsAe vimANAvAsasayasahassANaM caurAsIe sAmANiyasAhassINaM Jain Education Altonal For Personal & Private Use Only PAutinelibrary.org Page #208 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAnapadesaudha| masthAnaM sU.52 // 10 // eceaeeeeeeeeeeeeee tAyattIsAe tAyattIsagANaM cauNhaM logapAlANaM ahaNhaM aggamahisINaM saparivArANaM tiNhaM parisANaM sattaNhaM aNIyA sattaNhaM aNIyAhivaINaM cauNhaM caurAsINaM AyarakkhadevasAhassINaM anesi ca bahUNaM sohammakappavAsINaM vemANiyANaM devANa ya devINa ya AhevaccaM porevaccaM kuvemANe jAva viharai // (sU0 52) saudharmakalpasUtre 'acimAlibhAsarAsivannAme' iti (arciSAM mAlApat bhAsAM rAzivat varNakAntiryasya) 'vajapANI' iti vajraM pANAvasya iti vajrapANiH, ('puraMdare'tti) asurAdipuradAraNAt purndrH| 'sayaktU' iti zataM RtUnAMpratimAnAmabhigrahavizeSANAM zramaNopAsakapaJcamapratimArUpANAM vA kArtikazreSThibhavApekSayA yasyAsI zatakratuH 'sahassakkhe' iti sahasramaNAM yasyAsau sahasrAkSaH, indrasya hi kila matriNAM paJca zatAni santi, tadIyAnAM cAkSNAmindraprane yojanavyApRtatayA indrasaMbandhitvena vivakSaNAt sahasrAkSatvamindrasya 'maghavaM' iti maghA-mahAmeghAste yasa vaze santi sa maghavAn tathA ('pAgasAsaNe'tti ) pAko nAma balavAna ripuH sa ziSyate-nirAkriyate yena sa pAkazAsanA, 'marayabaravatthadhare' arajAMsi-rajorahitAni khacchatayA ambaravadambarANi bastrANi dhArayati arajo'mbarayAdharaH, 'AlaiyamAlamauDe' iti mAlA ca mukuTazca mAlAmukuTaM Alagitam-AviddhaM mAlAmukaTaM yena sa AlagitamAlAmukuTaH 'navahemacAracittacaMcala kuMDalavilihijamANagaMDe' iti navamiva-atyukaTacAruvarNatayA pratyagramiva hema yatra te navahemanI navahemabhyAM cArucitrAbhyAMcaJcalAbhyAM kuNDalAbhyAM vilikhyamAnau gaNDau yasya sa tathA // R For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ kahi NaM bhaMte ! IsANANaM devANaM pajjattApajattANaM ThANA pannattA, kahi NaM maMte ! IsANagadevA parivasaMti , goyamA ! jaMbUddIve dIve maMdarassa pavvayassa uttareNaM imIse rayaNappabhAe puDhavIe bahusamaramaNijjAo bhUmibhAgAo uhuM caMdimasUriyagahanakkhattatArArUvANaM bahUI joyaNasayAI bahUI joyaNasahassAI jAva u8 uppaicA ettha IsANe NAmaM kappe pannatte pAiNapaDINAyae udINadAhiNavicchiNNe evaM jahA sohamme jAva paDirUve, tattha NaM IsANagadevANaM aTThAvIsaM vimANAvAsasayasahassA bhavantItimakkhAya, te NaM vimANA savarayaNAmayA jAva paDirUvA, tesiNaM bahumajjhadesabhAge paMca baDiMsayA pannattA, taMjahA-aMkavaDisae phalihavaDiMsae rayaNavaDiMsae jAtarUvavaDiMsae majjhe ittha IsANavaDisae, te gaM vaDiMsayA savarayaNAmayA jAva paDirUvA, ettha NaM IsANagadevANaM pajjattApajattANaM ThANA pannatA, tisuvi logassa asaMkhejaibhAge, sesaM jahA sohammagadevANaM jAva viharaMti, IsANe ittha deviMde devarAyA parivasai, mUlapANI vasahavAhaNe uttarahulogAhivaI ahAvIsavimANAvAsasayasahassAhivaI arayaMbaravatthadhare sesaM jahA sakassa jAva pabhAsemANe, se NaM tattha aTThAvIsAe vimANAvAsasayasahassANaM asIIe sAmANiyasAhassINaM tAyattIsAe tAyattIsagANaM cauNhaM logapAlANaM aTTaNhaM aggamahisINaM saparivANaM tihaM parisANaM sattaNhaM aNiyANaM sattaNhaM aNiyAhivaINaM cauNhaM asIINaM AyarakkhadevasAhassINaM asi ca bahaNaM IsANakappavAsINaM vemANiyANaM devANa ya devINa ya AhevaccaM jAva viharai // kahi NaM maMte ! saNaMkumAradevANaM pajjattApa jattANaM ThANA pannattA ?, kahiNaM bhaMte ! sarNakumArA devA parivasaMti ?, goyamA ! sohammassa kappassa uppi sapakkhi sapaDidisiM bahUI joyaNAI bahUI joyaNasayAI bahUI joyaNasahassAI bahuI joyaNasayasahassAI bahugAo joyaNakoDIo bahugAo dain Education international For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 102 // joyaNako koDIo uTTaM dUraM uppaittA ettha NaM saNakumAre NAmaM kappe pa0 pAINapaDINAyae udIrNadAhiNavicchiSNe jahA sohamme jAva paDive, tattha NaM saNakumArANaM devANaM bArasa vimANAvA sasayasahassA bhavantItimakkhAyaM, te NaM vimANA saGgharayaNAmayA jAva paDirUvA, tesiNaM vimANANaM bahumajjhadesabhAge paMca varDisagA pannattA, taMjahA - asogavarDisae sattavannavarDisae caMpagavarDisae cUyavarDisae majjhe ettha saNakumAravarDisae, te NaM varDisayA savarayaNAmayA acchA jAva paDikhvA, ettha NaM saNakumAradevANaM paJjattApajjattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, tattha NaM bahave saNakumAradevA parivasaMti, mahiDDiyA jAva pabhAsemANA viharaMti, navaraM aggamahisIo Natthi, saNakumAre ittha deviMde devarAyA parivasaha, arayaMbaravatthadhare, sesaM jahA sakassa, se NaM tattha bArasahaM vimANAvAsasayasahassANaM bAbattarIe sAmANiyasAhassINaM sesaM jahA sakasa aggamahisIvajaM, navaraM caunhaM bAvattarINaM AyarakkhadevasAhassINaM jAva viharaha || kahi NaM bhaMte ! mAhiMdadevANaM paJjattApaJjattANaM ThANA pannattA 1, kahi NaM bhaMte ! mAhiMdagadevA parivasaMti ?, goyamA ! IsANassa kappassa uppi saparkikha sapaDidisiM bahUI joyaNAI jAva bahuyAo joyaNakoDAkoDIo uhuM dUraM uppaittA ettha NaM mAhiMde nAmaM kappe pa0 pAINapaDINAyae, jAva evaM jaheva saNakumAre, navaraM aTTha vimANAvAsasaya sahassA, varDisayA jahA IsANe, navaraM majjhe ittha mAdivarDisae, evaM jahA saNakumArANaM devANaM jAva viharaMti, mAhiMde ittha deviMde devarAyA parivasara, arayaMbaravatthadhare, evaM jahA saNakumAre jAva viharaha, navaraM aTThaNhaM vimANAvAsasayasahassANaM sattarie sAmANiyasAhassINaM caunhaM sattarINaM AyarakkhadevasAhassINaM jAva viharaha || kahi NaM bhaMte ! baMbhalogadevANaM pajjattApajjattANaM For Personal & Private Use Only 2 sthAnapade sana tkumArA disthAnaM sU. 53 // 102 // Page #211 -------------------------------------------------------------------------- ________________ ThANApannatA ?, kahi NaM bhaMte ! baMbhalogadevA parivasaMti ?, goyamA ! saNakumAramAhiMdANaM kappANaM upi sapakkhi sapaDidisiM bahUI joyaNAI jAva uppaittA ettha NaM baMbhaloe nAmaM kappe pAINapaDINAyae udIrNadAhiNavicchiSNe paDipunnacaMdasaMThANasaMThie acimAlI bhAsarAsippabhe, avasesaM jahA saNakumArANaM, navaraM cattAri vimANAvAsasayasahassA varDisayA jahA sohammavarDisayA navaraM majjhe ittha baMbhaloyavarDisae, ettha NaM baMbhalogadevANaM ThANA pannattA, sesaM taheva jAva viharaMti, baMbhe ittha deviMde devarAyA parivasai arayaMbaravatthadhare evaM jahA saNakumAre jAva viharaha, navaraM caunhaM vimANAvAsasayasahasANaM saTThIe sAmANiyasAhassINaM caunhaM saTThIe AyarakkhadevasAhassINaM annesiM ca bahUNaM jAva viharai // kahi NaM bhaMte 1 laMtagadevANaM pajjattApajjattANaM ThANA pannattA ?, kahi NaM bhaMte! laMtagadevA parivasaMti ?, goyamA ! baMbhalogassa kappassa upi sakkhi paDidisiM bahUI joyaNAI jAva bahugAo joyaNa koDAkoDIo uDUM dUraM uppaittA ettha NaM laMtae nAmaM kappe pannatte pAINapaDINAyae jahA baMbhaloe, navaraM paNNAsaM vimANAvAsasahassA bhavantItimakkhAyaM, varDisagA jahA IsANavarDisagA navaraM majjhe ittha laMtagavarDisae devA taheva jAva viharaMti, laMtae ettha deviMde devarAyA parivasai, jahA saNakumAre, navaraM paNNAsAra vimANAvAsa sahastANaM paNNAsAe sAmANiyasAhassINaM cauNha ya paNNAsANaM AyarakkhadevasAhassINaM annesiM ca bahUNaM jAva viharai // kahi NaM bhaMte! mahAsukANaM devANaM paJjattApaJjattANaM ThANA panattA ?, kahi NaM bhaMte! mahAsukA devA parivasaMti ?, goyamA ! laMtagassa kappassa upi saparvikha sapaDidisiM jAva uppaittA ettha NaM mahAsuke nAmaM kappe pannatte pAINapaDINAya udIrNadAhiNavicchiNNe, jahA baMbhaloe, navaraM cacAlI savimANAvAsa sahassA bhavantItimavakhAyaM, varDisagA jahA so Jain Educationtional For Personal & Private Use Only ainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 2 sthAnapade IzAnAdisthAnaM sU. 53 // 10 // hammavaDiMsagA, navaraM majjhe ittha mahAsukvaDisae jAva viharaMti, mahAsukke ittha devide devarAyA jahA saNaMkumAre, navaraM cattAlIsAe vimANAvAsasahassANaM cattAlIsAe sAmANiyasAhassINaM cauNha ya cattAlIsANaM AyarakkhadevasAhassINaM jAva: vihri|| kahi NaM bhaMte! sahassAradevANaM pajattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! sahassAradevA parivasaMti ?, goyamA! mahAsukkassa kappassa uppi sapakkhi sapaDidisiM jAva uppaittA ettha NaM sahassAre nAma kappe pannatte pAINapaDINAyae, jahA baMmaloe, navaraM chabimANAvAsasahassA bhavantItimakkhAyaM, devA taheva, jAva vaDiMsagA jahA IsANassa vaDiMsagA, navaraM majjhe ittha sahassArava DiMsae jAva viharaMti, sahassAre ittha deviMde devarAyA parivasai jahA saNakumAre, navaraM chaNhaM vimANAvAsasahassANaM tIsAe sAmANiyasAhassINaM cauNha ya tIsAe AyarakkhadevasAhassINaM jAva AhevacaM kAremANe viharai // kahi NaM bhaMte ! ANayapANayANaM devANaM pajattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! ANayapANayA devA parivasaMti ?, goyamA ! sahassArassa kappassa uppi sapakkhi sapaDidisiM jAva uppaittA ettha NaM ANayapANayanAmA duve kappA pannattA pAINapaDINAyayA udINadAhiNavicchiNNA addhacaMdasaMThANasaMThiyA accimAlIbhAsarAsippabhA, sesaM jahA saNaMkumAre jAva paDirUvA, tattha NaM ANayapANayadevANaM cattAri vimANAvAsasayA bhavantItimakkhAyaM jAva paDirUvA, vaDiMsagA jahA sohamme kappe, navaraM majjhe ittha pANayavaDiMsae, te NaM vaDiMsagA sabarayaNAmayA acchA jAva paDirUvA, ettha NaM ANayapANayadevANaM pajattApajattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, tattha NaM bahave ANayapANayadevA parivasaMti mahiDDiyA jAva pabhAsemANA, te NaM tattha sANaM sANaM vimANAvAsasayANaM jAva viharaMti, pANae ittha deviMde devarAyA // 10 // For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ parivasai jahA saNakumAre, navaraM caunhaM vimANAvAsasayANaM vIsAe sAmANiyasAhassINaM asIIe AyarakkhadevasAhassINAM annesiM ca bahUNaM jAva viharai || kahi NaM bhaMte! AraNaccuyANaM devANaM pajjattApaJjattANaM ThANA pannattA ?, kahi NaM bhaMte! AraNacyA devA parivasaMti ?, goyamA ! ANayapANayANaM kappANaM upi saparkikha sapaDidisiM ettha NaM AraNacyA nAmaM duve kappA pannattA, pAINapaDINAyayA udINadAhiNavicchiSNA arddhacaMdasaMThANasaMThiyA acimAlIbhAsarAsivaNNAbhA asaMkhijAo joyaNakoDAkoDIo AyAmavikkhaMbheNaM asaMkhijjAo joyaNakoDAkoDIo parikkheveNaM savarayaNAmayA acchA sahA laNhA ghaTTA maTThA nIrayA nimmalA niSpaMkA nikkaMkaDacchAyA sappabhA sassiriyA saujoyA pAsAdIyA darisaNijjA abhirUvA paDirUvA, ettha NaM AraNaccayANaM devANaM tinni vimANAvAsasayA bhavantItimakkhAyaM, te NaM vimANAH savarayaNAyA acchA sahA lahA ghaTTA maTThA nIrayA nimmalA nippaMkA nikkaMkaDacchAyA sappabhA sassiriyA saujjoyA pAsAdIyA darisaNijjA abhiruvA paDirUvA, tesiNaM vimANANaM kappANaM bahumajjhadesabhAe paMca varDisayA pannattA, taMjahA - aMkavarDisae phalihavarDisae rayaNavarDisae jAyarUvavarDisae majjhe ettha accuyavaDisae, te NaM vaDiMsayA saharayaNAmayA jAva paDirUvA ettha NaM AraNaccayANaM devANaM pajjattApajattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, tattha NaM bahave AraNacyA devA parivati, accu ittha deviMde devarAyA parivasaha, jahA pANae jAba biharai, navaraM tinhaM vimANAvAsasayANaM dasahaM sAmANiyasAhassINaM cattAlIsAe AyarakkhadevasAhassINaM AhevaccaM kuchamANe jAva viharai / battIsa aDavIsA bArasaaTThacauro (ya)sayasahassA / pannA cattAlIsA chacca sahassA sahassAre // 146 // ANayapANayakappe cattAri sayA''raNaccue tinni / satta For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ 18 ajJApanAyAH malaya0vRttI. 2 sthAnapade IzA| nAdisthAnaMsU.53 // 10 // vimANasayAI causuvi eesu kappesu // 147 // sAmANiyasaMgahaNIgAhA-caurAsII asII bAvattarI sattarI ya saTTI ya / pannA cattAlIsA tIsA vIsA dasa sahassA // 148 // ee ceva AyarakkhA caugguNA / / kahiNaM bhaMte ! hiDimagevijagANaM pajjattApaattANaM ThANA pannattA ?, kahi NaM bhaMte ! hiDimagevijagA devA parivasaMti ?, goyamA! AraNaccuyANaM kappANaM up ijAva uDe dUraM uppaittA ettha NaM hihimagevinagANaM devANaM tao gevijagavimANapatthaDA pannattA pAINapaDINAyayA udINadAhiNavicchinnA paDipunnacaMdasaMThANasaMThiyA accimAlIbhAsarAsivaNNAbhA sesaM jahA baMbhaloge jAva paDirUvA, tattha NaM heTimagevijjagANaM devANaM ekArasuttare vimANAvAsasae bhavantItimakkhAyaM, te NaM vimANA savarayaNAmayA jAva paDirUvA, ettha NaM hehimagevijjagANaM devANaM pajjattApajjattANaM ThANA pannattA, tisuvi logassa asaMkhejaibhAge, tattha NaM bahave hedvimagevijagA devA parivasaMti, satve samiDDiyA save samajjuiyA save samajasA save samabalA satve samANubhAvA mahAsukkhA aNiMdA apessA apurohiyA ahamiMdA nAma te devagaNA pannattA samaNAuso ! // kahi NaM bhaMte ! majjhimagANaM gevijjagANaM devANaM pajjattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! majjhimagevijagA devA parivasaMti ?, goyamA ! heDimagevijagANaM uppi sapakkhi sapaDidisiM jAva uppaittA ettha NaM majjhimagevijagadevANaM tao gevijagANaM patthaDA pannatA, pAINapaDINAyayA jahA hehimagevijjagANaM, navaraM sattuttare vimANAvAsasae havantItimakkhAyaM, te NaM vimANA jAva paDirUvA, ettha NaM majjhimagevijjagANaM jAva tisuvi logassa asaMkhijaibhAge, tattha NaM bahave majjhimagevijagA devA parivasaMti jAva ahamiMdA nAma te devagaNA pannattA samaNAuso ! / kahi NaM bhaMte ! uvarimagevijagANaM devANaM pajjattApajjattANaM ThANA panna 98089902920ragaon ||1sstthaa Jain Educati o nal For Personal & Private Use Only Mamiyainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ tA?, kahi NaM bhaMte ! uvarimagevijae devA parivasaMti?, goyamA ! majjhimagevijagANaM uppi jAva uppaittA ettha NaM uvarimagevijagANaM tao gevijagavimANapatthaDA pannattA pAINapaDINAyayA sesaM jahA heDimagevijagANaM, navaraM ege vimANAvAsasae bhavantItimakkhAyaM, sesaM taheva bhANiyatvaM jAva ahamiMdA nAmaM te devagaNA pannattA samaNAuso ! / ekArasuttaraM hehimesu sattuttaraM ca mjjhime| sayamegaM uvarimae paMceva aNuttaravimANA // 149 / / kahi NaM bhaMte ! aNuttarovavAiyANaM devANaM pajjattApajattANaM ThANA pannattA ?, kahi NaM bhaMte ! aNuttarovavAiyA devA parivasaMti ?, goyamA! imIse rayaNappabhAe puDhavIe bahusamaramaNijAo bhUmibhAgAo uDDU caMdimamUriyagahagaNanakkhattatArArUvANaM bahUI joyaNasayAI bahUI joyaNasahassAI bahUI joyaNasayasahassAI bahugAo joyaNakoDIo bahugAo joyaNakoDAkoDIo uDDe dUraM uppaittA sohammIsANasaNaMkumAra jAva AraNaacuyakappA tiniaTThArasuttare gevijagavimANAvAsasae vIivaittA teNa paraM dUraMgayA nIrayA nimmalA vitimirA visuddhA paMcadisiM paMca aNuttarA mahaimahAlayA mahAvimANA pannattA, taMjahA-vijae vejayaMte jayaMte aparAjie sabaDhasiddhe, te NaM vimANA sabarayaNAmayA acchA saNhA laNhA ghaTTA maTThA nIrayA nimmalA nippaMkA nikaMkaDacchAyA sappabhA sassiriyA saujjoyA pAsAiyA darisaNijjA abhirUvA paDirUvA, ettha NaM aNuttarovavAiyANaM devANaM pajjatApajattANaM ThANA pannatA, tisuvi logassa asaMkhejjaibhAge, tattha NaM bahave aNucarovavAiyA devA parivasaMti, savve samiDDiyA save samabalA save samANubhAvA mahAsukkhA arNidA appessA apurohiyA ahamiMdA nAmaM te devagaNA pannattA smnnaauso!|| (mU053) OPOS923299999OOODase Jain Educati o n For Personal & Private Use Only inelibrary.org Page #216 -------------------------------------------------------------------------- ________________ prajJApanA yAH malayavRttI. // 105 // sanatkumArakalpe 'sapakkhi sapaDidisaM'ti samAnAH pakSAH-pUrvAparadakSiNottararUpAH pArthA yasmin dUramutpatane 2 sthAnatatsapakSaM 'samAnasya dharmAdiSu ceti samAnasya sabhAvaH 'sapaDidisiM'ti samAnAHpratidizo-pidizo yatrA tat / pade IzAsapratidika // sAmAnikasaMgrahaNIgAthA 'caurAsII' ityAdi, saudharmendrasya caturazItiH sAmAnikasahasrANi IzAne-18 nAdisthAndrasyAzItiH sanatkumArendrasya dvAsaptatiH mAhendradevarAjasya saptatiH brahmalokendrasya SaSTiH lAntakendrasya paJcAzat 18 naMsU. 53 mahAzukrendrasya catvAriMzat sahasrArendrasya triMzat AnataprANatendrasya viMzatiH AraNAcyuttendrasya daza sAmAnikasaha-18 sANi, avataMsakAzcAtidezenoktA iti duravabodhAH tato vineyajanAnugrahArthaM vaiviktyena mUlata Arabhyopadayantesaudharme pUrvasyAmazokAvataMsakaH dakSiNataH saptaparNAvataMsakaH pazcimAyAM campakAvataMsakaH uttarataztAvataMsakaH madhye saudharmAvataMsakaH, evaM pUrvAdikrameNa IzAne aGkAvataMsakaH sphaTikAvataMsako snAvataMsako jAtarUpAvataMsakaH madhye IzAnAvataMsakaH, sanatkumAre azokasaptaparNacaMpakacUtasanatkumArAvataMsakAH, mAhendre aGkasphaTikaranajAtarUpamAhendrAvataMsakAH, brahmaloke azokasaptaparNacampakacUtabrahmalokAvataMsakAH, lAntake aGkasphaTikaratnajAtarUpalAntakAvataMsakAH, mahAzukre azokasaptaparNacampakacUtamahAzukrAvataMsakAH, sahasrAre aGkasphaTikaratnajAtarUpasahasrArAvataMsakAH, prANate N // 105 // azokasaptaparNacampakacUtaprANatAvataMsakAH, acyute aGkasphaTikaratnajAtarUpaacyutAvataMsakA iti // aveyakasUtre 'samiTThiyA' samA RddhiryeSAM te samarddhikAH, evaM 'samajjuiyA' ityAdyapi bhAvanIyaM, 'ajiMdA' iti na vidyate indraH dain Education International For Personal & Private Use Only www.janelibrary.org Page #217 -------------------------------------------------------------------------- ________________ adhipatiryeSAM te anindrAH 'apessA' iti na vidyate preSyaH-preSyatvaM yeSA te apreSyAH 'apurohi yA' iti na / vidyate purohitaH-zAntikarmakArI yeSAM azAnterabhAvAt te apurohitAH, kiMrUpAH punaste ? ityAha-ahamindrA nAma te devagaNAH prajJaptA he zramaNa ! he AyuSman // kahi NaM bhaMte ! siddhANaM ThANA pa0 kahi NaM bhaMte ! siddhA parivasaMti ?, goyamA ! sabaDhasiddhassa mahAvimANassa uvarillAo thUbhiyaggAo duvAlasa joyaNe uhuM abAhAe pattha NaM IsIpabbhArA NAma puDhavI pannattA, paNayAlIsaM joyaNasayasahassAI AyAmavikkhaMbheNaM egA joyaNakoDI bAyAlIsaM ca sayasahassAI tIsaM ca sahassAI donni ya auNApanne joyaNasae kiMci visesAhie parikkheveNaM pannattA, IsipabbhArAe NaM puDhavIe bahumajjhadesabhAe ahajoyaNie khete aTTa joyaNAI bAhalleNaM panatte, tao aNaMtaraM ca NaM mAyAe mAyAe paesaparihANIe parihAyamANI parihAyamANI satvesu caramaMtesu macchiyapattAo taNuyayarI aMgulassa asaMkhejaibhAgaM bAhalleNaM pannattA, IsIpabbhArAe NaM puDhavIe duvAlasa nAmadhijjA patratA, taMjahA-Isi i vA IsIpabbhArA i vA taNU i vA taNutaNU i vA siddhitti vA siddhAlae vA muttitti vA muttAlae i vA loyaggetti vA loyaggabhiyatti vA loyaggapaDivujhaNA i vA savvapANabhUyajIvasattasuhAvahA i vA, IsIpabbhArANaM puDhavI seyA saMkhadalavimalasotthiyamuNAladagarayatusAragokkhIrahAravaNNA uttANayachattasaMThANasaMThiyA sabajjuNasuvanamaI acchA. sahA laNhA ghaTA mahA nIrayA nimmalA nippaMkA nikaMkaDacchAyA sappabhA sassiriyA saujjoyA pAsAIyA darisaNijjA Eeeeeeeeeeeeeeeeees Jain Education anal For Personal & Private Use Only 1% enelibrary.org Page #218 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. |2 sthAnapade siddhasthAnAdi sU. 54 // 106 // abhiruvA paDirUvA, IsIpabbhArAe NaM puDhavIe sIAe joyaNammi logaMto tassa NaM joyaNassa je se uvarille gAue tassa NaM gAuyassa je se uvarille chabbhAge ettha NaM siddhA bhagavaMto sAiyA apajjavasiyA aNegajAijarAmaraNajoNisaMsArakalaMkalIbhAvapuNabbhavagabbhavAsavasahIpavaMcasamaiktA sAsayamaNAgayaddhaM kAlaM ciTThati, tatthavi ya te aveyA aveyaNA nimmamA asaMgA ya saMsAravippamukkA paesanivvattasaMThANA / kahiM paDihayA siddhA, kahiM siddhA paiTThiyA / kahiM boMdi caittA NaM, kattha gaMtUNa sijjhai ? // 150 // aloe paDihayA siddhA, loyagge ya paiDiyA / ihaM bodi caittA NaM, tattha gaMtUNa sijjhai // 151 // dIhaM vA hassaM vAjaM carimabhave havija saMThANaM / tatto tibhAgahINA siddhANogAhaNA bhaNiyA // 152 // jaM saMThANaM tu ihaM bhavaM cayaMtassa carimasamayaMmi / AsI ya padesaghaNaM taM saMThANaM tahiM tassa // 153 // tinnisayA tittIsA dhaNuttibhAgo ya hoi naaybo| esA khalu siddhANaM ukkosogAhaNA bhaNiyA // 154 // cattAri ya rayaNIo rayaNI tibhAgUNiyA ya boddhvaa| esA khalu siddhANaM majjhimaogAhaNA bhnniyaa||155||egaay hoi rayaNI aheva ya aMgulAI sAhi (ya) yA / esA khalu siddhANaM jahabaogAhaNA bhaNiyA // 156 // ogAhaNAi siddhA bhavattibhAgeNa hoMti parihINA / saMThANamaNitthaMthaM (granthA0 1500) jarAmaraNavippamukkANaM // 157 // jattha ya ego siddho tattha aNaMtA bhavakkhayavimukkA / anno'nnasamogADhA puTThA savevi logate // 158 // phusai aNaMte siddhe sabapaesehiM niyamaso siddhA / te'vi ya asaMkhijjaguNA desapaesehiM je puTThA // 159 // asarIrA jIvaghaNA uvauttA daMsaNe ya nANe ya / sAgAramaNAgAraM lakkhaNameyaM tu siddhANaM // 160 // kevalanANuvauttA jANaMtA savvabhAvaguNabhAve / pAsaMtA sabao khalu kevala dihIhiSNaMtAhi // 161 // navi asthi mANusANaM taM sukkhaM naviya sabadevANaM / jaM siddhANaM 6 // Jain Education international For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 0 000000000000000 sukkhaM avvAbAhaM uvagayANaM // 162 // suragaNasuhaM samattaM savaddhApiMDiyaM aNataguNaM / navi pAvai muttisuhaM gaMtAhiM vaggavaggRhiM // 163 // siddhassa suho rAsI savaddhApiMDio jai havejjA / so'NaMtavaggabhaio savvAgAse na mAijjA // 164 // jaha NAma koi miccho nagaraguNe bahuvihe viyaannNto| na caei parikaheuM uvamAe~ tahiM asaMtIe // 165 // iya siddhANaM sokkhaM aNo. vama natthi tassa ovammaM / kiMci viseseNitto sArikkhamiNaM suNaha vocchaM // 166 // jaha sabakAmaguNiyaM puriso bhottUNa bhoyaNaM koI / taNhAchuhAvimukko acchijja jahA amiyatitto // 167 // iya sabakAlatittA atulaM nivANamuvagayA siddhaa| sAsayamavAbAhaM ciTThati suhI suhaM pattA // 168 // siddhatti ya buddhatti ya pAragayatti / ya paraMparagayatti ummukkakammakavayA ajarA amarA asaMgA ya // 159 // nicchinnasatvadukkhA jAijarAmaraNabaMdhaNavimukkA / avAbAhaM sokkhaM aNuhoMtI sAsayaM siddhA // (mU054) iti bitIyaM ThANapayaM sammattaM // 2 // siddhasUtre 'egA joyaNakoDI' ityAdi parirayaparimANaM 'vikkhaMbhavaggadahaguNa.' ityAdikaraNavazAt khayamAnetavyaM, sugamatvAt , kSetrasamAsaTIkA vA paribhAvanIyA, tatra paJcacatvAriMzalakSapramANaviSkambhamanuSyakSetraparirayasya etAvatpramANasya savistaraMbhAvitatvAt , tasyAzca ISatprAgbhArAyAH pRthivyAHbahumadhyadezabhAge aSTayojanikam-AyAmaviSkambhA|bhyAmaSTayojanapramANaM kSetraM ca, aSTau yojanAni vAhalyena cocatvena-uccaistveneti bhAvaH, prajJaptA, tadanantaraM sarvAsu dikSu | vidikSu ca mAtrayA stokayA stokayA pradezaparihAnyA parihIyamAnA sarveSu caramAnteSu makSikApatrato'pyatitanvI aGgulA 00002020129000000000002022 dan Education International For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. pade siddha // 107 // sU. 54 20200090020200 saMkhyeyabhAgaM bAhalyena prajJaptA, sthaapnaa-|'iisi i vA' iti, padaikadeze padasamudAyopacArAt 1 ISatprAgabhArAiti vA22 sthAna'taNu ittivA' tanvI vA zeSapRthivyapekSayAtitanutvAt 3 'taNutaNUitti vA' iti tanubhyo'pi jagatprasiddhebhyastanvI makSikApatrato'pi paryantadeze'titanutvAt tanutanvI siddhiriti vA' siddhakSetrasya pratyAsannatvAt 5 siddhAlaya iti sthAnAdivA' siddhakSetrasya pratyAsannatayopacArataH siddhAnAmAlayaH siddhAlayaH6evaM muktiriti vA muktAlaya iti vetyapi paribhAvanIyaM tathA lokAgre vartamAnatvAt lokAgramiti 9 lokAgrasya stUpikeva lokAgrastUpikA 10 tathA lokAgreNa pratyUhyate iti lokAgraprativAhinI 11 'sabapANabhUyajIvasattasuhAvahA' iti prANA-dvitricaturindriyA itibhUtAH-taravaH jIvAH-paJcendriyAH zeSAH prANinaH sattvAH, uktaM ca-"prANA dvitricatuHproktAH, bhUtAzca taravaH smRtaaH| jIvAH paJce|ndriyA jJeyAH, zeSAH sattvA udiiritaaH||1||" sarveSAM prANabhUtajIvasattvAnAM sukhAvahA upadravakAritvAbhAvAt sarvaprANabhUtajIvasattvasu khAvahA 12||saa ca ISatprAgbhArA pRthvI zvetA, zvetatvamevopamayAprakaTayati-'saMkhadalavimala' ityAdi, zaGkhadalasya-zaGkhadalacUrNasya vimalo-nirmalaH svastikaH zaGkhadalavimalakhastikaH sa ca mRNAlaM ca dakarajazca tuSAraM ca himaM ca gokSIraM ca hArazca teSAmiva varNo yasyAH sA tathA, uttAnakaM-uttAnIkRtaM yat chatraM tasya yatsaMsthAnaM tena saM- // 107 // sthitA uttAnakacchatrasaMsthAnasaMsthitatvaM ca prAgupadarzitasthApanAtobhAvanIyaM / 'satvajjuNasuvannamayI' sarvAtmanA zvetasuvarNamayI 'IsIpabbhArAe NaM' ityAdi ISatprAgabhArAyAH pRthivyA UvaM 'sIyAe' iti niHzreNigatyA yojane lokA Jain Education We Wonal For Personal & Private Use Only M ainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ to bhavati, tasya ca yojanasya yaduparitanaM gavyUtaM caturthaM tasya ca gavyUtasya yaH sarvoparitano SaDbhAgo atra 'Na' iti vAkyAlaGkAre siddhA bhagavantaH sAdikAH karmakSayAnantaraM siddhatvabhAvAt , etena anAdizuddhapuruSapravAdapratikSepa Avedito draSTavyaH, aparyavasitA rAgAdyabhAvena pratipAtAsaMbhavAt , rAgAdayo hi siddhatvAcyAvayituM prabhaviSNavaH, na ca te bhagavatAM santi, teSAM nirmUlakAkaSitatvAt , na ca nirmUlakAkaSitA api bhUyaH prAdurbhavanti, bIjAbhAvAditi, tathA anekairjAtijarAmaraNaiH-janmajarAmRtyubhiryazca tAsu tAsu yoniSu saMsAraH-saMsaraNaM tena ca yaH kalaMkalIbhAvaH-kadarthyamAnatA yazca divyasukhamanuprAptAnAmapi punarbhave-saMsAre garbhavasatiprapaJcaH to samatikrAntA ata eva zAzvatamanAgataM kAlaM tiSThanti, 'tatthavi ya te aveyA' ityAdi, tatrApi ca-siddhakSetre gatAH santaste-bhagavantaH 'avedAH' puruSavedAdivedarahitAH 'avedanAH' sAtAsAtavedanAbhAvAt 'nirmamA' mamatvarahitAH 'asaMgA' bAhyAbhyantarasaGgarahitAH, kasmAdevam ? ata Aha-saMsAravipramuktAH' hetau prathamA, yataH saMsArAd vipramuktAstasmAdavedA avedanA nirmamA asaGgAzca, punaH kathaMbhUtAH ? ityAha 'paesanivattasaMThANA' pradezaiH-Atmapradezairna tu bAhyapudgalaiH zarIrapaJcakasyApi sarvAtmanA tyaktatvAt nirvRttaM-niSpannaM saMsthAnaM yeSAM te pradezanivRttasaMsthAnAH, atra ziSyaH pRcchannAha'kahiM paDihayA siddhA' ityAdi 'kahi' ityatra saptamI tRtIyArthe prAkRtatvAt , yathA 'tisu tesu alaMkiyA puDhavI' ityAdi, tato'yamarthaH-kena pratihatAH?-kena skhalitAH? siddhAH-muktAH, tathA ka-kasmin sthAne siddhAHpratiSThitAH Jain Education M o nal For Personal & Private Use Only Mondinelibrary.org Page #222 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. 2 sthAna|pade siddhasthAnAdi sU. 54 // 108 // avasthitAH, tathA ka-kasmin kSetre bondistanuH zarIramityanAntaram tAM tyaktvA ka gatvA siddhyanti ?-niSThitArthA bhavanti ?, "sijjhaI' ityatrAnukhAralopo draSTavyaH, athavA ekavacanopanyAso'pi sUtrazailyA na virodhamAka, tathA cAnyatrA'pyevaM prayogaH-"vatthagandhamalaMkAraM, itthIo sayaNANi ya / acchaMdA je na bhuMjaMti, na se cAitti vuccai // 1 // " iti, evaM ziSyeNa prazne kRte sUrirAha-'aloe paDihayA siddhA' ityAdi, atrApi saptamI tRtIyArthe, alokena-kevalAkAzAstikAyarUpeNa pratihatAH-skhalitAH siddhAH, iha tatra dharmAstikAyAdyabhAvAt tadAnantaryavRttireva pratiskhalanam , na tu saMbandhe sati vighAtaH, apratighatvAt , sapratighAnAM hi saMbandhe sati vighAtaH, nAnyeSAmiti, tathA lokasya-pazcAstikAyAtmakasyAgre-mUrdhani pratiSThitAH-apunarAgatyA vyavasthitAH, tathA iha manupyaloke bondI-tanuM tyaktvA tatra-lokAgre samayAntarapradezAntarAsparzanena gatvA sidhyanti-niSThitArthA bhavanti // samprati tatragatAnAM yatsaMsthAnaM tadabhidhitsurAha-dIhaM vA hassaM vA' ityAdi, dIrgha vA-paJcadhanuHzatapramANaM ikhaM vA-hastadvayapramANaM vAzabdAd madhyama vA vicitraM yaccaramabhave-pazcimabhave bhavet saMsthAnaM tataH-tasmAt saMsthAnAt tribhAgahInA-badanodarAdirandhrapUraNena tRtIyabhAgena hInA siddhAnAmavagAhanA, avagAhante'syAmityavagAhanA-khAvasthaiva bhaNitA tIrthakaragaNadharairiti, atragatasaMsthAnapramANApekSayA tribhAgahInaM tatra saMsthAnamiti bhAvaH // etadeva | spaSTataramupadarzayati-'jaM saMThANaM tu ihaM' ityAdi, yatsaMsthAnaM-yAvatpramANaM saMsthAnaM iha-manuSyabhave AsIt tadeva TAGS20729202088020200000 // 108 // For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ bhavanti prANinaH karmavazavartino'sminniti bhava-zarIraM tyajataH-parityajataH, kAyayogaM parijihAnasyeti bhAvaH, caramasamaye sUkSmakriyApratipAtidhyAnavalena vadanodarAdirandhrapUraNAt tribhAgena hInaM pradezaghanA katahiM tassa' iti tadeva ca pradezaghanaM mUlapramANApekSayA tribhAgahInapramANaM saMsthAnaM tatra-lokAMgre tasya-siddhasya, nAnyaditi // sAmpratamutkRSTAvagAhanAdibhedabhinnAmavagAhanAmabhidhitsarAha-'tinni sayA tettIsA' ityAdi, trINi zatAni trayastriMzAni-trayastriMzadadhikAni dhanastribhAgazca bhavati boddhavyA, eSA khalu siddhAnAmutkRSTAvagAhanA bhaNitA tIrthakaragaNadharaiH, sA ca paJcadhanu zatatanukAnAmavaseyA, nanu marudevI nAbhikulakarapatnI, nAbhezca pazcarvizatyadhikAni paJcadhanu zatAni zarIrapramANaM, yadeva ca tasya zarIramAnaM tadeva marudevAyA api, 'saMghayaNaM saMThANaM | uccattaM ceva kulagarehi sama' iti vacanAt , marudevI bhagavatI ca siddhA, tatastasyA dehamAnasya tribhAge pAtite siddhAvasthAyAH sArdhAni trINi dhanuHzatAnyevAvagAhanA prApnoti, kathamuktapramANA utkRSTAvagAhanA ghaTate ? iti, naiSa doSaH, marudevAyA nAbheH kiJcidUnapramANatvAt, striyo jhuttamasaMsthAnA uttamasaMsthAnebhyaH puruSebhyaH khakhakAlApekSayA kiJcidUnapramANA bhavanti, tato marudevA'pi paJcadhanu zatapramANeti na kazciddoSaH, apica-hastiskandhA-18 dhirUDhA saMkucitAGgI siddhA tataH zarIrasaMkocabhAvAd nAdhikAvagAhanAsaMbhava ityavirodhaH, Aha ca bhASyakRt-18 "kaha marudevAmANaM? nAbhIto jeNa kizcidaNA saa| to kira paMcasayaciya ahavA saMkocao siddhA // 1 // " pra. 19 M ona For Personal & Private Use Only Lolw.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ prajJApanA- cittAri rayaNIo' ityAdi, catasro ratnayo ranizca tribhAgonA ca sA boddhavyA eSA khalu siddhAnAmavagAhanA | 2 sthAnayAH mala- bhaNitA madhyamA / Aha-jaghanyapade saptahastocchritAnAmAgame siddhiruktA, tata eSA jaghanyA prApnoti, kathaM pade siyavRttI. madhyamA ?, tadayuktaM, vastutatvAparijJAnAt , jaghanyapade hi saptahastAnAM siddhiruktA tIrthakarApekSayA, sAmAnyakeva ddhAdhikAlinAM tu hInapramANAnAmapi bhavati, idamapi cAvagAhanAmAnaM cintyate sAmAnyasiddhApekSayA, tato na kshciddossH| ra:sU.54 // 109 // 'egA ya hoi' ityAdi, ekA ratiH paripUrNA aSTau cAGgulAnyadhikAni eSA bhavati siddhAnAmavagAhanA jaghanyA, |sA ca kUrmAputrAdInAM dvihastAnAmavaseyA, yadivA saptahastocchUitAnAmapi yantrapIlanAdinA saMvartitazarIrANAM, Aha ca bhASyakRt-"jeTThA u paMcadhaNusayataNussa majjhA ya sattahatthassa / dehattibhAgahINA jahaniyA jA bihatthassa // 1 // sattUsiyaesu siddhI jahannao kahamihaM bihatthesu ? / sA kira titthayaresuM sesANaM sijjhamANANaM // 2 // te puNa hoja bihatthA kummAputtAdayo jahanneNaM / anne saMvaTTiyasattahatthasiddhassa hINatti // 3 // " sAmpratamuktAnuvAdenaiva saMsthAnalakSaNaM siddhAnAmabhidhitsurAha-ogAhaNAo' ityAdi, sugama, navaraM 'anitthaMthaM' iti idaMprakAramApannamitthaM itthaM tiSThatIti itthaMsthaM na itthaMsthaM anitthaMsthaM vadanAdizuSirapratipUraNena pUrvAkArAnyathAbhAvato'niyatAkAramiti bhAvaH, yo'pi ca siddhAdiguNeSu 'siddhe na dIhe na hasse' ityAdinA dIrghatvAdInAM pratiSedhaH kRtaH so'pi pUrvAkArApekSayA saMsthAnasyAnitthaMsthatvAt pratipattavyo, na punaH sarvathA saMsthAnasyAbhAvataH, Aha ca bhASyakRt Fo9000980900999900000 // 10 // For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ saMsiraparipUraNAo puvAgAranahAvavatthAo / saMThANamaNitthaMtthaM jaM bhaNiyamaNiyayAgAraM // 1 // ettociya paDiseho siddhAiguNesu dIhayAINaM / jamaNitthaMthaM puvAgArAvikkhAe nAbhAvo // 2 // " nanvete siddhAH parasparaM dezabhedena vyavasthitA uta neti !, neti tad brUmaH, kasmAditi cet , 'jattha ya' ityAdi, yatraiva deze cazabdasya evakArArthatvAt ekaH siddho-nivRtastatrAnantA bhavakSayavimuktAH, atra bhavakSayagrahaNena khecchayA bhavAvataraNazaktimatsiddhavyavacchedamAha, anyo'nyasamavagADhAH, tathAvidhAcintyapariNAmatvAt , dharmAstikAyAdivat, tathA spRSTA-lagnAH sarve'pi lokAnte / 'phusaI' ityAdi, spRzatyanantAn siddhAn sarvapradezairAtmasaMbandhibhirniyamazaH siddhaH, tathA te'pi | siddhAH sarvapradezaspRSTebhyo'saMkhyeyaguNA vartante ye dezapradezaiH spRSTAH, kathamiti cet, ucyate, ihaikasya siddhasya yadavagAhanakSetraM tatraikasminnapi paripUrNe'vagADhA anye'pyanantAH siddhAH prApyante, apare tu ye tasya kSetrasyaikaikaM pradeza-| mAkramyAvagADhAste'pi pratyekamanantAH, evaM dvitricatuHpaJcAdipradezavRddhA ye'vagADhAste'pi pratyekamanantAH, tathA tasya mUlakSetrasyaikaikaM pradezaM parityajya ye'vagADhAste'pi pratyekamanantAH, evaM dvitricatuHpaJcAdipradezahAnyA ye'vagADhAste'pi pratyekamanantAH, evaM sati pradezaparivRddhihAnibhyAM ye samavagADhAste paripUrNakakSetrAvagADhebhyo'saMkhyeyaguNA 1 zuSiraparipUraNAt pUrvAkArAnyathAvyavasthAtaH / saMsthAnamanitthaMsthaM yadbhaNitamaniyatAkArAt // 1 // ita eva pratiSedhaH siddhAdiguNeSu dIrghatvAdInAm / yadanitthaMsthaM pUrvAkArApekSayA nAbhAvaH // 2 // Jain Educational For Personal & Private Use Only arvog Page #226 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2 sthAnapade siddhAdhikAraHsU.54 // 110 // bhavanti, avagADhapradezAnAmasaMkhyAtatvAt , Aha ca-"egakhette'NatA paesaparivuDhihANio tatto / huMti asaMkhejaguNA'saMkhapaeso jamavagADho // 1 // " samprati siddhAneva lakSaNataH pratipAdayati-'asarIrA' ityAdi, avidyamAnazarIrA azarIrA audArikAdipaJcavidhazarIrarahitA ityarthaH, jIvAzca te ghanAzca vadanodarAdizuSirapUraNAt jIvadhanA upayuktA darzane-kevaladarzane jJAne ca-kevalajJAne yadyapi siddhatvaprAdurbhAvasamaye kevalajJAnamiti jJAnaM pradhAnaM tathA'pi sAmAnyasiddhalakSaNametaditi jJApanArthamAdau sAmAnyAvalambanaM darzanamuktaM, tathA ca sAmAnyaviSaya darzanaM vizeSaviSayaM jJAnamiti, tataH sAkArAnAkAraM sAmAnyavizeSopayogarUpamityarthaH, sUtre makAro'lAkSaNiko, lakSaNaM-tadanyavyAvRttikharUpametat-anantaroktaM, tuzabdo vakSyamANanirupamasukhavizeSaNArtha, siddhAnAM-niSThitArthAnAmiti / samprati kevalajJAnakevaladarzanayorazeSaviSayatAmupadarzayati-'kevalanANuvauttA' ityAdi, kevalajJAnenopayuktA na tvantaHkaraNena tadabhAvAditi kevalajJAnopayuktA jAnanti-avagacchanti sarvabhAvaguNabhAvAn-savepadArthaguNapoyAn, prathamo bhAvazabdaH padArthavacanaH dvitIyaH paryAyavacanaH, guNaparyAyayostvayaM vizeSaH-sahavartino guNAH kramavartinaH paryAyA iti, tathA pazyanti sarvataH khala-khalazabdasyAvadhAraNArthatvAt sarvata eva, kevalaSTimiranantAbhiH, anantaiH kevaladarzanairityarthaH, kevaladarzanAnAM cAnantatA siddhAnAmanantatvAt , ihAdI jJAnagrahaNaM prathama 1 ekakSetre'nantAH pradezaparivRddhihAnitastasmAt / bhavantyasaMkhyeyaguNAH asaMkhyapradezo yadavagADhaH // 1 // For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ tayA tadupayogasthAH sidhyantIti jJApanArtha // samprati nirupamasukhabhAjaste iti darzayati-'navi atyi' ityAdi, naivAsti manuSyANAM cakravAdInAmapi tatsaukhyaM, naivAsti sarvadevAnAmanuttaraparyantAnAmapi yat siddhAnAM saukhyamavyAbAdhAmupagatAnAM-na vividhA''bAdhA avyAbAdhA tAM upa-sAmIpyena gatAnAM-prAsAnAM // yathA nAsti tathA bhaGgayopadarzayati-'suragaNasuhaM' ityAdi, 'suragaNasukhaM' devasaMghAtasukhaM 'samastaM' saMpUrNamatItAnAgatavartamAnakAlodbhavamityarthaH, punaH 'sarvAddhApiNDitaM' sarvakAlasamayaguNitaM tathA'nantaguNamiti, tadevaMpramANaM kilAsatkalpanayA ekaikAkAzapradeze sthApyate ityevaM sakalAkAzapradezapUraNena yadyapyanantaM bhavati tadanantamapyanantairvagairgitaM tathA'pyevaM prakarSagatamapi muktisukhaM-siddhisukhaM na prApnoti // etadeva spaSTataraM bhajayantareNa pratipAdayati-'siddhassa suho rAsI' ityAdi, sukhAnAM rAziH sukharAziH-sukhasaMghAtaH siddhasya sukharAziH siddhasukharAziH 'sarvAddhApiNDita' sarvayAsAdyaparyavasitayA addhayA, yatsukhaM siddhaH pratisamayamanubhavati tadekatra piNDIkRtamiti bhAvaH, so'nantavargabhaktaHanantairvargamUlairapavartitaH, anantairvargamUlaiH tAvadapavartito yAvat sarvAddhAlakSaNena guNakAreNa guNane yadadhikaM jAtaM tasya sarvasyApyapavartanaH siddhatvAdyasamayabhAvisakhamAtratAM prApta iti bhAvaH, sarvAkAze na mAti-etAvanmAtro'pi sarvAkAze na mAti sarvastu durApAstaprasara eveti jJApanArtha piNDayitvA punarapavartanaM sukharAzeH, iyamatra bhAvanA-iha |kila viziSTAhAdarUpaM sukhaM parigRhyate. tatazca yata Arabhya ziSTAnAM sukhazabdapravRttistamAhAdamavadhikRtya ekaikaguNa Receeeeeacrarararara Jain Educati o nal For Personal & Private Use Only V anelibrary.org Page #228 -------------------------------------------------------------------------- ________________ // 11 // prajJApanA- vRddhitAratamyena tAvadasAvAhAdo viziSyate yAvadanantaguNavRddhyA niratizayaniSThAmupagataH, so'yamatyantopamAtItaikA- 2 sthAnayAH mala- santotsukyavinivRttirUpastimitatamakalpaH caramAhAdaH sadA siddhAnAM, tasmAcArataH prathamAccordhvamapAntarAlavartino ye pade siyavRttI. & guNAstAratamyenAhAdavizeSarUpAste sarvAkAzapradezebhyo'pyatibhUyAMsaH, tataH kiloktaM-savvAgAse na mAijA' iti, . ddhAdhikA raHsU. 54 anyathA yat sarvAkAze na mAti tat kathamekasmin siddhe mAyAd ? iti pUrvasUrisaMpradAyaH // sAmpratamasya nirupamatAM / pratipAdayati-'jaha nAma' ityAdi, yathA nAma kazcid mleccho nagaraguNAn-gRhanivAsAdIn bahuvidhAn-anekaprakArAn vijAnan araNyagataH san anyamlecchebhyo na zaknoti parikathayituM, kasmAnna zaknoti? ityata Aha-upamAyAM tatrAsatyAM "nimittakAraNahetuSu sarvAsAM vibhaktInAM prAyo darzanam" iti nyAyAd hetau saptamI, tata upamAyA abhA-19 vAditi draSTavyaM, eSa gAthA'kSarArthaH, bhAvArthaH kathAnakAdavaseyaH, taccedaM-ego mahAratnavAsI miccho ranne ciTThati, itto ya ego rAyA AseNa avaharito taM aDaviM pavesio teNa didro. sakAriUNa jaNavayaM nIto, rannAvi so nagaraM nIo, pacchA uvamAritti gADhamupacarito, jahA rAyA tahA ciTTai, dhavalaparAibhogeNa vibhAsA, kAleNa rannaM 1 eko mahAraNyavAsI mleccho'raNye tiSThati, itazca eko rAjA azvenApahRtastAmaTavIM pravezitaH tena dRSTaH, satkArya janapadaM nItaH, rAjJA'pi sa nagaraM nItaH, pazcAdupakArIti gADhamupacarito, yathA rAjA tathA tiSThati, dhavalagRhAdibhogena vibhASA, kAlena araNyaM ececeaeeeeeeeeeees dan Education International For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ sariumAraddho, rannA visajio, tatto rannigA pucchaMti-'kerisaM nayaraMti' ?, so viyANaMto'vi tatthovamAbhAvA na sakkai nayaraguNe parikaheuM / esa diluto, ayamarthopanayaH-'iya siddhANaM' ityAdi, ityevaM siddhAnAM saukhyamanupama vartate, kimiti?, tata Aha-yato nAsti tasyaupamyaM, tathA'pi bAlajanapratipattaye kiJcid vizeSeNa 'ito' iti ArSatvAd asyetyarthaH, sAdRzyamidaM vakSyamANaM zRNuta-'jaha savva' ityAdi, yathetyudAharaNopadarzanArthaH, bhujyate iti bhojanaM 'sarvakAmaguNitaM' sakalasaundaryasaMskRtaM ko'pi puruSo bhuktvA kSuttaivipramuktaH san yathA amRtatRptastathA tiSThati, 'iya' ityAdi, evaM nirvANaM-mokSamupagatAH siddhAH sarvakAlaM-sAdyaparyavasitaM kAlaM tRptAH-sarvathautsukyavinivRttibhAvataH paramasaMtoSamadhigatA atulam-ananyasadRzamupamA'tItatvAt zAzvataM pratipAtAbhAvAt avyAbAdhaM lezato'pi vyAbAdhAyA asaMbhavAt sukhaM prAptA ata eva sukhinaH tiSThantIti // etadeva savizeSataraM bhAvayati'siddhatti ya' ityAdi, sitaM-baddhamaSTaprakAraM karma dhmAtaM-bhasmIkRtaM yaste siddhAH "pRSodarAdayaH" iti rUpaniSpattiH, nirdagdhAnekabhavakarmendhanA ityarthaH, te ca sAmAnyataH karmAdisiddhA api bhavanti, yata uktam-'kamme sippe ya vijAe, maMte joge ya Agame / atyajattAabhippAe, tave kammakkhae iya // 1 // " tataH karmAdisiddhavyapohAya 1 smartumArabdhaH, rAjJA visRSTaH, tata AraNyakAH pRcchanti-kIdRzaM nagaramiti ?, sa vijAnannapi tatropamAbhAvAd na zaknoti nagaraguNAn parikathayituM eSa dRSTAntaH // 2 karmaNi zilpe ca vidyAyAM matre yoge cAgame / arthe yAtrAyAmabhiprAye tapasi karmakSaye iti // 1 // Jain Education international For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala ya0 vRttau . // 112 // Aha - 'buddhA' iti, ajJAnanidrAprasute jagatyaparopadezena jIvAdirUpaM tattvaM buddhavanto buddhAH, sarvajJasarvadarzikhabhAvabodharUpA iti bhAvaH, ete'pi ca saMsAranirvANobhayaparityAgena sthitavantaH kaizcidiSyante - " saMsAre na ca nirvANe, sthito bhuvanabhUtaye / acintyaH sarvalokAnAM, cintAratnAdhiko mahAn // 1 // " iti vacanAt tatastannirAsArthamAha - 'pAragatA' iti, pAraM - paryantaM saMsArasya prayojanatrAtasya vA gatAH pAragatAH, tathAbhavyatvAkSiptasakalaprayojanasamAtyA niravazeSakartavyazaktivipramuktA iti bhAvaH, itthaMbhUtA api kaizcid yadRcchAvAdibhirakramasiddha| tvenApi gIyante, tathoktam -- "naikAdisaMkhyAkramato, vittaprAptirniyogataH / daridrarAjyAtisamA, tadvanmuktiH kacinna kim ? // 1 // " tatastanmatavyapohAya 'paramparAgatA' iti paramparayA - jJAnadarzanacAritrarUpayA midhyAdRSTisAsAdana - samyagmithyAdRSTya aviratasamyagraDaSTidezaviratipramattApramatta nivRttyanivRttivAdara saMparAyasUkSmasaMparAyopazAntamohakSINamohasayogikevalyayogikevaliguNasthAnabhedabhinnayA gatAH paramparAgatAH, ete ca kaizcit tattvato'nunmukta karmaka| vacA abhyupagamyante 'tIrthanikAra darzanAdihAgacchanti' iti vacanataH punaH saMsArAvataraNAbhyupagamAt, atastanmatApAkaraNArthamAha - 'unmukta karmakavacAH' ut - prAbalyenApunarbhavarUpatayA muktaM parityaktaM karma kavacamiva karmakavacaM | yaiste unmukta karmakavacAH, ata evAjarAH zarIrAbhAvato jaraso'bhAvAt amarA azarIratvAdeva prANatyAgAsaMbhavAt, Jain Educatictional For Personal & Private Use Only 2 sthAnapade siddhAdhikAraH sU. 54 // 112 // jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ uktaM ca- "vayaso hANIha jarA, pANacAo ya maraNamAdihaM / saha dehaMmi tadubhayaM tadabhAve taM na kasseva // 1 // " asaGgA bAhyAbhyantarasaGgarahitatvAt 'nicchinna' ityAdi, nistIrNa-laGghitaM sarvaduHkhaM yaiste nistIrNa sarvaduHkhAH, kutaH ? ityAha- 'jAtijarAmaraNabaMdhaNavimukkA' jAtiH - janma jarA-bayohAnilakSaNA maraNaM - prANatyAgarUpaM bandhanAni - tannibandhanarUpANi karmANi tairvizeSato - niHzeSApagamanena muktA jAtijarAmaraNabandhanavimuktAH, hetAbiyaM prathamA, yato jAtijarAmaraNabandhanavipramuktAstato nistIrNasarvaduHkhAH, kAraNAbhAvAt, tato'vyAbAdhaM saukhyaM zAzvataM siddhA anubhavanti // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM dvitIyaM sthAnapadaM samAptam // 410104 1 vayaso hAniridda jarA prANatyAgazca maraNamAdiSTam / sati dehe tadubhayaM tadbhAve tana kasyaiva // 1 // For Personal & Private Use Only tet Page #232 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. // 11 // atha tRtIyamalpabahutvapadam / 3 alpabahutvapade digAdivyAkhyAtaM dvitIyaM padaM, adhunA tRtIyapadamArabhyate, tasya cAyamabhisambandhaH-iha prathame pade pRthivIkAyikA bhedAH27 dayaH prajJaptAH dvitIye te eva khasthAnAdinA cintitAH asmiMstu teSAM digvibhAgAdinA'lpabahutvAdi nirUpyate, tatredamAdau dvArasaGgrahagAthAdvayamdisi gaI iMdiya kAe~ joe~ veeM kasAya lesA ya / sammattaM nANadasaNa saMjayeuvaogaAhAre // 171 // bhAsa~gaparittaipajjata suhemasaMnI bha'thie carime / 'jIve ya cittabandhe puraMgalamahadaMDae ceva // 172 // prathamaM digdvAraM 1, tadanantaraM gatidvAraM, 2, tata indriyadvAraM 3, tataH kAyadvAraM 4, tato yogadvAraM 5, tadanantaraM / vedadvAraM 6, tataH kaSAyadvAraM, 7, tato lezyAdvAraM 8, tataH samyaktvadvAraM 9, tadanantaraM jJAnadvAraM 10, tato darzanadvAraM 11, tataH saMyatadvAraM 12, tata upayogadvAraM 13, tata AhAradvAraM 14, tato bhASakadvAraM 15, tataH 'paritta' iti parittAH-pratyekazarIriNaH zuklapAkSikAca tadvAraM 16, tadanantaraM paryAptadvAraM 17, tataH sUkSmadvAraM 18, tadanazAntaraM samjJidvAraM 19, tato 'bhava'tti bhavasiddhikadvAraM 20, tato'stIti astikAyadvAraM 21, tatazvaramadvAraM 22, tada 92000000000002ODOOD // 113 // For Personal & Private Use Only wwindinelibrary.org Page #233 -------------------------------------------------------------------------- ________________ nantaraM jIvadvAra, 23, tataH kSetradvAraM 24, tato bandhadvAraM 25, tataH pudgaladvAraM 26, tato mahAdaNDakaH 27, iti / sarvasaGkhyayA saptaviMzatiH dvArANi / tatra prathamaM dvAramabhidhitsurAhadisANuvAeNaM savatthovA jIvA pacchimeNaM, puracchimeNaM visesAhiyA, dAhiNeNaM visesAhiyA, uttareNaM visesaahiyaa| (mU055) iha dizaH prathame AcArAkhye aGge anekaprakArA vyAvarNitAH, tatreha kSetradizaH pratipattavyAH, tAsAM niyatatvAt, itarAsAM ca prAyo'navasthitatvAt anupayogitvAca, kSetradizAM ca prabhavastiryaglokamadhyagatAdaSTapradezakAdrucakAt, yata uktam-"aTTapaeso ruyago tiriyaloyassa majjhayArammi / esa pabhavo disANaM eseva bhave aNudisANaM // 1 // " iti, dizAmanupAto diganupAto-diganusaraNaM tena dizo'dhikRtyeti tAtparyArthaH, sarvastokA jIvAH pazcimena-pazcimAyAM dizi, kathamiti cet ?, ucyate, idaM hyalpabahutvaM bAdarAnadhikRtya draSTavyaM, na sUkSmAn , sUkSmANAM sarvalokApannAnAM prAyaH sarvatrApi samatvAt , bAdareSvapi madhye sarvabahavo vanaspatikAyikAH, anantasaGkhyAkatayA teSAM prApyamANatvAt , tato yatra te bahavastatra bahutvaM jIvAnAM, yatra tvalpe tatrAlpatvaM, vanaspatayazca tatra bahavo yatra prabhUtA ApaH, 'jattha jalaM tattha vaNaM' iti vacanAt tatrAvazyaM panakasevAlAdInAM bhAvAt , te ca panaka-18 sevAlAdayo bAdaranAmakarmodaye vartamAnA api atyantasUkSmAvagAhanatvAt atiprabhUtapiNDIbhAvAca sarvatra santo'pi 1 aSTapradezo rucakastiryaglokasya madhye / eSa prabhavo dizAmeSa eva bhavedvidizAm // 1 // JainEducationailsonal For Personal & Private Use Only Klinelibrary.org Page #234 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. alpabahutvapade digdvAraM sAmAnyena sU. 55 // 114 // na cakSuSA prAdyAH, tathA coktamanuyogadvAreSu-"'te NaM vAlaggA suhamapaNagajIvassa sarIrogAhaNAhito asaMkhejaguNA" iti, tato yatrApi naite dRzyante tatrApi te santIti pratipattavyAH, Aha ca mUlaTIkAkAra:-"iha sarvabahavo vana- spataya itikRtvA yatra te santi tatra bahutvaM jIvAnAM, teSAM ca bahutvaM "jattha AukAo tattha niyamA vaNassaikAiyA iti paNagasevAlahaDhAI bAyarAvi hoMti suhumA ANAgejjhA na cakkhuNA" iti, udakaM ca prabhUtaM samudrAdiSa, dvIpAt dviguNaviSkambhatvAt , teSvapi ca samudreSu pratyekaM prAcIpratIcyordizoryathAkramaM candrasUryadvIpAH, yAvati ca pradeze candrasUryadvIpA avagADhAstAvatyudakAbhAvaH, udakAbhAvAca vanaspatikAyikAbhAvaH, kevalaM pratIcyAM dizi laca samudrAdhipasusthitanAmadevAvAsabhUto gautamadvIpo lavaNasamudre'bhyadhiko vartate, tatra codakAbhAvAdvanaspatikAyikAnAmabhAvAt sarvastokA jIvAH pazcimAyAM dizi, tebhyo vizeSAdhikAH pUrvasyAM dizi, tatra hi gautamadvIpo na vidyate, tatastAvatA vizeSaNAtiricyate iti, tebhyo'pi dakSiNasyAM dizi vizeSAdhikAH, yatastatra candrasUryadvIpA na vidyante, tadabhAvAttatrodakaM prabhUtaM, tatprAbhUtyAca vanaspatikAyikA api prabhUtA iti vizeSAdhikAH, tebhyo'pyudIcyAM dizi vizeSAdhikAH, kiM kAraNamiti cet ?, ucyate. udIcyAM hi dizi saGkhyevayojaneSu dvIpeSu madhye kassiM 1 te vAlAgrAH sUkSmapanakajIvasya shriiraavgaahnaabhyo'sngkhyeygunnaaH| 2 yatrApkAyastatra niyamAvanaspatikAyikA iti panakazaivAlahaThAdayo bAdarA api bhavanti sUkSmA AzApAkhAH / na cakSuSA / // 114 // For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ zcit dvIpe AyAmaviSkambhAbhyAM saGkhayeyayAjanakoTIpramANaM mAnasaM nAma saraH samasti, tato dakSiNadigapekSayA asyAM prabhUtamudakam , udakabAhulyAca prabhUtA vanaspatayaH, prabhUtA dvIndriyAH zaGkhAdayaHprabhUtAstaTalagrazaGkhAdikalevarAzritAstrIndriyAH pipIlikAdayaH prabhUtAH panAdiSu caturindriyAH bhramarAdayaH prabhUtAH paJcendriyA matsyAdaya iti vizeSA-ISI dhikaaH|| tadevaM sAmAnyato diganupAtena jIvAnAmalpabahutvamuktam // idAnIM vizeSeNa tadAhadisANuvAeNaM satvatthovA puDhavikkAiyA dAhiNeNaM uttareNaM visesAhiyA puracchimeNaM visesAhiyA pacchimeNaM visesAhiyA / disANuvAeNaM savatthovA AukkAiyA pacchimeNaM, puracchimeNaM visesAhiyA, dAhiNeNaM visesAhiyA, uttareNaM visesAhiyA / disANuvAeNaM savvatthovA teukkAiyA dAhiNuttareNaM, puracchimeNaM saMkhejaguNA, pacchimeNaM visesAhiyA // disANuvAeNaM satvatthovA vAukkAiyA puracchimeNaM, pacchimeNaM visesAhiyA, uttareNaM visesAhiyA, dAhiNaNaM visesAhiyA // disANuvAeNaM savatthovA vaNassaikAiyA pacchimeNaM puracchimeNaM visesAhiyA dAhiNeNaM visesAhiyA uttareNaM visesAhiyA / disANuvAeNaM savatthovA beiMdiyA pacchimeNaM puracchimeNaM visesAhiyA dakkhiNeNaM visesAhiyA uttareNaM pisesAhiyA / disANuvAeNaM sabathovA teiMdiyA paJcatthimeNaM, puracchimeNaM visesAhiyA, dAhiNeNaM visesAhiyA, uttareNaM visesAhiyA / disANuvAeNaM sabathovA cariMdiyA paJcatthimeNaM, puracchimeNaM visesAhiyA, dAhiNeNaM visesAhiyA, uttareNaM visesAhiyA / disANuvAeNaM satvatthovA neraiyA puracchimapaJcasthimauttareNaM, dAhiNaNaM asaMkhejjaguNA / disANuvAeNaM Jain Education Therational For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttau . 3 alpabahutvapade pRthvyAdyalAbahutvaM // 115 // satvatthovA rayaNappabhApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNeNa asaMkhejaguNA / disANuvAeNaM savatthovA sakarappabhApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNeNaM asaMkhejjaguNA / disANuvAeNaM savvatthovA vAluyappabhApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savvatthovA paMkappabhApuDhavIneraiyA puracchimapaccatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savatthovA dhUmappabhApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savvatthovA tamappahApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savatthovA ahe sattamApuDhavIneraiyA puracchimapaJcatthimauttareNaM, dAhiNaNaM asaMkhejaguNA / dAhiNehiMto ahesattamApuDhavIneraiehiMto chahAe tamAe puDhavIe neraiyA puracchimapaJcatthimauttareNaM asaMkhejaguNA, dAhiNeNaM asaMkhejaguNA, dAhiNillehito tamAe puDhavIneraiehiMto paMcamAe dhUmappabhAe puDhavIe neraiyA puracchimapaJcatthimauttareNaM asaMkhejaguNA, dAhiNeNaM asaMkhejaguNA, dAhiNillehiMto dhRbhappabhApuDhavIneraiehiMto cautthIe paMkappabhAe puDhavIe neraiyA puracchimapaJcatthimauttareNaM asaMkhejaguNA, dAhiNeNaM asaMkhejaguNA, dAhiNillehiMto paMkappabhApuDhavIneraiehiMto taiyAe vAluyappabhAe puDhavIe neraiyA puracchimapaJcatthimauttareNaM asaMkhejaguNA, dAhiNeNaM asaMkhejaguNA, dAhiNillehito vAluyappabhApuDhavIneraiehiMto duiyAe sakkarappabhAe puDhavIe neraiyA puracchimapaccacchimauttareNaM asaMkhejaguNA, dAhiNeNaM asaMkhejaguNA, dAhiNillehiMto sakkarappabhApuDhavIneraiehiMto imIse rayaNappabhAe puDhavIe neraiyA puracchimapaJcatthimauttareNaM asaMkhejaguNA, dAhiNaNaM asaMkhejaguNA / disANuvAeNaM savatthovA paMciMdiyA tirikkhajoNiyA pacchimeNaM, puracchimeNaM haNaNaM asekhejjaguNA, dayA, dAhiNeNaM asaMkhejagajaguNA, dA // 115 // For Personal & Private Use Only IALLinelibrary.org JainEducation Page #237 -------------------------------------------------------------------------- ________________ visesAhiyA, dAhiNeNaM visesAhiyA, uttareNaM visesaahiyaa| disANuvAeNaM savatthovA maNussA dAhiNauttareNaM, puracchimeNaM saMkhejaguNA pacatthimeNaM visesAhiyA / disANuvAeNaM savvatthovA bhavaNavAsI devA puracchimeNaM pacatthimeNaM, uttareNaM asaMkhejaguNA, dAhiNaNaM asaMkhejjaguNA / disANuvAeNaM savatthovA vANamaMtarA devA puracchimeNaM, paJcatthimeNaM visesAhiyA, uttareNaM visesAhiyA, dAhiNeNaM visesAhiyA / disANuvAeNaM savvatthovA joisiyA devA puracchimapaJcatthimeNaM, dAhiNaNaM visesAhiyA, uttareNaM visesAhiyA / disANuvAeNaM savatthovA devA sohamme kappe puracchimapaJcatthimeNaM, uttareNaM asaMkhejaguNA, dAhiNaNaM visesAhiyA / disANuvAeNaM satvatthovA devA IsANe kappe puracchimapaJcatthimeNaM, uttareNaM asaMkhejaguNA, dAhiNeNaM visesAhiyA / disANuvAeNaM sabathovA devA saNaMkumAre kappe puracchimapaJcatthimeNaM, uttareNaM asaMkhejaguNA, dAhiNeNaM visesAhiyA / disANuvAeNaM savatthovA devA mAhiMde kappe puracchimapaJcatthimeNaM, uttareNaM asaMkhejaguNA, dAhiNeNaM visesAhiyA / disANuvAeNaM savatthovA devA baMbhaloe kappe puracchimapaJcatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savatthovA devA laMtae kappe puracchimapaccatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / disANuvAeNaM savatthovA devA mahAsukke kappe puracchimapaJcatthimauttareNaM, dAhiNaNaM asaMkhejaguNA / disANuvAeNaM savatthovA devA sahassAre kappe puracchimapacatthimauttareNaM, dAhiNeNaM asaMkhejaguNA / teNa paraM bahusamovavanagA samaNAuso! // disANuvAeNaM savvatthovA siddhA dAhiNeNaM uttareNaM, puracchimeNaM saMkhejaguNA, paJcatthimeNaM visesAhiyA // dAraM // (sU0 56) diganupAtena-diganusAreNa dizo'dhikRtyetibhAvaH, pRthivIkAyikAzcintyamAnAH sarvastokA dakSiNasyAM dizi, dain Education International For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttau. 3 alpa| bahutvapade pRthvyAdyalpabahutvaM sU. 56 // 116 // kathamiti ced ?, ucyate, iha yatra ghanaM tatra bahavaH pRthivIkAyikAH yatra suSiraM tatra stokAH, dakSiNasyAM dizi bahUni bhavanapatInAM bhavanAni bahavo narakAvAsAstataH suSiraprAbhUtyasaMbhavAt sarvastokA dakSiNasyAM dizi pRthivIkAyikAH, tebhya uttarasyAM dizi vizeSAdhikAH, yata uttarasyAM dizi dakSiNadigapekSayA stokAni bhavanAni stokA narakAvAsAH, tato ghanaprAbhUtyasaMbhavAt bahavaH pRthivIkAyikA iti vizeSAdhikAH, tebhyo'pi pUrvasyAM dizi vizepAdhikAH, ravizazidvIpAnAM tatra bhAvAt, tebhyo'pi pazcimAyAM dizi vizeSAdhikAH, kiM kAraNamiti cet ?, ucyate, yAvanto ravizazidvIpAH pUrvasyAM dizi tAvantaH pazcimAyAmapi, na tu etAvatA sAmyaM, paraM lavaNasamudre | gautamanAmA dvIpaH pazcimAyAmadhiko'sti, tena vizeSAdhikAH, atra para Aha-nanu yathA pazcimAyAM dizi gautamadvIpo'bhyadhikaH samasti, tathA tasyAM pazcimAyAM dizi adholaukikagrAmA api yojanasahasrAvagAhAH santi, tataH khAtapUritanyAyena tatra tulyA eva pRthivIkAyikAH prApnuvanti na vizeSAdhikAH, naitadevaM, yato'dholaukikagrAmAvagAho yojanasahasraM, gautamadvIpasya punaH SaTsaptatyadhikaM yojanasahasramuccaistvaM, viSkambhastasya dvAdaza yojanasahasrANi, yaJca merorArabhyAdholaukikamAmebhyo'rvAka hInatvaM hInataratvaM tat pUrvasyAmapi dizi prabhUtaga disaMbhavAt samAnaM, tato yadyadholaukikagrAmacchidreSu bujhyA gautamadvIpaH prakSipyate tathApi sa samadhika eva prApyate na talya iti tena samadhikena vizeSAdhikAH pazcimAyAM dizi pRthiviikaayikaaH|| uktaM diganupAtena pRthivIkAyi // 116 // For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ kAnAmalpabahutvaM, idAnImapkAyikAnAmalpabahutvamAha-sarvastokA apkAyikAH pazcimAyAM dizi, gautamadvIpasthAne teSAmabhAvAt , tebhyo'pi vizeSAdhikAH pUrvasyAM dizi, gautamadvIpAbhAvAt , tebhyo'pi vizeSAdhikA dakSiNasyAM dizi, candrasUryadvIpAbhAvAt , tebhyo'pyuttarasyAM dizi vizeSAdhikAH, mAnasasaraHsadbhAvAt // tathA dakSiNa-18 sthAmuttarasyAM ca dizi sarvastokAstejaHkAyikAH, yato manuSyakSetre eva bAdarAstejaHkAyikA nAnyatra, tatrApi yatra bahavo manuSyAstatraite bahavaH, bAhulyena pAkArambhasambhavAt , yatra tvalpe tatra stokAH, tatra dakSiNasyAM dizi paJcasu bharateSu uttarasyAM dizi paJcakhairAvateSu kSetrasyAlpatvAt stokA manuSyAH, teSAM stokatvena tejaHkAyikA api stokAH, alpapAkArambhasambhavAt , tataH sarvastokA dakSiNottarayordizostejaHkAyikAH, khasthAne tu prAyaH samAnAH, tebhyaH pUrvasyAM dizi saGkhayeyaguNAH, kSetrasya saGkhayeyaguNatvAt , tato'pi pazcimAyAM dizi vizeSAdhikAH, adholaukikagrAmeSu manuSyabAhulyAt // iha yatra suSiraM tatra vAyuH yatra ghanaM tatra vAyvabhAvaH, tatra pUrvasyAM dizi prabhUtaM ghanamityalpA vAyavaH, pazcimAyAM dizi vizeSAdhikAH, adholaukikagrAmasambhavAt , uttarasyAM dizi vizeSAdhikAH, bhavananarakAvAsabAhulyena suSirabAhulyAt , tato'pi dakSiNasyAM dizi vizeSAdhikAH, uttaradigapekSayA dakSiNasyAM dizi bhavanAnAM narakAvAsAnAM cAtiprabhUtatvAt // tathA yatra prabhUtA Apastatra prabhUtAH panakAdayo'nantakAyikA vanaspatayaH prabhUtAH zaGkhAdayo dvIndriyAH prabhUtAH piNDIbhUtasevAlAyAzritAH kunthvAdayastrIndriyAH prabhUtAH padmAdyAzritA Jain Education D enal For Personal & Private Use Only alwalrainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ 3 alpabahutvapade pRthvyAdyalpabahutvaM sU. 56 prajJApanA- bhramarAdayazcaturindriyA iti hetorvanaspatyAdisUtrANi caturindriyasUtraparyantAni apkAyikasUtravad bhAvanIyAni yAH mala- nairayikasUtre sarvastokAH pUrvottarapazcimadigavibhAgabhAvino nairayikAH, puSpAvakIrNanarakAvAsAnAM tatrAlpatvAt , bahUnAM ya0 vRttI. prAyaH saGkhyeyayojanavistRtatvAca, tebhyo dakSiNadigvibhAgabhAvino'saGkhyeyaguNAH, puSpAvakIrNanarakAvAsAnAM // 117 // tatra bAhulyAt, teSAM ca prAyo'saGkhyeyayojanavistRtatvAt , kRSNapAkSikANAM tasyAM dizi prAcuryeNotpAdAca, tathAhi-dvividhA jantavaH, zuklapAkSikAH kRSNapAkSikAzca, teSAM lakSaNamidaM-yeSAM kiJcidUnapudgalaparAvardhimAtrasaMsAraste zuklapAkSikAH, adhikatarasaMsArabhAjinastu kRSNapAkSikAH, uktaM ca-"jesimavaDDo puggalapariyaTTo sesao |ya saMsAro / te sukkapakkhiyA khalu ahie puNa kaNhapakkhI u // 1 // " ata eva ca stokAH zuklapAkSikAH, ||sh alpasaMsAriNAM stokatvAt , bahavaH kRSNapAkSikAH, prabhUtasaMsAriNAmatipracuratvAt , kRSNapAkSikAca prAcuryeNa dakSi-| NNasyAM dizi samutpadyante, na zeSAsu dikSa, tathAkhAbhAvyAta. tacca tathAkhAbhAvyaM prAcAryarevaM yuktibhirupabRMhyate. tadyathA-kRSNapAkSikA dIrghatarasaMsArabhAjina ucyante, dIrghatarasaMsAramAjinazca bahupApodayAd bhavanti, bahupApodayAzca krUrakarmANaH, krUrakarmANazca prAyastathAkhAbhAvyAt tadbhavasiddhikA api dakSiNasyAM dizi samutpadyante, na // 117 // 1 yeSAmapAdhaH pudgalaparAvataH zeSakazca saMsAraH / te zuklapAkSikAH khalu adhike punaH kRSNapakSAstu // 1 // For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ Rekeeeeeeeeeeeeeeeees zeSAsu dikSu, yata uktaM-"pAyamiha kUrakammA bhavasiddhiyAvi dAhiNillesuM / neraiyatiriyamaNuyAsurAiThANesu gacchanti // 1 // " tato dakSiNasyAM dizi bahUnAM kRSNapAkSikANAmutpAdasambhavAt pUrvoktakAraNadvayAca sambhavanti pUrvottarapazcimadigvibhAgabhAvibhyo dAkSiNAtyA asngkhyeygunnaaH| yathA ca sAmAnyato nairayikANAM digvibhAgenAlpabahutvamuktaM, evaM pratipRthivyapi vaktavyaM, yukteH sarvatrApi samAnatvAt / tadevaM pratipRthivyapi digvibhAgenAlpabahutvamabhihitaM, idAnIM saptApi pRthivIradhikRtya digvibhAgenAlpabahutvamAha-saptamapRthivyAM pUrvottarapazcimadigbhAvibhyo nairayikebhyo ye saptamapRthivyAmeva dAkSiNAtyAste'saGkhayeyaguNAH, tebhyaH SaSThapRthivyAM tamaH:prabhAbhidhAnAyAM pUrvottarapa|zcimadigbhAvino'saGkhayeyaguNAH, kathamiti ced ?, ucyate, iha sarvotkRSTapApakAriNaH sajJipaJcendriyatiryagmanuSyAH saptamanarakapRthivyAmutpadyante, kiJcihInahInatarapApakarmakAriNazca SaSThayAdiSu pRthivISu, sarvotkRSTapApakarmakAriNazca sarvastokAH bahavazca yathottaraM kiJciddhInahInatarAdipApakarmakAriNaH tato yuktamasaGkhayeyaguNatvaM saptamapRthivIdAkSiNA-SI tyanArakApekSayA SaSThapRthivyAM pUrvottarapazcimanArakANAM, evamuttarottarapRthivIrapyadhikRtya bhAvayitavyam , tebhyo'pi tasyAmeva SaSThapRthivyAM dakSiNasyAM dizi nArakA asaGkhayeyaguNAH, yuktiratra prAgevoktA, tebhyo'pi paJcamapRthivyAM / dhUmaprabhAbhidhAnAyAM pUrvottarapazcimadigbhAvino'saGkhayeyaguNAH, tebhyo'pi tasyAmeva paJcamapRthivyAM dAkSiNAtyA asaGkhaye1 prAya iha krUrakarmANo bhavasiddhikA api dAkSiNAtyeSu / nairayikatiryagmanuSyAsurAdisthAneSu gacchanti // 1 // For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI . // 118 // yaguNAH, evaM sarvAkhapikrameNa vaacym||tirypnycendriysuutrtvpkaaysuutrvd bhAvanIyam ||srvstokaa manuSyA dakSiNa 3 alpasthAmuttarasyAM ca, paJcAnAM bharatakSetrANAM paJcAnAmairAktakSetrANAmalpatvAt , tebhyaH pUrvasyAM dizi saGkhyeyaguNAH, kSetrasya bahutvapade saGkhayeyaguNatvAt , tebhyo'pi pazcimAyAM dizi vizeSAdhikAH, svabhAvata evAgholaukikagrAmeSu manuSyabAhulyabhAvAt // pRthvIkA'disANuvAeNaMsavatthovAbhavaNavAsI' ityAdi, sarvastokA bhavanavAsino devAH pUrvasyAM pazcimAyAM ca dizi, tatra bhavanA-M yAdyalpa nAmalpatvAt , tebhya uttaradigbhAvino'saGkhayeyaguNAH, svasthAnatayA tatra bhavanAnAM bAhulyAt , tebhyo'pi dakSiNadigbhA sU. 56 vino'saGkhayeyaguNAH, tatra bhavanAnAmatIca bAhulyAt , tathAhi-nikAye nikAye catvAri catvAri bhavanazatasahasrANyatiricyante, kRSNapAkSikAzca bahavastatrotpadyante, tato bhavantyasaGkhyayaguNAH / vyantarasUtre bhAvanA-yatra suSiraM tatra vyntraaH| pracalanti, yatra ghanaM tatra na, tataH pUrvasyAM dizi ghanatvAta stokA vyantarAH, tebhyo'parasyAM dizi vizeSAdhikAH, adholaukikagrAmeSu suSirasaMbhavAt , tebhyo'pyuttarasyAM dizi vizeSAdhikAH, khasthAnatayA nagarAvAsabAhulyAt , tebhyo'pi dakSiNasyAM dizi vizeSAdhikAH, atiprabhUtanagarAvAsabAhulyAt / tathA sarvastokA jyotiSkAH pUrvasyA pazcimAyAM ca dizi, candrAdityadvIpeSUdyAnakalpeSu katipayAnAmeva teSAM bhAvAt , tebhyo'pi dakSiNasyAM dizi vizeSAdhikAH // 11 // vimAnabAhulyAt kRSNapAkSikANAM dakSiNadigbhAvitvAcca, tebhyo'pyuttarasyAM dizi vizeSAdhikAH, yato mAnase sarasi bahavo jyotiSkAH krIDAsthAnamiti krIDanavyApRtA nityamAsate, mAnasasarasi ca ye matsyAdayo jalacarAste Asa For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ travimAnadarzanataH samutpannajAtismaraNAH kizcid vrataM pratipadyAnazanAdi ca kRtvA kRtanidAnAstatrotpadyante tatobhavanti uttarAhA dAkSiNAtyebhyo vizeSAdhikAH // tathA saudharme kalpe sarvastokAH pUrvasyAM pazcimAyAM ca dizi vaimAnikA devAH, yato yAnyAvalikApraviSTAni vimAnAni tAni catasRSvapi dikSa tulyAni, yAni punaH puSpAvakIrNAni tAni prabhUtAni asaGkhyeyayojanavistRtAni, tAni ca dakSiNasyAmuttarasyAM dizi nAnyatra, tataH sarvastokAH pUrvasyAM pazcimAyAM ca dizi, tebhya uttarasyAM dizi asalayeyaguNAH, puSpAvakIrNakavimAnAnAM bAhulyAt asaGkhyeyayojana(vistRtatvAcca, tebhyo'pi dakSiNasyAM dizi vizeSAdhikAH, kRSNapAkSikANAM prAcuryeNa tatra gamanAt / evamIzAnasanatkumAramAhendrakalpasUtrANyapi bhAvanIyAni / brahmalokakalpe sarvastokAH pUrvottarapazcimadigbhAvino devAH, yato bahavaH kRSNapAkSikAstiryagyonayo dakSiNasyAM dizi samutpadyante zuklapAkSikAzca stokA iti pUrvottarapazcimadigbhA(vinaH sarvastokAH, tebhyo dakSiNasyAM dizi asaGkhayeyaguNAH, kRSNapAkSikANAM bahUnAM tatrotpAdAt / evaM lAntakazukrasahasrArasUtrANyapi bhAvanIyAni / AnatAdiSu punarmanuSyA evotpadyante, tena pratikalpaM prativeyakaM pratyanuttaravimAnaM catasRSu dikSu prAyo bahusamA veditavyAH, tathA cAha-'teNa paraM bahusamovavannagA samaNAuso !' iti // sarvastokAH siddhA dakSiNasyAmuttarasyAM ca dizi, kathamiti cet ?, ucyate, iha manuSyA eva siddhyanti, nAnye, manuSyA api sidyanto yeSvAkAzapradezeSviha caramasamaye'vagADhAsteSvevAkAzapradezeSUrvamapi gacchanti teSveva copa Jain EducAXLE For Personal & Private Use Only A liainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. Feeeeeeeeeeee // 11 // yavatiSThante na manAgapi vakraM gacchanti, sidhyanti ca tatra dakSiNasyAM dizi paJcasu bharateSu uttarasyAM dizi paJcakhai- 3alparAvateSu manuSyA alpAH, kSetrasyAlpatvAt suSamasuSamAdau ca siddhyabhAvAditi tatkSetrasiddhAH sarvastokAH, tebhyaH bahutvapade pUrvasyAM dizi saGkhayeyaguNAH, pUrva videhAnA bharatairAvatakSetrebhyaH saGkhyeyaguNatayA tadgatamanuSyANAmapi saGkhayeyaguNa-18 nArakA dInAM patvAt teSAM ca sarvakAlaM siddhibhAvAt , tebhyaH pazcimAyAM dizi vizeSAdhikAH, adholaukikagrAmeSu manuSyabAhu |JcAnAmalyAt / gataM digadvAraM // idAnIM gatidvAram , tatredamAdisUtram STAnAMcAeesiNaM bhaMte ! neraiyANaM tirikkhajoNiyANaM maNussANaM devANaM siddhANa ya paMcagati samAseNaM katare katarehito appA vA lpa.sU.57 bahuyA vA tullA vA visesAhiyAvA?, goyamA savatthovA maNussA neraiyA asaMkhejaguNAdevA asaMkhejaguNA siddhA aNaMtaguNA tirikkhajoNiyA aNaMtaguNA / / eesiNaM bhaMte ! neraiyANaM tirikkhajoNiyANaM tirikkhajoNININaM maNussANaM maNussINaM devANaM devINaM siddhANa ya ahagati samAseNaM katare katarohito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovAo maNussIo, maNussA asaMkhejaguNA, neraiyA asaMkhejaguNA, tirikkhajoNiNIo asaMkhejjaguNAo, devA / asaMkhejaguNA, devIo saMkhejaguNAo, siddhA aNaMtaguNA, tirikkhajoNiyA aNaMtaguNA // dAraM 2 // (sU0 57) | // 119 // sarvastokA manuSyAH, SaNNavaticchedanakacchedyarAzipramANatvAt , sa ca SaNNavaticchedanakadAyI rAziragre darzayiSyate, tebhyo nairayikA asaGkhayeyaguNAH, aGgulamAtrakSetrapradezarAzeH sambandhini prathamavargamUle dvitIyavargamUlena guNite yAvAn Jain Educati o nal For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ pradezarAzirbhavati tAvatpramANAsu ghanIkRtasya lokasyaikaprAdezikISu zreNiSu yAvanto nabhaHpradezAstAvatpramANatvAt , tebhyo devA asaGkhayeyaguNAH, vyantarANAM jyotiSkANAMca pratyekaM pratarAsaGkhyayabhAgavartizreNigatAkAzapradezarAzipramANatvAt , tebhyaH siddhA anantaguNAH, abhavyebhyo'nantaguNatvAt , tebhyastiryagyonikA anantaguNAH, vanaspatikAyikAnAM siddhebhyo'pynntgunntvaat| tadevaM nairayikatiryagyonikamanuSyadevasiddharUpANAM paJcAnAmalpabahutvamuktam , idAnIM nairayikatiyagyonikatairyagyonikImanuSyamAnuSIdevadevIsiddhalakSaNAnAmaSTAnAmalpabahutvamabhidhitsuridamAha-sarvastokA mAnuSyo -manuSyastriyaH, saGkhayeyakoTIkoTIpramANatvAt , tAbhyo manuSyA asaGkhayeyaguNAH, iha manuSyA iti saMmUrcchanajA api gRhyante, vedasyAvivakSaNAt , te ca saMmUrcchanajA vAntAdiSu nagaranirddhamanAnteSu jAyamAnA asaGkhayeyAH prApyante, tebhyo nairayikA asaGkhayeyaguNAH, manuSyA hi utkRSTapade'pi zreNyasaGkhayeyabhAgagatapradezarAzipramANA labhyante nairayikAstvaGgalamAtrakSetrapradezarAzisatkatRtIyavargamUlaguNitaprathamavargamUlapramANazreNigatAkAzapradezarAzipramANAH tato bhavantyasayaguNAH, tebhyastiryagyonikAH striyo'saGkhyeyaguNAH, pratarAsaGkhayeyabhAgavaya'saGkhayeyazreNinabhaHpradezarAzipramANatvAt , tAbhyo'pi devA asaGkhyaguNAH, asaGkhayeyaguNapratarAsaGkhyeyabhAgavaya'saGkhayeyazreNigatapradezarAzimAnatvAt , tebhyo'pi devyaH saGkhyaguNAH, dvAtriMzadguNatvAt , tAbhyo'pi siddhA anantaguNAH, tebhyo'pi tiryagyonikA anantaguNAH, atra yuktiH prAgevoktA // gataM gatidvAram // idAnI indriyadvAramadhikRtyAha yaguNAH, tebhyastiryagyonigamUlaguNitaprathamavargamUlapramANatapradezarAzipramANA labhyanta ta dain Education International For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 3 alpabahutvapade ekendriyAdyalpa. sU. 58 // 12 // eesi NaM bhaMte ! saiMdiyANaM egidiyANaM beiMdiyANaM teiMdiyANaM cauriMdiyANaM paMciMdiyANaM ANidiyANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! satvatthovA paMciMdiyA cauriMdiyA visesAhiyA teIdiyA visesAhiyA beiMdiyA visesAhiyA ANiMdiyA aNaMtaguNA egidiyA aNaMtaguNA saiMdiyA visesAhiyA // eesiNaM bhaMte ! saiMdiyANaM egiMdiyANaM beiMdiyANaM teiMdiyANaM cauridiyANaM paMciMdiyANaM apajjattagANaM katare katarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! satvatthovA paMciMdiyA apajattagA cauriMdiyA apajattagA visesAhiyA teiMdiyA apajattagA visesAhiyA beiMdiyA apajjattagA visesAhiyA egidiyA apajjattagA aNaMtaguNA saiMdiyA apajjatagA visesAhiyA // eesiNaM bhaMte ! saiMdiyANaM egiMdiyANaM beiMdiyANaM teiMdiyANaM cauriMdiyANaM paMciMdiyANaM pajattANaM katare katarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA cauriMdiyA pajjattagA paMciMdiyA pajjatagA visesAhiyA beiMdiyA pajjattayA visesAhiyA teiMdiyA pajjattagA visesAhiyA egidiyA pajjattagA anaMtaguNA saiMdiyA pajjattagA visesAhiyA // eesiNaM bhaMte ! saiMdiyANaM pajattApajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savvatthovA saiMdiyA apajjattagA saiMdiyA pajattagA saMkhejaguNA / / eesiNaM bhaMte ! egidiyANaM pajjattApajjatANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiA vA ?, goyamA ! satvatthovA egidiyA apajjattagA egiMdiyA pajjattagA saMkhejaguNA // eesiNaM bhaMte ! beiMdiyANaM pajjattApajjattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiA vA ?, goyamA ! sabathovA beiMdiyA pajjattagA beiMdiyA apajja // 120 // For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ tagA asaMkheaguNA || esi NaM bhaMte ! teiMdiyANaM paJjattApattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhi vA 1, gomA ! savatthovA teiMdiyA paJjattagA teiMdiyA apajattagA asaMkheaguNA / eesi NaM bhaMte ! cauriMdiyA pApaJjA kare kayarehiMto appA vA bahuyA vA tulA vA visesAhitA vA ?, goyamA ! savatthovA cauriMdiyA pattagA cauriMdiyA apajjattagA asaMkhejjaguNA || eesi NaM bhaMte ! paMciMdiyANaM pajattApajjattANaM kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiA vA 1, goyamA ! savatthovA paMceMdiyA pajattagA paMceMdiyA apajattagA asaMkhejaguNA || eesi NaM bhaMte saIMdiyANaM egiMdiyANaM beiMdiyANaM teiMdiyANaM cauriMdiyANaM paMciMdiyANaM paJjattApajjattANaM kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiA vA 1, goyamA ! savatthovA cauriMdiyA paJjattagA paMciMdiyA pajattagA visesAhiA beiMdiyA paJjattagA visesAhiA teiMdiyA pajattagA visesAhiA paMciMdiyA apajattagA asaMkhejjaguNA cauriMdiyA apajattagA visesAhiA teiMdiyA apajattagA visesAhiA beiMdiyA apajattagA visesAhiA egiMdiyA apajattagA anaMtaguNA saiMdiA apajjattagA visesAhiA egiMdiyA pajjattagA saMkhejjaguNA saiMdiA pajjattagA visesAhiA saiMdiyA visesAhiA / dAraM 3 // ( sUtraM 58 ) sarvastokAH paJcendriyAH saGkhyeyayojanA koTI koTI pramANaviSkambhasucIpramitapratarAsaGkhyeya bhAgavarttya saGkhye ya zreNigatAkAzapradezarAzipramANatvAt, tebhyazcaturindriyA vizeSAdhikAH, viSkambhasUcyAsteSAM prabhUtasaGkhayeyayojanakoTIko For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 12 // TIpramANatvAt , tebhyo'pi trIndriyA vizeSAdhikAH, teSA viSkambhasUcyA prabhUtatarasaGkhyeyayojanakoTIkoTIpramANa 3 alpatvAt , tebhyo'pi dvIndriyA vizeSAdhikAH, teSAM viSkambhasUcyA prabhUtatamasaGkhyeyayojanakoTIkoTIpramANatvAt , bahutvapade tebhyo'pi anindriyA anantaguNAH, siddhAnAmanantatvAt , tebhyo'pi ekendriyA anantaguNAH, vanaspatikAyikAnAM indriyAsiddhebhyo'pyanantaguNatvAt , tebhyo'pi sendriyA vizeSAdhikAH, dvIndriyAdInAmapi tatra prakSepAt / tadevamuktamekamau- lpaba0 ghikAnAmalpabahutvam , idAnIM teSAmevAparyAptAnAM dvitIyamalpabahutvamAha-sarvastokAH paJcendriyA aparyAptAH, ekasmin pratare yAvantyamulAsaGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAt teSAM, tebhyazcaturindriyA aparyAptA vizeSAdhikAH, prabhUtAGgulAsaGkhyeyabhAgakhaNDapramANatvAt , tebhyastrIndriyA aparyAptA vizeSAdhikAH, prabhUtatarapratarAGgulAsaGkhyeyabhAgakhaNDamAnatvAt , tebhyo'pi dvIndriyA aparyAptA vizeSAdhikAH, prabhUtatamapratarAmulAsaGkhyeyabhAgakhaNDapramANatvAt , tebhya ekendriyA. aparyAptA anantaguNAH, vanaspatikAyikAnAmaparyAptAnAmanantatayA sadA prApyamANatvAt , tebhyo'pi sendriyA aparyApsA vizeSAdhikAH, dvIndriyAdyaparyAptAnAmapi tatra prakSepAt / gataM dvitIyamalpabahutvam , adhunA eteSAmeva paryAptAnAmalpabahutvamAha-sarvastokAzcaturindriyAH paryAptAH, yato'lpAyuSazcaturindriyAstataH prabhUtakAlamavasthAnAbhAvAt pRcchAsamaye stokA avApyante, te ca stokA api pratare yAvantyaGgulasaGkhyeyabhA-2 gamAtrANi khaNDAni tAvatpramANA veditavyAH, tebhyaH paJcendriyAH paryApsA vizeSAdhikAH, prabhUtapratarAGgulasaGkhyeyabhA For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ gakhaNDamAnatvAt , tebhyo'pi dvIndriyAH paryAptA vizeSAdhikAH, prabhUtatarapratarAGgulasaGkhyeyabhAgakhaNDamAnatvAt , tebhyo'pi trIndriyAH paryAptA vizeSAdhikAH, khabhAvata eva teSAM prabhUtatamapratarAGgulasaGkhyeyabhAgakhaNDapramANatvAt ,18 tebhya ekendriyAH paryAptA anantaguNAH, vanaspatikAyikAnAM paryAptAnAmanantamAnatvAt , tebhyaH sendriyAH paryAptA vizeSAdhikAH, dvIndriyAdInAmapi paryAptAnAM tatra prakSepAt / (gataM) tRtIyamalpabahutvaM, sampratyeteSAmeva sendriyAdInAM pratyekaM paryAptAparyAptagatAnyalpabahutvAnyAha-sarvastokAH sendriyA aparyAsakAH, iha sendriyeSu madhye eke ndriyA eva bahavaH tatrApi ca sUkSmAH teSAM sarvalokApannatvAt sUkSmAzcAparyAptAH sarvastokAH paryAptAH saGkhyeya-2 1& guNA iti sendriyA aparyAptAH sarvastokAH, paryAptAH saGkhyeyaguNAH, evamekendriyA api aparyAptAH sarvastokAH, paryAptAH saGkhyeyaguNA bhaavniiyaaH| tathA sarvastokA dvIndriyAH paryAptakAH, yAvanti pratare'Ggulasya saGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAt teSAM, tebhyo'paryAptAH asaGkhyeyaguNAH, prataragatAmulAsaGkhyeyabhAgakhaNDapramANatvAt , evaM tricaturindriyapaJcendriyAlpabahutvAnyapi vaktavyAni / gataM paDalpabahutvAtmakaM caturthamalpabahutvam / sampratyeteSAM sendriyAdInAM samuditAnAM paryAptAparyAptAnAmalpabahutvamAha-'eesiNaM bhaMte' ityAdi / idaM prAguktadvitIyatRtIyAlpabahutvabhAvanAnusAreNa khayaM bhAvanIyaM, tattvato bhAvitatvAt / gatamindriyadvAram , idAnIM kAyadvAramadhikRtyAha For Personal & Private Use Only www.janelibrary.org Page #250 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 3 alpabahutvapade kAyAlpa0 // 122 // ukAiyA apamAhiyA // eesayare kayarehitA eesiNaM bhaMte ! sakAiyANaM puDha vikAiyANaM AukAiyANaM teukAiyANaM vAukAiyANaM vaNassaikAiyANaM tasakAiyANaM akAiyANaM. kayare kayarehito appA vA bahuyA cA tullA vA visesAhiA vA?, goyamA! savatthovA tasakAiyA teukAiyA asaMkhejaguNA puDhavikAiyA visesAhiyA AukAiyA visesAhiyA vAukAiyA visesAhiyA akAiyA aNaMtaguNA vaNassaikAiyA aNaMtaguNA sakAiyA visesAhiyA // eesiNaM bhaMte ! sakAiyANaM puDhavikAiyANaM AukAiyANaM teukAiyANaM vAukAiyANaM vaNassaikAiyANaM tasakAiyANaM apajattagANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA tasakAiyA apajjattagA teukAiyA apajjattagA asaMkhejaguNA puDhavikAiyA apajjattagA visesAhiyA AukAiyA apajjattagA visesAhiyA vAukAiyA apajjattagA visesAhiyA vaNassaikAiyA apajjattagA aNaMtaguNA sakAiyA apajjattagA visesAhiyA // eesiNaM bhaMte ! sakAiyANaM puDhavikAiyANaM AukAiyANaM teukAiyANaM vAukAiyANaM vaNassaikAiyANaM tasakAiyANaM pajjattagANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA , goyamA! sabatthovA tasakAiyA pajjattagA teukAiyA pajjattagA asaMkhejagaNA puDhavikAiyA pajjattagA visesAhiyA AukAiyA pajjatagA visesAhiyA vAukAiyA pajjattagA visesAhiyA vaNassaikAiyA pajjattagA aNaMtaguNA sakAiyA pajatagA visesAhiyA // eesiNaM bhaMte ! sakAiyANaM pajjattApajattagANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! sabathovA sakAiyA apajjattagA sakAiyA paJjattagA saMkhejjaguNA // eesei NaM bhaita / puDhavikAiyANaM pajattApajjattagANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA puDha vikA // 122 // For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ iyA apajattagA puDhavIkAiyA pajjatagA saMkhejaguNA // eesiNaM bhaMte ! AukAiyANaM pajjattApajattANaM kayare kayarehito appA vA bahayA vA tullA vA visesAhiyA vA, goyamA! savvatthovA AukAiyA apajjattagA AukAiyA pajattagA saMkhejaguNA / / eesiNaM bhaMte ! teukAiyANaM pajjattApajjattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA teukAiyA apajjattagA teukAiyA pajjattagA saMkhejaguNA / eesiNaM bhaMte! vAukAiyANaM paJjattApajjattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA vAukAiyA apajattagA vAukAiyA pajjattagA saMkhejaguNA / / eesi NaM bhaMte ! vaNassaikAiyANaM pajattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA vaNassaikAiyA apajjatagA vaNassaikAiyA pajattagA saMkhejaguNA // eesiNaM bhaMte ! tasakAiyANaM pajjatApajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA, savatthovA tasakAiyA pajjattagA apajjatagA asaMkhejjaguNA / / eesi NaM bhaMte! sakAiyANaM puDhavikAiANaM AukAiANaM teukAiANaM vAukAiANaM vaNassaikAiANaM tasakAiyANa ya pajjattApajjattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiA vA, goyamA! savvatthovA tasakAiA pajjattagA tasakAiA apajjattagA saMkhejaguNA teukAiA apajjattagA asaMkhejaguNA puDha vikAiA apajjattA visesAhiyA AukAiA apajjattagA visesAhiA vAukAiA apajjattagA visesAhiA teukAiA pajjattagA saMkhejjaguNA puDhaM vikAiA pajjattA visesAhiA AukAiA pajattA visesAhiyA vAukAiA pajjatA visesAhiA vaNassaikAimA apajattA aNaMtaguNA sakA ukA ?, goyamA! savatthovA tavasasAhiyA AukAiA apanA visesA dan Education For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ prajJApanA yA malaya0 vRttI. // 123 // iA apajattagA visesAhiyA vaNassaikAiA pajjattagA saMkhejjaguNA sakAiyA pajjattagA visesAhiA sakAiyA 3 alpavisesAhiyA // (sU0 59) bahutvapade sarvastokAstrasakAyikAH, dvIndriyAdInAmeva trasakAyikatvAt , teSA ca zeSakAyApekSayA alpatvAt , tebhyaste-18 kAyAlpa jaHkAyikA asaGkhyeyaguNAH, asaGkhyeyalokAkAzapradezapramANatvAt , tebhyaH pRthivIkAyikA vizeSAdhikAH, prabhUtAsa va0sU.59 yeyalokAkAzapradezapramANatvAt , tebhyo'pkAyikA vizeSAdhikAH, prabhUtatarAsaGkhyeyalokAkAzapradezapramANatvAt , tebhyo vAyukAyikA vizeSAdhikAH, prabhUtatamAsayalokAkAzapradezamAnatvAt , tebhyo'kAyikA anantaguNAH, siddhAnAmanantatvAt , tebhyo vanaspatikAyikA anantaguNAH, anantalokAkAzapradezarAzipramANatvAt , tebhyaH sakAyikA vizeSAdhikAH, pRthivIkAyikAdInAmapi tatra prakSepAt / uktamaudhikAnAmalpabahutvam, idAnImateSAmevAparyAptAnAM dvitIyamalpabahutvamAha-eesiNaM bhaMte ! sakAiyANaM' ityAdi sugama // sampratyeteSAmeva paryAptAnAM tRtIyamalpabahutvamAha-eesi NaM bhaMte ! sakAiyANaM' ityAdi sugama, sAmpratameteSAmeva sakAyikAdInAM pratyeka paryAptAparyAptagatamalpabahutvamAha-eesi NaM bhaMte ! sakAiyANaM pajattApajattANaM' ityAdi sugamam // sampratyeteSAmeva sakAyikAdInAM samuditAnAM paryAptAparyAptAnAmalpabahutvamAha-'eesiNaM bhaMte ! sakAiyANaM' ityAdi, sarvestokAstrasakAyikAH paryAptakAH, tebhyastrasakAyikA evAparyAptakA asaGkhyeyaguNAH, dvIndriyAdInAmaparyAptAnAM paryAptadvIndriyA For Personal & Private Use Only www.jalnelibrary.org Page #253 -------------------------------------------------------------------------- ________________ dibhyo'saGkhyeyaguNatvAt , tataH tejaHkAyikA aparyAptA asaGkhyeyaguNAH, asaGkhyeyalokAkAzapradezapramANatvAt , tataH pRthivyambuvAyavo'paryAptakAH krameNa vizeSAdhikAH, tataH tejaHkAyikAH paryAptAH saGgyeyaguNAH, sUkSmeSvaparyAtebhyaH paryAptAnAM saGkhyeyaguNatvAt , tataH pRthivyabvAyavaH paryAptAH krameNa vizeSAdhikAH, tato vanaspatayo'paryAptA / anantaguNAH, paryAptAH soyaguNAH // tadevaM kAyadvAre sAmAnyena paJca sUtrANi pratipAditAni. sampratyasminneva dvAre sUkSmabAdarAdibhedena paJcadaza sUtrANyAha eesiNaM bhaMte ! suhumANaM suhamapuDhavikAiyANaM suhumaAukAiANaM suhumateukAiANaM suhumavAukAiANaM suhumavaNassaikAiyANaM suhumanioyANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiA vA ?, goyamA ! sabathovA suhumateukAiyA suhumapuDhavikAiA visesAhiyA suhumaAukAiA visesAhiyA suhumavAukAiA visesAhiA suhumanigodA asaMkhejaguNA suhumavaNassaikAiyA aNaMtaguNA suhumA visesAhiyA // eesiNaM bhaMte ! suhumaapajattagANaM suhumapuDhaviapajjattagANaM suhumaAuapajjattayANaM suhumateuapajjattayANaM suhumavAuapajjattayANaM suhumavaNa apajjattayANaM suhumanigodAapajattANa ya kayare kayarehiMto appA vA 4 1, goyamA ! satvatthovA suhumateuapajjattayA suhumapuDhavi0 apa0 vise0 suhumaAu0 apa0 vise0 suhumavAu0apa0 vise0 suhumanigodA apa0 asaMkhe0 suhumavaNa* apajjattayA aNaMtaguNA muhumA apajjattayA visesA0 / eesi NaM bhaMte ! suhumapajjatta0 suhumapuDhavikA0 pajjaca0 suhumaAukA0 pajjatta. Jain Educa For Personal & Private Use Only ne brary org Page #254 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttau. 3 alpabahutvapade sUkSmabAdarAlpaba0 // 124 // suhumateukA0 pajjatta0 suhumavAukA0 pajjattagANaM suhumavaNassaikA pajjatta0 suhumAnegodapajjattagANa ya kayare kayarehito appA vA 41, goyamA ! savatthovA suhumateukA0 pajattagA suhumapuDhavikA0 pajjattagA visesA0 suhumaAukA0 pajjattagA visasA0 suhumavAukA0 pajjatta. visesA0 suhumanigoyA pajattagA asaMkhejaguNA suhumavaNa0 pajjatta0 aNaMta muhamapajatta visesA / eesiNaM bhaMte ! suhamANaM pajjattApajjattagANaM kayare kayarehito appA vA 41, goyamA ! sabatthovA suhumaapajjattagA suhamapajjattagA sNkhe| eesiNaM bhaMte ! suhumapuDhavi0 pajjattApajjattANaM kayare kayarehiMto appA vA 41, goyamA ! savatthovA suhumapuDha vikAiyA apajjattayA suhumapuDha vikAiyA pajattayA sNkhejgunnaa| eesiNaM bhaMte ! suhumaAu0 pajjattApajjattagANaM kayare kayarehiMto appA vA 41, goyamA! savatthovA suhumaAukA0 apajjatta0 suhumAAukA0 pajjattagA saMkhejjaguNA / eesiNaM bhaMte ! suhumateu0 pajjattApajjattANaM kayare kayarehito appA vA 41, goyamA ! savatthovA suhumateukA0 apajjatta0 suhumateukA0 pajattA saMkhe / eesi NaM bhaMte ! suhumavAukA0 pajjatApajattANaM kayare kayarehito appA vA 4 1, goyamA ! savatthovA suhumavAukA0 apajjatta0 vAukA0 pajjatta0 saMkheja0 / eesiNaM bhaMte ! suhumavaNa0 pajjatApajjattANaM kayare kayarehito appA vA 41, goyamA! savatthovA-suhumavaNa. apajja. suhamavaNassaipajjatta0 saMkhe / eesiNaM bhaMte ! suhamanigoyANaM kayare kayarehito appA vA 41, goyamA ! savvatthovA suhumanigoyA apajjatta0 suhumanigoyA pajjatta0 saMkhejaguNA / eesi NaM bhaMte ! suhumANaM suhumapuDha0 suhumaAu0 suhumateu0 suhumavAu0 suhumavaNa* suhumanigodANa ya pajjattApajattANaM kayare kayarehiMto appA vA 41, goyamA ! DOORao20090020280908 // 124 // For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ savatthovA suhumateukAiyA apajattayA suhumapuDhavIapaja. visesA0 suhumaAu0 apaja. visesA0 suhumavAu0 apaJja. visesA0 suhumateu0 apaja0 saMkhejaguNA suhumapuDhavIpajjatta visesA0 suhumaAu0 pajatta. visesA0 suhumavAu0 pajatta. visesA0 suhumanigodA apaja. asaMkhe0 suhamanigodA pajatta0 saMkhe0 suhumavaNa apaja0 aNaMtaguNA suhumaapajja0 visesA0 suhumavaNa0 pajatta0 saMkheja0 suhumapajatta visesA0 suhumA visesAhiyA / (sUtram 60) sarvastokAH sUkSmAH tejaHkAyikAH, asaGkhyeyalokAkAzapradezapramANatvAt, tebhyaH sUkSmapRthivIkAyikA vize-18 SAdhikAH, prabhUtAsaGkhyeyalokAkAzapradezapramANatvAt , tebhyaH sUkSmApkAyikA vizeSAdhikAH, prabhUtatarAsaGkhyeyalokAkAzapradezamAnatvAt , tebhyaH sUkSmavAyukAyikA vizeSAdhikAH, prabhUtatamAsaGkhyeyalokAkAzapradezarAzimAnatvAt, tebhyaH sUkSmanigodA asaGkhyeyaguNAH, [granthAgraM0 300.] sUkSmagrahaNaM bAdaravyavacchedArtha, dvividhA hi nigodAHsUkSmA bAdarAzca, tatra bAdarAH sUraNakandAdiSu, sUkSmAH sarvalokApannAH, te ca pratigolakamasaGkhyeyA iti sUkSmavAyukAyikebhyo'saGkhyeyaguNAH, tebhyaH sUkSmavanaspatikAyikA anantaguNAH, pratinigodamanantAnAM jIvAnAM bhAvAt , tebhyaH sAmAnikAH sUkSmajIvA vizeSAdhikAH, sUkSmapRthivIkAyikAdInAmapi tatra prakSepAt / gatamaughikAnAmidamalpabahutvam , idAnImeteSAmevAparyAptAnAmAha-'eesi NaM bhaMte ! suhumaapajattagANaM' ityAdi, sarva prAgvadbhAvanIyam / sampratyeteSAmeva paryAptAnAM tRtIyamalpabahutvamAha-eesi NaM bhaMte! suhumapajattagANaM' ityAdi, idamapi prAmuktaka Jain Education a l For Personal & Private Use Only nelibrary.org Page #256 -------------------------------------------------------------------------- ________________ prajJApanA- meNaiva bhAvanIyaM / adhunA amISAmeva sUkSmAdInAM pratyekaM paryAptAparyAptagatAnyalpabahutvAnyAha-eesi NaM bhaMte! suhu-18 3 alpayAH mala- mANaM pajattApajattANaM' ityAdi, iha bAdareSu paryAptebhyo'paryAptA asaGkhyeyaguNAH, ekaikaparyAptanizrayA'saGkhyeyAnA- bahutvapade ya0 vRttau. maparyAptAnAmutpAdAt, tathA coktaM prAka prathame prajJApanAkhya pade-"pajattaganissAe apajattagA bakamaMti, jattha suuksskaa||125|| ego tattha niyamA asaMkhejA" iti, sUkSmeSu punarnAyaM kramaH, paryAptAzcAparyApsApekSayA cirakAlAvasthAyina iti lpaba0 sadaiva te bahavo labhyante, tata uktaM sarvastokAH sUkSmA aparyAptAH, tebhyaH sUkSmAH paryAptakAH saGkhyeyaguNAH, evaM pRthi- | sU. 60 |vIkAyikAdiSvapi pratyekaM bhAvanIyam / gataM caturthamalpabahutvam , idAnIM sarveSA samuditAnAM paryAptAparyAptagataM paJcamamalpabahutvamAha-eesi NaM bhaMte ! suhumANaM suhumapuDhavikAiyANaM' ityAdi, sarvastokAH sUkSmatejaHkAyikA aparyApsAH, kAraNaM prAgevoktaM, tebhyaH sUkSmapRthivIkAyikA aparyAsA vizeSAdhikAH tebhyaH sUkSmApkAyikA aparyApsA vizepAdhikAH tebhyaH sUkSmavAyukAyikA aparyApsA vizeSAdhikAH, atrApi kAraNaM prAgevoktaM, tebhyaH sUkSmatejaHkAyikAH paryAptAH saGkhyeyaguNAH, aparyAptebhyo hi paryAptAH saGkhyeyaguNA ityanantaraM bhAvitaM, tatra sarvastokAH sUkSmatejaHkAyikA aparyAptA uktAH itare ca sUkSmAparyAptapRthivIkAyikAdayo vizeSAdhikAH, vizeSAdhikatvaM ca manAgadhikatvaM na dviguNatvaM na triguNatvaM vA, tataH sUkSmatejaHkAyikebhyo'paryAptebhyaH paryAptAH sUkSmatejaHkAyikAH saGkhyeyaguNAH santaH MisUkSmavAyukAyikAparyAptebhyo'pi saGkhyeyaguNA bhavanti, tebhyaH sUkSmapRthivIkAyikAH paryAptAH vizeSAdhikAH tebhyaH // 125 // For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ sUkSmApkAyikAH paryAptA vizeSAdhikAH tebhyo'pi sUkSmavAyukAyikAH paryAptA vizeSAdhikAH tebhyaH sUkSmanigodAH aparyAptA asaGkhyeyaguNAH, teSAmatiprAcuryAt , tebhyaH sUkSmanigodAH paryAptAH saGkhyeyaguNAH, sUkSmeSvaparyAptebhyaH paryAptAnAmoghataH saGkhyeyaguNatvAt , tebhyaH sUkSmavanaspatikAyikA aparyAptakA anantaguNAH, pratinigodamanantAnAM teSAM bhAvAt , tebhyaH sAmAnyataH sUkSmA aparyAptakA vizeSAdhikAH, sUkSmapRthivIkAyikAdInAmapi tatra prakSepAt , tebhyaH sUkSmavanaspatikAyikAH paryAptakAH saGkhyeyaguNAH, sUkSmeSu hyaparyAptebhyaH paryAptakAH saGkhyeyaguNAH, yaccApAntarAle vizeSAdhikatvaM tadalpamiti na saGkhyeyaguNatvavyAghAtaH, tebhyaH sUkSmAH paryAptakA vizeSAdhikAH, sUkSmapRthivyAdInAmapi paryAptAnAM tatra prakSepAt, tebhyaH sUkSmA vizeSAdhikAH, aparyAptAnAmapi tatra prakSepAt / tadevamuktAni sUkSmAzritAni paJca sUtrANi, samprati bAdarAzritAni paJcoktakramaNAbhidhitsurAhaeesiNaM bhaMte ! bAdarANaM bAdarapuDhavikAiyANaM bAdaraAukAiyANaM bAdarateukAiyANaM bAdaravAukAiyANaM bAdaravaNassaikAiyANaM patteyasarIrabAdaravaNassaikAiyANaM bAdaranigodANaM bAdaratasakAiyANaM kayare kayarehito appA vA 4 1, goyamA ! savvatthovA bAdaratasakAiyA bAdarateukAiyA asaMkhejaguNA patteyasarIrabAdaravaNassaikAiyA asaMkhejaguNA bAdaranigodA asaMkhejaguNA bAdarA puDhavI0 asaMkhe0 bAdarA AukAiyA asaM0 bAdarA vAukAiyA asaMkhe0 bAdarA vaNassa0 aNaMtaguNA bAdarA visesAhiyA / eesiNaM bhaMte ! bAdarapuDhavikAiyaapajattagANaM bAdaraAuapajattagANaM bAdarateuapaja Jan Education Hall For Personal & Private Use Only Finelibrary.org Page #258 -------------------------------------------------------------------------- ________________ OS prajJApanAyAH malaya0 vRttau. 3 alpabahutvapade bAdarAlpaba.sU.61 // 126 // peeeeeeeeeeeee cagANaM bAdaravAuapajjattagANaM bAdaravaNassaiapajjattagANaM patteyasarIravAdaravaNassaiapajattagANaM bAdaranigodaapajjatagANaM bAdaratasakAiyaapajjattagANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! sabatthovA bAdaratasakAiyA apajjattagA bAdarateukAiyA apajjattagA asaMkhejaguNA patteyasarIrabAdaravaNassaikAiyA apajjattamA asaMkhejjaguNA bAdaranigodA apajattagA asaMkhejaguNA bAyarapuDhavIkAiyA apajattagA asaMkhejaguNA bAdaraAukAiyA apajjattagA asaMkhejaguNA bAdaravAukAiyA apajattagA asaMkhejaguNA bAdaravaNassaikAiyA apajattagA aNaMtaguNA bAdaraapajjattagA visesAhiyA / eesi NaM bhaMte ! bAyarapajattayANaM bAdarapuDhavIkAiyANaM pajattayANaM bAyaraAukAiyANaM pajattayANaM bAyarateukAiyANaM pajjattayANaM bAyaravAukAiyANaM pajattayANaM patteyasarIrabAyaravaNassaikAiyANaM paJjattayANaM vAyaranigodapajjattayANaM bAyaratasakAiyapajjattagANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA bAyarateukAiyA pajattayA bAyaratasakAiyA pajjattayA asaMkhejjaguNA patteyasarIravAyaravaNassaikAiyA pajjattayA asaMkhejjaguNA bAyaranigodA pajjattayA asaMkhejaguNA bAdarapuDhavIkAiyA pajjattayA asaMkhejaguNA bAyaraAukAiyA pajjattayA asaMkhejjaguNA bAyaravAukAiyA pajjattayA asaMkhejjaguNA bAyaravaNassaikAiyA pajjattayA aNaMtaguNA bAyarapajjattayA visesAhiyA / eesi NaM bhaMte ! bAyarANaM pajattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA bAyarapajjattayA bAyaraapajjattayA asaMkhejaguNA / eesiNaM bhaMte ! bAyarapuDhavIkAiyANaM pajattApajattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA bAyarapuDhavIkAiyA pajjattayA bAyara // 126 // Main Education International For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ pra. 22 puDhacikAiyA apajjattayA asaMkhejaguNA / eesi NaM bhaMte! bAyara AukAiyANaM paJjacApa tANaM kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiyA vA !, goyamA ! savatthovA bAyaraAukAiyA paJattayA bAyaraAukAiyA apajattayA asaMkhejaguNA / eesi NaM bhaMte! bAyara teukAiyANaM pajjattApajjattANaM kayare kayarehiMto appA vA bahuyA vA tulA vA visesA hiyA vA ?, go0 sabatthovA bAyarateukAiyA paJjattayA apaJjattayA asNkhejjgunnaa| eesi NaM bhaMte! bAyara vAukAiyANaM paJjattApajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA bAdaravAukAiyA paJattayA vAyaravAukAiyA apajattayA asaMkhejaguNA / eesi NaM bhaMte ! vAyaravaNassaikAiyANaM paJjattApattANaM kayare kayarehiMto appA vA bahuyA vA tulA vA visesAhiA vA 1, goyamA ! savatthovA vAyaravaNassaikAiyA pajattayA bAyaravaNassaikAiyA apajattayA asaMkhejjaguNA / eesiNaM bhaMte! patteyasarIrabAyaravaNassaikAiyANaM paJjacApajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA 1, goyamA ! savatthovA patteyasarIrabAyaravaNassaikAiyA paattayA patteyasarIra vAyaravaNassaikAiyA apajattayA asaMkhejjaguNA / esi NaM bhaMte! bAyara nigoyANaM paJjattApaJjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vAH, goyamA ! savatthovA bAyaranigoyA pajjattA bAyaranigoyA apajattA asaMkhejaguNA / eesi NaM bhaMte ! vAyaratasakAiyANaM paJjattApajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesa hiyA vA 1, goyamA ! savatthovA vAyaratasakAiyA pajjattA bAyarata sakAiyA apajjattA asaMkhejaguNA / eesi NaM bhaMte ! bAyarANaM bAyarapuDhavIkAiyANaM vAyaraAukAiyANaM vAyarateukAiyANaM bAyaravAukAiyANaM vAyaravaNassaikAiyANaM patteyasarIrabAyaravaNassaikAiyANaM vAyara nigoyANaM bAyaratasakAiyANaM pajjattApaJjattANaM For Personal & Private Use Only winelibrary.org Page #260 -------------------------------------------------------------------------- ________________ eoe. prajJApanAyAH malaya0 vRttI. // 127 // kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA bAyarateukAiyA pajattayA bAyaratasa- 3 alpakAiyA pajjattayA asaMkhejaguNA bAyaratasakAiyA apajjattayA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA pajjattayA bahutvapade asaMkhejaguNA bAyaranigoyA pajattayA asaMkhejaguNA bAdarapuDhavIkAiyA pajattayA asaMkhejaguNA bAyaraAukAiyA paja- bAdarANA ttayA asaMkhejaguNA bAyaravAukAiyA pajattayA asaMkhejaguNA bAyarateukAiyA apajjattayA asaMkhejaguNA patteyasarIrabAyarava- malpaba. NassaikAiyA apajjattayA asaMkhejjaguNA bAyaranigoyA apajatayA asaMkhejaguNA bAyarapuDhavIkAiyA apajjattayA asaMkhe- sU. 61 jjaguNA bAyaraAukAiyA apajjattayA asaMkhejjaguNA bAyaravAukAiyA apajjattayA asaMkhejaguNA bAyaravaNassaikAiyA pajjattayA aNaMtaguNA bAyaravaNassaikAiyA apajjattayA asaMkhejjaguNA bAyaraapajjattayA visesA0 bAyarA visesaa0| (mU061) 'eesi NaM bhaMte ! bAyarANaM bAyarapuDhavIkAiyANaM' ityAdi. sarvastokA bAdaratrasakAyikAH, dvIndriyAdInAmeva bAdaratrasatvAt , teSAM ca zeSakAyebhyo'lpatvAt , tebhyo bAdaratejaHkAyikA asaGkhyeyaguNAH, asakhyeyalokAkAzapradezapramA NatvAt , tebhyo'pi pratyekazarIravAdaravanaspatikAyikA asaGkhyeyaguNAH, sthAnasyAsaveyaguNatvAt, bAdaratejAkAyikA |hi manuSyakSetre eva bhavanti, tathA coktaM dvitIya sthAnAkhye pade-"kahi NaM bhaMte ! bAdarateukAiyANaM pjtt-8||127|| gANaM ThANA pannattA ?, goyamA! saTTANeNaM aMto maNussakhitte aDDAijesu dIvasamuddesu nivAghAeNaM pannarasasu kammabhUmIsu vAghAeNaM paMcasu mahAvidehesu, ettha NaM bAyarateukAiyANaM pajattagANaM ThANA pannattA" tathA "jattheva bAyara Jain Education Internal oral For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ | teukAiyANaM pajattagANaM ThANA tattheva bAyarateukAiyANaM apajattagANaM ThANA pannattA" iti, bAdaravanaspatikAyikAstu triSvapi lokeSu bhavanAdiSu, tathA coktaM tasminneva dvitIye sthAnAkhye pade - " kahi NaM bhaMte ! bAyaravaNassaikAiyANaM pajjattagANaM ThANA pannattA ?, goyamA ! saTTANeNaM sattasu ghaNodahisu sattasu ghaNodahivalayesu aholoe pAyA| lesu bhavaNesu bhavaNapatthaDesu uhaloe kappesu vimANesu vimANAvaliyAsu vimANapatthaDesu tiriyaloe agaDesu talAesu nadIsu dahesu vAvisu pukkhariNIsu dIhiyAsu guMjAliyAsu saresu sarapaMtiyAsu sarasarapaMtiyAsu bilesu bilapaMtiyAsu ujjharesu nijjharesu cillale palalesu vaSpiNesu dIvesu samuddesu sadhesu caiva jalAsaesu jalaThANesu, ettha NaM bAyaravaNaesaikAiyANaM pajjattagANaM ThANA pannattA" tathA " jattheva bAyaravaNassaikAiyANaM pajjattagANaM ThANA tattheva bAyaravaNassaikAiyANaM apajjattagANaM ThANA pannattA" iti, tataH kSetrasyAsaGkhyeyaguNatvAdupapadyante vAdaratejaHkAyikebhyo'soyaguNAH pratyekazarIravAdaravanaspatikAyikAH, tebhyo bAdaranigodA asaGkhyeyaguNAH, teSAmatyantasUkSmAvagAhanatvAt jaleSu sarvatrApi ca bhAvAt, panakasevAlAdayo hi jale'vazyaMbhAvinaH te ca vAdarAnantakAyikA iti, tebhyo'pi bAdarapRthivIkAyikA asaGkhyeyaguNAH, aSTAsu pRthivISu sarveSu vimAnabhavanaparvatAdiSu bhAvAt tebhyo'saGkhyeyaguNA vAdarApkAyikAH, samudreSu jalaprAbhUtyAt, tebhyo bAdaravAyukAyikA asazyeyaguNAH, suSire sarvatra vAyusaMbhavAt, tebhyo vAdaravanaspatikAyikA anantaguNAH, prativAdaranigodamanantAnAM jIvAnAM bhAvAt, tebhyaH sAmA Jain Education international For Personal & Private Use Only www.janelibrary.org Page #262 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 128 // nyato bAdarA jIvA vizeSAdhikAH, bAdaratrasakAyikAdInAmapi tatra prakSepAt / gatamekamaudhikAnAM bAdarANAmalpa- 3 alpabahutvam , idAnImeteSAmevAparyAptAnAM dvitIyamAha-'eesi NaM bhaMte ! bAyarApajattagANaM' ityAdi, sarvastokA bAdara bahutvapade trasakAyikA aparyAptakAH, yuktiratra prAgukkaiva, tebhyo bAdaratejaHkAyikA aparyAptA asaGkhyeyaguNAH, asaGkhyeyalokA- bAdarANA malpaba kAzapradezapramANatvAt , ityevaM prAguktakramaNedamapyalpavahutvaM bhAvanIyaM / gataM dvitIyamalpabahutvam, idAnImeteSAmeva paryAptAnAM tRtIyamalpabahutvamAha-eesi NaM bhaMte ! bAyarapajattagANaM' ityAdi, sarvastokA bAdaratejaHkAyikAH paryApsAH, AvalikAsamayavargasya katipayasamayanyUnarAvalikAsamayairguNitasya yAvAnsamayarAzirbhavati tAvatpramANatvAtteSA, ukta ca-"Avaliyavaggo UNAvalie guNio hu bAyarA te u" iti tebhyo bAdaratrasakAyikAH paryAptA asaGkhyeyaguNAH, pratare yAvantyaGgulasaGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAtteSAM, tebhyaH pratyekazarIrabAdaravanaspatikAyikAH paryAsAH. asaGkhyeyaguNAH,pratare yAvantyaGgulAsaGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAtteSAM, uktaM ca-"patteyapajjavaNakAiyAo payaraM haraMti logassa / aGgulaasaMkhabhAgeNa bhAiya"miti tebhyo bAdaranigodAH paryAptakA asaGkhyeyaguNAH, teSA IM // 128 // matyantasUkSmAvagAhanatvAjalAzayeSu ca sarvatra bhAvAt , tebhyo bAdarapRthivIkAyikAH paryAptAH asaGkhyeyaguNAH, atiprabhUtasaGkhyapratarAGgulAsaGkhyeyabhAgakhaNDamAnatvAt , tebhyo'pivAdarApkAyikAH paryAptA asatyeyaguNAH, atiprabhUtatarasamayapratarAGgalAsaGkhyeyabhAgakhaNDamAnatvAt , tebhyo bAdaravAyukAyikAH paryAptA asaGkhyeyaguNAH, ghanIkRtasya lokasyAsaGkhye 6 For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ yeSu saGkhyAtatamabhAgavarttiSu yAvanta AkAzapradezAstAvatpramANatvAtteSAM, tebhyo bAdaravanaspatikAyikAH paryAptA anantaguNAH, prativAdaraikaikanigodamanantAnAM jIvAnAM bhAvAt , tebhyaH sAmAnyato bAdaraparyAptakA vizeSAdhikAH, bAdaratejaHkAyikAdInAmapi paryAptAnAM tatra prakSepAt / gataM tRtIyamalpabahutvam , idAnImeteSAmeva paryAptAparyAptagatAnyalpabahutvAnyAha-eesiNaM bhaMte ! bAyarANaM pajattApajattANaM' ityAdi, iha bAdaraikaikaparyAptanizrayA asaGkhyeyA bAdarA aparyAptA utpadyante, 'pajattaganissAe apajattagA vakkamaMti, jattha ego tattha niyamA asaMkhejA' iti vacanAt , tataH sarvatra paryAptebhyo'paryAptA asajayeyaguNA vaktavyAH, trasakAyikasUtraM prAguktayuktyA bhAvanIyaM / gataM caturthamalpabahutvam , sampratyeteSAmeva samuditAnAM paryAptAparyAptAnAM paJcamamalpabahutvamAha-'eesi NaM bhaMte ! bAyarANaM bAyarapuDhavIkAiyANaM' ityAdi, sarvastokA bAdaratejaHkAyikAH paryAptakAH tebhyo bAdaratrasakAyikAH paryApsA asaGkhyeyaguNAH tebhyo bAdaratrasakAyikA aparyAptA asatyeyaguNAH tebhyo bAdarapratyekavanaspatikAyikAH paryApsA asakveyaguNAH tebhyo bAdaranigodAH paryAptakA asaGkhyeyaguNAH tebhyo bAdarapRthivIkAyikAH paryAptakA asaGkhyeyaguNAH tebhyo bAdarApkAyikAH paryAptakA asatyeyaguNAH tebhyo bAdaravAyukAyikAH paryAptA asaGkhyeyaguNAH, eteSu padeSu yuktiHprAguktA'nusaraNIyA, tebhyo bAdaratejaHkAyikA aparyAptakA asaGkhyeyaguNAH, yato bAdaravAyukAyikAH paryAptAH asaGkhyeyeSu pratareSu yAvanta AkAzapradezAstAvatpramANAH, bAdaratejaHkAyikAzcAparyAptA asaGkhyeyalokAkAzapradezapramANAH, tato bhavantyasa 9202929202000909829092029292 Join Educati o nal For Personal & Private Use Only A gainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ prajJApanAyAHmalaya0 vRttI. 3 alpabahutvapade bAdarANA malpa. // 129 // yeyaguNAH, tataH pratyekabAdaravanaspatikAyikA aparyApsakA asaGkhyeyaguNAH tato vAdaranigodA aparyAptakA asaGkhyeyaguNAH tato bAdarapRthivIkAyikA aparyAptakA asaGkhyeyaguNAH tato bAdarAkAyikA aparyApsakA asaGkhyeyaguNAH bAdaravAyukAyikA aparyAptA yathottaramasaGkhyeyaguNAH vaktavyAH, yadyapi caite pratyekamasatyeyalokAkAzapradezapramANAstathApyasakyAtasthAsaGkhyAtabhedabhinnatvAt itthaM yathottaramasaGkhyeyaguNatvaM na virudhyate, tebhyo bAdaravAyukAyikAparyAptebhyo bAdaravanaspatikAyikA jIvAH paryAptA anantaguNAH,pratibAdaraikaikanigodamanantAnAM jIvAnAM bhAvAt , tebhyaH sAmAnyato bAdarAH paryAptakA vizeSAdhikAH, bAdaratejaHkAyikAdInAM paryAptAnAM tatra prakSepAt, tebhyo bAdaravanaspatikAyikA aparyAptakA asatyeyaguNAH, ekaikaparyAptavAdaravanaspatikAyikanigodanizrayA'saGkhyeyAnAmaparyAptabAdaravanaspatikAyikanigodAnAmutpAdAt, tebhyaH sAmAnyato bAdarA aparyAptA vizeSAdhikAH, bAdaratejAkAyikAdInAmapyaparyAsAnAM tatra prakSepAt, tebhyaH paryApsAparyAptavizeSaNarahitAH sAmAnyato bAdarA vizeSAdhikAH, bAdaraparyAptatejaHkAyikAdInAmapi tatra prakSepAt ||gtaani bAdarAzritAnyapi paJca sUtrANi, samprati sUkSmavAdarasamudAyagatAM pazcasUtrImabhidhitsuH prathamata audhika sUkSmavAdarasUtramAha eesiNaM bhaMte ! suhamANaM suhumapuDhavIkAiyANaM suhamaAukAiyANaM suhamateukAiyANaM suhumavAukAiyANaM suhumavaNassaikAiyANaM suhumanigoyANaM bAyarANaM bAyarapuDhavIkAiyANaM bAyaraAukAiyANaM vAyarateukAiyANaM bAyaravAukAiyANaM vAya // 12 // For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ ravaNassaikAiyANaM patteyasarIrabAyaravaNassaikAiyANaM bAyaranigoyANaM tasakAiyANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA bAyaratasakAiyA bAyarateukAiyA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA asaMkhejaguNA bAyaranigoyA asaMkhejaguNA bAyarapuDhavIkAiyA asaMkhejaguNA bAyaraAukAiyA asaMkhejaguNA bAyaravAukAiyA asaMkhejaguNA suhumateukAiyA asaMkhejaguNA suhumapuDhavIkAiyA visesAhiyA suhumAukAiyA visesAhiyA suhumavAukAiyA visesAhiyA suhumanigoyA asaMkhejaguNA bAyaravaNassaikAiyA aNaMtaguNA bAyarA visesAhiyA suhumavaNassaikAiyA aNataguNA suhumA visesAhiyA // eesi NaM bhaMte ! suhumaapajattayANaM suhumapuDhavIkAiyANaM apajattayANaM suhumaAukAiyANaM apajjattayANaM suhumateukAiyANaM apajattayANaM suhumavAukAiyANaM apajjatayANaM suhumavaNassaikAiyANaM apajjattayANaM suhumanigoyANaM apajattayANaM bAyaraapajattayANaM bAyarapuDhavIkAiyANaM apajjatayANaM vAyaraAukAiyANaM apajattayANaM bAyarateukAiyANaM apajattayANaM bAyaravAukAiyANaM apajattayANaM bAyaravaNassaikAiyANaM apajattayANaM patteyasarIrabAyaravaNassaikAiyANaM apaJjattayANaM bAyaranigoyANaM apajattayANaM bAyaratasakAiyANaM apaJjattayANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA bAyaratasakAiyA apajattayA bAyarateukAiyA apajattayA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA apajjattayA asaMkhejaguNA bAyaranigoyA apajjattayA asaMkhejaguNA bAyarapuDhavIkAiyA apajjattayA asaMkhejaguNA bAdaraAukAiyA apajattayA asaMkhejaguNA bAyaravAukAiyA apajjattayA asaMkhejaguNA suhumateukAiyA apajattayA asaMkhejaguNA suhumapuDhavIkAiyA apajja dain Education International For Personal & Private Use Only wwwjainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. 3 alpabahutvapade sUkSmabAdarANAmalpasU.62 // 130 // ttayA visesAhiyA suhumaAukAiyA apajattayA visesAhiyA suhumavAukAiyA apajjattayA visesAhiyA suhumanigoyA apajjattayA asaMkhejaguNA bAyaravaNassaikAiyA apajjattayA aNaMtaguNA bAyarA apajattayA visesAhiyA suhumavaNassaikAiyA apattajjayA asaMkhejaguNA suhumA apajjattayA visesAhiyA // eesiNaM bhaMte ! suhumapajjattayANaM suhumapuDhavikAiyA pajattayANaM suhumaAukAiyA paJjattayANaM suhumateukAiyA paJjattayANaM suhumavAukAiyA paJjattayANaM suhumavaNassaikAiyA pajattayANaM suhumanigoyA pajjattayANaM bAyarapajjattayANaM bAyarapuDhavIkAiyA pajattayANaM bAyaraAukAiyA pajattayANaM vAyarateukAiyA paJjattayANaM vAyaravAukAiyA pajattayANaM vAyaravaNassaikAiyA pajattayANaM patteyasarIravAyaravaNassaikAiyA paJjattayANaM vAyaranigoyA pajattayANaM vAyaratasakAiyapajjattayANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savatthovA bAyarateukAiyA pajattayA bAyaratasakAiyA pajattayA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA pajattayA asaMkhejaguNA bAyaranigoyA pajattayA asaMkhejaguNA bAyarapuDhavikAiyA pajattayA asaMkhejaguNA bAyaraAukAiyA panjatayA asaMkhejaguNA bAyaravAukAiyA pajattayA asaMkhejaguNA suhamateukAiyA pajattayA asaMkhejaguNA suhumapuDhavIkAiyA pajjattayA visesAhiyA suhumaAukAiyA pajjattayA visesAhiyA suhamavAukAiyA pajattayA visesAhiyA suhumanigoyA pajjattayA asaMkhejjaguNA bAyaravaNassaikAiyA paJjattayA aNaMtaguNA bAyarapajjattayA visesAhiyA suhumavaNassaikAiyA pajjattayA asaMkhejaguNAsuhumapajjattayA visesAhiyA // eesiNaM bhaMte ! suhamANaM bAyarANa ya pajattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savvatthovA bAyarA pajjattayA bAyaraapajjattayA asaMkhejaguNA // 10 // dain Education International For Personal & Private Use Only wwwajainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ suhamaapajattayA asaMkheMjaguNA suhamapajjattayA sNkhejgunnaa|| eesi NaM bhaMte ! suhumapuDhavikAiyANaM bAyarapuDhavikAiyANa yaM pajjattApajjattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthovA vAyarapuDhavikAiyA pajjattayA vAyarapuDhavikAiyA apaMjattayA asaMkhejaguNA muhumapuDhavIkAiyA appa0 asaM0 suhumapuDhavikAiyA pajattayA sNkhejgunnaa||eesinnN bhaMte! suhumaAukAiyANaM vAyaraAukAiyANa ya pajjattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA, goyamA! savvatthovA bAyaraAukAiyA pajjattayA bAyaraAukAiyA apajjattayA asaMkhejaguNA suhumAukAiyA apajjattayA asaMkhejaguNA suhumaAukAiyA pajjattayA saMkhejjaguNA // eesi NaM bhaMte ! suhumateukAiyANaM vAyarateukAiyANa ya pajjattAjapajjattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA bAyarateukAiyA pajjattayA bAyarateukAiyA apajjattayA asaMkhejaguNA suhumateukAiyA apajjattayA asaMkhejaguNA suhumateukAiyA paJjattayA saMkhejaguNA / / eesi NaM bhaMte suhumavAukAiyANaM bAyaravAukAiyANa ya pajattApajattANaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA vAyaravAukAiyA pajattayA bAyaravAukAiyA apajjattayA asaMkhejaguNA suhumavAukAiyA apajattayA asaMkhejaguNA muhumavAukAiyA pajattayA saMkhejaguNA / / eesi NaM bhaMte ! suhumavaNassaikAiyANaM bAyaravaNassaikAiyANa ya kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA bAyaravaNassaikAiyA pajattayA vAyaravaNassaikAiyA apajjattayA asaMkhejaguNA suhumavaNassaikAiyA apajattayA asaMkhejaguNA suhumavaNassaikAiyA pajattayA saMkhejaguNA / / eesi NaM bhaMte! suhumanigoyANaM bAyaranigo DOGSASO2029999999999 Jain Educational For Personal & Private Use Only Relibrary.org Page #268 -------------------------------------------------------------------------- ________________ e prajJApanAyAH malaya. vRttI. 3 alpabahutvapade sUkSmabAdarANAmalpa| sU.62 // 13 // cieaeeeeeeeeeeee yANa ya pajjattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA bAyaranigoyayA panjattayA vAyaranigoyayA apajjattayA asaMkhejaguNA suhumanigoyayA apajjattayA asaMkhejaguNA suhumanigoyayA pajatayA saMkhejaguNA // eesiNaM bhaMte suhamANaM suhamapuDhavIkAiyANaM suhumaAukAiyANaM suhumateukAiyANaM suhumavAukAiyANaM suhumavaNassaikAiyANaM suhumanigoyANaM bAyarANaM bAyarapuDhavikAiyANaM bAyaraAukAiyANaM bAyarateukAiyANaM bAyaravAukAiyANaM bAyaravaNassaikAiyANaM patteyasarIrabAyaravaNassaikAiyANaM bAyaranigoyANaM bAyaratasakAiyANa ya pajattApajattANaM kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA bAdarateukAiyA pajjattayA vAyaratasakAiyA pajattayA asaMkhejjaguNA bAyaratasakAiyA apajattayA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA pajattayA asaMkhejaguNA bAyaranigoyA pajattayA asaMkhejaguNA bAyarapuDhavIkAiyA pajattayA asaMkhejaguNA bAyaraAukAiyA paJjattayA asaMkhejaguNA bAyaravAukAiyA paJjattayA asaMkhejaguNA bAyarateukAiyA apajjattayA asaMkhejaguNA patteyasarIrabAyaravaNassaikAiyA apajattayA asaMkhejaguNA vAyaranigoyA apajjattayA asaMkhejaguNA bAyarapuDhavIkAiyA apaJjattayA asaMkhejaguNA bAyaraAukAiyA apaJjattayA asaMkhejaguNA bAyaravAukAiyA apajattayA asaMkhejaguNA suhumateukAiyA apajattayA asaMkhejaguNA suhumapuDhavIkAiyA apajattayA visesAhiyA suhumaAukAiyA apajjattayA visesAhiyA suhumavAukAiyA apajjattayA visesAhiyA suhumateukAiyA pajattayA asaMkhejaguNA suhumapuDhavIkAiyA pajattayA visesAhiyA suhumaAukAiyA pajattayA visesAhiyA suhumavAukAiyA pajattayA visesAhiyA suhumanigoyA apajattayA asaMkhejaguNA suhumanigoyA panjattayA saMkhejaguNA // 13 // For Personal & Private Use Only JXBhelibrary.org Page #269 -------------------------------------------------------------------------- ________________ 2000000000000000secorres bAyaravaNassaikAiyA pajattayA aNaMtaguNA bAyarapajattayA visesAhiyA bAyaravaNassaikAiyA apajattayA asaMkhejaguNA bAyaraapajattayA visesAhiyA bAyarA visesAhiyA suhumavaNassaikAiyA apajjattayA asaMkhejaguNA suhumaapajattayA visesAhiyA suhumavaNassaikAiyA pajattayA saMkhejaguNA suhumapajjattayA visesAhiyA suhumA visesAhiyA / dAraM / (mU0 62) 'eesi NaM bhaMte !' ityAdi, iha prathamaM bAdaragatamalpabahutvaM bAdarapaJcasUtryAM yatprathamaM sUtraM tadvadbhAvanIyaM yAvadvAdaravAyukAyapadaM, tadanantaraM yatsUkSmagatamalpabahutvaM tatsUkSmapaJcasUtryAM yatprathamaM sUtraM tadvattAvad yAvatsUkSmanigodacintA, tadanantaraM bAdaravanaspatikAyikA anantaguNAH, prativAdaranigodamanantAnAM jIvAnAM bhAvAt , tebhyo bAdarA vizeSAdhikAH, bAdaratejaHkAyikAdInAmapi tatra prakSepAt , tebhyaH sUkSmavanaspatikAyikA asaGkhyeyaguNAH, bAdaranigodebhyaH | sUkSmanigodAnAmasaGkhyeyaguNatvAt , tebhyaH sAmAnyataH sUkSmA vizeSAdhikAH, sUkSmatejaHkAyikAdInAmapi tatra prakSepAt / gatamekamalpabahutvam , idAnImeteSAmevAparyAptAnAM dvitIyamAha-eesiNaM bhaMte !' ityAdi, sarvastokA bAdaratrasakAyikA aparyAptAH tato bAdaratejaHkAyikabAdarapratyekavanaspatikAyikabAdaranigodabAdarapRthivIkAyikabAdarApkAyikabAdaravAyukAyikA aparyAptAH krameNa yathottaramasaGkhyeyaguNAH, atra bhAvanA bAdarapaJcasUtryAM yadvitIyamaparyAptakasUtraM tadvatkartavyA, tato bAdaravAyukAyikebhyo'paryAptebhyo'saGkhyeyaguNAH sUkSmatejaHkAyikA aparyAptAH, atiprabhUtAsaGkhyeyalokAkAzapradezapramANatvAt, tebhyaH sUkSmapRthivIkAyikasUkSmApkAyikasUkSmavAyukAyikasUkSmanigodA Jain Education Rinal For Personal & Private Use Only Hainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 3 alpabahutvapade sUkSmabAdarANAmalpasU. 62 // 132 // aparyAptA yathottaramasaGkhayeyaguNAH, atra bhovanA sUkSmapaJcasUtryAM yad dvitIyaM sUtraM tadvat, tebhyaH sUkSmanigodAparyAptebhyo bAdaravanaspatikAyikA jIvA aparyAptAH anantaguNAH, prativAdaraikaikanigodamanantAnAM jIvAnAM sadbhAvAt , tebhyaH sAmAnyato bAdarAparyAptakA vizeSAdhikAH, vAdaratrasakAyikAparyAptAdInAmapi tatra prakSepAt , tebhyaH sUkSmavanaspatikAyikA aparyAptA asaGkhyeyaguNAH, bAdaranigodAparyAptebhyaH sUkSmanigodAparyAptAnAmasaGkhyeyaguNatvAt , tebhyaH sAmAnyataH sUkSmAH paryAptA vizeSAdhikAH, sUkSmatejaHkAyikAparyAptAdInAmapi tatra prakSepAt / gataM dvitIyamalpabahutvam , adhunA eteSAmeva paryAptAnAM tRtIyamalpabahutvamAha-'eesi NaM bhaMte ! suhumapajattayANaM' ityAdi, sarvastokA bAdaratejaHkAyikAH paryAptAH tebhyo bAdaratrasakAyikabAdarapratyekavanaspatikAyikabAdaranigodabAdarapRthivIkAyikabAdarApkAyikabAdaravAyukAyikAH paryAptA yathottaramasaGkhyeyaguNAH, atra bhAvanA bAdarapaJcasUtryAM yattRtIyaM paryAptasUtraM tadvat karttavyA, bAdaraparyAptavAyukAyikebhyaH sUkSmatejaHkAyikAH paryAptA asaGkhyeyaguNAH, bAdaravAyukAyikA hi asaGkhyeyapratarapradezarAzipramANAH sUkSmatejaHkAyikAstu paryAptA asaGkhyeyalokAkAzapradezarAzipramANAstato'saGkhyeyaguNAH, tataH sUkSmapRthivIkAyikasUkSmApkAyikasUkSmavAyukAyikAH paryAptAH krameNa yathottaraM vizeSAdhikAH tataH sUkSmavAyukAyikebhyaH paryAptebhyaH sUkSmanigodAH paryAptakA asaGkhyeyaguNAH, teSAmatiprabhUtatayA pratigolakaM bhAvAt, tebhyo bAdaravanaspatikAyikA jIvAH paryAptakA anantaguNAH, pratibAdaraikaikanigodamanantAnAM bhAvAt, tebhyaH // 132 // For Personal & Private Use Only www.janelibrary.org Page #271 -------------------------------------------------------------------------- ________________ sAmAnyato bAdarAH paryAptakA vizeSAdhikAH, vAdaratejaHkAyikAdInAmapi paryAptAnAM tatra prakSepAt , tebhyaH sUkSmava-18 naspatikAyikAH paryAptA asaGgyeyaguNAH, bAdaranigodaparyAptebhyaH sUkSmanigodaparyAptAnAmasaGgyeyaguNatvAt , tebhyaH | sAmAnyataH sUkSmAH paryAptA vizeSAdhikAH, sUkSmatejaHkAyikAdInAmapi paryAptAnAM tatra prakSepAt / gataM tRtIyamalpa-| bahutvam , idAnImeteSAmeva sUkSmabAdarAdInAM pratyekaM paryAptAparyAptAnAM pRthaya pRthagalpabahutvamAha-'eesiNaM bhaMte ! suhumANaM bAyarANaM pajattApajattANaM' ityAdi, sarvatreyaM bhAvanA-sarvastokA bAdarAH paryAptAH, parimitakSetravarti-18 tvAt , tebhyo bAdarA aparyAptAH asaGkhyeyaguNAH, ekaikavAdaraparyAptanizrayA asaGkhyeyAnAM bAdarAparyAptAnAmutpAdAta, tebhyaH sUkSmA aparyAptAH asaGkhyeyaguNAH, sarvalokApannatayA teSAM kSetrasthAsaGkhyeyaguNatvAt, tebhyaH sUkSmaparyAptakAH saGkhyeyaguNAH, cirakAlAvasthAyitayA teSAM sadaiva saGkhyeyaguNatayA'vApyamAnatvAt / gataM caturthamalpabahutvam , idAnImeteSAmeva sUkSmasUkSmapRthivIkAyikAdInAM bAdarabAdarapRthivIkAyikAdInAca pratyekaM paryAptAparyAptAnAMca samudAyena paJcamamalpabahutvamAha-sarvastokA bAdaratejaHkAyikAH paryAptAH, AvalikAsamayavarge katipayasamayanyUnarAvalikAsamayaguNite yAvAnsamayarAzistAvatpramANatvAt teSAM, tebhyo bAdaratrasakAyikAH paryAptA asaGkhyeyaguNAH, pratare yAvatyaGgulasaGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAt teSAM, tebhyo bAdaratrasakAyikA aparyAptA asaGkhyeyaguNAH, prtre| yAvatyaGgalAsaGkhyeyabhAgamAtrANi khaNDAni tAvatpramANatvAt teSAM, tebhyaHprayekabAdaravanaspatikAyikabAdaranigodabA Jain .23 For Personal & Private Use Only V inelibrary.org Page #272 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 133 // darapRthivIkAyikabAdarApkAyikabAdaravAyukAyikAH paryAptA yathottaramasatyeyaguNAH, yadyapyete pratyekaM pratare yAvatyaGgu| lAsaveyabhAgamAtrANi khaNDAni tAvatpramANAstathApyaGgulAsaGkhyeyabhAgasyAsatyeyabhedabhinnatvAt itthaM yathottaramasaGkhayeyaguNatvamabhidhIyamAnaM na virudhyate, tebhyo bAdaratejaH kAyikA aparyAptA asaGkhyeyaguNAH, asaGkhyeyalokAkAzapradezapramANatvAt tataH pratyekazarIravAdaravanaspatikAyikabAdaranigoda bAdara pRthivIkAyika vAdarApkAyikabAdaravAyukAyikA aparyAptA yathottaramasaGkhyeyaguNAH, tato bAdaravAyukAyikebhyo'paryAptebhyaH sUkSmatejaH kAyikA aparyAptA asayeyaguNAH tataH sUkSmapRthivIkAyikasUkSmApkAyikasUkSmavAyukAyikA aparyAptA yathottaraM vizeSAdhikAH tataH sUkSmaparyAptAstejaH kAyikAH saGkhyAtaguNAH, sUkSmeSvaparyAptebhyaH paryAptAnAM oghata eva saGkhyeyaguNatvAt, tataH sUkSmapRthivI - kAyikasukSmA kAyikasUkSmavAyukAyikAH paryAptAH yathottaraM vizeSAdhikAH tebhyaH sUkSmanigodA aparyAptakA asazyeyaguNAH, teSAmatiprAbhUtyena sarvalokeSu bhAvAt, tebhyaH sUkSmanigodAH paryAptakAH saGkhyeyaguNAH, sUkSmeSvaparyAptebhyaH paryAptAnAmoghata eva sadA soyaguNatvAt, ete ca vAdarAparyAptatejaH kAyikAdayaH paryAptasUkSmanigodaparyavasAnAH SoDaza padArthA yadyapyanyatrAvizeSeNA saGkhyeyalokAkAzapradezapramANatayA saMgIyante tathApyasaGkhyeyatvasyAsaMkhyeyabheda - bhinnatvAd itthamasatyeyaguNatvaM vizeSAdhikatvaM saGkhyeyaguNatvaM ca pratipAdyamAnaM na virodhabhAgiti, tebhyaH paryAptasUkSmanigodebhyo bAdaravanaspatikAyikAH paryAptA anantaguNAH, prativAdaraikaikanigodamanantAnAM jIvAnAM bhAvAt, For Personal & Private Use Only 3 alpa. bahutva pade sUkSmetarA - lpa. sU. 62 // 133 // Page #273 -------------------------------------------------------------------------- ________________ tebhyaH sAmAnyato bAdarAH paryAptA vizeSAdhikAH, bAdaraparyAptatejaHkAyikAdInAmapi tatra prakSepAt , tebhyo bAdaravanaspatikAyikA aparyAptakA asaGkhyeyaguNAH, ekaikaparyAptavAdaranigodanizrayA asaGkhyeyAnAM bAdaranigodAparyAptA-14 nAmutpAdAt, tebhyaH sAmAnyato bAdarA aparyAptA vizeSAdhikAH, bAdaratejaHkAyikAdInAmapyaparyAptAnA tatra prakSepAt , tebhyaH sAmAnyato bAdarA vizeSAdhikAH, paryAptAnAmapi tatra prakSepAt , tebhyaH sUkSmavanaspatikAyikA apaptiA asaGkhyeyaguNAH, bAdaranigodebhyaH sUkSmanigodAnAmaparyAptAnAmapyasaGkhyeyaguNatvAt , tataH sAmAnyataH sUkSmAparyAptakA vizeSAdhikAH, sUkSmapRthivIkAyikAdInAmapyaparyAptAnAM tatra prakSepAt , tebhyaH sUkSmavanaspatikAyikAH paryAptAH saGkhyeyaguNAH, sUkSmavanaspatikAyikAparyAptebhyo hi sUkSmavanaspatikAyikaparyApsAH saGkhyeyaguNAH, sUkSmeSvoghato'paryAptebhyaH paryAptAnAM saGgyeyaguNatvAt tataH sUkSmAparyAptebhyo'pi sahayeyaguNAH, vizeSAdhikatvasya saGkhyeyaguNatvabAdhanAyogAt , tebhyaH sAmAnyataH sUkSmAH paryAptA vizeSAdhikAH, paryAptasUkSmapRthivIkAyikAdInAmapi tatra prakSepAt, tataH sAmAnyataH sUkSmAH paryAptAparyAsavizeSaNarahitA vizeSAdhikAH, aparyAptAnAmapi tatra prakSepAt / gataM sUkSmavAdarasamudAyagataM paJcamamalpabahutvaM, tadgatau samarthitAni paJcadazApi sUtrANIti // gataM kAyadvAram , idAnIM yogadvAramAhaeesi NaM bhante ! jIvANaM sayogINaM maNajogINaM vaijogINaM kAyajogINaM ayogINa ya kayare kayarehiMto appA vA bahuyA in Education For Personal & Private Use Only netbrary.org Page #274 -------------------------------------------------------------------------- ________________ majJApanAyAH malayavRttI. // 134 // vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA jIvA maNayogI vayayogI asaMkhejaguNA ayogI aNaMtaguNA kAyayogI aNaMtaguNA sayogI visesAhiyA / dAraM // (sU.63) eesiNaM bhante ! jIvANaM saveyagANaM itthIveyagANaM purisaveyagANaM 3 aspa bahutvapade napuMsakaveyagANaM aveyagANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savvatthovA jIvA yogavedapurisaveyagA itthIveyagA saMkhejaguNA aveyagA aNaMtaguNA napuMsakaveyagA aNaMtaguNA saveyagA visesaahiyaa| dAraM // (sU.64) | yoralpasU. sarvastokA manoyoginaH, samjhinaH paryApsA eva hi manoyoginaH te ca stokA iti, tebhyo vAgyogino'saGkhyeya-18 63-64 guNAH, dvIndriyAdInAM vAgyoginAM sajJibhyo'saGkhyAtaguNatvAt , tebhyo'yogino'nantaguNAH, siddhAnAmanantatvAt , tebhyaH kAyayogino'nantaguNAH, vanaspatInAmanantatvAt , yadyapi nigodajIvAnAmanantAnAmekaM zarIraM tathApi tenaikena zarIreNa sarve'pyAhArAdigrahaNaM kurvantIti sarveSAmapi kAyayogitvAnnAnantaguNatvavyAghAtaH, tebhyaH sAmAnyataH sayogino vizeSAdhikAH, dvIndriyAdInAmapi vAgyogAdInAM tatra prakSepAt // gataM yogadvAram , idAnIM vedadvAramAhasarvastokAH puruSavedAH, sajinAmeva tiryagmanuSyANAM devAnAM ca puruSavedabhAvAt , tebhyaH strIvedAH saGkhyeyaguNAH, yata uktaM jIvAbhigame-"tirikkhajoNiyapurisehiMto tirikkhajoNiyaitthIo tiguNIo tirUvAhiyAo ya, tahA| maNussapurisehiMto maNussaitthIo sattAvIsaguNAo sattAvIsarUvuttarAo ya, tathA devapurisehiMto devitthIo // 134 // 1 grahaNayogApekSayA tenaikeneti, taijasakArmaNayogarUpakAyayogApekSayA tenaikeneti / Join Educatio For Personal & Private Use Only nebrar og Page #275 -------------------------------------------------------------------------- ________________ vattIsaguNAo battIsa rUbuttarAo" iti, vRddhAcAryairapyuktaM - 'tiMguNA tiruvaahiyA tiriyAM itthiyA suNeyacA / sattAvIsaguNA puNa maNuyANaM tadahiyA ceva // 1 // battIsaguNA battIsarUvaahiyA ya tahaya devANaM / devIo pannattA jiNehiM jiyarAgadosehiM // 2 // " avedakA anantaguNAH, siddhAnAmanantatvAt, tebhyo napuMsakavedA anantaguNAH, vanaspatikAyikAnAM siddhebhyo'pyanantaguNatvAt, sAmAnyataH savedakAH vizeSAdhikAH, strIvedakapuruSavedakAnAmapi tatra prakSepAt // gataM vedadvAram idAnIM kaSAyadvAramAha eesi NaM bhaMte 1 sakasAINaM kohakasAINaM mANakasAINaM mAyAkasAINaM lohakasAINaM akasAINa va kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiyA vA 1, goyamA ! savatthovA jIvA akasAI mANakasAI anaMtaguNA kohakasAI visesAhiyA mAyAkasAI visesAhiyA lohakasAI visesAhiyA sakasAI visesAhiyA / dAraM / / (su. 65) eesi NaM bhaMte ! jIvANaM salesANaM kaNsANaM nIlalessANaM kAulessANaM teulessANaM pamhalessANaM sukalessANaM alessANa ya kayare kayarehiMto appA vA bahuyA vA tulA vA visesAhiyA vA 1, goyamA ! savatthovA jIvA sukalessA pamhalessA saMkhejjaguNA teulessA saMkhe 1 tirazcAM striyastrirUpAdhikAstriguNA jJAtavyAH / manujAnAM saptaviMzatiguNAH saptaviMzatyadhikA eva punaH // 1 // devAnAM dvAtriMzaguNA dvAtriMdrUpAdhikA devyaH prajJaptA jitarAgadveSairjinaiH // 2 // Jain Education metasonal For Personal & Private Use Only ww.jalnelibrary.org Page #276 -------------------------------------------------------------------------- ________________ 3 alpabahutvapade kaSAyalezyayoralpa. sU. 65-66 prajJApanA- jaguNA alessA aNaMtaguNA kAulessA aNaMtaguNA nIlalessA visesAhiyA kaNhalessA visesAhiyA salessA visesAyA:mala hiyA // dAraM // (mU. 66) ya. vRttau. sarvastokA akaSAyiNaH, siddhAnAM katipayAnAM ca manuSyANAmakaSAyitvAt , tebhyo maankssaayinno-maankssaa||135|| yapariNAmavanto'nantaguNAH, SaTkhapi jIvanikAyeSu mAnakaSAyapariNAmasyAvApyamAnatvAt , tebhyaH krodhakaSAyiNo vizeSAdhikAH tebhyo'pi mAyAkaSAyiNo vizeSAdhikAH tebhyo'pi lobhakaSAyiNo vizeSAdhikAH, mAnakaSAyapariNAmakAlApekSayA krodhAdikapAyapariNAmakAlasya yathottaraM vizeSAdhikatayA krodhAdikaSAyANAmapi yathottaraM vize pAdhikatvabhAvAt , lobhakaSAyibhyaH sAmAnyataH sakapAyiNo vizeSAdhikAH, mAnAdikaSAyiNAmapi tatra prakSepAt, 1& sakaSAyiNa ityatraivaM vyutpattiH kaSAyazabdena kaSAyodayaH parigRhyate, tathA ca loke vyavahAraH-sakaSAyo'yaM 6 kaSAyodayavAnityarthaH, saha kaSAyaNa-kaSAyodayena ye vartante te sakaSAyodayA:-vipAkAvasthAM prAptAH khodayamupadarza yantaH kaSAyakarmaparamANavasteSu satsu jIvasyAvazyaM kaSAyodayasambhavAta. sakapAyA vidyante yeSAM te sakaSAyiNaH 18 kaSAyodayasahitA iti tAtparyArthaH // gataM kaSAyadvAram , idAnIM lezyAdvAram-sarvastokAH zuklalezyAH, lAntakA-18 diSvevAnuttaraparyavasAneSu vaimAnikeSu deveSu katipayeSu ca garbhavyutkrAntikeSu karmabhUmikeSu saGkhyeyavarSAyuSkeSu manuSyeSu | tiryakrastrIpuMseSu ca katipayeSu saGkhyeyavarSAyuSkeSu tasyAH saMbhavAta, tebhyaH padmalezyAkAH sahayaguNAH, sA hi pana-| eeeeeeeeeeeeeeeeeeeeee // 135 // For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ lezyA sanatkumAramAhendrabrahmalokakalpavAsiSu deveSu tathA prabhUteSu garbhavyutkrAntikeSu karmabhUmijeSu saGkhyeyavarSAyuSkeSu || 4i manuSyastrIpuMseSu tathA garbhavyutkrAntikatiryagyonikastrIpuMseSu saGkhyeyavarSAyuSkeSvavApyate, sanatkumArAdidevAdayazca samu-18 ditA lAntakAdidevAdibhyaH saGkhyeyaguNA iti bhavanti zuklalezyAkebhyaH padmalezyAkAH soyaguNAH, tebhyastejolezyAkAH saGkhyeyaguNAH, sarveSAM saudharmezAnajyotiSkadevAnAM katipayAnAM ca bhavanapativyantaragarbhavyutkrAntikatiryapaJcendriyamanuSyANAM bAdaraparyAptakendriyANAM ca tejolezyAbhAvAt, nanvasaGkhyeyaguNAH kasmAnna bhavanti ?, kathaM bhavantIti cet, ucyate, iha jyotiSkAH bhavanavAsibhyo'pyasaGkhyeyaguNAH kiM punaH sanatkumArAdidevebhyaH, te ca jyotiSkAstejolezyAkAH tathA saudharmezAnakalpadevAzca, tataH prApnuvantyasaGkhyeyaguNAH, tadayuktaM, vastutattvAparijJAnAt, lezyApade hi garbhavyutkrAntikatiryagyonikAnAM saMmUchimapaJcendriyatiryagyonikAnAM ca kRSNalezyAdyalpabahutve sUtraM vakSyati-'savvatthovA gambhavakkaMtiyatirikkhajoNiyA sukkalesA tirikkhajoNiNIo saMkhejaguNAo, pamhalesA gambhavakkaMtiyatirikkhajoNiyA saMkhejaguNA tirikkhajoNiNIo saMkhejaguNAo, teulesAgabhavatiyatirikkhajoNiyA saMkhejaguNA teulesAo tirikkhajoNiNIo saMkhejaguNAo" iti, mahAdaNDake ca tiryagyonikastrIbhyo vyantarA jyotiSkAzca saGgyeyaguNA vakSyante, tato yadyapi bhavanavAsibhyo'pyasaGkhyeyaguNA jyotiSkAH tathApi padmalezyAkebhyastejolezyAkAH saGkhyeyaguNA eva, idamatra tAtparya-yadi kevalAn devAneva pamalezyAnadhikRtya devA eva eseesekesekseeeeeeeeeees Jain Education For Personal & Private Use Only M belibrary.org Page #278 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. S999 // 136 // tejolezyAkAzcintyante tato bhavantyasaGkhyeyaguNAH yAvatA tiryasammizratayA pAlezyAkebhyastiryasammizrA eva ||3 bhalpatejolezyAkAzcintyante tiryazcazca pAlezyA api ativahavastataH saGkhyeyaguNA evaM labhyante nAsoyaguNA iti, bahutvapade tebhyo'lezyAkA anantaguNAH, siddhAnAbhanantatvAt , tebhyaH kApotalezyA anantaguNAH, vanaspatikAyikAnAmapi dRSTijJAkApotalezyAyAH saMbhavAt, vanaspatikAyikAnAM ca siddhebhyo'pyanantaguNatvAt , tebhyo'pi nIlalezyA vizeSA- nAnAnAdhikAH, prabhUtatarANAM nIlalezyAsaMbhavAt , tebhyo'pi kRSNalezyAkA vizeSAdhikAH, prabhUtatamAnAM kRSNalezyAka malpa. sU. tvAt , tebhyaH sAmAnyataH salezyA vizeSAdhikAH, nIlalezyAkAdInAmapi tatra prkssepaat|| gataM lezyAdvAram , idAnI 67-68 samyaktvadvAramAha eesiNaM bhaMte ! jIvANaM sammaddihINaM micchAdiTThINaM sammAmicchAdiTThINaM ca kayare kayarehito appA vA bahuyA vA tullAvA visesAhiyA vA?, goyamA savatthovA jIvA sammAmicchadiTThI sammadiTThI aNaMtaguNA micchAdiTThI aNaMtaguNA / dAraM |(suu.67) eesiNaM bhaMte! jIvANaM AbhiNibohiyaNANINaM suyaNANINaM ohiNANINaM maNapajjavaNANINaM kevalaNANINa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA savatthovA jIvA maNapajjavaNANI ohinANI | // 136 // asaMkhejjaguNA AbhiNibohiyanANI suyanANI dovi tullA visesAhiyA kevalanANI arNataguNA / eesi NaM bhaMte ! jIvANaM maianANINaM suyaabANINaM vibhaMgaNANINa ya kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiyA vA ?, goyamA! Jain Educati o nal For Personal & Private Use Only ainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ savatthovA jIvA vibhaMganANA mahaabhANI suyazanANI dovi tullA annNtgunnaa| eesi NaM bhaMte ! jIvANaM AmiNiohiyaNANINaM suyanANINaM ohinANINaM maNapajjavanANINaM kevalanANINaM mahaannANINaM suyaannANINaM vibhaMgaNANINa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA jIvA maNapajjavanANI ohinANI asaMkhejaguNA AbhiNibohiyanANI suyanANI dovi tullA visesAhiyA vibhaMganANI asaMkhejaguNA kevalanANI anaMtaguNA maiannANI suyaannANI ya dovi tullA arNataguNA / dAraM // (mU068) sarvastokAH samyagmithyAdRSTayaH, samyagmithyAdRSTipariNAmakAlasyAntarmuhUrtapramANatayA'tistokatvena teSAM pRcchA-18 samaye stokAnAmeva labhyamAnatvAt, tebhyaH samyagdRSTayo'nantaguNAH, siddhAnAmanantatvAt , tebhyo'pi mithyAraSTayo'nantaguNAH, vanaspatikAyikAnAM siddhebhyo'pyanantaguNatvAt , teSAM ca mithyASTitvAditi // gataM samyaktvadvAram , adhunA jJAnadvAramAha-sarvastokA manaHparyavajJAninaH, saMyatAnAmevAmapauSadhyAdiRddhiprAptAnAM manaHparyavajJAnasaMbhavAt , tebhyo'saGkhyeyaguNA avadhijJAninaH, nairayikatiryapaJcendriyamanuSyadevAnAmapyavadhijJAnasaMbhavAt , tebhya |AbhinibodhikajJAninaH zrutajJAninazca vizeSAdhikAH, sajitiryapaJcendriyamanuSyANAmevAvadhijJAnavikalAnAmapi kepAzcidAbhinibodhikanutajJAnabhAvAt , khasthAne tu dvaye'pi parasparaM tulyAH, "jattha mainANaM tattha suyanANaM jattha suyanANaM tattha mainANaM" iti vacanAt , tebhyaH kevalajJAnino'nantaguNAH, siddhAnAmavantatvAt // uktaM jJAninA Jan Education international For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. // 137 // 500292992988800109900 malpabahutvam , idAnIM tatpratipakSabhUtAnAmajJAninAmalpabahutvamAha-sarvastokA vibhaGgajJAninaH, katipayAnAmeva naira- 3alpayikadevatiryapaJcendriyamanuSyANAM vibhaGgabhAvAt , tebhyo matyajJAninaH zrutAjJAnino'nantaguNAH, vanaspatInAmapi bahutvapade matyajJAnazrutAjJAnabhAvAt teSAM cAnantatvAt khasthAne tu parasparaM tulyAH "jattha maiannANaM tattha suyaannANaM jattha darzanasaMyasuyaannANaM tattha maiannANaM" iti vacanAt // sampratyubhayeSAM jJAnyajJAninAM samudAyenAlpabahutvamAha-saryastokA tAhArakAmanaHparyavajJAninaH tebhyo'saGkhyeyaguNA avadhijJAninaH tebhya AbhinibodhikajJAninaH zrutajJAninazca vizeSAdhikAH, lpa.sU.69 70-71 khasthAne tu dvaye'pi parasparaM tulyAH, atra bhAvanA prAgevoktA, tebhyo'sajayeyaguNA vibhaGgajJAninaH, yasmAtsuragatau nirayagatau ca samyagdRSTibhyo mithyAdRSTayo'saGkhyeyaguNAH paThyante, devanairayikAzca samyagdRSTayo'vadhijJAnino mithyA-8 | dRSTayo vibhaGgajJAnina ityasaGkhyeyaguNAH, tebhyaH kevalajJAnino'nantaguNAH, siddhAnAmanantatvAt , tebhyo matyajJAninaH zrutAjJAninazcAnantaguNAH, vanaspatikAyikAnAM siddhebhyo'pyanantatvAt , teSAM ca matyajJAnizrutAjJAnitvAt, khasthAne tu dvaye'pi parasparaM tulyAH // gataM jJAnadvAram , idAnIM darzanadvAramAhaeesi NaM bhaMte ! jIvANaM cakkhudaMsaNINaM acakkhudaMsaNINaM ohidaMsaNINaM kevaladasaNINa ya kayare kayarehito appA vA X // 137 // bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA jIvA ohidasaNI cakkhudaMsaNI asaMkhejaguNA kevaladasaNI aNaMtaguNA acakkhudaMsaNI annNtgunnaa| daarN| (sU069) eesi NaM bhaMte ! jIvANaM saMyatANaM asaMyatANaM saMjayAsaMjayANaM nosaM 92900202012909200000 Jain Education int onal For Personal & Private Use Only ww.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ jayanoasaMjayanosaMjayAsaMjayANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA jIvA saMjayA saMjayA saMyatA asaMkhejaguNA nosaMyatAnoasaMjayAnosaMyatAsaMyatA aNaMtaguNA asaMjayA aNaMtaguNA // dAraM / (mu070)| eesi NaM bhaMte! jIvANaM sAgArovauttANaM aNAgArovauttANa ya kayare kayarehiMto appA vA bahuyA vA tullA vA visesA hiyA vA?, goyamA! savvatthovA jIvA aNAgArovauttA sAgArovauttA saMkhejaguNA / dAraM / (sU071) / eesiNaM bhaMte ! jIvANaM AhAragANaM aNAhAragANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! sabatthovA jIvA aNAhAragA AhAragA asaMkhejjaguNA dAraM // (mU0 72) / sarvastokA avadhidarzaninaH, devanairayikANAM katipayAnAM ca sajJipaJcendriyatiryagmanuSyANAmavadhidarzanabhAvAt , tebhyazcakSadarzanino'saGkhyeyaguNAH, sarveSAM devanairayikagarbhajamanuSyANAM sajitiryakpaJcendriyANAM asajJitiryakpaJcendriyANAM caturindriyANAM ca cakSurdarzanabhAvAt , tebhyaH kevaladarzanino'nantaguNAH, siddhAnAmanantatvAt , tebhyo'cakSudarzanino'nantaguNAH, vanaspatikAyikAnAM siddhebhyo'pyanantatvAt // gataM darzanadvAram , adhunA saMyatadvAramAhasarvastokAH saMyatAH, utkRSTapade'pi teSAM koTIsahasrapRthaktvapramANatayA labhyamAnatvAt , "koDisahassapuhuttaM maNuyaloe saMjayANaM" iti vacanAt , tebhyaH saMyatAsaMyatAH-dezaviratA asakyeyaguNAH, tiryakpaJcendriyANAmasaGkhyAtAnAM dezaviratisadbhAvAt , tebhyo nosaMyatano'saMyatanosaMyatAsaMyatA anantaguNAH, pratiSedhatrayavRttA hi siddhAste cAnantA Jan Education International For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ | 3 aspa3 bahutvapade bhASakaparIttAlpa. prajJApanA- iti, tebhyo'saMyatA anantaguNAH, vanaspatInAM siddhebhyo'pyanantatvAt // gataM saMyatadvAram , sampratyupayogadvAramAha- yAH mala- ihAnAkAropayogakAlaH sarvastokaH sAkAropayogakAlastu saGkhyeyaguNaH tato jIvA apyanAkAropayogopayuktAH sarvaya0 vRttau.] stokAH, pRcchAsamaye teSAM stokAnAmevAvApyamAnatvAt, tebhyaH sAkAropayogopayuktAH saGkhyeyaguNAH, saakaaropyo||138||18 gakAlasya dIrghatayA teSAM pRcchAsamaye bahUnAM prApyamANatvAt // gatamupayogadvAram , idAnImAhAradvAramAha-sarvastokA jIvA anAhArakAH, vigrahagatyApannAdInAmevAnAhArakatvAt , uktaM ca-"viggahagaimAvannA kevaliNo samuhayA ayogI ya / siddhA ya aNAhArA sesA AhAragA jIvA // 1 // " tebhyaH AhArakA asaGkhyeyaguNAH, nanu | vanaspatikAyikAnAM siddhebhyo'pyanantatvAt teSAM cAhArakatayApi labhyamAnatvAt kathamanantaguNA na bhavanti , tadayukta, vastutattvAparijJAnAt, iha sUkSmanigodAH sarvasaGkhyayApyasaGkhyeyAH, tatrApyantarmuhUrtasamayarAzitulyAH sUkSmanigodAH sarvakAlaM vigrahe vartamAnA labhyante, tato'nAhArakA apyatibahavaH sakalajIvarAzyasaGkhyeyabhAgatulyA iti tebhyaH AhArakA asaGkhyeyaguNA eva nAnantaguNAH // gatamAhAradvAram , idAnIM bhASakadvAramAhaeesiNaM bhaMte ! jIvANaM bhAsagANaM abhAsagANa ya kayare kayarohiMto appA vA bahayA vA tullA vA visesAhiyA vA, goyamA! savvatthovA jIvA bhAsagA abhAsagA annNtgunnaadaarN|(m073)| eesiNaM bhaMte! jIvANaM parItANaM aparIcANa ya 1 viprahagatimApannAH kevalinaH samuddhatAzcAyoginazca / siddhAzcAnAhArAH zeSA bhAhArakA jIvAH // 1 // // 138 // For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ tecteoroecenesencedeoeceae rIttanoaparIttANa ya kayare kayarehiMto appA vA bahayA vA tullA vA visesAhiyA vA ?, goyamA! sabathovA jIvA parIttA noparIttAnoaparIttA aNaMtaguNA, aparIttA aNaMtaguNA / dAraM (m074)| eesiNaM bhaMte ! jIvANaM pajattANa apajattANaM nopajjattAnoapajattANa ya kayare kayarehiMto appA vA bahayA vA tallA vA visesAhiyA vA', goyamA / savatthAvA jIvA nopajattAnoapajattagA apajjattagA aNaMtaguNA paJjattagA saMkhijagaNA / dAraM / (muu075)| eesa NaM mata ! jIvANaM suhamANaM bAyarANa nomuhamanobAyarANa ya kayare kayarehiMto appA vA bahayA vA tullA vA visasAhiyA vA, goyamA! satvatthovA jIvA nosuhamAnobAyarA bAyarA aNaMtaguNA suhamA asaMkhejagaNA / dAraM / (suu076)| eesi bhata! jIvANaM sannINaM asanbINaM nosannInoasannINaM kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA 1, goyamA ! satvatthovA jIvA sannI nosannInoasantrI aNaMtaguNA asantrI aNaMtagaNA / dAraM / (muu077)| eesi ] bhaMte ! jIvANaM bhavasiddhiyANaM abhavasiddhiyANaM nobhavasiddhiyAnoabhavasiddhiyANa ya kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! sabathovA jIvA abhavasiddhiyA NobhavasiddhiyANoabhavasiddhiyA aNaMtaguNA bhavasiddhiyA aNaMtaguNA / dAraM / (sU0 78 ) / sarvastokA bhASakAH-bhASAlabdhisampannAH, dvIndriyAdInAmeva bhASakatvAt , abhASakA-bhASAlabdhihInA anantaguNAH, vanaspatikAyikAnAmanantatvAt // gataM bhASakadvAraM, samprati parIttadvAramAha-iha parIttA dvividhAH Jax.24.dasibonal For Personal & Private Use Only Blainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ OMee prajJApanAyAH malayavRttI. // 139 // bhavaparIttAH kAyaparIttAzca, tatra bhavaparIttA yeSAM kiJcidUno'pApudgalaparAvarttamAtrasaMsAraH, kAyaparIttA:-pratyekaza- 3 alparIriNaH, satrobhaye'pi parIttAH sarvastokAH, zuklapAkSikANAM pratyekazarIriNAM cAzeSajIvApekSayA'tistokatvAt , tato bahutvapade noparIttAnoaparIttA anantaguNAH, ubhayapratiSedhavRttA hi siddhAH te cAnantA iti, tebhyo'parIttA anantaguNAH, bhASakapa rIttaparyApta kRSNapAkSikANAM sAdhAraNavanaspatInAM vA siddhebhyo'pyanantaguNatvAt // gataM parIttadvAraM, samprati paryAptadvAramAha sUkSmasaMsarvastokA noparyAptakanoaparyAptakAH, ubhayapratiSedhavartino hi siddhAH te cAparyAptakAdibhyaH sarvastokA iti. jJibhavyAtebhyo'paryAptakA anantaguNAH, sAdhAraNavanaspatikAyikAnAM siddhebhyo'pyanantaguNAnAM sarvakAlamaparyAptatvena labhya nAmalpasU. mAnavAta tebhyaH paryAptAH saGkhyeyaguNAH, iha sarvabahavo jIvAH sUkSmAH, sUkSmAzca sarvakAlamaparyAptebhyaH paryApsAH 73-78 saGkhyeyaguNA iti saGkhyeyaguNA uktAH // gataM paryAptadvAraM, samprati sUkSmadvAramAha-sarvastokA jIvA nosUkSmano-18 bAdarAH siddhA ityarthaH, teSAM sUkSmajIvarAzeboMdarajIvarAzezcAnantabhAgakalpatvAt , tebhyo bAdarA anantaguNAH, bAdaranigodajIvAnAM siddhebhyo'pyanantaguNatvAt , tebhyaH sUkSmA asaGkhyeyaguNAH, bAdaranigodebhyaH sUkSmanigodAnAmasayeyaguNatvAt // gataM sUkSmadvAram , idAnIM sabjidvAram-sarvastokAH saJjinaH, samanaskAnAmeva sajJitvAt, tebhyo nosajJinonoasajinaH anantaguNAH, ubhayapratiSedhavRttA hi siddhAH te ca sajibhyo'nantaguNA eveti, // 139 // tebhyo'sajjJino'nantaguNAH, vanaspatInAM siddhebhyo'pyanantaguNatvAt // gataM sajJidvAram, idAnIM bhavasiddhikadvA celeseccceleeeeeeeeeeeeeeeeeee svati // 139 // Ta Jain Educati o nal For Personal & Private Use Only mainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ tAramAha-sarvastokA abhavasiddhikAH-abhavyAH, jaghanyayuktAnantakaparimANatvAt , uktaM cAnuyogadvAreSu-"ukko sae parittANatae rUve pakkhitte jahannayaM juttANatayaM hoi, abhavasiddhiyAvi tattiyA ceve"ti. tebhyo nobhavasiddhikanoabhavasiddhikA anantaguNAH, yata ubhayapratiSedhavRttayaH siddhAH te cAjaghanyotkRSTayuktAnantakaparimANA ityanantagaNAH, tebhyo'pi bhavasiddhikA anantaguNAH yato bhavyanigodakasyAnantabhAgakalpAH siddhAH bhavyajIvarAzinigodAzcAsaGkhyeyA loke iti // gataM bhavasiddhikadvAraM, sAmpratamastikAyadvAramAha eesiNaM bhaMte ! dhammatthikAyaadhammatthikAyaAgAsatthikAyajIvatthikAyapoggalatthikAyaaddhAsamayANaM dabayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA, goyamA ! dhammatthikAe adhammatthikAe AgAsasthikAe ee NaM titrivi tullA dabayAe savatthovA, jIvatthikAe davaTThayAe aNaMtaguNe, poggalatthikAe davayAe arNataguNe, addhAsamae dabayAe arNataguNe / eesi NaM bhaMte ! dhammatthikAyaadhammasthikAyaAgAsatthikAyajIvasthikAyapoggalathikAyaaddhAsamayANaM paesaTTayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA, goyamA! dhammatthikAe adhammatthikAe ee NaM dovi tullA paesaTTayAe savvatthovA, jIvasthikAe paesaTTayAe aNaMtaguNe, poggalatthikAe paesaTTayAe aNaMtaguNe, addhAsamae paesaTTayAe aNaMtaguNe, AgAsatthikAe paesaTTayAe arNataguNe / eeyassa NaM bhaMte ! dhammatthikAyassa davaTThapaesahayAe kayare kayarehiMto appA bAbahuyA vA tullA vA visesAhiyA vA?, goyamA! savatthove ege 99232002020908062902020 Jain Educatio n For Personal & Private Use Only 1% nebrary.org Page #286 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0vRttI. 3 alpabahutvapade astikAyadvAraM sUtraM. 79 // 14 // Seeeeeeeeeeeeeeeee dhammatthikAe davaTThayAe se ceva paesaTTayAe asNkhejgunne| eyassa NaM bhaMte ! adhammatthikAyassa dabahupaesaTTayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savvatthove ege adhammatthikAe dabaTTayAe se ceva paesaTTayAe asaMkhejaguNe / eyassa gaM bhaMte ! AgAsatthikAyassa davaTThapaesaTTayAe kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savatthove. ege AgAsatthikAe davaTTayAe se ceva paesaTTayAe aNaMtaguNe / eyassa NaM bhaMte! jIvatthikAyassa davaTThapaesaTTayAe kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savvatthove jIvatthikAe davadvayAe se ceva paesahayAe asaMkhejaguNe, eyassa NaM bhaMte? poggalatthikAyassa davaTThapaesaTTayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savatthove poggalatthikAe dabaTTayAe se ceva paesahayAe asaMkhejaguNe / addhAsamaye na pucchiAi paesAbhAvA / eesiNaM bhaMte ! dhammatthikAyaadhammatthikAyaAgAsasthikAyajIvatthikAyapoggalatthikAyaaddhAsamayANaM davaDhapaesahayAe ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! dhammatthikAe adhammatthikAe AgAsatthikAe ee titrivi tullA dabaTTayAe savatthovA, dhammatthikAe adhammatthikAe ya eesiNaM donivi tullA paesayAe asaMkhejaguNA, jIvatthikAe dabayAe aNaMtaguNe se ceva paesaTTayAe asaMkhejaguNe, poggalatthikAe davaTTayAe aNaMtaguNe se ceva paesaTTayAe asaMkhejaguNe, addhAsamae davaTThapaesayAe aNaMtaguNe, AgAsatthikAe paesaTTayAe aNaMtaguNe / dAraM / (sU0 79) // 14 // For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ dharmAstikAyo'dharmAstikAya AkAzAstikAya ete trayo'pi dravyArthatayA-dravyamevArtho dravyArthaH tasya bhaavo| dravyArthatA tayA dravyarUpatayA ityarthaH tulyAH--samAnAH, pratyekamekasaGkhyAkatvAt , ata eva sarvastokAH, tebhyo jIvAstikAyo dravyArthatayA anantaguNaH, jIvAnAM pratyekaM dravyatvAt teSAM ca jIvAstikAye anantatvAt , tasmAdapi pudgalAstikAyo dravyArthatayA'nantaguNaH, kathamiti cet, ucyate. iha paramANadvipradezakAdIni pRthaka pRthak dravyANi, | tAni ca sAmAnyatasvidhA, tadyathA-prayogapariNatAni mizrapariNatAni vizrasApariNatAni ca, tatra prayogapariNa-15 tAnyapi tAvajIvebhyo'nantaguNAni, ekaikasya jIvasyAnantaH pratyekaM jJAnAvaraNIyadarzanAvaraNIyAdikarmapudgalaskandhairAveSTita(pariveSTita) tvAt , kiM punaH zeSANi ?, tataHprayogapariNatebhyo mizrapariNatAnyanantaguNAni, tebhyo vizra| sApariNatAnyanantaguNAni, tathA coktaM prajJaptI-"savatthovA puggalA payogapariNayA mIsapariNayA anaMtaguNA vIsasApariNayA anaMtaguNA" iti, tato bhavati jIvAstikAyAt pudalAstikAyo dravyArthatayA'nantaguNaH, tasmAdapyaddhAsamayo dravyArthatayA'nantaguNaH, kathamiti cet, ucyate, ihaikasyaiva paramANoranAgate kAle tatra dvipradezikatripradezakayAvatdazapradezikasahayAtapradezikAsaGkhyAtapradezikAnantapradezikaskandhAntaHpariNAmitayA anantA bhAvinaH saMyogA pRthakpRthakkAlAH kevalavedasopalabdhAH, yathA caikasya paramANostathA sarveSAM pratyekaM dvipradezAdiskandhAnAM cAnantAH saMyogAH puraskRtAH pRthakpRthakkAlA upalabdhAH, sarveSAmapi manuSya loka kSetrAntarvarNitayA pariNAma Jain Education For Personal & Private Use Only Maintainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ prajJApanA yA: malaya. vRttI. // 14 // eeeeeeeeee saMbhavAt , tathA kSetrato'pyayaM paramANuramuSminnAkAzapradeze amuSmin kAle'vagAhiSyate ityevamanantA ekasya paramA-18 3 alpajo vinaH saMyogAH, yathaikasya paramANostathA sarveSAM paramANUnAM, tathA dvipradezakAdInAmapi skandhAnAmanantapradeza-| bahutvapade skandhaparyantAnAM pratyekaM tattadekapradezAdhavagAhabhedato bhinnabhinnakAlA anantA bhAvinaH saMyogAH, tathA kAlato- astikApyayaM paramANuramuSminnAkAzapradeze ekasamayasthitiko dvisamayasthitika ityevamekasyApi paramANorekasminnAkAzaprade- yadvAraM ze'sajayeyA bhAvinaH saMyogAH evaM sarveSvapi AkAzapradezeSu pratyekamasoyA bhAvinaH saMyogAH tato bhUyo bhUyasteSvA sUtraM. 79 kAzapradezeSu parAvRttI kAlasyAnantatvAdanantAH kAlato bhAvinaH saMyogAH, yathA caikasya paramANostathA sarveSAM paramANUnAM sarveSAM ca pratyeka dvipradezikAdInAM skandhAnAM, tathA bhAvato'pyayaM paramANuramuSmin kAle ekaguNakAlako bhavatItyevamekasyApi paramANobhinnabhinnakAlA anantAH saMyogAH, yathA caikasya paramANostathA sarveSAM paramANUnAM sarveSAM ca dvipradezikAdInAM skandhAnAM pRthak pRthak anantA bhAvataH puraskRtasaMyogAH, tadevamekasyApi paramANordravyakSetrakAlabhAvavizeSasambandhavazAdanantA bhAvinaH samayA upalabdhAH, yathaikasya paramANostathA sarveSAM paramANUnAM sarveSAM ca pratyekaM dvipradezikA(dI)nAM skandhAnAM, na caitat pariNAmikAlavastuvyatireke pariNAmipudgalAstikAyAdivyatireke // 14 // copapadyate, tataH sarvamidaM tAttvikamavaseyaM, uktaM ca-"saMyogapuraskArazca nAma bhAvini hi yujyate kAle / na hi saMyogapuraskAro hyasatAM kessaaNciduppnnH||1||" iti, yathA ca sarveSAM paramANUnAM sarveSAM ca dvipradezikAdInAM skandhAnAM Jan Educatio nal For Personal & Private Use Only H ainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ pratyeka dravyakSetrakAlabhAvavizeSasambandhavazAdanantA bhAvino'ddhAsamayAH tathA atItA apIti siddhaH pudgalAstikAyAdanantaguNo'ddhAsamayo dravyArthatayeti / uktaM dravyArthatayA parasparamalpabahutvam , idAnImeteSAmeva pradezArthatayA | tadAha-dharmAstikAyo'dharmAstikAya etau dvAvapi parasparaM pradezArthatayA tulyau, ubhayorapi lokAkAzapradezaparimANapradezatvAt , zeSAstikAyAddhAsamayApekSayA ca sarvastoko, tato jIvAstikAyaH pradezArthatayA anantaguNaH, jIvAstikAye jIvAnAmanantatvAt ekaikasya ca jIvasya lokAkAzapradezaparimANapradezatvAt , tasmAdapi pudalAstikAyaH pradezArthatayA'nantaguNaH, kathamiti cet, ucyate, iha karmaskandhapradezA api tAvat sarvajIvapradezebhyo'nantaguNAH, ekaikasya jIvapradezasyAnantAnantaiH karmaparamANubhirAveSTitapariveSTitatvAt , kiM punaH sakalapudgalAstikAyapradezAH, tato bhavati jIvAstikAyAt pudgalAstikAyaH pradezArthatayA'nantaguNaH, tasmAdapyaddhAsamayaH pradezArthatayA'nantaguNaH, ekaikasya pudgalAstikAyapradezasya prAguktakrameNa tattadvyakSetrakAlabhAvavizeSasambandhabhAvato'nantAnAmatItAddhAsamayAnAmanantAnAmanAgatasamayAnAM bhAvAt , tasmAdAkAzAstikAyaH pradezArthatayA'nantaguNaH, alokasya sarvato'pyanantatAbhAvAt // gataM pradezArthatayA'lpabahutvam , idAnI pratyekaM dravyArthapradezArthatayA'lpabahutvamAha-sarvastoko dharmAstikAyo dravyArthatayA, ekatvAt , pradezArthatayA'saGkhyeyaguNaH, lokAkAzapradezaparimANapradezAtmakatvAt , evamadharmAstikAyasUtramapi bhAvanIyam , AkAzAstikAyo dravyArthatayA sarvastokaH, ekatvAt , pradezArthatayA'nantaguNaH, aparimi Jain Education Lonal For Personal & Private Use Only 1%Dinelibrary.org Page #290 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 142 // tatvAt , jIvAstikAyo dravyArthatayA sarvastokaH, pradezArthatayA'saGkhyeyaguNaH, pratijIvaM lokAkAzapradezaparimANa 3 alpapradezabhAvAt , tathA sarvastokaH pudgalAstikAyo dravyArthatayA, dravyANAM sarvatrApi stokatvAt , sa eva pudgalAstikA- bahutvapade yastattadravyApekSayA pradezArthatayA cintyamAno'saGkhyeyaguNaH, nanu bahavaH khalu jagatyanantapradezakA api skandhA vidyante astikAtato'nantaguNAH kasmAnna saMbhavanti ?, tadayuktaM, vastutattvAparijJAnAt, iha hi khalpA anantapradezakAH skandhAH para- yadvAra mANvAdayastvatibahavaH, tathA ca vakSyati sUtram -"savatthovA aNaMtapaesiyA khaMdhA dabaTThayAe, paramANupoggalA | sUtraM. 79 davaTTayAe aNaMtaguNA, saMkhejapaesiyA khaMdhA davaTTayAe saMkhejaguNA, asaMkhejapaesiyA khaMdhA dabaTTayAe asaMkhejaguNA" iti, tato yadA sarva eva pudgalAstikAyaH pradezArthatayA cintyate tadA'nantapradezakAnAM skandhAnAmatistokatvAt paramANUnAM cAtibahutvAt teSAM ca pRthaka pRthaka dravyatvAta asaGkhyeyapradezakAnAM ca skandhAnAM paramANvapekSayA|'saddhyeyaguNatvAdasaGkhyeyaguNa evopapadyate nAnantaguNa ityarthaH, 'addhAsamae na pucchijaI' iti, addhAsamayo dravyArtha-| pradezArthatayA na pRcchayate, kutaH ? ityAha-pradezAbhAvAt , Aha-ko'yamaddhAsamayAnAM dravyAthaitAniyamo ?, yaavtaa| pradezArthatA'pi teSAM vidyate eva, tathAhi-yathA'nantAnAM paramANanAM samudAyaH skandho bhaNyate sa ca dravyaM tada- // 142 // vayavAzca pradezAH tathehApi sakalaH kAlo dravyaM tadavayavAzca samayAH pradezA iti, tadayuktaM, dRSTAntadASTontikavaiSamyAt , paramANUnAM samudAyaH tadA skandho bhavati yadA te parasparasApekSatayA pariNamante, parasparanirapekSANAM keva jain Educatio n al For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ laparamANUnAmiva skandhatvAyogAt , addhAsamayAstu parasparanirapekSA eva, vartamAnasamayabhAve pUrvAparasamayayorabhAvAt , tato na skandhatvapariNAmaH, tadbhAvAca nAddhAsamayAH pradezAH, kiMtu pRthaga dravyANyeveti // sampratyamISAM dharmAstikAyAdInAM sarveSAM yugapat dravyArthapradezArthatayA'lpabahutvamAha-dharmAstikAyo'dharmAstikAya AkAzAstikAya ete trayo'pi dravyArthatayA tulyAH sarvastokAzca, pratyekamekasaGkhyAkatvAt , tebhyo dharmAstikAyo'dharmAsti-19 | kAya etau dvAvapi pradezArthatayA'saGkhyeyaguNau, khasthAne tu parasparaM tulyau, tAbhyAM jIvAstikAyo dravyArthatayA'nanta-18 guNaH, anantAnAM jIvadravyANAM bhAvAt , sa eva jIvAstikAyaH pradezArthatayA'saGkhyeyaguNaH, pratijIvamasaGkhayeyAnAM pradezAnAM bhAvAt , tasmAdapi pradezArthatayA jIvAstikAyAta pudgalAstikAyo dravyArthatayA'nantaguNaH, pratijIvapradeza jJAnAvaraNIyAdikamapudgalaskandhAnAmapyanantAnAM bhAvAt , sa eva pudgalAstikAyaH pradezArthatayA'saGkhyeyaguNaH, atra bhAvanA prAgiva, tasmAdapi pradezArthatayA pudgalAstikAyAt addhAsamayo dravyArthapradezArthatayA'nantaguNaH, atrApi bhAvanA prAgiva, tasmAdapyAkAzAstikAyaH pradezArthatayA anantaguNaH, sarvAkhapi dikSu tasyAntAbhAvAt , addhAsamayasya ca manuSyakSetramAtrabhAvAt // gatamastikAyadvAram , idAnIM caramadvAramAha eesi NaM bhaMte ! jIvANaM carimANaM acarimANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! sabathovA jIvA acarimA carimA arNataguNA / dAraM / (mU080) Jain Education For Personal & Private Use Only M ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttI. // 143 // iha yeSA caramo bhavaH saMbhavI yogyatayA'pi te caramA ucyante, te cArthAt bhavyAH, itare acaramA - abhavyAH siddhAzca, ubhayeSAmapi caramabhavAbhAvAt, tatra stokA acaramAH, abhavyAnAM siddhAnA ca samuditAnAmapyajaghanyotkRSTayuktAnantakaparimANatvAt, tebhyo'nantaguNAzcaramAH, ajaghanyotkRSTAnantAnantaka parimANatvAt // gataM caramadvAram, adhunA jIvadvAramAha eesi NaM bhaMte ! jIvANaM poggalANaM addhAsamayANaM saGghadavANaM savapaesANaM saGghapajavANa ya kayare kayarehiMto appA vA bahuyA vAtullA vA visesAhiyA vA 1, goyamA ! savatthovA jIvA poggalA anaMtaguNA addhAsamayA anaMtaguNA saGghadavA visesAhiyA savapasA anaMtaguNA saGghapaJjavA aNaMtaguNA / dAraM / ( sU0 81 ) sarvastokA jIvAH, tebhyaH pudgalA anantaguNAH, tebhyo'ddhAsamayA anantaguNAH, atra bhAvanA prAgeva kRtA, tebhyo'ddhAsamayebhyaH sarvadravyANi vizeSAdhikAni, kathamiti cet, ucyate, iha ye'nantaramaddhAsamayAH pudgalebhyo'nantaguNA uktAste pratyekaM dravyANi tato dravyacintAyAM te'pi parigRhyante teSu ca madhye sarvajIvadravyANi sarvapudgala - dravyANi dharmmAdharmmAkAzAstikAyadravyANi ca prakSipyante tAni ca samuditAnyapyaddhAsamayAnAmanantabhAgakalpAnIti - teSu prakSipteSvapi manAgadhikatvaM jAtaM ityaddhAsamayebhyaH sarvadravyANi vizeSAdhikAni, tebhyaH sarvapradezA anantaguNAH, For Personal & Private Use Only 3 alpa bahutvapade caramajIvadvAre s. 80-81 // 143 // Page #293 -------------------------------------------------------------------------- ________________ 9999999Bsabasspace AkAzAnantatvAt , tebhyaH sarvaparyavA anantaguNAH, ekaikasminnAkAzapradeze'nantAnAmagurulaghuparyAyANAM bhAvAt // gataM jIvadvAram , adhunA kSetradvAramAha khettANuvAeNaM savatthovA jIvA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhejaguNA telukke asaMkhejaguNA uDDaloe asaMkhejaguNA aholoe visesAhiyA (mU082) kSetrasthAnupAtaH-anusAraH kSetrAnupAtaH tena cintyamAnA jIvAH sarvastokA Urddhalokatiryagloke, iha Urddhalo-191 kasya yadadhastanamAkAzapradezaprataraM yacca tiryaglokasya sarvoparitanamAkAzapradezapratarameSa UrddhalokatiryaglokaH, tathA-1|| pravacanaprasiddheH, iyamatra bhAvanA-iha sAmastyena caturdazarajvAtmako lokaH, sa ca tridhA bhidyate, tadyathA-urddhalokaH tiryagloko'dholokazca, rucakAcaiteSAM vibhAgaH, tathAhi-rucakasyAdhastAnnava yojanazatAni rucakasyopariSTAnnavayojanazatAni tiryaglokaH, tasya ca tiryaglokasyAdhastAdadholokaH upariSTAdU lokaH, dezonasaptarajjupramANa UlokaH samadhikasaptarajjupramANo'dholokaH madhye'STAdazayojanazatocchyastiryaglokaH, tatra rucakasamAdbhUtalabhAgAnavayojanazatAni gatvA yajyotizcakrasyoparitanaM tiryaglokasambandhi ekaprAdezikamAkAzaprataraM tattiryaglokaprataraM tasya copari yadekaprAdezikamAkAzaprataraM tadUrddhalokaprataraM te dve apyUlokatiryagloka iti vyavahiyate, tathAanAdipravacanaparibhASAprasiddheH tatra vartamAnAH jIvAH sarvastokAH, kathamiti cet , ucyate, iha ye UrddhalokArtiyaglo SSSSSSSSSSSSS Jain Educaticalbabional For Personal & Private Use Only Jadalnelibrary.org Page #294 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 3 alpabahutvapade kSetrAnusAvalpaba0 sU.82 // 144 // ke tiryaglokAdU loke (ca) samutpadyamAnA vivakSitaM prataradvayaM spRzanti ye ca tatrasthA eva kecana tatprataradvayAdhyAsino varttante te kila vivakSite prataradvaye vartante, nAnye, ye punarU lokAdadholoke samutpadyamAnAstatprataradvayaM spRzanti te na gaNyante, teSAM sUtrAntaraviSayatvAt , tataH stokA evAdhikRtaprataradvayavarttino jIvAH, nanUrddhalokagatAnAmapi sarvajIvAnAmasaGkhyeyo bhAgo'navarataM mriyamANo'vApyate, te ca tiryagloke samutpadyamAnA vivakSitaM prataradvayaM spRzantIti kathamadhikRtaprataradvayasaMsparzinaH stokAH, tadayuktaM, vastutattvAparijJAnAt, tathAhi-yadyapi nAmoddhalokagatAnAM sarvajIvAnAmasaGkhyeyo bhAgo'navarataM niyamANo'vApyate tathApi na te sarva eva tiryagloke samutpadyante, prabhUtatarANAmadholoke Urdvaloke ca samutpAdAt , tato'dhikRtaprataradvayavartinaH sarvastokA eva, tebhyo'dholokatiryagloke vizeSAdhikAH, iha yadadholokasyoparitanamekaprAdezikamAkAzapradezaprataraM yaca tiryaglokasya sarvAdhastanamekaprAdezikamAkAzapradezapratarametadvayamapyadholokatiryagloka ityucyate. tathApravacanaprasiddheH, tatra ye vigrahagatyA tatra|sthatayA vA vartante te vizeSAdhikAH, kathamiti cet, ucyate, iha ye'dholokAttiryagloke tiryaglokAdvA'dholoke IlikAgatyA samutpadyamAnA adhikRtaprataradvayaM spRzanti ye ca tatrasthA eva kecana tatprataradvayamadhyAsInA vartante te | vivakSitaprataradvayavartino, ye punaradholokArddhaloke samutpadyamAnAstatprataradvayaM spRzanti te na parigRhyante, teSAM sUtrAntaraviSayatvAt , kevalamUrddhalokAdadholoke vizeSAdhikA ityadholokAttiryagloke samutpadyamAnA U lokApekSayA // 144 // Jain Education Monal For Personal & Private Use Only h tinelibrary.org Page #295 -------------------------------------------------------------------------- ________________ vizeSAdhikA avApyante tato vizeSAdhikAH, tebhyastiryaglokavartino'soyaguNAH, uktakSetradvikAttiryaglokakSetrasthAsaGgyeyaguNatvAt , tebhyastrailokye-trilokasaMsparzino'saGkhyeyaguNAH, iha ye kevale Urdvaloke'dholoke tiryagloke vA vartante ye ca vigrahagatyA U lokatiryagloko spRzanti te na gaNyante, kiM tu ye vigrahagatyApannAstrInapi lokAn spRzanti te parigrAhyAH, sUtrasya vizeSaviSayatvAt , te ca tiryaglokavartibhyo'saGkhyeyaguNA eva, kathamiti cet, 1 ucyate, iha bahavaH pratisamayamUrddhaloke'dholoke ca sUkSmanigodA udvarttante, ye tu tiryaglokavartinaH sUkSmanigodA udvarttante arthAdadholoke Urddhaloke vA kecittasminneva vA tiryagloke samutpadyante tato na te lokatrayasaMsparthina iti nAdhikRtasUtraviSayAH, tatro lokAdholokagatAnAM sUkSmanigodAnAmudvarttamAnAnAM madhye kecit khasthAne evoDhaloke'dholoke vA samutpadyante kecittiryagloke, tebhyo'satyeyaguNA adholokagatA Urddhaloke UlokagatA adholoke samutpadyante, te ca tathotpadyamAnAstrInapi lokAn spRzantItyasaGkhyeyaguNAH, kathaM punaretadavasIyate yaduta evaMpramANA bahavo jIvAH sadA vigrahagatyApannAH labhyante iti cet ?, ucyate, yuktivazAt, tathAhi-prAguktamidamatravara paryAptadvAre-"savatthovA jIvA nopajattAnoapajattA apajattA anaMtaguNA pajattA saMkhejaguNA" iti, ta nAmAparyAptA bahavaH yenaitebhyaH paryAptAH saGkhyeyaguNA eva nAsaGkhyeyaguNA nApyanantaguNAH, te cAparyApsA bahavo'ntaragato vartamAnA labhyante iti, tebhya UIloke-UIlokAvasthitA asaGkhyeyaguNAH, upapAtakSetrasyAtibahutvAt , asaJja-11 Tween9920000 299999 Jan.25 For Personal & Private Use Only brary.org Page #296 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau. // 145 // yAnA ca bhAgAnAmudvarttanAyAzca saMbhavAt, tebhyo'dholoke - adholokavarttino vizeSAdhikAH UrddhalokakSetrAdadho| lokakSetrasya vizeSAdhikatvAt / tadevaM sAmAnyato jIvAnAM kSetrAnupAtenAlpabahutvamuktam, idAnIM caturgatidaNDakakrameNa tadabhidhitsuH prathamato nairayikANAmAha khettANuvAeNaM savatthovA neraiyA telokke aholoyatiriyaloe asaMkhejaguNA, aholoe asaMkhejjaguNA // khecANuvAeNaM savatthovA tirikkhajoNiyA uDaloyatiriyaloe aholoya tiriyaloe visesAhiyA tiriyaloe asaMkhejjaguNA teloke asaMkhejjaguNA uDaloe asaMkhejjaguNA aholoe visesAhiyA // khettANuvAeNaM savatthovAo tirikkhajoNiNIo uDDaloe ulo tiriyaloe asaMkhejjaguNAo teloke saMkhejaguNAo aholoyatiriyaloe saMkhejjaguNAo aholoe saMkhejaguo tiriyo saMkhejjaguNAo || khettANuvAeNaM savatthovA maNussA teloke uDaloyatiriyaloe asaMkhejjaguNA aholoyatiriyaloe saMkhejjaguNA uDDuloe saMkhejaguNA aholoe saMkhejjaguNA tiriyaloe saMkhejjaguNA / khettANuvAeNaM savatthovA maNussIo telokke uDaloyatiriyaloe saMkhejaguNAo aholoyatiriyaloe saMkhejjaguNAo uDDaloe saMkhejjaguNAo aholo saMkhe guNAo tiriyaloe saMkhejjaguNAo || khettANuvAeNaM saGghatthovA devA uDaloe uDaloyatiriyaloe asaMkhejaguNA telo saMkhejjaguNA aholoyatiriyaloe saMkhejjaguNA aholoe saMkhejjaguNA tiriyaloe saMkhejjaguNA / khettANuvA For Personal & Private Use Only 3 alpa bahutvapade gatyapekSayA'lpa0 sUtraM. 83 // 145 // Page #297 -------------------------------------------------------------------------- ________________ eNaM savatthovAo devIo uDDaloe uDaloyatiriyaloe asaMkhejaguNAo telokke saMkhejaguNAo aholoyatiriyaloe saMkhejaguNAo aholoe saMkhejaguNAo tiriyaloe saMkhejjaguNAo (sU0 83) 'kSetrAnupAtena' kSetrAnusAreNa nairayikAzcintyamAnAH sarvastokAstrailokye-lokatrayasaMsparzinaH, kathaM lokatrayasaM-18 sparzino nairayikAH kathaM vA te sarvastokAH iti ceta ?, ucyate. iha ye meruzikhare aJjanadadhimukhaparvatazikharA diSu vA vApISu vartamAnA matsyAdayo naraketpitsava IlikAgatyA pradezAn vikSipanti te kila trailokyamapi spRzanti nArakavyapadezaM ca labhante tatkAlameva narakeSUttpatternArakAyuSkapratisaMvedanAt , te cetthaMbhUtAH katipaye iti sarvastokAH, anye tu vyAcakSate-nArakA eva yathoktavApISu tiryakapaJcendriyatayotpadyamAnAH samudghAtavazato vikSisanijAtmapradezadaNDAH parigRhyante, te hi kila tadA nArakA eva nirvivAdaM, tadAyuSkapratisaMvedanAt , trailokyasaMspazinazca, yathoktavApIryAvadAtmapradezadaNDasya vikSiptatvAditi. tebhyo'dholokatiryagloke-adholokatiryaglokasaJjaprAguktaprataradvayasya saMsparzino'saGkhyeyaguNAH, yato bahavo'saGkhyeyeSu dvIpasamudreSu paJcendriyatiryagyonikA narakeSUtpadyamAnA yathoktaM prataradvayaM spRzanti tato bhavanti pUrvoktebhyo'saGkhyeyaguNAH, kSetrasyAsaGkhyAtaguNatvAt , mandarAdikSetrAdasaGkhyeyadvIpasamudrAtmakaM kSetramasaGkhyeyaguNamityato bhavantyasaGkhyeyaguNAH, anye tvabhidadhati-nArakA evAsaGkhyeyeSu dvIpasamudreSu tiryakapaJcendriyatayotpadyamAnA mAraNAntikasamudghAtena vikSiptanijAtmapradezadaNDA draSTavyAH, te hi nAra Jain Education Lonal For Personal & Private Use Only W inelibrary.org Page #298 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 146 // kAyuH pratisaMvedanAnnArakA udvarttamAnA api asaleyAH prApyante iti prAguktebhyo'saGkhyeyaguNAH, tebhyo'dholoke'sayeyaguNAH, tasya teSAM svasthAnatvAt / uktaM nArakagatimadhikRtya kSetrAnupAtenAlpabahutvam, idAnIM tiryaggatimadhikRtyAha - idaM sarvamapi sAmAnyato jIvasUtramiva bhAvanIyaM, tadapi tirazca eva sUkSmanigodAnadhikRtya bhAvitam, adhunA tiryagyonikastrIviSayamalpabahutvamAha - kSetrAnupAtena tiryagyonikastriyazcintyamAnAH sarvastokAH Urddha loke, iha mandarAdrivApIprabhRtiSvapi hi paJcendriyatiryagyonikAH striyo bhavanti, tAzca kSetrasyAlpatvAt sarvastokAH, tAbhya |Urddhalokatiryagloke - Urddha lokatiryaglokasaJjJe prataradvaye varttamAnAH asoyaguNAH, kathamiti cet 1, ucyate, | yAvatsahasrAradevalokastAvaddevA api garbhavyutkrAntikatiryakpaJcendriyayoniSUtpadyante kiM punaH zeSakAyAH 1, te hi yathAsaMbhavamuparivarttino'pi tatrotpadyante, tato ye sahasrArAntA devA anye'pi ca zeSakAyA UrddhalokAtiryagloke - tiryakpaJcendriyastrItvena tadAyuH pratisaMvedayamAnA utpadyante yAstiryaglokavarttinyastiryakpaJcendriyastriya Urddhaloke devatvena zeSakAyatvena cotpadyamAnA mAraNAntikasamudghAtenotpattideze nijanijAtmapradezadaNDAn vikSipanti tA yathoktaM prataradvayaM spRzanti tiryagyonikastriyazca tAstato'soyaguNAH, kSetrasyAsatyeyaguNatvAt, tAbhyastrailokye saGkhyeyaguNAH yasmAdadholokAt bhavanapativyantaranArakAH zeSakAyA api corddhaloke'pi tiryakpaJcendriyastrItvenotpadyante UrddhalokAd devAdayo'pyadholoke ca te samavahatA nijanijAtmapradezadaNDaikhInapi lokAn spRzanti prabhUtAzca For Personal & Private Use Only 3 alpa bahutvapade gatyapekSa yA'lpa0 sUtraM. 83 // 146 // Cainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ te tathA tiryagyonikaruyAyuHpratisaMvedanAt tiryagyonikastriyazca tataH saGgyeyaguNAH, tAbhyo'dholokatiryagloke-11 adholokatiryaglokasajJe prataradvaye vartamAnAH saGkhyeyaguNAH, bahako hi nArakAdayaH samudghAtamantareNApi tiryagloke tiryakpazcendriyastrItvenotpadyante tiryaglokavartinazca jIvAstiryagyonikastrItvenAdholaukikagrAmeSvapi ca te ca tathotpadyamAnA yathoktaM prataradvayaM spRzanti tiryagyonikalyAyuHpratisaMvedanAca tiryagyonikatriyo'pi, tathA'dholaukikagrAmA yojanasahasrAvagAhAH paryantervAka kacittadeze navayojanazatAvagAhA api tatra kAzcittiryagyonikastriyo'vasthAnenApi yathoktaprataradvayAdhyAsinyo vartante tato bhavanti pUrvoktAbhyaH saveyaguNAH, tAbhyo'dholoke 4 saGkhyeyaguNAH, yato'dholaukikagrAmAH sarve'pi ca samudrA yojanasahasrAvagAhAH tato navayojanazatAnAmayastAt yA varttante matsIprabhRtikAstiryagyonikastriyastAH khasthAnatvAt prasUtA iti saGyeyaguNAH, kSetrasya saveyaguNatvAt, tAbhyastiryagloke saGkhayeyaguNAH / uktaM tiryaggatimapyadhikRtyAlpabahutvam , idAnIM manuSyagativiSayamAha-kSetrAnupAtena manuSyAzcintyamAnAstrailokye trailokyasaMsparzinaH sarvastokAH, yato ye Urddha lokAdadholaukikagrAmeSu samu-1 tpitsavo mAraNAntikasamudghAtena samavahatA bhavanti te kecit samudghAtavazAd bahirnirgataiH khAtmapradezaistrInapi lokAn spRzanti ye'pi cAnye vaikriyasamudghAtamAhArakasamudghAtaM kA gatAH[prAptAH] tathAvidhaprayatnavizeSAt dUrataramUddhodhovikSiptAtmapradezAH ye ca kevalisamudghAtagatAste'pi trInapi lokAn spRzanti stokAzceti sarvastokAH, dain Education intematonal For Personal & Private Use Only viww.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 147 // | tebhya Urddhalokatiryaglo ke - Urddhalokatiryaglo kasa jJakaprataradvaya saMsparzino'saGkhyeyaguNAH, yata iha vaimAnikadevAH zeSakAyAzca yathAsaMbhavamUrddhalokAtiryagloke manuSyatvena samutpadyamAnA yathoktaprataradvayasaMsparzino bhavanti vidyAdharANAmapi ca mandarAdiSu gamanaM teSAM ca zukrarudhirAdipudgaleSu saMmUcchima manuSyANAmutpAda iti te vidyAdharA rudhirAdipudgalasammizrA yadA gacchanti tadA saMmUcchimamanuSyA api yathoktaprataradvayasaMsparzavanta upajAyante te cAtibahava itya soyaguNAH, tebhyo'dholokatiryagloke - adholokatiryaglokasajJe prataradvaye soyaguNAH, yato'gholaukikagrAmeSu khabhAvata eva bahavo manuSyAH, tato ye tiryaglokAt manuSyebhyaH zeSakAyebhyo vA'gholaukikagrAmeSu garbhavyu - tkrAntikamanuSyatvena saMmUcchimamanuSyatvena vA samutpitsavo ye cAdholokAdadholaukikagrAmarUpAt zeSAdvA manuSyebhyaH zeSakAyebhyo vA tiryagloke garbhavyutkrAntikamanuSyatvena vA saMmUcchimamanuSyatvena vA samutpattukAmAste yathoktaM kila prataradvayaM spRzanti bahutarAzca te tathA svasthAnato'pi kecidadholaukikagrAmeSu yathoktaprataradvayasaMsparzina iti te prAguktebhyaH saGkhyaguNAH, tebhyaH Urddhaloke saGkhyeyaguNAH, saumanasAdikrIDArtha caityavandananimittaM vA prabhUtatarANAM vidyAdharacAraNamunInAM ( gamanAgamana) bhAvAt teSAM ca yathAyogaM rudhirAdipudgalayogataH saMmUcchimamanuSyasaMbhavAt, tebhyo'gholoke saGkhyeyaguNAH, svasthAnatvena bahutvabhAvAt, tebhyastiryagloke soyaguNAH, kSetrasya satyeyaguNatvAt svasthAnatvAcca / samprati kSetrAnupAtena mAnuSIviSayamalpabahutvamAha -- kSetrAnupAtena mAnuSyazcintyamAnAH sarvastokAH Jain Education rational For Personal & Private Use Only 3 alpa bahutva pade gatyapekSayA'lpa0. sUtraM. 83 // 147 // Page #301 -------------------------------------------------------------------------- ________________ trailokyasparzinyaH, UrddhalokAdadholoke samutpitsUnA mAraNAntikasamudghAtavazavinirgata dUratarAtmapradezAnAmathavA vaikriya samudghAtagatAnAM kevalisamudghAtagatAnAM vA trailokya saMsparzanAt tAsAM cAtistokatvamiti sarvastokAH, tAbhya Urddhalokatiryagloke - UrddhalokatiryaglokasaJjJe prataradvaye soyaguNAH vaimAnikadevAnAM zeSakAyANAM corddha| lokAt tiryagloke manuSya strItvenotpadyamAnAnAM tathA tiryaglokagatamanuSya strINAmUrddhaloke samutpitsUnAM mAraNAntikasamudghAtavazAt dUrataramUrddhavikSisAtmapradezAnAmadyApi kAlamakurvantInAM yathoktaprataradvayasaMsparzanabhAvAt tAsAM cobhayAsAmapi bahutaratvAt, tAbhyo'dholokatiryagloke - prAguktakharUpe prataradvayarUpe satyeyaguNAH, tiryaglokAd manuSya strIbhyaH zeSebhyo vA'gholaukikagrAmeSu yadivA'dho laukikagrAmarUpAt zeSAdvA tiryagloke manuSya strItvenospitsUnAM kAsAJcidadho laukikagrAmeSvavasthAnato'pi yathoktaprataradvaya saMsparzasaMbhavAt tAsAM ca prAguktAbhyo'tibahutvAt, tAbhyo'pi Urddhaloke saGkhyeyaguNAH, krIDArthaM caityavandananimittaM vA saumanasAdiSu prabhUtatarANAM vidyAdharINAM (gamana) - saMbhavAt, tAbhyo'pyadholoke saGkhyeyaguNAH, svasthAnatvena tatrApi bahutarANAM bhAvAt, tAbhyastiryagloke soyaguNAH, kSetrasya saGkhyeyaguNatvAt svasthAnatvAcca / gataM manuSyagatimadhikRtyAlpabahutvam, idAnIM devagatimadhikRtyAha - | kSetrAnupAtena cintyamAnA devAH sarvastokAH Urddhaloke, vaimAnikAnAmeva tatra bhAvAt teSAM cAlpatvAt, ye'pi bhavanapatiprabhRtayo jinendrajanma mahotsavAdau mandarAdiSu gacchanti te'pi khalpA eveti sarvastokAH, tebhya Urddhalokati For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. // 148 // gloke-Urddhalokatiryaglokasajhe prataradvaye'saGkhyeyaguNAH, taddhi jyotiSkANA pratyAsannamiti khasthAnaM, tathA bhava-18 3 aspanapativyantarajyotiSkA mandarAdau saudharmAdikalpagatAH khasthAne gamAgamena tathA ye saudharmAdiSu devatvenotpitsavo bahutvapade devAyuH pratisaMvedayamAnAH khotpattidezamabhigacchanti te yathoktaM prataradvayaM spRzanti tataH sAmastyena yathoktaprataradvaya gatyapekSasaMsparzinaH paribhAvyamAnA atibahava iti pUrvoktebhyo'saGkhyeyaguNAH, tebhyastrailokyasaMsparzinaH saGkhyeyaguNAH, yato yA'lpa. bhavanapativyantarajyotiSkavaimAnikA devAH tathAvidhaprayatnavizeSavazato vaikriyasamudghAtena samavahatAH santaH trInapi sUtraM. 83 lokAn spRzanti te cetthaM samavahatAH prAguktaprataradvayasparzibhyaH saGkhyeyaguNAH kevalavedasopalabhyante iti saGgyeyaguNAH, tebhyo'dholokatiryagloke-adholokatiryaglokasaje prataradvaye vartamAnAH sahayaguNAH, taddhi prataradvika bhavanapativyantaradevAnAM pratyAsannatayA khasthAnaM tathA bahavo bhavanapatayaH khabhavanasthAH tiryaglokagamAgamema tathodvarttamAnAH tathA vaikriyasamudghAtena samavahatAstathA tiryaglokavarttinastiryakrapaJcendriyamanuSyA vA bhavanapatitvenotpadyamAnA bhavanapatyAyuranubhavanto yathoktaprataradvayasaMsparzino'tivahava iti sajayaguNAH, tebhyo'dholoke sahayaguNAH, bhavanapatInAM svasthAnamitikRtvA, tebhyastiryagloke saddhyeyaguNAH, jyotiSkavyantarANAM khasthAnatvAt / adhunA devI- // 14 // radhikRtyAlpabahutvamAha-khettANuvAeNaM' ityAdi, sarva devasUtramivAvizeSeNa bhAvanIyaM / tadevamuktaM devaviSayamaudhikamalpabahutvam , idAnIM bhavanapatyAdivizeSaviSayaM pratipipAdayiSuH prathamato bhavanapativiSayamAha Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ khettANuvAeNaM savatthovA bhavaNavAsI devA uDaloe uDaloyatiriyaloe asaMkhejjaguNA teloke saMkheaguNA aholoyatiriyaloe asaMkhejaguNA tiriyaloe asaMkhejaguNA aholoe asaMkhejaguNA / khettANuvAeNaM savatthovAo bhavaNavAsiNIo devIo uDaloe uDaloyatiriyaloe asaMkhejjaguNAo teloke saMkhejaguNAo aholoyatiriyaloe asaMkhejjaguNAo tiriyaloe asaMkhejjaguNAo aholoe asaMkhejjaguNAo || khettANuvAraNaM savatthovA vANamaMtarA devA uDDaloe uDaloyatiriyaloe asaMkhejjaguNA telokke saMkhejjaguNA aholoyatiriyaloe asaMkhejjaguNA aholoe saMkhejjaguNA tiriyaloe saMkhejjaguNA / khettANuvAeNaM savatthovAo vANamaMtarIo devIo uDaloe uDDaloyatiriyaloe asaMkhejjaguNAo teloke saMkhejjaguNAo aholoyatiriyaloe asaMkhejjaguNAo aholoe saMkhejaguNAo tiriyaloe saMkhejaguNAo || khettANuvAeNaM savatthovA joisiyA devA uDaloe uDDaloyatiriyaloe asaMkhejjaguNA teloke saMkhejjaguNA aholoyatiriyaloe asaMkhejjaguNA aholo saMkhejjaguNA tiriyaloe asaMkhejaguNA / khettANuvAeNaM savatthovAo joisiNIo devIo uDDalo uDDaloyatiriyaloe asaMkhejjaguNAo teloke saMkhejjaguNAo aholoyatiriyaloe asaMkhejjaguNAo aholoe saMkhejaguNAo tiriyaloe asaMkhejjaguNAo || khettANuvAeNaM savatthovA vemANiyA devA [ granthAgraM0 2000 ] uDDaloyatiriloe telokke saMkhejaguNA aholoyatiriyaloe saMkhiJjaguNA aholoe saMkhijaguNA tiriyaloe saMkhejjaguNA uDDaloe asaMkhiJjaguNA / khittANuvAraNaM sahatthovAo vemANiNIo devIo uDDaloyatiriyaloe teloke saMkheaguNAo aholoyatiriyaloe saMkhejaguNAo aholoe saMkhejjaguNAo tiriyaloe saMkhejjaguNAo uDDaloe asaMkhejjaguNAo ( sU0 84 ) For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttI. // 149 // * kSetrAnupAtena bhavanavAsino devAzcintyamAnAH sarvastokA Urddhaloke, tathAhi - keSAJcitsAdhamrmmAdiSvapi kalpeSu pUrvasaMgatikanizrayA gamanaM bhavati, keSAJcinmandare tIrthakarajanmamahimAnimittamaJjana dadhimukheSvaSTAhnikAnimittamapareSAM mandarAdiSu krIDAnimittaM gamanamete ca sarve'pi khalpA iti sarvastokA Urddhaloke, tebhya UrddhalokatiryaglokasajJe prataradvaye asaGkhyaguNAH, kathamiti cet ?, ucyate, iha tiryaglokasthA vaikriyasamudghAtena samavahatA UrddhalokaM tiryaglokaM ca spRzanti tathA ye tiryaglokasthA eva mAraNAntikasamudghAtena samavahatA Urddhaloke saudharmmA| diSu devalokeSu bAdaraparyAptapRthivIkAyikatayA bAdaraparyAsApkAyikatayA bAdaraparyAptapratyeka vanaspatikAyikatayA ca zubheSu maNividhAnAdiSu sthAneSUtpattukAmA adyApi svabhavAyuH pratisaMvedayamAnAH, na pArabhavikaM pRthivI kAyikAdyAyuH, dvividhA hi mAraNAntikasamudghAtasamavahatAH - kecitpArabhavikamAyuH pratisaMvedayante kecinneti tathA coktaM prajJaptau - "jIve NaM bhaMte! mAraNaMtiyasamugdhAeNaM samohae samohaNittA je bhavie maMdarassa pavayassa puracchimeNaM vAyarapuDhavikAiyattAe uvavajjittae se NaM bhaMte! kiM tatthagae ubavajjejjA uyAhu paDiniyattittA uvavajjai 1, goyamA ! atthegaie tatthagae ceva uvavajjai atthegaie tato paDiniyattittA docaMpi mAraNaMtiyasamugdhAeNaM samohaNati, samohaNittA tao pacchA uvavajai" iti, svabhavAyuH pratisaMvedanAcca te bhavanavAsina eva labhyante, te itthaMbhUtA utpattideze vikSiptAtmapradezadaNDAH tathorddhaloke gamanAgamanatastatprataradvayapratyAsannakrIDAsthAnatazca yathoktaM For Personal & Private Use Only 3 alpa bahutvapade vizeSeNa devAnAma lpa. sU. 84 // 149 // Page #305 -------------------------------------------------------------------------- ________________ Facros89000000000000 prataradvayaM spRzanti tataH prAguktebhyo'saGkhyeyaguNAH, tebhyastrailokye trailokyasaMsparzinaH saGkhyeyaguNAH, yato ye Urddhaloke tiryapaJcendriyA bhavanapatitvenotpattukAmA ye ca khasthAne vaikriyasamudghAtena mAraNAntikaprathamasamudghAtena vA tathAvidhatIvraprayatnavizeSeNa samavahatAste trailokyasaMsparzina iti saGkhyeyaguNAH, parasthAnasamavahatebhyaH khasthAnasamavahatAnAM saGgyeyaguNatvAt , tebhyo'dholokatiryagloke-adholokatiryaglokasajhe prataradvaye'saGkhyeyaguNAH, svasthAnapratyAsannatayA tiryagloke gamanAgamanabhAvataH khasthAnasthitakrodhAdisamudghAtagamanatazca bahUnAM yathoktaprataradvayasaMsparzabhAvAt , tebhyastiryagloke'saGkhyeyaguNAH, samavasaraNAdau vandananimittaM dvIpeSu ca ramaNIyeSu krIDAnimittamAgamanasaMbhavAt AgatAnAM ca cirakAlamapyavasthAnAt, tebhyo'dholoke'saGkhyeyaguNAH, bhavanavAsinAmadholokasya khasthAnatvAt / evaM bhavanavAsidevIgatamapyalpabahutvaM bhAvanIyaM / samprati vyantaragatamalpabahutvamAha-kSetrAnupAtena cintyamAnA vyantarAH sarvastokA Urddhaloke, katipayAnAmeva paNDakavanAdau teSAM bhAvAt, tebhya Urddhalokatiryagloke prataradvayarUpe'saGkhyeyaguNAH, keSAMcit khasthAnAntarvartitayA apareSAM khasthAnapratyAsannatayA anyeSAM bahUnAM mandarAdiSu gamanAgamanabhAvato yathoktaprataradvayasaMsparzAt, teSAM samudAyena cintyamAnAnAmatibahutvabhAvAt , tebhyastrailokye saGkhyeyaguNAH, yato lokatrayavartino'pi vyantarAstathAvidhaprayatnavizeSavazato vaikriyasamudghAtena samavahatAH santastrInapi lokAnAtmapradezaiH spRzanti, te ca prAguktebhyotibahava iti saGkhyeyaguNAH, tebhyo'dholokatiryagloke pratara cieracotreeeeeeeeee For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI . 3 alpabahutvapade vizeSeNa devAnAmalpa.sU.84 // 15 // 929202090090000000 dvayarUpe asaGkhyeyaguNAH, taddhi bahUnAM vyantarANAM khasthAnaM tatastatsaMsparzino bahava ityasaGkhyeyaguNAH, adholoke saGkhye| yaguNAH, adholaukikagrAmeSu teSAM khasthAnabhAvAt bahUnAmadholoke krIDArtha gamanabhAvAt , tebhyastiryagloke saGkhyeyaguNAH, tiryaglokasya teSAM khsthaantvaat| evaM vyantaradevIviSayamapyalpabahutvaM vaktavyaM / samprati jyotiSkaviSayamalpabahutvamAha-kSetrAnupAtena cintyamAnA jyotiSkAH sarvastokA Urddhaloke, kepAzcideva mandare tIrthakarajanmamahotsava|nimittamaJjanadadhimukheSvaSTAhnikAnimittaM ca pareSAM keSAJcinmandarAdipu krIDAnimittaM gamanasaMbhavAt , tebhya Urddhalokatiryagloke prataradvayarUpe asaGkhyeyaguNAH, taddhi prataradvayaM kecit svasthAnasthitA api spRzanti, pratyAsannatvAt , apare vaikriyasamudghAtasamavahatAH, anye UrtalokagamanAgamanabhAvataH, tato'dhikRtaprataradvayasparzinaH pUrvoktabhyo'saGkhyeyaguNAH, tebhyastrailokye trailokyasaMsparzinaH saGkhyeyaguNAH, ye hi jyotiSkAstathAvidhatIvraprayatnavaikriyasamudghAtena samavahatAstrInapi lokAn khapradezaiH spRzanti te svabhAvato'pyativahava iti pUrvoktebhyaH satveyaguNAH, tebhyo'dholokatiryagloke prataradvaye vartamAnA asoyaguNAH, yato bahavo'dholaukikagrAmeSu samavasaraNAdinimitsamadholoke krIDAnimittaM gamanAgamanabhAvato bahavazcAdholokAt jyotiSkeSa samutpadyamAnA yathoktaM prataradvayaM spRzanti, tato ghaTante pUrvoktabhyo'samayeyaguNAH, tebhyaH satyeyaguNA adholoke. bahunAmadholoke krIDAnimittamadholaukikagrAmeSu samavasaraNAdiSu cirakAlAvasthAnAt, tebhyo'saGkhyeyaguNAstiryagloke, tiryaglokasya teSAM khasthAnatvAt / evaM // 150 // Cccccio For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ jyotiSkadevIsUtramapi bhAvanIyaM / samprati vaimAnikadeva viSayamalpabahutvamAha-kSetrAnupAtena' kSetrAnusAreNa cintyamAnA vaimAnikA devAH sarvastokAH Urddhalokatiryagloke-U lokatiryaglokasajJe prataradvaye, yato ye'dholoke tiryagloke vA vartamAnA jIvA vaimAnikaputpadyante ye ca tiryagloke vaimAnikA gamanAgamanaM kurvanti ye ca vivakSitaprataradvayAdhyAsitaM krIDAsthAnaM saMzritA ye ca tiryaglokasthitA eva vaikriyasamudghAtaM mAraNAntikasamudghAtaM vA kurvANAstathAvidhaprayatnavizeSAdUrddhamAtmapradezAn nisRjanti te vivakSitaM prataradvayaM spRzanti te cAlpe iti sarvastokAH, tebhyastrailokye saGkhyeyaguNAH, kathamiti cet ?, ucyate, iha ye'dholaukikagrAmeSu samavasaraNAdinimittamadholoke SvA krIDAnimittaM gatAH santo vaikriyasamudghAtaM mAraNAntikasamudghAtaM vA kurSANAstathAvidhaprayatnavizeSAd dUratara mUrddha vikSiptAtmapradezadaNDA ye ca vaimAnikabhavAdIlikAgatyA vyavamAnA adholaukikagrAmeSu samutpadyante te kila trInapi lokAn spRzanti bahavazca pUrvoktebhya iti saGkhyeyaguNAH, tebhyo'pyadholokatiryagloke-adholokatiryaglo-18 kasamjhe prataradvaye saddhyeyaguNAH, adholaukikagrAmeSu samavasaraNAdau gamanAgamanabhAvato vivakSitaprataradvayAdhyAsitasamavasaraNAdau cAvasthAnato bahUnAM yathoktaprataradvayasaMsparzabhAvAt, tebhyo'dholoke samaveyaguNAH, adholaukikagrAmeSu bahUnAM samavasaraNAdAvavasthAnabhAvAt , tebhyastiryagloke soyaguNAH, bahuSu samavasaraNeSu bahuSu ca krIDAsthA Eeeeeee Jain Educational For Personal & Private Use Only Sarawwjainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malayavRttI. 3 alpabahutvapade |kSetrAnupAtena devAlpa. ekendriyA.sU. 84-85 // 15 // neSu bahUnAmavasthAnabhAvAt , tebhya Urddhaloke'saGkhyeyaguNAH, Urddhalokasya khasthAnatvAt , tatra ca sadaiva bahutaramAvAt / evaM vaimAnikadevIviSayaM sUtramapi bhAvanIyaM // sampratyekendriyAdigatamalpabahutvamAha khettANuvAeNaM savatthovA egidiyA jIvA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA teloke asaMkhijaguNA uDDaloe asaMkhijjaguNA aholoe visesAhiyA / khettANuvAeNaM satvatthovA egidiyA jIvA apajjattagA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA teloke asaMkhejaguNA uDaloe asaMkhejaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA egidiyA jIvA pajattagA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA teloke asaMkhijaguNA uDaloe asaMkhijaguNA aholoe visesAhiyA (mU0 85) kSetrAnupAtena cintyamAnA ekendriyA jIvAH sarvastokA Urddhalokatiryagloke-Urddhalokatiryaglokasamjhe prataradvaye, yato ye tatrasthA eva kecana ye corddhalokAttiryagloke tiryaglokAdRrddhaloke samutpitsavaH kRtamAraNAntikasamu dghAtAste kila vivakSitaM prataradvayaM spRzanti khalpAzca te iti sarvastokAH, tebhyo'dholokatiryagloke vizeSAdhikAH. yato ye adholokAttiryagloke tiryaglokAdvA'dholoke IlikAgatyA samutpadyamAnA vivakSitaM prataradvayaM spRzanti tatrasthAzca UrddhalokAcAdholoke vizeSAdhikAsta to bahavo'dholokAttiryagloke samutpadyamAnA avApyante iti // 15 // Jain Education inter nal For Personal & Private Use Only arww.jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ vizeSAdhikAH, tebhyastiryagloke'saGkhyaguNAH, uktaprataradvikakSetrAttiryaglokakSetrasyAsaGkhyeyaguNatvAt , tebhyastrailo-18 kye'saGkhyeyaguNAH, bahavo yuddhalokAdadholoke adholokAdU loke ca samutpadyante, teSAM ca madhye bahavo mAraNAntikasamudghAtavazAdvikSiptAtmapradezadaNDAstrInapi lokAn spRzanti tato bhavatyasayeyaguNAH, tebhya Urdvaloke'saGkhyeyaguNAH, upapAtakSetrasyAtibahutvAt , tebhyo'dholoke vizeSAdhikAH, UrddhalokakSetrAdadholokakSetrasya vizeSAdhikatvAt / evamaparyApsaviSayaM paryApsaviSayaM ca sUtraM bhAvayitavyam // adhunA dvIndriyaviSayamalpabahutvamAha khettANuvAeNaM savvatthovA viiMdiyA uDaloe uDaloyatiriyaloe asaMkhijaguNA teluke asaMkhijjaguNA aholoyatiriyaloe asaMkhijaguNA aholoe saMkhijaguNA tiriyaloe saMkhijaguNA / khittANuvAeNaM sabatthovA beiMdiyA apaJjattayA uDDaloe uDDaloyatiriyaloe asaMkhijjaguNA telokke asaMkhejjaguNA aholoyatiriyaloe asaMkhenaguNA aholoe saMkhiaguNA tiriyaloe saMkhijaguNA / khittANuvAeNaM savatthovA beiMdiyA pajattA uDaloe uDaloyatiriyaloe asaMkhijjaguNA telokke asaMkhijjaguNA aholoyatiriyaloe asaMkhijjaguNA aholoe saMkhijaguNA tiriyaloe saMkhijaguNA // khitANuvAeNaM satvatthovA teiMdiyA uDaloe uDaloyatiriyaloe asaMkhijjaguNA teloke asaMkhijaguNA aholoyatiriyaloe asaMkhijaguNA aholoe saMkhijaguNA tiriyaloe saMkhijjaguNA / khitANuvAeNaM savatthovA teiMdiyA apajjattayA uDDaloe uDDalogatiriyaloe asaMkhijjaguNA teloke asaMkhijjaguNA aholoyatiriyaloe asaMkhijaguNA aholoe saMkhi meross9868029929202 Jain Educationa l For Personal & Private Use Only elbaryong Page #310 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau . // 152 // jjaguNA tiriyaloe saMkhijjaguNA / khittANuvAeNaM savatthovA teiMdiyA pajjattayA uDaloe uDDaloyatiriyaloe asaMkhijjaguNA teluke asaMkhijaguNA aholoyatiriyaloe asaMkhijjaguNA aholoe saMkhijjaguNA tiriyaloe saMkhijjaguNA / khittANuvAeNaM sarvvatthovA cauriMdiyA jIvA uDDaloe uDDaloyatiriyaloe asaMkhijaguNA teloke asaMkhijaguNA aho - loyatiriyaloe asaMkhijjaguNA aholoe saMkhijjaguNA tiriyaloe saMkhijjaguNA / khittANuvAraNaM savatthovA cauriMdiyA jIvA apajattayA uDDalo uDDaloyatiriyaloe asaMkhijjaguNA teluke asaMkhijjaguNA aholoyatiriyaloe asaMkhijaguNa asaMkhaguNA tiriyaloe saMkhijaguNA / khicANuvAeNaM saGghatthovA cauriMdiyA jIvA pajattayA uDDhaloe uDDaloyatiriyaloe asaMkhiJjaguNA teloke asaMkhiJjaguNA aholoyatiriyaloe asaMkhijaguNA aholoe saMkhijaguNA tiriyaloe saMkhijjaguNA ( sU0 86 ) 'kSetrAnupAtena' kSetrAnusAreNa cintyamAnA dvIndriyAH sarvastokA Urddhaloke, Urddhalokasyaikadeze teSAM saMbhavAt, tebhya Urddhalokatiryagloke prataradvayarUpe'saGkhyeyaguNAH, yato ye UrddhalokAttiryagloke tiryaglokAdUrddha loke dvIndriyatvena samutpattukAmAstadAyuranubhavanta IlikAgatyA samutpadyaMte ye ca dvIndriyA evaM tiryaglokAdUrddhaloke UrddhalokAdvA tiryaglo ke dvIndriyatvenAnyatvena vA samutpattukAmAH kRtaprathamamAraNAntikasamudghAtAH ata eva dvIndriyAyuH pratisaMvedayamAnAH samudghAtavazAca dUratara vikSiptanijAtmapradezadaNDA ye ca prataradvayAdhyAsitakSetrasamAsInAste yathokta 3 For Personal & Private Use Only 3 alpa bahutvapade kSetrAnu. vikale - ndriyA0 sU. 86 // 152 // Page #311 -------------------------------------------------------------------------- ________________ prataradvayasaMsparzinaH bahavazceti pUrvoktebhyo'saGkhyeyaguNAH, tebhyastrailokye'saGkhyeyaguNAH, yato dvIndriyANAM prAcuryeNotpattisthAnAnyadholoke tasmAcAtiprabhUtAni tiryagloke, tatra ye dvIndriyA adholokAdUrddha loke dvIndriyatvenAnyatvena vA samutpattukAmAH kRtaprathamamAraNAntikasamudghAtAH samudghAtavazAccotpattidezaM yAvat vikSiptAtmapradezadaNDAste dvIndriyAyuH pratisaMvedayamAnAH ye corddhalokAdadholoke dvIndriyAH zeSakAyA vA yAvad dvIndriyatvena samutpadyamAnA dvIndriyAyuranubhavanti te trailokyasaMsparzinaH te ca bahava iti pUrvoktebhyo'saGkhyeyaguNAH, tebhyo'dholokatiryaglokaprataradvayarUpe'saGkhyeyaguNAH, yato ye'dholokAttiryagloke tiryaglokAdvA'dholoke dvIndriyatvena samutpattukAmAstadAyuranubhavanta IlikAgatyA samutpadyante ye ca dvIndriyAstiryaglokAdadholoke dvIndriyatvena zeSakAyatvena votpitsakaH / kRtaprathamamAraNAntikasamudghAtA dvIndriyAyuranubhavantaH samudghAtavazenotpattidezaM yAvad vikSiptAtmapradezadaNDAste yathoktaM prataradvayaM spRzanti prabhUtAzceti pUrvoktabhyo'saGkhyeyaguNAH, tebhyo'dholoke saGkhyeyaguNAH, tatrotpattisthAnAnAmatipracurANAM bhAvAt , tebhyo'pi tiryagloke samaveyaguNAH, atipracuratarANAM yonisthAnAnAM tatra bhAvAt , yathedamaudhikaM dvIndriyasUtraM tathA paryAptAparyAptadvIndriyasUtraudhikatrIndriyaparyAptApayaryApsaudhikacaturindriyaparyAptAparyAptasUtrANi bhAvanIyAni // sAmpratamaudhikapaJcendriyaviSayamalpabahutvamAhakhittANuvAeNaM savatthovA paMciMdiyA telukke uDDaloyatiriyaloe saMkhijjaguNA aholoyatiriyaloe saMkhijjaguNA uDDaloe For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 153 // saMkhiJjaguNA aholoe saMkhijjaguNA tiriyaloe asaMkhiJjaguNA / khittANuvAeNaM saGghatthovA paMciMdiyA apaJjattayA teloka uDDaloyatiriyaloe saMkhejjaguNA aholoya tiriyaloe saMkhiJjaguNA uDDaloe saMkhiJjaguNA aholoe saMkhiJjaguNA tiriyaloe asaMkhijjaguNA / khittANuvAeNaM savatthovA paMciMdiyA pajattA uDaloe uDaloyatiriyaloe asaMkhiJjaguNA telukke saMkhijjaguNA aholoyatiriyaloe saMkhijjaguNA aholoe saMkhijjaguNA tiriyaloe asaMkhiJjaguNA (sU0 87 ) kSetrapA cintyamAnAH paJcendriyAH sarvastokA strailokye - trailokya saMsparzinaH, yato ye'dholokA durddhaloke UrddhalokAdvA'dholoke zeSakAyAH paJcendriyAyuranubhavansa IlikAgatyA samutpadyante ye ca paJcendriyA UrddhalokAdadholoke adholokAdUrddhaloke zeSakAyatvena paJcendriyatvena votpitsavaH kRtamAraNAntikasamudghAtAH samudghAtayazA cotpattidezaM yAvat vikSiptAtmapradezadaNDAH paJcendriyAyuradyApyanubhavanti te trailokyasaMsparzinaH te cAlpe iti sarvastokAH, tebhya Urddhalokatiryagloke prataradryarUpe asaGkhyeyaguNAH, prabhUtatarANAmupapAtena samudghAtena vA yathoktaprataradvayasaMsparzasaMbhavAt, tebhyo'dholokatiryagloke soyaguNAH, atiprabhUtatarANAmupapAtasamudghAtAbhyAmadholokatiryaglokasaJjJaprataradvayasaMsparza bhAvAt, tebhya Urddhaloke saGkhyeyaguNAH, vaimAnikAnAmavasthAnabhAvAt, tebhyo'dholoke saGkhyeyaguNAH, vaimAnikadevebhyaH saGkhyeyaguNAnAM nairayikANAM tatra bhAvAt, tebhyastiryagloke'saGkhyeyaguNAH, saMmUcchimajalacarakhacarAdInAM vyantarajyotiSkANAM saMmUcchimamanuSyANAM tatra bhAvAt / evaM paJcendriyAparyAptasUtramapi bhAva For Personal & Private Use Only 3 alpa bahupade kSetrAnu0 paJcendri yAlpa. sUtraM. 87 // 153 // Page #313 -------------------------------------------------------------------------- ________________ nIyaM / paJcendriyaparyAptasUtramidam-'khettANuvAeNaM' ityAdi, kSetrAnupAtena cintyamAnAH paJcendriyAH paryAptAH sarva-18 sastokA Urddhaloke, prAyo vaimAnikAnAmeva tatra bhAvAt , tebhya Urddhalokatiryagloke prataradvayarUpe'saGkhyeyaguNAH, vivakSi-18 taprataradvaya pratyAsannajyotiSkANAM tadadhyAsitakSetrAzritavyantaratiryakpaJcendriyANAM vaimAnikavyantarajyotiSkavidyAdharacAraNamunitiryakpaJcendriyANAmUrddhaloke tiryagloke ca gamanAgamane kurvatAmadhikRtaprataradvayasaMsparzAta, tebhyastrailokyetrailokyasaMsparzinaH saGkhyeyaguNAH, kathamiti cet, ucyate, yato ye bhavanapativyantarajyotiSkavaimAnikAH vidyAdharA vA'dholokasthAH kRtavaikriyasamudghAtAstathAvidhaprayatnavizeSAdUrddhaloke vikSiptAtmapradezadaNDAste trInapi lokAn| spRzanti iti saGkhyeyaguNAH, tebhyo'dholokatiryagloke prataradvayarUpe saGkhyeyaguNAH, bahavo hi vyantarAH khasthAnapratyAsannatayA bhavanapatayastiryagloke Urddhaloke vA vyantarajyotiSkavaimAnikA devA adholaukikagrAmeSu samavasaraNAdau adholoke krIDAdinimittaM ca gamanAgamanakaraNataH tathA samudreSu kecittiryakpaJcendriyAH khasthAnapratyAsannatayA apare tadadhyAsitakSetrAzritatayA yathoktaM prataradvayaM spRzanti tataH saGkhyeyaguNAH, tebhyo'dholoke saGkhyeyaguNAH, nairayikANAM bhavanapatInAM ca tatrAvasthAnAt, tebhyastiryagloke'saGkhyeyaguNAH, tirykpnycendriymnussyvyntrjyotisskaannaamvsthaanaat| tadevamuktaM paJcendriyANAmalpabahutvam , idAnImekendriyabhedAnAM pRthivIkAyikAdInAM paJcAnAmaudhikaparyAptAparyApsabhedena pratyekaM trINi trINyalpabahutvAnyAha dain Education International For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ prajJApanA yA: mala ya0 vRttau . // 154 // khittANuvANaM savatthovA puDhavikAiyA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijjaguNA teloke asaMkhijjaguNA uDDaloe asaMkhijjaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA puDhavikAiyA apajattayA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijjaguNA teloke asaMkhijjaguNA uDDhaloe asaMkhijjaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA puDhavikAiyA pajattayA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijjaguNA teluke asaMkhiJjaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA AukAiyA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA viriyaloe asaMkhijjaguNA teluke asaMkhijjaguNA uDDaloe asaMkhijjaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA AukAiyA apajjattayA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telokke asaMkhijjaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA AukAiyA pajjattayA uDaloyatiriloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA teloke asaMkhiJjaguNA uDaloe asaMkhiJjaguNA aholora visesAhiyA // khittANuvAeNaM savatthovA teukAiyA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijjaguNA teloke asaMkhijaguNA uDaloe asaMkhijjaguNA aholoe visesAhiyA / khittANuvAraNaM saGghatthovA ukAiyA apajattayA uDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloSTra asaMkhijaguNA telokke asaMkhijaguNA uDDaloe asaMkhijjaguNA aholoe visesAhiyA / khittANuvAeNaM savatthovA teukAiyA pajjattayA uDalo For Personal & Private Use Only 3 alpa bahutvapade kSetrAnupA. pRthvyAdInAmalpa. sUtraM. 88 // 154 // Page #315 -------------------------------------------------------------------------- ________________ yatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telokke asaMkhijaguNA uDaloe asaMkhejaguNA aholoe visesAhiyA // khitANuvAeNaM savatthovA vAukAiyA apajatayA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telukke asaMkhijaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA / khitANuvAeNaM satvatthovA vAukAiyA pajattayA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telukke asaMkhijaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA // khittANuvAeNaM savatthovA vaNassaikAiyA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telokke asaMkhijaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA / khittANuvAeNaM sabathovA vaNassaikAiyA apajjattayA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA telukke asaMkhijaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA / khittANuvAeNaM satvatthovA vaNassaikAiyA pajattayA uDDaloyatiriyaloe aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA teloke asaMkhijjaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA (sU088) imAni paJcadazApi sUtrANi prAguktakendriyasUtravadbhAvanIyAni / sAmpratamaudhikatrasakAyAparyAptaparyAsatrasakAyasUtrANyAhakhittANuvAeNaM savatthovA tasakAiyA teloke uDDaloyatiriyaloe asaMkhijjaguNA aholoyatiriyaloe saMkhijaguNA uDDa For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 3 alpabahutvapade | kSetrAnupA. trasakAyikA0bandhakAdyalpa. // 155 // loe saMkhijaguNA aholoe saMkhijaguNA tiriyaloe asNkhijgunnaa| khittANuvAeNaM savvatthovA tasakAiyA apajatcayA telokke uDDaloyatiriyaloe asaMkhijaguNA aholoyatiriyaloe saMkhijjaguNA uDDaloe saMkhijjaguNA aholoe saMkhijjaguNA tiriyaloe asaMkhijaguNA / khitANuvAeNaM savatthovA tasakAiyA pajattayA telokke uDDaloyatiriyaloe asaMkhijaguNA aholoyatiriyaloe saMkhijaguNA uDDaloe saMkhijjaguNA aholoe saMkhijaguNA tiriyaloe asaMkhijjaguNA // (mU0 89) imAni paJcendriyasUtravad bhAvanIyAni / gataM kSetradvAram , idAnI bandhadvAraM vaktavyaM-bandhopalakSitaM dvAraM, tadAha eesiNaM bhaMte! jIvANaM Auyassa kammassa baMdhagANaM abaMdhagANaM paJjattANaM apajattANaM suttANaM jAgarANaM samohayANaM asamohayANaM sAyAveyagANaM asAyAveyagANaM iMdiovauttANaM noiMdiovauttANaM sAgArovauttANaM aNAgArovauttANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! savvatthovA jIvA Auyassa kammassa baMdhagA 1 apajjattayA saMkhejaguNA 2 suttA saMkhejaguNA 3 samohayA saMkhejaguNA 4 sAyAveyagA saMkhejjaguNA 5 iMdiovauttA saMkhejaguNA 6 aNAgArovauttA saMkhejaguNA 7 sAgArovauttA saMkhejaguNA 8 noiMdiovauttA visesAhiyA 9 asAyAveyagA visesAhiyA 10 asamohayA visesAhiyA 11 jAgarA visesAhiyA 12 pajjattayA visesAhiyA 13 Auyassa kammassa abadhayA visesAhiyA 14 (mU090) *9999999 // 155 // dain Education International For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ Keeeeeeeeeeeeeeeeeee | ihAyuHkarmabandhakAbandhakAnAM paryAptAparyAptAnAM suptajAgratAM samavahatAsamavahatAnAM sAtavedakAsAtavedakAnAM / indriyopayuktanoindriyopayuktAnAM sAkAropayuktAnAkAropayuktAnAM samudAyenAlpabahutvaM vaktavyaM, tatra pratyeka tAvad brUmaH yena samudAyena sukhena tadavagamyate, tatra sarvastokAH AyuSo bandhakA abandhakAH saGkhyeyaguNAH, yato'nubhUyamAnabhavAyuSi tribhAgAvazeSe pArabhavikamAyurjIvA bannanti tribhAgatribhAgAdyavazeSe vA tato dvau tribhAgAvabandhakAla ekastribhAgo bandhakAla iti bandhakebhyo'bandhakAH saGkhyeyaguNAH / tathA sarvastokA aparyAptakAH paryAptakAH / saGkhyeyaguNAH, etaca sUkSmajIvAnadhikRtya veditavyaM, sUkSmeSu hi bATo vyAghAto na bhavati tatastadbhAvAd bahUnAM niSpattiH stokAnAmeva cAniSpattiH / tathA sarvastokAH suptAH, jAgarAH saGkhyeyaguNAH, etadapi sUkSmAnekendriyAnadhikRtya veditavyaM, yasmAdaparyAptAH suptA eva labhyante, paryAptA jAgarA api, [uktaM ca mUlaTIkAyA-"jamhA apajattA suttA labbhaMti, kei apajattagA jarsi saMkhijjA samayA atItA te ya thovA iyare'vi thovagA ceva sesA, jAgarA pajattA te saMkhijaguNA" iti ] jAgarAH paryAptAstena saGkhyeyaguNA iti / tathA samavahatAH sarvastokAH, yata & iha samavahatA mAraNAntikasamudghAtena parigRhyante, mAraNAntikazca samudghAto maraNakAle na zeSakAlaM, tatrApi na sarveSAmiti sarvastokAH,tebhyo'samavahatA asa yayaguNAH,jIvanakAlasyAtibahutvAt / tathA sarvastokAH sAtavedakAH, yata iha bahavaH sAdhAraNazarIrA alpe ca pratyekazarIriNaH, sAdhAraNazarIrAzca bahavo'sAtavedakAH khalpAH sAtavedinaH tadapi sUkSmAnekendriyAna-1 ta, payopsA jAgarA api, [uktaM ti, kei apajjattagA jo For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 156 // pratyekazarIriNastu bhUyAMsaH sAtavedakAH stokA asAtavedinaH, tataH stokAH sAtavedakAH tebhyo'sAtavedakAH 3 alpsngkhyeygunnaaH|tthaa sarvastokA indriyopayuktAH tebhyo noindriyopayuktAH saGkhyeyaguNAH, indriyopayogo hi pratyu- | bahutvapade tpannakAlaviSayaH tatastadupayogakAlasya stokatvAt pRcchAsamaye stokA avApyante, yadA tu tamevArthamindriyeNa dRSTvA AyurbavicArayatyoghasajJayA'pi tadA noindriyopayuktaH sa vyapadizyate tato noindriyopayogasyAtItAnAgatakAlaviSa ndhakAdya lpa.sU.90 yatayA bahukAlatvAt saGkhyeyaguNA noindriyopyuktaaH| tathA sarvastokA anAkAropayuktAH, anAkAropayogakAlasya stokatvAt , sAkAropayuktAH saJjayeyaguNAH, anAkAropayogakAlAt sAkAropayogakAlasya saGkhyeyaguNatvAt // idAnI samudAyagataM sUtroktamalpabahutvaM bhAvyate-sarvastokA jIvA AyuHkarmaNo bandhakAH, AyurbandhakAlakha pratiniyatatvAt , tebhyo'paryAptAH saGkhyeyaguNAH, yasmAdaparyAptA anubhUyamAnabhavatribhAgAdyavazeSAyuSaH pArabhavikamAyurva-19 bhranti tato dvau tribhAgAvabandhakAla eko bandhakAla iti bandhakAlAdabandhakAlaH saGkhyeyaguNaH tena saGkhyeyaguNA mA AyurvandhakebhyaH, tebhyo'paryAptebhya suptAH saGkhyeyaguNAH, yasmAdaparyApteSu paryAseSu ca suptA labhyante, // 156 // paryAptAzcAparyAptebhyaH saGkhyeyaguNA ityaparyAptebhyaH suptAH saGkhyeyaguNAH, tebhyaH samavahatAH saGkhyeyaguNAH, bahUnAM paryA-II seSvaparyApteSu mAraNAntikasamudghAtena samavahatAnAM sadA labhyamAnatvAt , tebhyaH sAtavedakAH saGkhyeyaguNAH, Ayu-19 kAparyAptasupteSvapi sAtavedakAnAM labhyamAnatvAt , tebhya indriyopayuktAH samaveyaguNAH, asAtavedakAnAmapi For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ weade8000000000000000 indriyopayogasya labhyamAnatvAt , tebhyo'nAkAropayogopayuktAH saGgyeyaguNAH, indriyopayogeSu noindriyopayogeSu cAnAkAropayogasya labhyamAnatvAt , tebhyaH sAkAropayuktAH saGkhyeyaguNAH, indriyopayogeSu noindriyopayogeSu ca | sAkAropayogakAlasya bahutvAt , tebhyo noindriyopayogopayuktA vizeSAdhikAH, noindriyAnAkAropayuktAnAmapi tatra prakSepAt , atra vineyajanAnugrahArthamasadbhAvasthApanayA nidarzanamucyate-iha sAmAnyataH kila sAkAropayuktA dvinavatyadhikaM zataM 192, te ca kila dvidhA-indriyasAkAropayuktA noindriyasAkAropayuktAzca, tatrendriyasAkAropayuktAH kilAtIva stokA iti viMzatisaGkhyAH kalpyante, zeSaM dvisaptatyuttarazataM 172 noindriyasAkAropayuktAH, noindriyAnAkAropayuktAzca dvipaJcAzatkalpAH, tataH sAmAnyataH sAkAropayuktebhyaH indriyasAkAropayukteSu viMzatika-18 lpeSvapanIteSu dvipaJcAzatkalpeSu anAkAropayukteSu teSu madhye prakSipteSu dve zate caturvizatyadhike bhavataH, tataH sAkAropayuktebhyo noindriyopayuktA vizeSAdhikAH, tebhyo'sAtavedakA vizeSAdhikAH, indriyopayuktAnAmapyasAtavedakatvAt , tebhyo'samavahatA vizeSAdhikAH, sAtavedakAnAmapyasamavahatatvabhAvAt , tebhyo jAgarA vizeSAdhikAH, sama-18 vahatAnAmapi keSAMcijAgaratvAt , tebhyaH paryAptAH vizeSAdhikAH, suptAnAmapi keSAJcitparyAptatvAt, suptA hi paryAptA api bhavanti jAgarAstu paryAptA eveti niyamaH, tebhyo'pi paryAptebhyaH AyuHkarmabandhakAH vizeSAdhikAH, aparyAptAnAmapyAyuHkarmabandhakatvabhAvAt, idamevAlpabahutvaM vineyajanAnugrahAya sthApanArAzibhirupadazyate-iha dve For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ prajJApanA palI uparyadhobhAvena nyasyete, tatroparitanyA patrAvAyuHkarmabandhakA aparyAptAH suptAH samavahatAH sAtavedakA indri-18| 3 alpayAH mala- yopayuktAH anAkAropayuktAH krameNa sthApyante, tasyA adhastanyAM paGko teSAmeva padAnAmadhastAt yathAsaGkhyamAyura- bahutvapade yavRttI. bandhakAH paryAptA jAgarA asamavahatA asAtavedakA noindriyopayuktAH sAkAropayuktAH / sthApanA ceyaM Ayurba ndhkaady||157|| AyurbandhakAH 1 aparyAptAH 2 suptAH 4 samavahatAH 8 sAtavedakAH 16 indriyopayuktAH 32 anAkAropayuktAH 64 lpa0sU90 AyurabandhakAH 255 paryAptAH 254 jAgarAH 252 asamavahatAH 248 asAtavedakAH 240 noindriyopayuktAH 224 sAkAropayuktAH 192 anoparitanyAM patau sarvANyapi padAni saGkhyeyaguNAni, AyuHpadaM sarveSAmAdyamiti tatparimANasaGkhyAyAmekaH sthApyate, tataH zeSapadAni kila jaghanyena saddhyeyena saGkhyeyaguNAnIti dviguNadviguNAGkaH teSu sthApyate, tadyathA-dvau catvAraH aSTau SoDaza dvAtriMzat catuSpaSTiH, sarvo'pi jIvarAziranantAnantakharUpo'pyasatkalpanayA ssttpnycaashddhikshtdvyprimaannH| parikalpyate, tato'smAd rAzerAyurvandhakAdigatAH saGkhyAH zodhayitvA yadyat zeSamavatiSThati tattadAyurabandhakAdInAM / parimANaM sthApayitavyaM, tadyathA-AyuravandhakAdipade dve zate paJcapaJcAzadadhike, zeSeSu yathoktakramaM dve zate ctuHpshcaa-18||157|| & zadadhike dve zate dvipaJcAzadadhike dve zate aSTAcatvAriMzadadhike dve zate catvAriMzadadhike dve zate caturviMzatyadhike dvinavatyadhikaM zataM, evaM ca satyuparitanapaGktigatAnyanAkAropayuktaparyantAni padAni saGkhyeyaguNAni dviguNadviguNA For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ dhikatvAt , tataH paraM sAkAropayuktapadamapi saGkhyeyaguNaM triguNatvAt , zeSANi tu noindriyopayuktAdIni pratilomaM vizeSAdhikAni, dviguNatvasyApi kvacidabhAvAt // tadevaM gataM bandhadvAram , idAnIM pudgaladvAramAhakhittANuvAeNaM satvatthovA puggalA telokke uDDaloyatiriyaloe aNaMtaguNA aholoyatiriyaloe visesAhiyA tiriyaloe asaMkhijaguNA uDDaloe asaMkhijaguNA aholoe visesAhiyA // disANuvAeNaM savvatthovA puggalA uDadisAe aholoe visesAhiyA uttarapuracchimeNaM dAhiNapaJcatthimeNa ya dovi tullA asaMkhijaguNA dAhiNapuracchimeNa uttarapaJcatthimeNa ya dovi visesAhiyA puracchimeNaM asaMkhijaguNA paJcatthimeNaM visesAhiyA dAhiNeNaM visesAhiyA uttareNaM visesAhiyA // khittANuvAeNaM savatthovAI davAI teloke uDDaloyatiriyaloe aNaMtaguNAI aholoyatiriyaloe visesAhiyAI uDaloe asaMkhijaguNAI aholoe aNaMtaguNAI tiriyaloe saMkhijaguNAI // disANuvAeNaM savatthovAiM davAI ahodisAe uDDhadisAe aNaMtaguNAI uttarapuracchimeNaM dAhiNapaccatthimeNa ya dovi tullAI asaMkhijaguNAI dAhiNapuracchimeNaM uttarapaJcatthimeNa ya dovi tullAI visesAhiyAI puracchimeNaM asaMkhijaguNAI pacatthimeNaM visesAhiyAI dAhiNeNaM visesAhiyAI uttareNaM visesAhiyAI (mU0 91) idamalpabahutvaM pudalAnAM dravyArthatvamaGgIkRtya vyAkhyeyaM, tathAsampradAyAt, tatra 'kSetrAnupAtena' kSetrAnusAreNa cintyamAnAH pudgalAstralokye trailokyasaMsparzinaH sarvastokAH, sarvastokAni trailokyavyApIni pudgaladravyANIti DOOO00000000000000000 JainEducationaidional For Personal & Private Use Only mimjainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ prajJApanA |bhAvaH, yasmAt mahAskandhA eva trailokyavyApinaH te cAlpA iti, tebhya Urddhalokatiryagloke'nantaguNAH, yatasti- 3 alpayAH mala- yaMglokasya yatsarvoparitanamekaprAdezikaM prataraM yaccorddhalokasya sarvAdhastanamekaprAdezikaM prataramete dve api pratare Urddha- bahutvapade yavRttI. lokatiryagloka ucyate te cAnantAH saGkhyeyaprAdezikAH anantA asaGkhyeyaprAdezikAH anantA anantaprAdezikAH kSetradi-. skandhAH spRzantIti dravyArthatayA'nantaguNAH, tebhyo'dholokatiryagloke prAguktaprakAreNa prataradvayarUpe vizeSAdhikAH, gbhyAM pudga // 158 // kSetrasyA''yAmaviSkambhAbhyAM manAe vizeSAdhikatvAt , tebhyastiryagloke'saGkhyeyaguNAH, kSetrasthAsaGkhyeyaguNatvAt, te ladravyAbhyaUrddhaloke'saGkhyeyaguNAH, yatastiryaglokakSetrAdUrddhalokakSetramasaGkhyeyaguNamiti, tebhyo'dholoke vizeSAdhikAH, Urddha lpa.sU.91 lokAdadholokasya vizeSAdhikatvAt , dezonasasarajapramANo yuddhalokaH smdhiksptrjuprmaannstvdholokH||smprti diganupAtenAlpabahutvamAha-'diganupAtena' diganusAreNa cinyamAnAH pudgalAH sarvastokAH U dizi, iha ratnaprabhAsamabhUtalamerumadhye'STaprAdeziko rucakastasmAdvinirgatA catuHpradezA Urddhadiga yAvalokAntastatastatra sarvastokAH pudgalAH, tebhyo'dhodizi vizeSAdhikAH, adhodigapi rucakAdeva prabhavati catuSpradezA yAvallokAntastatastasyA vizeSAdhikatvAt tatra pudgalA vizeSAdhikAH, tebhya uttarapUrvasyAM dakSiNapazcimAyAM ca pratyekamasaGkhyeyaguNAH, svasthAne tu pr-1||158|| sparaM tulyAH, yataste dve api dizau rucakAdvinirgate muktAvalisaMsthite tiryaglokAntamadholokAntamUddha lokAntaM paryavisite, tena kSetrasyAsaGkhyeyaguNatvAttatra pudgalA asaGkhyeyaguNAH, kSetraM tu khasthAne samamiti pudgalA api khasthAne For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ tulyAH, tebhyo'pi dakSiNapUrvasyAmucarapazcimAyA ca pratyeka vizeSAdhikAH, khasthAne tu parasparaM tulyAH, kathaM vizepAdhikA iti cet ?, ucyate, iha saumanasagandhamAdaneSu sapta sapta kuTAni vidyutprabhamAlyavatoneva nava, teSu ca / kUTeSu dhUmikA avazyAyAdisUkSmapudgalAH prabhUtAH saMbhavanti tato vizeSAdhikAH, svasthAne tu kSetrasya parvatAdezca samAnatvAt tulyAH, tebhyaH pUrvasyAM dizi asaGkhyeyaguNAH, kSetrasthAsaGgyeyaguNatvAt , tebhyaH pazcimAyA vizaSAdhikAH, adholokikagrAmeSu zuSirabhAvato bahUnAM pudalAnAmavasthAnabhAvAta. dakSiNena vizeSAdhikAH, bahubhuvanazuSirabhAvAt, tebhya uttarasyAM dizi vizeSAdhikAH, yata uttarasyAmAyAmaviSkambhAbhyAM saGgyeyayojanakoTIkoTIpramANaM mAnasaM sarastatra ye jalacarAH panakasevAlAdayazca sattvAste atibahava iti teSAM ye taijasakArmaNapudgalAste'dhikAH prApyante iti pUrvoktebhyo vishessaadhikaaH|| tadevaM pudgalaviSayamalpabahutvamuktama, idAnIM sAmAnyato dravyaviSayaM kSetrAnupAtenAhakSetrAnupAtena cintyamAnAni dravyANi sarvastokAni trailokye trailokyasaMsparzAni, yato dhammAstikAyAdhammAsti-16 kAyAkAzAstikAyadravyANi pudgalAstikAyasya mahAskandhA jIvAstikAyasya mAraNAntikasamudghAtenAtIva samavahatA jIvAH trailokyavyApinaH te cAlpe iti sarvastokAni, tebhya Urddhalokatiryagloke-prAguktakharUpaprataradvayAtmake'nantaguNAni, anantaiH pudgaladravyairanantairjIvadravyaistasya saMsparzAta , tebhyo'dholokatiryagloke vizeSAdhikAni, UrddhalokatiryaglokAdadholokatiryaglokasya manAga vizeSAdhikatvAt , tebhya Urddhaloke'saGkhyeyaguNAni, kSetrasyAsaGkhyeyaguNa 9929292029290882002ODO2013 For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0vRttI. // 159 // tvAta. tebhyo'dholoke'nantaguNAni, kathamiti cet ?, ucyate, ihAdholaukikagrAmeSu kAlo'sti, tasya ca kAlasya alpatattatparamANusaGkhyeyAsaGkhyeyAnantaprAdezikadravyakSetrakAlabhAvaparyAyasambandhavazAt pratiparamANvAdidravyamanantatA tato bahutvapade bhavantyadholoke'nantaguNAni, tebhyastiryagloke saGkhyeyaguNAni, adholaukikagrAmapramANAnAM khaNDAnAM manuSyaloke kSetradikAladravyAdhArabhUte saGkhyeyAnAmavApyamAnatvAt // samprati diganupAtena sAmAnyato dravyANAmalpabahutvamAha-'diga- gbhyAM pudganupAtena' diganusAreNa cintyamAnAni sAmAnyato dravyANi sarvastokAnyadhodizi-prAgvyAvarNitakharUpAyAM, tebhya Urddha- ladravyAdizyanantaguNAni, kiM kAraNamiti cet ?, ucyate, ihorddhaloke meroH paJcayojanazatikaM sphaTikamayaM kANDaM, tatra lpa.sU.91 candrAdityaprabhA'nupravezAt dravyANAM kSaNAdikAlapratibhAgo'sti, kAlasya ca prAguktanIyA pratiparamANvAdidravyamAnantyAt tebhyo'nantaguNAni, tebhya uttarapUrvasyAmIzAnyAM dakSiNapazcimAyAM-naiRtakoNe ityarthaH asaGkhyeyaguNAni, kSetrasyAsayeyaguNatvAt , khasthAne tu dvayAnyapi parasparaM tulyAni, samAnakSetratvAt , tebhyo dakSiNapUrvasyAm-AgneyyAmuttarapazcimAyAM-vAyavyakoNe iti bhAvaH vizeSAdhikAni, vidyutprabhamAlyavatkUTAzritAnAM dhUmikA'vazyAyAdizlakSNapudgaladravyANAM bahUnAM saMbhavAt , tebhyaH pUrvasyAM dizyasaGkhyeyaguNAni, kSetrasyAsaGkhyeyaguNatvAt , tebhyaH pshci-18|||159|| mAyAM vizeSAdhikAni, adholaukikagrAmeSu zuSirabhAvato bahUnAM pudgaladravyANAmavasthAnasaMbhavAt , tato dakSiNasyAM dizi vizeSAdhikAni, bahubhuvanazuSirabhAvAt , tata uttarasyAM vizeSAdhikAni, tatra mAnasasarasi jIvadravyANAM tadA Bain Education International For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ zritAnAM taijasakArmaNapudgalaskandhadravyANAM ca bhUyasAM bhAvAt // samprati paramANupudgalAnAM saGkhyeyapradezAnAmasaGkhyeyapradezAnAmanantapradezAnAM parasparamalpabahutvamAha bhayarahito appA vA bahuyA vANA saMkhejapaesiyA khaMdhA dadhaTTayA mANupoggalA apaesahara eesiNaM bhaMte ! paramANupoggalANaM saMkhejapaesiyANaM asaMkhejapaesiyANaM aNaMtapaesiyANa ya khaMdhANaM dabayAe paesahayAe davaTThapaesaTTayAe kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA! savvatthovA aNaMtapaesiyA khaMdhA dabayAe paramANupoggalA dabaTTayAe aNaMtaguNA saMkhejapaesiyA khaMdhA daTTayAe saMkhenaguNA asaMkhapaesiyA khaMdhA davaTThayAe asaMkhejaguNA paesayAe savatthovA aNaMtapaesiyA khaMdhA paesaTTayAe paramANupoggalA apaesahayAe aNaMtaguNA saMkhejapaesiyA khaMdhA paesaTTayAe saMkhejjaguNA asaMkhapaesiyA khaMdhA paesaTTayAe asaMkhejaguNA davaTThapaesaTTayAe savvatthovA aNaMtapaesiyA khaMdhA davaTThayAe te ceva paesaTTayAe aNaMtaguNA paramANupoggalA dabadvapaesaTTayAe aNaMtaguNA saMkhejapaesiyA khaMdhA davayAe saMkhejaguNA te ceva paesaTTayAe saMkhejjaguNA asaMkhapaesiyA khaMdhA davaTThayAe asaMkhejaguNA te ceva paesaTTayAe asaMkhejaguNA // eesiNaM bhaMte! egapaesogADhANaM saMkhejapaesogADhANaM asaMkhejapaesogADhANa ya poggalANaM davayAe paesaTTayAe davaTThapaesaTTayAe kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA egapaesogADhA poggalA dabaTTayAe saMkhejjapaesogADhA poggalA davaTThayAe saMkhejaguNA asaMkhejapaesogADhA poggalA dabaTTayAe asaMkhejaguNA paesaTTayAe savatthovA egapaesogADhA poggalA To9099588808080900900908 Jain Education ona For Personal & Private Use Only THAmainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 3 alpabahutvapade . dravyakSetrakAlabhAvAlpa.sU. // 16 // paesaTTayAe saMkhijapaesogADhA poggalA paesaTTayAe saMkhijaguNA asaMkhijapaesogADhA puggalA paesahayAe asaMkhejaguNA davaTThapaesaTTayAe savvatthovA egapaesogADhA puggalA dabaTTapaesayAe saMkhijapaesogADhA puggalA davaTTayAe saMkhijaguNA te ceva paesaTTayAe saMkhijaguNA asaMkhijapaesogADhA puggalA dabaTTayAe asaMkhijaguNA te ceva paesaTTayAe asaM khijjaguNA / eesiNaM bhante! egasamayaThiiyANaM. asaMkhijasamayaThiiyANaM puggalANaM dabaTTayAe paesaTTayAe davaTThapaesaTTayAe kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA egasamayaThiiyA puggalA dabaTTayAe saMkhijasamayaThiiyA puggalA dabaTTayAe saMkhijaguNA asaMkhijasamayaThiiyA puggalA davaTThayAe asaMkhijaguNA paesaTThayAe savatthovA egasamayaThiiyA puggalA paesaTTayAe saMkhijasamayaThiiyA puggalA paesaTTayAe saMkhejaguNA asaMkhijasamayaThiiyA puggalA paesaTTayAe asaMkhejaguNA davaTThapaesaTTayAe savvatthovA egasamayaThiiyA puggalA dabaTThapaesaTTayAe saMkhijasamayaThiiyA puggalA dabaTTayAe saMkhijaguNA te ceva paesaTTayAe saMkhijaguNA asaMkhijasamayaThiDyA puggalA dabaTTayAe asaMkhijaguNA te ceva paesaTTayAe asaMkhijaguNA / eesi NaM bhaMte egaguNakAlagANaM saMkhijaguNakAlagANaM asaMkhijaguNakAlagANaM aNaMtaguNakAlagANa ya puggalANaM dabaTTayAe paesaTTayAe davaTThapaesaTTayAe ya kayare kayarohiMto appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA! jahA puggalA tahA bhANiyatvA, evaM saMkhijaguNakAlagANavi, evaM sesAvi vaNNA gaMdhA rasA phAsA bhANiyabA, phAsANaM kakkhaDamauyaguruyalahuyANaM jahA egapaesogADhANaM bhaNiyaM tahA bhANiyatvaM / avasesA phAsA jahA vannA tahA bhANiyavA // dAraM (mU092) // 16 // For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ 'eesiNaM bhaMte ! paramANupoggalANaM saMkhejapaesiyANaM' ityAdi pAThasiddhaM, navaramatrAlpabahutvabhAvanAyAM sarvatra tathAkhAbhAvyaM kAraNaM vAcyaM / sampratyeteSAmeva kSetraprAdhAnyenAlpabahutvamAha-iha kSetrAdhikArataH kSetrasya prAdhAnyAta paramANukAdyanantANukaskandhA api vivakSitaikapradezAvagADhA AdhArAdheyayorabhedopacArAdekadravyatvena vyavahiyante, te itthaMbhUtA ekapradezAvagADhAH pudgalAH-pudgaladravyANi sarvastokAni, lokAkAzapradezapramANAnItyarthaH, na hi sa kazcidevaMbhUta AkAzapradezo'sti ya ekapradezAvagAhanapariNAmapariNatAnAM paramANvAdInAmavakAzadAnapariNAmena pariNato na vartate iti, tebhyaH saGkhyeyapradezAvagADhAH pudgalA dravyArthatayA saddhyeyaguNAH, kathamiti cet ?, ucyate, ihApi kSetrasya prAdhAnyAt ghaNukAdyanantANukaskandhA dvipradezAvagADhA ekadravyatvena vivakSyante, tAni ca tathAbhUtAni pudgaladravyANi pUrvoktebhyaH saGkhyeyaguNAni, tathAhi-sarvalokapradezAstattvato'saddhayeyA api asatkalpanayA daza parikalpyante, te ca pratyekacintAyAM dazaiveti daza ekapradezAvagADhAni pudgaladravyANi labdhAni, teSveva ca dazasu pradezeSu anyagrahaNAnyamokSaNadvAreNa bahavo dvikasaMyogA labhyante iti bhavantyekapradezAvagADhebhyo dvipradezAvagADhAni pudgaladravyANi saGkhyeyaguNAni evaM tebhyo'pi tripradezAvagADhAni evamuttarottaraM yAvadutkRSTasaGkhyeyapradezAvagADhAni, tataH sthitametat-eka-| pradezAvagADhebhyaH saGkhyeyapradezAvagADhAH pudgalAH dravyArthatayA saGkhyeyaguNA iti, evaM tebhyo'saGkhyeyapradezAvagADhAH pudgalA dravyArthatayA asaGkhyeyaguNAH, asaGkhyAtasyAsaGkhyAtabhedabhinnatvAt , dravyArthatAsUtraM pradezArthatAsUtraM dravyaparyAyA GOSSORSasassa9a9SSASSA For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttI. // 161 // 3 alpa kAlabhAvAlpa0sU. 92 rthatAsUtraM ca sugamatvAt svayaM bhAvanIyaM, kAlabhAvasUtrANyapi sugamatvAt svayaM bhAvayitavyAni navaraM 'jahA poggalA tahA bhANiyacA' iti yathA prAk sAmAnyataH pudgalA uktAstathA ekaguNakAlakAdayo'pi vaktavyAH, te 4 bahutvapade | caivam - yataH 'savatthovA aNatapaesiA khaMdhA egaguNakAlagA, paramANupuggalA dabaTTayAe egaguNakAlagA anaMta- & dravyakSetraguNA, saMkhijapaesiyA khaMdhA egaguNakAlagA saMkhijaguNA, asaMkhijapaesiA khaMdhA egaguNakAlagA asaMkhijja - guNA / parasaTTayAe savatthovA aNatapaesiA khaMdhA egaguNakAlagA, paramANupuggalA egaguNakAlagA anaMtaguNA ityAdi' evaM saGkhyeyaguNakAlakAnAmasaGkhyeya guNakAlakAnAmanantaguNakAlakAnAmapi vAcyaM, evaM zeSavarNagandharasA api vaktavyAH, karkazamRdugurulaghavaH sparzA yathA ekapradezAdyavagADhA bhaNitAstathA vaktavyAH, te caivam -- 'savatthovA egapaesogADhA egaguNakakkhaDaphAsA daghaTTayAe, saMkhijapaesogADhA egaguNakakkhaDaphAsA poggalA daghaTTayAe saMkhijjaguNA, asaMkhijapaesogADhA egaguNakakkhaDaphAsA dabaTTayAe asaMkhijaguNA' ityAdi, evaM saGkhyeyaguNakarkazasparzA asaGkhyeyaguNakarkazasparzA anantaguNakarkazasparzA vAcyAH, evaM mRdugurulaghavaH, avazeSAzcatvAraH zItAdayaH sparzA yathA varNAdaya uktAstathA vaktavyAH, tatra pATho'pyuktAnusAreNa svayaM bhAvanIyaH / gataM pudgaladvAram idAnIM mahAdaNDakaM vivakSurgurumApRcchati -- ahaM bhaMte ! saGghajIvappabahuM mahAdaNDayaM vannassAmi - savatthovA ganbhavakaMtiyA maNussA 1 maNussIo saMkhijaguNAo 2 For Personal & Private Use Only , // 161 // Page #329 -------------------------------------------------------------------------- ________________ bAyarateukAiA pajattayA asaMkhijaguNA 3 aNuttarovavAiyA devA asaMkhijaguNA 4 uvarimageviJjagA devA saMkhijaguNA 5 majjhimagevijagA devA saMkhijaguNA 6 hiDimagevijagA devA saMkhijaguNA 7 aJcue kappe devA saMkhijaguNA 8 AraNe kappe devA saMkhijaguNA 9 pANae kappe devA saMkhijaguNA 10 ANae kappe devA saMkhijaguNA 11 ahe sattamAe puDhavIe neraiyA asaMkhijaguNA 12 chaTThIe tamAe puDhavIe neraiyA asaMkhijaguNA 13 sahassAre kappe devA asaMkhijaguNA 14 mahAsukke kappe devA asaMkhijaguNA 15 paMcamAe dhRmappabhAe puDhavIe neraiA asaMkhijaguNA 16 laMtae kappae devA asaMkhijaguNA 17 cautthIe paMkappabhAe puDhavIe neraiA asaMkhijaguNA 18 baMbhaloe kappe devA asaMkhijaguNA 19 taccAe vAluyappabhAe puDhavIe neraiA asaMkhijaguNA 20 mAhide kappe devA asaMkhijaguNA 21 saNaMkumAre kappe devA asaMkhijaguNA 22 doccAe sakarappabhAe puDhavIe neraiyA asaMkhijaguNA 23 saMmucchimA maNussA asaMkhijaguNA 24 IsANe kappe devA asaMkhijaguNA 25 IsANe kappe devIo saMkhijaguNAo 26 sohamme kappe devA saMkhijaguNA 27 sohamme kappe devIo saMkhejaguNAo 28 bhavaNavAsI devA asaMkhejaguNA 29 bhavaNavAsiNIo devIo saMkhejaguNAo 30 imIse rayaNappabhAe puDhavIe neraiA asaMkhijaguNA 31 khahayarapaMciMdiyatirikkhajoNiyA purisA asaMkhijaguNA 32 khahayarapaMciMdiyatirikkhajoNiNIo saMkhijaguNAo33 thalayarapaMciMdiyatirikkhajoNiA purisA saMkhijaguNA 34 thalayarapaMciMdiyatirikkhajoNiNIo saMkhijaguNAo 35 jalayarapaMciMdiyatirikkhajoNiA purisA saMkhijaguNA 36 jalayarapaMciMdiyatirikkhajoNiNIo saMkhijaguNAo 37 vANamaMtarA devA saMkhijaguNA 38 vANamaMtarIo devIo saMkhijaguNAo 39 For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 3 alpabahutvapade mahAdaNDakaHsU.93 // 16 // joisiyA devA saMkhijaguNA 40 joisiNIo devIo saMkhijaguNAo 41 khahayarapaMciMdiyatirikkhajoNiA napuMsagA saMkhijaguNA 42 thalayarapaMciMdiyatirikkhajoNiA napuMsagA saMkhijaguNA 43 jalayarapaMciMdiyatirikkhajoNiA napuMsagA saMkhijaguNA 44 cauriMdiyA pajjattayA saMkhijaguNA 45 paMciMdiyA paJjattayA visesAhiyA 46 beiMdiyA pajjattayA visesAhiyA 47 teiMdiyA pajjattayA visesAhiyA 48 paMciMdiyA apajattayA asaMkhejaguNA 49 cauriMdiyA apajattayA visesAhiyA 50 teiMdiyA apajattayA visesAhiyA 51 beiMdiyA apajjattayA visesAhiyA 52 patteyasarIrabAyaravaNassaikAiyA pajjattayA asaMkhijaguNA 53 vAyaranigoyA panjattayA asaMkhijaguNA 54 bAyarapuDhavIkAiyA pajattagA asaMkhijaguNA 55 bAyaraAukAiyA pajattayA asaMkhijaguNA 56 bAyaravAukAiyA paJjattagA asaMkhijaguNA 57 bAyarateukAiyA apajattagA asaMkhijaguNA 58 patteyasarIrabAyaravaNassaikAiyA apajjattagA asaMkhijaguNA 59 bAyaranigoyA apajjattayA asaMkhijjaguNA 60 bAyarapuDhavIkAiyA apajjattayA asaMkhijaguNA 61 bAyaraAukAiyA apajattayA asaMkhijaguNA 62 bAyaravAukAiyA apajattayA asaMkhijaguNA 63 suhumateukAiyA apaJjattayA asaMkhijaguNA 64 suhumapuDhavIkAiyA apajjattayA visesAhiyA 65 suhumaAukAiyA apajattayA visesAhiA 66 suhumavAukAiyA apajattayA visesAhiA 67 suhumateukAiyA pajjattayA saMkhijaguNA 68 suhumapuDhavIkAiyA pajjattayA visesAhiA 69 suhumaAukAiyA pajjattayA visesAhiA 70 suhumavAukAiyA pajjattayA visesAhiA 71 suhumanigoyA apajattayA asaMkhijjaguNA 72 suhumanigoyA pajjattayA saMkhijaguNA 73 abhavasiddhiA aNaMtaguNA 74 parivaDiyasammadihi aNaMtaguNA 75 siddhA aNaMtaguNA 76 // 16 // For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ eteseseeeeeeeeeeeeeee bAyaravaNassaikAiyA pajjattagA aNaMtaguNA 77 bAyarapajatA visesAhiA 78 bAyaravaNassaikAiyA apajjattagA asakhijjaguNA 79 bAyaraapajjattagA visesAhiA-80 bAyarA visesAhiA 81 suhumavaNassaikAiyA apajjattayA asekhijjaguNA 82 suhumaapajattayA visesAhiyA 83 suhamavaNassaikAiyA pajjattayA saMkhijaguNA 84 suhumapajjattayA visesAhiA 85 muhamA visesAhiyA 86 bhavasiddhiyA visesAhiyA 87nigoyajIvA visesAhiyA 88 vaNassaijAvA visesAhiA 89 egidiyA visesAhiyA 90tirikkhajoNiyA visesAhiyA 91 micchAdiTThI visesAhiA 92 avirayA visesAhiyA 93 sakasAI visesAhiA 94 chaumatthA visesAhiA 95 sajogI visesAhiA 96 saMsAratthA visasAhiA 97 sabajIvA visesAhiA 98 // (muu093)|| pannavaNAe bhagavaIe bahavattavayapayaM samattaM / taiyaM payaM samattaM / atha bhadanta ! sarvajIvAlpabahatvaM-sarvajIvAlpabahutvavaktavyatAtmakaM mahAdaNDakaM varta(Na)yiSyAmi-racayiSyAmIti tAtparyArthaH, anena etad jJApayati-tIrthakarAnujJAmAtrasApekSa eva bhagavAna gaNadharaH sUtraracanAM prati pravartate na punaH zrutAbhyAsapuraHsaramiti, yadvA etad jJApayati-kuzale'pi karmaNi vineyena gurumanApRcchaya ca na pravartitavyaM, kiMtu tadanujJApuraHsaraM, anyathA vineyatvAyogAt, vineyasya hi lakSaNamidam-'gurorniveditAtmA yo, gurubhAvAnu-| vartakaH / muktyartha ceSTate nityaM, sa vineyaH prkiirtitH||1||"gururpi yaH pracchanIyaH sa evaMrUpaH-"dharmajJo dharmakartA ca, sadA dharmapravartakaH / sattvebhyo dharmazAstrArthadezako gururucyate // 1 // " iti, mahAdaNDaka vartayiSyAmi For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ e prajJApanAyAH malayavRttI. // 16 // 929082880090020297 ityuktaM tataH pratijJAtameva nirvAhayati-'savatthovA gabbhavakkaMtiyA maNussA' ityAdi, sarvastokA garbhavyutkrAntika-18| 3 bahuvamanuSyAH, saGkhyeyakoTIkoTIpramANatvAt 1, tebhyo mAnuSyo-manujastriyaH satyeyaguNAH, saptaviMzatiguNatvAt, uktaM ktavyatAca-"sattAvIsaguNA puNa maNuyANaM tadahiA ceva" 2, tAbhyo bAdaratejAkAyikA paryApsA asaMkhyeyaguNAH, kati pade mahApayavarganyUnAvalikAghanasamayapramANatvAt 3, tebhyo'nuttaropapAtino deSA asaMkhyeyaguNAH, kSetrapalyopamAsaMkhyeyabhA daNDakA sU. 93 gavartinabhaHpradezarAzipramANatvAt 4, tebhya uparitanauveyakatrikadevAH saMkhyeyaguNAH, bRhattarapalyopamAsaMkhyeyabhAgavartinabhaHpradezarAzipramANatvAt , etadapi kathamavaseyaM ? iti cet, ucyate, vimAnabAhulyAt, tathAhi-anuttaradevAnA paJca vimAnAni vimAnazataM tUparitanaveyakatrike prativimAnaM cAsajayeyA devAH yathA yathA cAdho'dhovartIni vimAnAni tathA tathA devA api prAcuryeNa labhyante tato'vasIyate-anuttaropapAtikadevebhyo bRhattarakSetrapalyopamAsaGkhyeyabhAgavAkAzapradezarAzipramANA uparitanayakatrikadevAH (saMkhyeyaguNAH) 5, evamuttaratrApi bhAvanA kAryA yAvadAnatakalpaH, tebhyo'pyuparitanaveyakatrikadevebhyo madhyamavayakatrikadevAH saGkhyeyaguNAH6 tebhyo'pyadhastanapraiveyakatrikadevAH // 16 // saGkhyeyaguNAH 7 tebhyo'pyacyutakalpadevAH saGkhyeyaguNAH 8 tebhyo'pyAraNakalpadevA saGkhyeyaguNAH 9, yadyapyAraNAcyutakalpo samazreNiko samavimAnasaGkhyAko ca tathA'pi kRSNapAkSikAstathAkhAmAvyAt prAcuryeNa dakSiNasyAM dizi 8| samutpadyante nottarasyAM bahavazca kRSNapAkSikAH stokAH zuklapAkSikAH tato'cyutakalpadevApekSayA AraNakalpadevAH For Personal & Private Use Only Jain Education Intematonal Page #333 -------------------------------------------------------------------------- ________________ OPPO929290 eeeeeeeeeeeeeeera saGkhyeyaguNAH, tebhyo'pi prANatakalpadevAH soyaguNAH 10 tebhyo'pyAnatakalpadevAH saGgyeyaguNAH, bhAvanA AraNakalpavatkartavyA 11, tebhyo'dhaHsaptamanarakapRthivyAM nairayikA asaveyaguNAH, zreNyasabeyabhAgagatanabhaHpradezarAzipramANatvAt 12, tebhyaH SaSThapRthivyAM nairayikA asaGkhyeyaguNAH, etaca prAgeva diganupAtena nairayikAlpabahutvacintAyAM bhAvitaM 13 tebhyo'pi sahasrArakalpadevA asaGkhyeyaguNAH, SaSThapRthivInarayikaparimANahetuzreNyasaGkhyeyabhAgApekSayA sahasrArakalpadevaparimANahetoH zreNyasaGkhyeyabhAgasya asaGkhyeyaguNatvAt 14 tebhyo mahAzukre kalpe devA asaGkhyeyaguNAH, vimAnavAhulyAt SaTra sahasrANi vimAnAnAM sahasrAre kalpe catvAriMzatsahasrANi mahAzukre, anyacAdho'dhovimAna-18 vAsino devA bahubahutarAH stokAH stokatarAzvoparitanoparitanavimAnavAsinaH tat sahasrAradevebhyo mahAzukrakalpa-18 devA asalyeyaguNAH 15 tebhyo'pi paJcamadhUmaprabhAbhidhAnanarakapRthivyAM nairayikA asoyaguNAH, bRhattamazreNyasameyabhAgavartinabhaHpradezarAzipramANatvAt 16 tebhyo'pi lAntakakalpe devA asoyaguNAH, atibRhattamazreNyasaveyabhAgagatanabhaHpradezarAzipramANatvAt 17 tebhyo'pi caturthI paGkaprabhAyAM pRthivyAM nairayikA asalyeyaguNAH, yuktiH prAgiva bhAvanIyA 18 tebhyo'pi brahmalokakalpe devA asaGkhyeyaguNAH, yuktiH prAguktaiva 19 tebhyo'pi tRtIyasyAM vAlukAprabhAyAM pRthivyAM nairayikA asaGkhyeyaguNAH 20 tebhyo'pi mAhendra kalpe devA asaGkhyeyaguNAH 21 tebhyo'pi sanatkumArakalpe devA asaGkhyeyaguNAH yuktiH sarvatrApi prAguktaiva 22 tebhyo dvitIyasyAM zarkarAprabhAyAM pRthivyAM naira 2998admaa Jain Education Intemanona For Personal & Private Use Only www.janelibrary.org Page #334 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 164 // yikA asaGkhyeyaguNAH 23, ete ca saptamapRthivInArakAdayo dvitIyapRthivInArakaparyantAH pratyekaM khasthAne cintya 3 bahuvamAnAH sarve'pighanIkRtalokazreNyasayeyabhAgavartinamaHpradezarAzipramANA draSTavyAH, kevalaM zreNyasayeyabhAgo'saGkhyeya kavyatAbhedabhinnaH tata itthamasaGkhyeyaguNatayA alpabahutvamabhidhIyamAnaM na virudhyate, tebhyo'pi dvitIyanarakapRthivInArakebhyaH pade mahAsaMmUchimamanuSyA asaGkhyeyaguNAH 24 te hi aGgulamAtrakSetrapradezarAzeH saMbandhini dvitIyavargamUle tRtIyavargamUlena daNDakA guNite yAvAn pradezarAzirbhavati tAvatpramANAH, tebhyo'pi IzAne kalpe devA asaGkhyeyaguNAH yato ghanIkRtasya lokasyaikaprAdezikISu zreNiSu yAvanto nabhaHpradezAH tAvatpramANa IzAnakalpagato devadevIsamudAyaH, tadgatakiMcidUnadvAtriMzadbhAgakalpA IzAnadevAH, tato devAH saMmUchimamanuSyebhyo'saGkhyeyaguNAH 25, tebhya IzAnakalpe devyaH saGkhyeya guNAH, dvAtriMzadguNatvAt "battIsaguNA battIsarUvaahiAu honti devIo" iti vacanAt 26, tAbhyaH saudharme |kalpe devAH saGkhyeyaguNAH, tatra vimAnabAhulyAt , tathAhi-tatra dvAtriMzacchatasahasrANi vimAnAnAM aSTAviMzatizata-18 1 te hi aGgulamAtrakSetrapradezarAzeH saMbandhini tRtIye vargamUle dvitIyena vargamUlena guNite yAvAnpradezarAzistAvatpramANAni khaMDAni yAvantyekasyAmeva prAdezikyAM zreNau bhavaMti tAvatpramANastebhya IzAne kalpe devA asaMkhyeyaguNAH yato'GgulamAtrakSetrapradezarAzeH saMbandhini // 16 // [dvitIye vargamUle tRtIyena vargamUlena guNite yAvAnpradezarAzirbhavati tAvatpramANAsa ghanIkRtasya lokasyaikaprAdezikISu yAvaMto nabhaHpradezA4AstAvatpramANa IzAnakalpagato devadevIsamudAyaH pra0 90000000000000020200 dain Education International For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ sahasrANi IzAne kalpe, apica-dakSiNadigvartI saudharmakalpaH IzAnakalpastUttaradigvI dakSiNasyAM ca dizi bahavaH kRSNapAkSikAH samutpadyante tata IzAnadevIbhyaH saudharmadevAH saGkhyeyaguNAH, nanviyaM yuktirmAhendrasanatkumArakalpayorapyuktA, paraM tatra mAhendrakalpApekSayA sanatkumArakalpe devA asaGkhyayaguNA uktAH, iha tu saudharme kalpe saGkhayeyaguNAH tadetat katham ?, ucyate, vacanaprAmANyAt, na cAtra pAThabhramaH, yato'nyatrApyuktam-"IsANe savatthavi battIsaguNAo hoMti deviio| saMkhijA sohamme tao asaMkhA bhvnnvaasii||1||" iti 27, tebhyo'pi tasminneva saudharme kalpe devyaH saGkhyeyaguNAH, dvAtriMzadguNatvAt , "savatthavi battIsaguNAo huMti devIo" iti vacanAt 28 tAbhyo'pyasaGkhyeyaguNA bhavanavAsinaH, katham ? iti cet, ucyate, iha aGgulamAtrakSetrapradezarAzeH saMbandhini prathamavarga-18 mUle tRtIyavargamUlena guNite yAvAn pradezarAzirbhavati tAvatpramANAsu ghanIkRtasya lokasya ekaprAdezikISu zreNiSu yAvanto nabhaHpradezAstAvatpramANo bhavanapatidevadevIsamudAyaH, tadgatakiJcidUnadvAtriMzattamabhAgakalpAzca bhavanapatayo devAH tato ghaTante saudharmadevIbhyaste'saGkhyeyaguNAH 29 tebhyo bhavanavAsinyo devyaH saGkhyayaguNAH dvAtriMzadguNatvAt |30 tAbhyo'pyasyAM ratnaprabhAyAM pRthivyAM nairayikA asaGkhyeyaguNAH aGgalamAtrakSetrapradezarAzeH saMbandhini prathamavargamUle dvitIyena vargamUlena guNite yAvAn pradezarAzistAvatpramANAsu zreNiSu yAvanta AkAzapradezAstAvatpramANatvAt 31 tebhyo'pi khacarapaJcendriyatiryagyonikAH puruSA asaGkhyeyaguNAH pratarAsaGkhyayabhAgavartyasabeyazreNinabhaHpradezarAzipra-| For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ 3 bahuvakavyatApade mahAdaNDakaH sU. 93 prajJApanA- mANatvAt 32 tebhyo'pi khacarapaJcendriyatiryagyonikAH striyaH saGkhyeyaguNAH, triguNatvAt , "tiguNA tirUvaahiyA yA: mala- tiriANaM ithio muNeyavA" iti vacanAt 33 tAbhyaH sthalacarapaJcendriyatiryagyonikAH puruSAH savayaguNAH, yavRttau. bRhattarapratarAsaGkhyeyabhAgavartya saGkhyeyazreNigatAkAzapradezarAzipramANatvAt 34 tebhyaH sthalacarapaJcendriyatiryagyonikAH striyaH saGkhyeyaguNAH triguNatvAt 35 tAbhyo jalacarapaJcendriyatiryagyonikAH puruSAH saGkhyeyaguNAH bRhttmprtraa||165|| saGkhyeyabhAgavartya saGkhyeyazreNigatAkAzapradezarAzipramANatvAt 36 tebhyo jalacarapaJcendriyatiryagyonikAH striyaH saGkhyeya& guNAH triguNatvAt 37 tAbhyo'pi vyantarA devA puMvedodayinaH saGkhyeyaguNAH, yataH saGkhyeyayojanakoTIkoTIpramA-18 saNAni sUcirUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvantaH sAmAnyena vyantarAH, kevalamiha puruSA viva-18 kSitA iti te sakalasamudAyApekSayA kiJcidUnadvAtriMzattamabhAgakalpA veditavyAH, tato ghaTante jalacarayuvatibhyaH saGkhyeyaguNAH 38 tebhyaH vyantaryaH saGkhyeyaguNAH dvAtriMzadguNatvAt 39 tAbhyo jyotiSkA devAH saGkhyeyaguNAH, te hi sAmAnyataH SaTpaJcAzadadhikazatadvayAGgalapramANAni sucirUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvapramANAH, paramiha puruSA vivakSitA iti te sakalasamudAyApekSayA kiJcidUnadvAtriMzattamabhAgakalpAH pratipattavyAH, tata upapadyante vyantarIbhyaH saGkhyeyaguNAH 40 tebhyo jyotiSkadevyaH saGkhyeyaguNAH dvAtriMzadguNatvAt 41 tAbhyaH khacarapaJcendriyatiryagyonikA napuMsakAH satyeyaguNAH, kvacit 'asaGkhyeyaguNAH' iti pAThaH, sa na samIcInaH, yata 029292908982900908 // 16 // For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ ekeeeeeeeeeeee. ita Urddha ye paryAsacaturindriyA vakSyante te'pi jyotiSkadevApekSayA saGkhyeyaguNA evopapadyante, tathAhi-SaTpaJcAzadadhikazatadvayAGgulapramANAni sUcirUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvatpramANA jyotiSkAH, uktaM ca-"chapannadosayaMgulasUipaesehiM bhAiyaM payaraM / joisiehiM hIrai" iti, aGgulasaGkhyeyabhAgamAtrANi ca sUcirUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvatpramANAzcaturindriyAH, uktaMca-"pajattApajjattabiticauraasanniNo avaharaMti / aGgulasaMkhAsaMkhappaesabhaiyaM puDho payaraM // 1 // " aGgulasaGkhyeyabhAgApekSayA ca SaTpaJcAzadadhikamagulazatadvayaM saGkhyeyaguNaM, tato jyotiSkadevApekSayA paribhAvyamAnAH paryAptacaturindriyA api soyaguNA eva ghaTante kiM punaH paryAptacaturindriyApekSayA saGkhyeyabhAgamAtrAH khacarapaJcendriyanapuMsakA iti? 42 tebhyo'pi sthalacarapaJcandriyanapuMsakAH saGkhyeyaguNAH 43 tebhyo'pi jalacarapaJcendriyanapuMsakAH saGkhyeyaguNAH 44 tebhyo'pi paryAptacaturindriyAH saGkhyeyaguNAH 45 tebhyo'pi paryAptAH saMzyasaMjJibhedabhinnAH paJcendriyA vizeSAdhikAH 46 tebhyo'pi paryAptA dvIndriyA vizeSAdhikAH 47 tebhyo'pi paryAptAstrIndriyA vizeSAdhikAH, yadyapi ca paryAptacaturindriyAdInAM paryAptatrIndriyaparyantAnAM pratyekamaGgulasaGkhyeyabhAgamAtrANi sUcirUpANi khaNDAni yAvanyekasmin pratare bhavanti tAvatpramANatvamavizeSeNAnyatra varNyate tathA'pyaGgalasaGkhyeyabhAgasya saGkhyeyabhedabhinnatvAd itthaM vizeSAdhikatvamucyamAnaM na viruddhaM, uktaM cetthamalpabahutvamanyatrApi-'tatto napuMsaga khahayarA saMkhejjA thalayarajalayaranapuMsagA cauriMdiya tao paNabitipajatta 99999999999999 For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ 8CCC0 prajJApanAyA: malaya. vRttI. // 166 // kiMci ahiA" iti 48 tebhyo'pi paryAptatrIndriyebhyo'paryAptAH paJcendriyA asatyeyaguNAH aGgulAsayayabhAgamA-||3 bahuvatrANi khaNDAni sUcirUpANi yAvantye kasmin pratare bhavanti tAvatpramANatvAt 49 tebhyazcaturindriyA aparyAptA vize- kavyatASAdhikAH50 tebhyo'pi trIndriyA aparyAptA vizeSAdhikAH 51 tebhyo'pi dvIndriyA aparyAptA vizeSAdhikAH, pade mahAyadyapi cAparyAptAH caturindriyAdayo aparyAptadvIndriyaparyantAHpratyekamaGgalasyAsaveyabhAgamAtrANi khaNDAni sUcIrUpA- daNDakA Ni yAvantyekasmin pratare bhavanti tAvatpramANA anyatrAvizeSeNoktAstathApyaGgulAsaMkhyeyabhAgasya vicitratvAditthaM vizepAdhikatvamucyamAnaM na virodhamAskandati 52, tebhyo'pi dvIndriyAparyAptebhyaH pratyekavAdaravanaspatikAyikAH paryAptAH asaMkhyeyaguNAH, yadyapi cAparyAptadvIndriyAdivat paryAptabAdaravanaspatikAyikA api aGgulAsaMkhyeyabhAgamAtrANi sUcIrUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvatpramANA anyatroktAstathApi aGgulAsaGkhyeyabhAgasyAsakyeyabhedabhinatvAda bAdaraparyAptapratyekavanaspatiparimANacintAyAmaGgalAsaGkhyeyabhAgo'saGkhyeyaguNahInaH parigRhyate tato na kazcid virodhaH 53 tebhyo'pi bAdaranigodA anantakAyikazarIrarUpAH paryAptA asaGkhyeyaguNAH 54 tebhyo'pi bAdarapRthivIkAyikAH paryAptA asaGkhyeyaguNAH 55 tebhyo'pi paryAptA bAdarAkAyikA asaGkhyeyaguNAH, yadyapi ca payopsabA // 16 // darapratyekavanaspatikAyikapRthivIkAyikApkAyikAH pratyekamaGgalAsaGkhyeyabhAgamAtrANi sUcIrUpANi khaNDAni yAvantyekasmin pratare bhavanti tAvatpramANA anyatrAvizeSeNoktAH tathApyanulAsaGkhyeyabhAgasthAsaGkhyayabhedabhinnatvAd itthama tyaguNahInayabhAgasyANa sUcI For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ Eeeeeeeeeeeeeeeeeeee sakveyaguNatvAbhidhAne na kazciddoSaH 56 tebhyo bAdarapayAsApkAyikebhyo bAdaravAyukAyikAH paryAptA asaGkhyeyaguNAH, ghanIkRtalokAsaGkhyeyabhAgavaya'saGkhyeyaprataragatanabha pradezarAzipramANatvAt 57 tebhyo bAdaratejaHkAyikA aparyAptA | asaGkhyeyaguNAH, asaGkhyeyalokAkAzapradezarAzipramANatvAt 58 tebhyaH pratyekazarIrabAdaravanaspatikAyikA aparyAptA asaGkhyeyaguNAH 59 tebhyo'pi bAdaranigodA aparyAptakA asaGkhyeyaguNAH 60 tebhyo bAdarapRthivIkAyikA aparyAsakA asaGkhyeyaguNAH 61 tebhyo bAdarApkAyikA aparyAptakA asaGkhyeyaguNAH 62 tebhyo bAdaravAyukAyikA apayosA asoyaguNAH 63 tebhyaH sUkSmatejaHkAyikA aparyAptakA asaGkhayeyaguNAH 64 tebhyaH sUkSmapRthivIkAyikA aparyAptA vizeSAdhikAH 65 tebhyaH sUkSmApkAyikA aparyAptA vizeSAdhikAH 66 tebhyaH sUkSmavAyukAyikA apa-18 ryAptA vizeSAdhikAH 67 tebhyaH sUkSmatejaHkAyikAH paryAptakAH saGkhyeyaguNAH 68 aparyAptakasUkSmebhyaH paryAptakasukSmANAM khabhAvata eva prAcuryeNa bhAvAt , tathA cAha asyA eva prajJApanAyAH saMgrahaNIkAraH-"jIvANamapajattA bahutaragA bAyarANa vineyaa| suhumANa ya pajattA oheNa ya kevalI viMti // 1 // " tebhyo'pi sUkSmapRthivIkAyikAH paryAptakA vizeSAdhikAH 69 tebhyo'pi sUkSmApkAyikAH paryAptA vizeSAdhikAH 70 tebhyo'pi sUkSmavAyu-18 kAyikAH paryAptA vizeSAdhikAH 71 tebhyo'pi sukSmanigodA aparyAptakA asaGkhyeyaguNAH 72 tebhyo'pi paryAsAH sUkSmanigodAH saGkhyeyaguNAH 73 yadyapi cAparyAptatejAkAyikAdayaH paryAptasUkSmanigodaparyantA avizeSeNAnyatrAsa Sad2992989982020902OL For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttI. // 167 // chyeyalokAkAzapradezarAzipramANA uktAstathA'pi lokAsaGkhyeyatvasyAsaGkhyeyabhedabhinnatvAd itthamalpabahutvamabhidhIyamAnamupapannaM draSTavyaM, tebhyo'bhavasiddhikA anantaguNAH jaghanyayuktAnantakapramANatvAt 74 tebhyaH pratipatitasamyagdRSTayo'nantaguNAH 75 tebhyaH siddhA anantaguNAH 76 tebhyo'pi bAdaravanaspatikAyikAH paryAptA anantaguNAH 77 tebhyo'pi sAmAnyato bAdaraparyAptA vizeSAdhikAH, bAdaraparyAptapRthivIkAyikAdInAmapi tatra prakSepAt 78 tebhyo bAdarAparyAptavanaspatikAyikA asaGkhyeyaguNAH, ekaikabAdaranigodaparyAptanizrayA asaGkhyeyaguNAnAM bAdarAparyAnigodAnAM saMbhavAt 79 tebhyaH sAmAnyato bAdarAparyAptA vizeSAdhikAH, bAdarAparyAptapRthivIkAyikAdInAmapi tatra prakSepAt 80 tebhyaH sAmAnyato bAdarA vizeSAdhikAH paryAptAparyAptAnAM tatra prakSepAt 81 tebhyaH sUkSmavanaspatikAyikA aparyAptA asaGkhyeyaguNAH 82 tebhyaH sAmAnyataH sUkSmA aparyAptakA vizeSAdhikAH sUkSmAparyAtapRthivIkAyikAdInAmapi tatra prakSepAt 83 tebhyaH sUkSmavanaspatikAyikAH paryAptAH saGkhyeyaguNAH, paryAptasUkSmANAmaparyAptebhyaH sUkSmebhyaH svabhAvataH sadaiva saGkhyeyaguNatayA prApyamANatvAt, tathA kevalavedasopalabdheH 84 tebhyo'pi sAmAnyataH sUkSmaparyAptA vizeSAdhikAH, paryAptasUkSmapRthivIkAyikAdInAmapi tatra prakSepAt 85 tebhyaH paryAptA paryAptavizeSaNarahitAH sUkSmA vizeSAdhikAH, aparyAptasUkSmapRthivyaptejovAyuvanaspatikAyikAnAmapi tatra prakSepAt 86 tebhyo'pi 'bhavasi - ddhikA bhave siddhiryeSAM te bhavasiddhikA - bhavyA vizeSAdhikAH, jaghanyayuktAnantakamAtrAbhavyaparihAreNa sarvajI For Personal & Private Use Only 3 bahuvakavyatA pade mahA daNDakaH sU. 93 // 167 // Page #341 -------------------------------------------------------------------------- ________________ POSocesseeeeee vAnAM bhavyatvAt 87 tebhyaH sAmAnyato nigodajIvA vizeSAdhikAH, iha bhavyA abhavyAzcAtiprAcuryeNa sUkSmabAdaranigodajIvarAzAveva prApyante nAnyatra anyeSAM sarveSAmapi militAnAmasaMkhyeyalokAkAzapradezarAzipramANatvAt, abhavyAzca yuktAnantakasaMkhyAmAtraparimANAstato bhavyApekSayA te kiJcinmAtrAH bhanyAzca prAgabhavyaparihAreNa cintitAH idAnIM tu bAdarasUkSmanigodacintAyAM te'pi prakSipyante iti vizeSAdhikAH 88 tebhyaH sAmAnyato vanaspatijIvA vizeSAdhikAH, pratyekazarIrANAmapi vanaspatijIvAnAM tatra prakSepAt 89 tebhyaH sAmAnyata ekendriyA vizepAdhikAH, bAdarasUkSmapRthivIkAyikAdInAmapi tatra prakSepAt 90 tebhyaH sAmAnyatastiryagyonikA vizeSAdhikAH, paryAptAparyAptadvitricaturindriyatiryakapaJcendriyANAmapi tatra prakSepAt 91 tebhyazcaturgatibhAvino mithyAdRSTayo vizeSAdhikAH, iha katipayAviratasamyagdRSTyAdisaMjJivyatirekeNa zeSAH sarve'pi tiryaJco mithyAdRSTayaH, cAturgatikamithyAdRSTicintAyAM cAsaMkhyeyA nArakAdayastatra prakSipyante tatastiryagrajIvarAzyapekSayA caturgatikamithyAdRSTayazcintyamAnA vizeSAdhikAH 92 tebhyo'pyaviratA vizeSAdhikAH, aviratasamyagdRSTInAM tatra prakSepAt 93 tebhyaH sakaSAyiNo |vizeSAdhikAH, dezaviratAdInAmapi tatra prakSepAt 94 tebhyaH chamasthA vizeSAdhikAH, upazAntamohAdInAmapi tatra prakSepAt 95 tebhyaH sayogino vizeSAdhikAH, sayogikeMvalinAmapi tatra prakSepAt 96 tebhyaH saMsArasthA vizeSAdhikAH, ayogikevalinAmapi tatra prakSepAt 97 tebhyaH sarvajIvA vizeSAdhikAH, siddhAnAmapi tatra prakSepAt 98 // iti zrImalayagirisUrivaryaviracitAyAM prajJApanAvRttau tRtIyaM padaM samAptam / For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. - - - 4 sthitipade paryA a. nAra| kANAM sthitiH sU. 94 // 168 // zrIprajJApanopAGge caturtha sthitipadaM / neraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA ?, goyamA ! jahanneNaM dasavAsasahassAI, ukkoseNaM tettIsaM sAgarovamAiM / apaattaneraiyANaM bhaMte ! kevaiyaM kAlaM ThiI panattA, goyamA! jahanneNaM aMtomuhuttaM ukkoseNavi aMtomuhuttaM / pajjattaganeraiyANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasavAsasahassAiM aMtomuhuttUNAI, ukkoseNaM tettIsaM sAgarovamAiM aMtomuhuttUNAI / rayaNappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasavAsasahassAI ukoseNaM sAgarovamaM, apajjattarayaNappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhuttaM ukoseNavi aMtomuhuttaM, pajattarayaNappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM sAgarovamaM aMtomuhuttUNaM // sakarappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM egaM sAgarovamaM ukkoseNaM tinni sAgarovamAI, apajjattayasakarappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhattaM ukkoseNavi aMtomuhattaM, pajjattayasakarappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM sAgarovamaM aMtomuhuttUNaM ukkoseNaM tinni sAgarovamAI aMtomuhuttUNAI // vAluya. ppabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM tinni sAgarovamAI ukkoseNaM satta sAgarovamAI, apajjattayavAlayappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhuttaM ukkoseNavi // 16 // For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ aMtomuttaM, pajjattayavAluyappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA, goyamA ! jahaneNaM tini sAgarovamAI aMtomuhuttUNAI ukkoseNaM satta sAgarovamAI aMtomuhuttaNAI // paMkappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA, goyamA ! jahanneNaM satta sAgarovamAI ukkoseNaM dasa sAgarovamAI, apajattayapaMkappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI panattA ?, goyamA ! jahantreNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, pajattayapaMkappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA ?, goyamA jahanneNaM satta sAgarovamAI aMtomuhattaNAI ukkoseNaM dasa sAgarovamAI aMtomuhuttUNAI // dhUmappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA, goyamA! jahanneNaM dasa sAgarovamAI ukkoseNaM sattarasasAgarovamAI, apajjattayadhUmappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA, goyamA jahanneNavi aMtomuhut ukoseNavi aMtomuhuttaM, pajjattagadhamappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI panattA 1, goyamA ! jahaneNaM dasa sAgarovamAI aMtomuhuttUNAI ukkoseNaM sattarasasAgarovamAI aMtomuhuttaNAI // tamappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pabhattA, goyamA! jahanneNaM sattarasasAgarovamAI ukkoseNaM bAvIsaM sAgarovamAI, apajjattayatamappabhApuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pattA, goSamA! jahanneNavi aMtomahattaM ukoseNavi aMtomahataM, pajattagatamappabhApuDhavineraiyANa bhaMte ! kevaiyaM kAlaM ThiI pannattA 1, goyamA! jahanneNaM sattarasa sAgarovamAiM aMtomuhattUNAI ukoseNaM bAvIsa sAgavimAI aMtomuhuttUNAI / ahesattamApuDhavineraiyANaM bhaMte / kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM bAvIsaM sAgarovamAI ukkoseNaM tittIsaM sAgarovamAiM apaJjattagaahesattamapuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA ?, goyamA ! jahanne MCA For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ eeee prajJApanAyAH malaya. vRttI. // 169 // Navi aMtomuhuttaM ukkoseNavi aMtomuhattaM, pajjattagaahesattamapuDhavineraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA 1, goyamA ! 4 sthitijahanneNaM bAvIsaM sAgarovamAiM aMtomuhuttUNAI ukkoseNaM tettIsaM sAgarovamAI aMtomuhuttUNAI (mU0 94) pade sAmAidAnIM caturthamArabhyate, tasya cAyamabhisambandhaH-ihAnantarapade diganupAtAdinA'lpabahutvasaGkhyA nirdhAritA, nyaparyAasmiMstu tayA'lpabahutvasaGkhyayA nirdhAritAnAM sattvAnAM janmataH prabhRtyAmaraNAt yannArakAdiparyAyarUpeNAvyavacchi tApayAMptanamavasthAnaM taccintyate, anena sambandhenAyAtasyAsyedamAdisUtram-'neraiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA' iti, ratnaprabhAnairayikANAM bhadanta ! kiyantaM kAlaM sthitiH prajJaptA ?, tatra sthIyate-avasthIyate anayA AyuHkAnubhUtyeti sthitiH,8 dInAM sthitirAyuHkarmAnubhUti vanamiti paryAyAH, yadyapyatra jIvana mithyAtvAdibhirupAttAnAM karmapudgalAnAM jJAnAvaraNI sthitiH sU. 94 yAdirUpatayA pariNatAnAM yadavasthAnaM sA sthitiriti prasiddhaM tathApi nArakAdivyapadezaheturAyuHkarmAnubhUtiH, tathAhi-yadyapi narakagatipaJcendriyajAtyAdinAmakarmodayAzrayo nArakatvaparyAyastathApi nArakAyuHprathamasamayasaMvedanakAla eva tannibandhanaM nArakakSetramaprApto'pi nArakasya (tva) vyapadezaM labhate, tathA ca maunIndra pravacanam-"nereie NaM bhaMte ! neraiesu uvavajai aneraie neraiesu uvavajai ?, goyamA ! neraie neraiesu uvavajai no aneraie nera // 16 // 1 nairayiko bhadanta ! nairayikeSu utpadyate'nairayiko nairayikeSu. utpadyate ?, gautama ! nairayiko nairayikeSu utpadyate no anairayiko naira|yikeSu utpdyte| For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ iesu uvavajaha" ityAdi, tataH saivAyuHkarmAnubhUtiriha yathoktavyutpattyA sthitirabhidhIyate, atra nirvacanamAha'goyame'tyAdi, etaca paryAptAparyApta vibhAgAbhAvena sAmAnyataH uktaM yadA tu paryAptAparyAptavibhAgena ciMtA, tadedaM sUtram-'apajattaneraiyANaM bhaMte!' ityAdi, iha aparyAptA dvividhAH-labdhyA karaNaizca, tatra nairayikadevA asaGkhyeyava yuSastiryagmanuSyAH karaNairevAparyAptAH, na labdhyA, labdhyaparyAptakAnAM teSu madhye utpAdAsaMbhavAt , tata ete upapA18|takAla eva karaNaiH kiyantaM kAlamaparyAptA draSTavyAH, zeSAstu tiryagmanuSyA labdhyA'paryApsAH upapAtakAle ca, uktaM ca-"nAraMgadevA tirimaNuyaganbhajA je asaMkhavAsAU / ee appajattA uvavAe ceva boddhacA // 1 // sesA ya tirimaNuyA laddhiM pappovavAyakAle ya / duhaoviya bhayaiyacA pajattiyare ya jiNavayaNaM // 2 // " aparyAptakAzca jaghanyata utkarSato vA'ntarmuhUrta, ata uktam-'goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM' aparyAptAddhA'pagame ca zeSakAlaHparyAptAddhA, tata uktaM paryAptasUtre-goyamA! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM tettIsasAgarovamAiM aMtomuhuttUNAI" etaca pRthivyavibhAgena cintitaM, samprati pRthivIvibhAgena cintayati-rayaNappabhApuDhavineraiyANaM bhaMte !' ityAdi sugama, zeSamapi sugmmaapdprismaasH|| 1 nArakadevAH tiryagmanuSyA garbhajA ye'saMkhyavarSAyuSaH / ete'paryAptA upapAte caiva boddhavyAH // 1 // zeSAzca tiryagmanuSyA labdhi prApyopapAtakAle ca / dvidhAto'pi ca bhaktavyAH paryAptA itare ca jinavacanAt // 2 // Jain Educati o nal For Personal & Private Use Only Tww.jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ 4 sthiti prajJApanAyAH malayavRttI. pade sAmA // 17 // nyavizepato devAnAM sthiti sU. 95 eeeeeeeeeeee devANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI ukkoseNaM tettIsaM sAgarovamAI, apajatyadevANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNavi aMtomuhuttaM ukkoseNavi aMtomuhutaM, pajjattayadevANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM tettIsaM sAgarovamAI aMtomuhattaNAI // devINaM bhaMte ! kevaiyaM kAlaM ThiI pannattA?, goyamA ! jahaneNaM dasa vAsasahassAI ukkoseNaM paNapanna paliovamAI, apajattayadevINaM bhaMte ! kevaiyaM kAlaM ThiI panattA ?, goyamA ! jahaneNavi aMtomuhuttaM ukkoseNavi aMtomuhutaM, pajjattayadevINaM bhaMte ! kevaiyaM kAlaM ThiI pannatA , goyamA ! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM paNapannaM paliovamAI aMtomuhuttUNAI // bhavaNavAsINaM devANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI ukoseNaM sAiregaM sAgarovamaM, apaJjattayabhavaNavAsINaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannatA, goyamA ! jahaneNavi aMtomuttaM ukkoseNavi aMtomuhattaM, paJjattayabhavaNavAsINaM devANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahannaNaM dasa vAsasahassAI aMtomuttUNAI ukoseNaM sAiregaM sAgarovamaM aMtomahattaNaM // bhavaNavAsiNI] bhate / devINaM kevaiyaM kAlaM ThiI panattA, goyamA! jahanneNaM dasavAsasahassAI ukoseNaM addhapaMcamAI paliovamAI, apajattayabhavaNavAsiNINaM devIrNa bhaMte! kevaiyaM kAlaM ThiI pannatA, goyamA! jahaNavi aMtomuhuttaM ukkoseNavi aMtImuhutta, pajjattiyANaM bhaMte ! bhavaNavAsiNINaM devINaM kevaiyaM kAlaM ThiI pannatA . goyamA! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukoseNaM addhapaMcamAI paliovamAI aMtomuhuttUNAI / asurakumArANaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannatA, goyamA ! nAtUNAI / / bhavaNavAsIyabhavaNavAsINa bhatabhata ! kevaiyaM kAla For Personal & Private Use Only Page #347 -------------------------------------------------------------------------- ________________ jahanneNaM dasa vAsasahassAI ukkoseNaM sAiregaM sAgarovamaM, apajjattayaasurakumArANaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahaNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, pajjattayaasurakumArANaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA jahaneNaM dasa vAsasahassAI aMtomuhattUNAI ukkoseNaM sAiregaM sAgarovamaM aMtomuhuttaNaM // asurakumArINaM bhaMte ! devINaM kevaiyaM kAlaM ThiI pannattA ?, goyamA / jahanneNaM dasa vAsasahassAI ukkoseNaM addhapaMcamAI paliovamAI, apajattiyANaM asurakumArINaM bhaMte ! devINaM kevaiyaM kAlaM ThiI pannattA ?, goyamA! jahanneNavi aMtomuhuttaM ukoseNavi aMtomuhuttaM, pajjattiyANaM asurakumArINaM devINaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM addhapaMcamAI paliovamAI aMtomuhuttUNAI // nAgakumArANaM devANaM bhaMte ! kevaiyaM kAlaM ThiI pabhattA ?, goyamA ! jahantreNaM dasa vAsasahassAI ukkoseNaM do paliovamAI desUNAI, apajjattayANaM bhaMte ! nAgakumArANaM kevaiyaM kAlaM ThiI pannattA, goyamA ! jahanneNavi aMtomuhattaM ukkoseNavi aMtomuhursa, pajjattayANaM bhaMte! nAgakumArANaM devANaM kevaiyaM kAlaM ThiI pannattA?, goyamA! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM do paliovamAI desUNAI aMtomuhuttUNAI // nAgakumArINaM bhaMte ! devINaM kevaiyaM kAlaM ThiI pannattA ?, goyamA! jahanneNaM dasa vAsasahassAI ukoseNaM desUNaM paliovamaM, apajattiyANaM bhaMte ! nAgakumArINaM devINaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahaneNavi aMtomuhurne ukkoseNavi aMtomuhuttaM, pajjattiyANaM bhaMte ! nAgakumArINaM devINaM kevaiyaM kAlaM ThiI pannattA?, goyamA ! jahaneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM desUrNa paliovamaM aMtomuhuttUNaM / suvaNNakumArANaM bhaMte ! devANaM kevaiyaM sararararaeeeeeees For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ prajJApanA yAH malayavRttI. 4 sthitipade sAmAnyavizeSato devAnAM sthitiH // 17 // kAlaM ThiI pannattA ?, goyamA! jahanneNaM dasa vAsasahassAI ukkoseNaM do paliovamAI desUNAI, apajattayANaM pucchA, goyamA! jahanneNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA, goyamA! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM do paliovamAI desUNAI aMtomuhuttUNAI / suvaNNakumArINaM devINaM pucchA, goyamA ! jahantreNaM dasa vAsasahassAI ukoseNaM desUrNa paliovamaM, apajattiyANaM pucchA goyamA ! jahaneNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM deNaM paliovamaM aMtomuhuttUNaM / evaM eeNaM abhilAvaNaM ohiyaapajjattayapajjattayasuttattayaM devANa ya devINa ya neyatvaM jAva thaNiyakumArANaM jahA nAgakumArANaM (mU095) puDhavikAiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM bAvIsaM vAsasahassAI, apajattayapuDhavikAiyANaM bhaMte ! kevaiyaM kAlaM ThitI paNNattA ?, goyamA! jahaneNavi ukkoseNavi aMtomuhuttaM, pajattayapuDhavikAiyANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM bASIsaM vAsasahassAI aMtomuhuttUNAI,suhamapuDhavikAiyANaM pucchA goyamA! jahaNavi ukkoseNavi aMtomuhuttaM, apajattayasuhumapuDhavikAiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattaya suhumapuDhavikAiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, bAyarapuDhavikAiyANaM pucchA goyamA! jahameNaM aMtomuhutvaM ukoseNaM bAvIsaM vAsasahassAI, apaJjattayavAyarapuDhavikAiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhutaM, pajjatayavAyarapuDhavikAiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM bAvIsaM vAsasahassAI aMtomuhuttUNAI / AukAiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM satta vAsasahassAI, apajjattayaAukA pRthvyAdInAM sthitiH sU. 96 // 17 // For Personal & Private Use Only w Page #349 -------------------------------------------------------------------------- ________________ PadSADSO9999996092e iyANaM pucchA goyamA ! jahanneNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, pajjattayaAukAiyANaM pucchA goyamA ! jahanneNaM aMtomuhattaM ukkoseNaM satta vAsasahassAI aMtomuhuttUNAI, suhumaAukAiyANaM ohiyANaM apajjattANaM pajattANa ya jahA suhamapuDhavikAiyANaM tahA bhANiyatvaM, bAyaraAukAiyANaM pucchA goyamA ! jahanneNaM aMtomuhattaM ukkoseNaM satta vAsasahassAI apaJjattayabAyaraAukAiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANa ya pucchA goyamA ! jahanneNaM aMtomuhuttaM ukoseNaM satta vAsasahassAI aMtomuhuttUNAI / teukAiyANaM pucchA goyamA ! jahanneNaM aMtomuttaM ukkoseNaM tini rAIdiyAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANa ya pucchA goyamA ! jahaneNaM aMtomuhuttaM ukkoseNaM tini rAiMdiyAI aMtomuhuttUNAI, suhumateukAiyANaM ohiyANaM apajattANaM pajattANa ya pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, bAyarateukAiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tini rAiMdiyAI, apajjattayavAyarateukAiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tinni rAiMdiyAI aMtomuhuttUNAI / vAukAiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tinni vAsasahassAI, apajattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tini vAsasahassAI aMtomuhuttUNAI, suhumavAukAiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, apaJjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, bAyaravAukAiyANaM pucchA goya For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ ajJApanAyAH malayavRttI. sthiti| pade dvIndriyAdInAM sthitiH sU. 97 // 172 // mA! jahanneNaM aMtomuhuttaM ukkoseNaM tini vAsasahassAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahaneNaM aMtomuhuttaM ukkoseNaM tini vAsasahassAI aMtomuhuttUNAI / vaNapphaikAiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA, goyamA! jahanneNaM aMtomuhattaM ukkoseNaM dasa vAsasahassAI, apajjattayANaM pucchA goyayamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM dasa vAsasahassAI aMtomuhuttUNAI, suhumavaNapphaikAiyANaM ohiyANaM apajattANaM paJjattANa ya pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, bAyaravaNapphaikAiyANaM pucchA goyamA! jahaneNaM aMtomuhuttaM ukkoseNaM dasa vAsasahassAI, apajjattayANaM pucchA goyamA ! jahaNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM dasa vAsasahassAI aMtomuhuttUNAI // (sU096) / beiMdiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA! jahaneNaM aMtomuhuttaM ukkoseNaM bArasa saMvaccharAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahanne] aMtomuhuttaM ukkoseNaM bArasa saMvaccharAI aMtomahattUNAI / teiMdiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA?, goyamA ! jahanneNaM aMtomuhurta ukkoseNaM eguNavatraM rAiMdiyAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahanneNaM aMtomuhattaM ukkoseNaM eguNavanaM rAiMdiyAI aMtomahattaNAI cauridiyANaM bhaMte! kevaiyaM kAlaM ThiI pannatA ?, goyamA ! jahaNaM aMtomahattaM ukkoseNaM chammAsA, apaJjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM chammAsA aMtomuhuttUNA // (mU097)paMcidiyatiri // 17 // For Personal & Private Use Only w Page #351 -------------------------------------------------------------------------- ________________ kkhajoNiyANaM bhate ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomahattaM ukkoseNaM tinni paliovamAI, apajjattayANaM pucchA goyamA! jahaneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkosaNaM tinnipaliovamAI aMtomuhuttUNAI, saMmucchimapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukoseNaM puvvakoDI, apajjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomahattaM, pajjattayANaM pucchA goyamA! jahanneNaM aMtomuhurta ukkoseNaM puvakoDI aMtomuhuttUNA / gabbhavatiyapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tini paliovamAI, apajattayANaM pucchA, goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahazreNaM aMtomuhuttaM ukkoseNaM tinni paliovamAI aMtomuhuttUNAI / jalayarapaMciMdiyatirikkhajoNiyANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM puvakoDI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvakoDI aMtomuhattUNA, saMmucchimajalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA / jahanneNaM aMtomuhuttaM ukkoseNaM puvakoDI aMtomuhuttUNA, gambhavakaMtiyajalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM puvakoDI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI aMtomuhuttUNA / cauppayathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tini paliovamAI, Jain Educati For Personal & Private Use Only w Page #352 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 173 // SOO2O928092e apajjattayacauppayathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tinni paliovamAI aMtomuhuttUNAI, saMmucchimacauppayathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM caurAsIvAsasahassAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM caurAsIvAsasahassAI aMtomuhuttUNAI, gabbhavatiyacauppayathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM tini paliovamAI, apaJjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahaneNaM aMtomuhuttaM ukkoseNaM tini paliovamAI aNtomuhuttuunnaaii| uraparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI, apaJjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM puvakoDI aMtomuhuttUNA, saMmucchimauraparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM tevanaM vAsasahassAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomahattaM ukkoseNaM tevanaM vAsasahassAI aMtomuhuttUNAI, gabbhavakaMtiyauraparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI, apajjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhattaM, pajattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI aMtomuhuttUNA / bhuyaparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMto 4 sthiti| pade jalasthalakharANAM sAmAnyavizeSataH paJcendriyANAM sthitiH eceaeeeee // 173 // Jan Education International For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ namahattaM ukkoseNa pukAyAlIsaM vAsasahassA bayAlIsaM vAsasahastAna PORO90989099292e muhattaM ukkoseNaM putvakoDI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahAneNaM aMtomuhuttaM ukkoseNaM puvakoDI aMtomuhuttUNA, saMmucchimabhuyaparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM bAyAlIsaM vAsasahassAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM vAyAlIsaM vAsasahassAI aMtomuttUNAI, gabbhavakkaMtiyabhuyaparisappathalayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM putvakoDI, apaJjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM pubvakoDI aMtomuhuttUNA / khahayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM paliovamassa asaMkhejaibhArga, apajjattayANaM pucchA jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM paliovamassa asaMkhejaibhAgaM aMtomuhuttUNaM, samucchimakhahayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahaneNaM aMtomuhuttaM ukoseNaM bAvattarI vAsasahassAiM, apajjattayANaM pucchA goyamA! jahaNavi ukoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM bAvattarI vAsasahassAI aMtomuhuttUNAI, gambhavatiyakhahayarapaMciMdiyatirikkhajoNiyANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM paliovamassa asaMkhenjaibhAga, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhune, pajjattayANaM pucchA goyamA ! jahanneNaM aMtomuhuttaM ukkoseNaM paliovamassa asaMkhijaibhAgaM aMtomuhuttUNaM (suu098)| maNussANaM bhaMte ! kevaiyaM kAlaM ThiI pannatA?, goyamA! jahanneNaM aMto ao20020200090SO9292020mea JainEducationairndibior For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 4 sthitipade manu SyavyantarajyotiSkasthitiHsU.98 -99-100 // 174 // muhuttaM ukkoseNaM tinni paliovamAI, apajjattamaNussANaM pucchA goyamA ! jahaneNavi ukoseNavi aMtomuhuttaM, pajjattamaNussANaM pucchA goyamA ! jahaneNaM aMtomuhuttaM ukkoseNaM tinni paliovamAiM aMtomuhuttUNAI, saMmucchimamaNussANaM pucchA goyamA ! jahanneNavi aMtomuhuttaM ukkoseNavi aMtomuhuttaM, gambhavakaMtiyamaNussANaM pucchA goyamA ! jahaneNaM aMtomuhuttaM ukkoseNaM tini paliovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, paJjattayANaM pucchA goyamA! jahaneNaM aMtomuhu ukkoseNaM tini paliovamAiM aNtomuhuttuunnaaii| (suu099)| vANamaMtarANaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM dasa vAsasahassAI ukkoseNaM paliovamaM, apajjattayavANamaMtarANaM devANaM pucchA goyamA jahazreNavi ukoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA! jahanneNaM dasa vAsasahassAI aMtomuhuttUNAI, ukkoseNaM paliovamaM aMtomuhuttUNaM / vANamaMtarINaM devINaM pucchA goyamA ! jahaneNaM dasa vAsasahassAI ukkoseNaM addhapaliovamaM, apajattiyANaM devINaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhattaM, pajjattiyANaM vANamaMtarINaM pucchA goyamA ! jahaneNaM dasa vAsasahassAI aMtomuhuttUNAI ukkoseNaM addhapaliovamaM aMtomuhattUNaM / (suu0100)| joisiyANaM devANaM pucchA goyamA ! jahanneNaM paliovamaTThabhAgo ukkoseNaM paliovamaM vAsasayasahassamabbhahiyaM, apajjattajoisiyANaM pucchA goyamA ! jahaneNavi ukkoseNavi aMtomuhattaM, pajjattayANaM pucchA goyamA ! jahanneNaM paliovamaTThabhAgo aMtomuhattUNo ukkosaNaM pAlaavima vAsasayasahassamabbhahiyaM aMtomuhuttUNaM / joisiNINaM devINaM pucchA goyamA ! jahanneNaM paliovamaTThabhAgo ukkoseNaM addhapaliovamaM paNNAsavAsasahassamanbhahiyaM, apajjatajoisiyadevINaM pUcchA goyamA! jahanneNavi ukkoseNavi aMtImuhursa, pajja hattUNaM / vANamaMtarINa davA Na vi aMtomuhuttaM, pajAtiyANa joDasiyANaM devANaM pucchA gAyana // 17 // For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ SaGOSSSSSSSSSSS ttayajoisiyadevINaM pucchA goyamA ! jahanneNaM paliovamaTThabhAgo aMtomuhuttUNo ukkoseNaM addhapaliovamaM paNNAsavAsasahassamanbhahiyaM aMtomuhuttU NaM / caMdavimANeNaM bhaMte ! devANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM ukkoseNaM paliovamaM vAsasayasahassamamahiyaM, apajjattayANaM caMdadevANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM paliovamaM vAsasayasahassamabbhahiyaM aMtomuhuttUNaM, caMdavimANe NaM devINaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM ukkoseNaM addhapaliovamaM pannAsavAsasahassamabbhahiyaM, apajjattiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM addhapaliovamaM pannAsavAsasahassamabhahiyaM aMtomuhuttUNaM / sUravimANe NaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM caubhAgapaliovamaM ukkoseNaM paliovamaM vAsasahassamabbhahiyaM, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA! jahannaNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM paliovamaM vAsasahassamabbhahiyaM aMtomuhuttUNaM, mUravimANe NaM bhaMte ! devINaM pucchA goyamA ! jahanneNaM caubhAgapaliovama ukkoseNaM addhapaliovama paMcahiM vAsasaehimabbhahiyaM, apajjattiyANaM pucchA goyamA ! jahanneNavi ukoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttaNaM ukkoseNaM addhapaliovamaM paMcahiM vAsasaehimabbhahiyaM aMtomuhuttUNaM / gahavimANe NaM bhaMte ! devANaM pucchA goyamA ! jahannaNaM caubhAgapaliovamaM ukkoseNaM paliovamaM, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jaha / goyamA ! jahanneNavi ko jahannaNaM caubhAgapaliovama ukADaya aMtomuttuNaM / sUravimANe NabhA caubhA For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttau. 4sthiti|pade jyotiSkasthitiH sU. // 175 // neNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM paliovamaM aMtomuhuttUNaM, gahavimANe devINaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM ukkoseNaM addhapaliovamaM, apajattiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM addhapaliovamaM aMtomuhuttUNaM / nakkhattavimANe devANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM ukkoseNaM addhapaliovamaM, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttUNaM ukkoseNaM addhapaliovamaM aMtomuhuttUNaM, nakkhattavimANe devINaM pucchA goyamA ! jahanneNaM caubhAgapaliovama ukkoseNaM sAiregaM caubhAgapaliovama, apajattiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM caubhAgapaliovamaM aMtomuhuttUrNa ukkoseNaM sAiregaM caubhAgapaliovamaM aMtomuhuttUNaM / tArAvimANe devANaM pucchA goyamA! jahanneNaM aTThabhAgapaliovarma ukkoseNaM caubhAgapaliovamaM, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanne] paliovamaTThabhAga aMtomuhuttUNaM ukkoseNaM caubhAgapaliovamaM aMtomuhattRNaM, tArAvimANe devINaM pucchA goyamA ! jahanneNaM paliovamaTTabhArga ukkoseNaM sAiregaM aTThabhAgapaliovamaM tArAvimANe apajjattiyANaM devINa pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM devINaM pucchA goyamA! jahanneNaM paliovamaTThabhAgaM aMtomuhuttUNaM ukkoseNaM sAiregaM paliovamaTThabhAgaM aMtomuhuttUNaM (mU0 101) navaraM 'caMdavimANe NaM bhaMte ! devANaM' ityAdi, candravimAne candra utpadyate zeSAzca tatparivArabhUtAH, tatra tatpari tayANaM puchAma sAiregaM ca apajattayANa meNa caubhAgapArAvimANe apa // 17 // in Education Inter ne For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ vArabhUtAnAM jaghanyatazcaturbhAgapalyopamapramANaM utkarSataH keSAJcidindrasAmAnikAdInAM varSalakSAbhyadhikaM palyopama, candradevasya tu yathoktamutkRSTameva, evaM sUryAdivimAneSvapi bhAvanIyamiti // vemANiyANaM devANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA, goyamA! jahanneNaM paliovama ukkoseNaM tettIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahaNavi ukoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM paliovamaM aMtomuhuttUNaM ukoseNaM tettIsaM sAgarovamAiM aMtomuhuttUNAI / vemANiyANaM bhaMte ! devINaM kevaiyaM kAlaM ThitI paNNattA goyamA! jahanneNaM paliovamaM ukkoseNaM paNapatraM paliovamA, apajjattiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA ! jahanneNaM paliovamaM aMtomuhuttUNaM ukkoseNaM paNapannaM paliovamAI aMtomuhuttUNAI / sohamme NaM bhaMte ! kappe devANaM kevaiyaM kAlaM ThiI panattA ?, goyamA ! jahanneNaM paliovamaM ukkoseNaM do sAgarovamAI, apaJjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM devANaM pucchA goyamA ! jahanneNaM paliovamaM aMtomuhuttUNaM ukkoseNaM do sAgarovamAI aMtomuhuttUNAI, sohamme kappe devINaM pucchA goyamA ! jahanneNaM paliovama ukkoseNaM pannAsaM paliovamAI, apaJjattiyANaM devINaM pucchA goyamA jahanneNavi ukkoseNavi aMtomuhuttaM, (granthAgra2500) pajjattiyANaM devINaM pucchA goyamA! jahanneNaM paliovamaM aMtomuhuttUNaM ukkoseNa pannAsaM paliovamAI aMtomuhuttUNAI, sohamme kappe pariggahiyANa devINaM pucchA goyamA ! jahanneNaM paliovama ukkoseNaM satta paliovamAI, apaJjattiyapariggahiyadevINaM pucchA goyamA ! jahanneNavi Jain Educati o nal For Personal & Private Use Only Companelibrary.org Page #358 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 4 sthitipade vaimA| nikasthi tiH sa. // 176 // ukkoseNavi aMtomuhuttaM, pariggahiyANaM pajjattiyANaM devINaM pucchA goyamA ! jahannaNa paliovamaM aMtomuhuttUNaM ukkoseNaM satta paliovamAiM aMtomuhuttUNAI, sohamme kappe apariggahiyANaM devINaM pucchA goyamA ! jahanneNaM paliovama ukkoseNaM pannAsaM paliovamAI, apajattiyANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattiyANaM pucchA goyamA! jahaneNaM paliovamaM aMtomuhuttUNaM ukkoseNaM pannAsaM paliovamAiM aNtomuttuunnaaii| IsANe kappe devANaM pucchA goyamA ! jahanneNaM sAiregaM paliovamaM ukkoseNaM sAiregAiM do sAgarovamAI, apajattadevANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM sAiregaM paliovamaM aMtomuhattaNaM ukkoseNaM sAiregAiM do sAgarovamAiM aMtomuhattUNAI, IsANe kappe devINaM pucchA goyamA! jahanneNaM sAiregaM paliovamaM ukkoseNaM paNapannaM paliovamAI, IsANe kappe devINaM apajattiyANaM pucchA goyamA ! jahaNavi ukkoseNavi aMtomuhuttaM, IsANe kappe pajattiyANaM pucchA goyamA! jahanneNaM sAiregaM paliovamaM aMtomuhuttUNaM ukkoseNaM paNapannaM paliovamAI aMtomuttUNAI, IsANe kappe pariggahiyANaM devINaM pucchA goyamA ! jahanneNaM sAiregaM paliovamaM ukkoseNaM nava paliovamAI, apajattiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, IsANe kappe pajjattiyANaM pucchA goyamA! jahanneNaM sAiregaM paliovamaM aMtomuhuttUNaM ukkoseNaM nava paliovamAI aMtomuhuttUNAI, IsANe kappe apariggahiyadevINaM pucchA goyamA! jahanneNaM sAiregaM paliovama ukkoseNaM paNapannAI paliovamAI, apajjattiyANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhattaM, pajattiyANaM pucchA goyamA! jahanneNaM sAiregaM paliovamaM aMtomuhuttUNaM ukkoseNaM paNapanna paliovamAiM aMtomuhuttUNAI / / saNakumAre kappe devANaM pucchA 18 // 17 // For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ goyamA ! jahanneNaM do sAgarovamAI ukkoseNaM satta sAgarovamAiM, apajjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA! jahanneNaM do sAgarovamAiM aMtomuhuttUNAI ukkoseNaM satta sAgarovamAiM aNtomuhuttuunnaaii|| mAhide kappe devANaM pucchA goyamA! jahanneNaM sAiregAiM do sAgarovamAI ukkoseNaM sAiregAI satta sAgarovamAI, apajjatayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM do sAgarovamAiM sAiregAiM aMtomuhuttUNAI ukkoseNaM satta sAgarovamAI sAiregAiM aNtomuhuttuunnaaii|| baMbhaloe kappe devANaM pucchA goyamA ! jahanneNaM satta sAgarovamAiM ukkoseNaM dasa sAgarovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM satta sAgarovamAI aMtomuhuttUNAI ukkoseNaM dasa sAgarovamAiM aMtomuhuttUNAI // laMtae kappe devANaM pucchA goyamA ! jahanneNaM dasa sAgarovamAI ukkoseNaM cauddasa sAgarovamAiM, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM dasa sAgarovamAiM aMtomuhuttUNAI ukkoseNaM cauddasa sAgarovamAiM aMtomuhuttUNAI // mahAsukke kappe devANaM pucchA goyamA ! jahanneNaM cauddasa sAgarovamAiM ukkoseNaM sattara sAgarovamAI, apaJjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM cauddasa sAgarovamAiM aMtomuhuttUNAI ukoseNaM sattara sAgarovamAI aMtomuhuttUNAI // sahassAre kappe devANaM pucchA goyamA ! jahanneNaM sattara sAgarovamAI ukkoseNaM aTThArasa sAgarovamAI, apaJjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM sattara sAgarovamAI aMtomuhattUNAI ukkoseNaM aTThArasa sAgarovamAI eeeeeeeeeeeeeeeeeeel For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ 4 sthiti prajJApanA yAH malayavRttI. pade vaimAnikasthitiH sU. // 177 // - 102 aMtomuttUNAI / ANae kappe devANaM pucchA goyamA ! jahanneNaM aTThArasa sAgarovamAiM ukkoseNaM egUNavIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM aTThArasa sAgarovamAiM aMtomuttUNAI ukoseNaM egUNavIsaM sAgarovamAiM aMtomuhuttaNAI // pANae kappe devANaM pucchA goyamA! jahanneNaM egUNavIsaM sAgarovamAI ukkoseNaM vIsaM sAgarovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM egRNavIsaM sAgarovamAI aMtomuttaNAI ukkoseNaM vIsaM sAgarovamAI aMtomuhuttUNAI // AraNe kappe devANaM pucchA goyamA ! jahanneNaM vIsaM sAgarovamAI ukkoseNaM ekavIsaM sAgarovamAI, apajjattayANaM pucchA goyamA! jahaneNavi ukkoseNavi aMtomuhattaM, pajattayANaM pucchA goyamA ! jahanneNaM vIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM egavIsaM sAgarovamAI aMtomuttUNAI // acue kappe devANaM pucchA goyamA! jahanneNaM egavIsaM sAgarovamAI ukkoseNaM bAvIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA! jahanneNaM ikkavIsaM sAgarovamAI aMtomuhattaNAI ukkoseNaM bAvIsaM sAgarovamAI aMtomuhuttUNAI // hehimaheDimagevijagadevANaM pucchA goyamA ! jahanneNaM bAvIsaM sAgarovamAI ukkoseNaM tevIsaM sAgarovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM bAvIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM tevIsaM sAgarovamAiM aMtomuhuttUNAI // heDimamajjhimagevejjagadevANaM pucchA goyamA ! jahanneNaM tevIsaM sAgarovamAI ukkoseNaM cauvIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM // 177 // Jan Education International For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ Sekseeeeeeeeeeeeeee pucchA goyamA ! jahanneNaM tevIsaM sAgarovamAiM aMtomuhuttUNAI ukkoseNaM cauvIsa sAgarovamAiM aMtomuhuttUNAI // heTThimauvarimagevijagadevANaM pucchA goyamA ! jahanneNaM cauvIsaM sAgarovamAI ukkoseNaM paNavIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM cauvIsaM sAgarovamAiM aMtomuhuttUNAI ukkoseNaM paNavIsaM sAgarovamAI aMtomuhuttUNAI / / majjhimahehimagevijagadevANaM pucchA goyamA ! jahanneNaM paNavIsaM sAgarovamAI ukkoseNaM chavIsaM sAgarovamAI, apajjattayANaM pucchA goyamA! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM paNavIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM chavIsaM sAgarovamAiM aNtomuhuttuunnaaii|| majjhimamajjhimagevijjagadevANaM pucchA goyamA ! jahanneNaM chavIsaM sAgarovamAI ukkoseNaM sattAvIsaM sAgarovamAiM, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM chavIsaM sAgarovamAI aMtomuttUNAI ukkoseNaM sattAvIsaM sAgarovamAI aMtomuhuttUNAI // majjhimauvarimagevijagadevANaM pucchA goyamA ! jahaneNaM sattAvIsaM sAgarovamAI ukkoseNaM aTThAvIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM sattAvIsaM sAgarovamAiM aMtomuhuttUNAI ukkoseNaM aTThAvIsaM sAgarovamAI aMtomuhuttUNAI / uvarimahehimagevijjagadevANaM pucchA goyamA ! jahanneNaM aTThAvIsaM sAgarovamAI ukkoseNaM egaNatIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM aTThAvIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM egRNatIsaM sAgarovamAiM aMtomuhuttaNAI // uvarimamajjhimagevejagadevANaM pucchA garovamAI ukkoseNa sattAvIsaM sAgarovamAi sAgarovamAI u dain Education International For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 4 sthitipade vaimA| nikasthi|tiH sU. 102 // 178 // goyamA ! jahanneNaM eguNatIsaM sAgarovamAI ukkoseNaM tIsaM sAgarovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM egRNatIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM tIsaM sAgarovamAI aMtomuhuttUNAI // uvarimauvarimagevejagadevANaM pucchA goyamA ! jahanneNaM tIsaM sAgarovamAI ukkoseNaM ekatIsaM sAgarovamAI, apajattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajattayANaM pucchA goyamA ! jahanneNaM tIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM ekatIsaM sAgarovamAI aNtomuhttuunnaaii|| vijayavejayaMtajayaMtaaparAjitesu NaM bhaMte ! devANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA! jahanneNaM ekatIsaM sAgarovamAI ukkoseNaM tettIsaM sAgarovamAI, apajjattayANaM pucchA goyamA ! jahanneNavi ukkoseNavi aMtomuhuttaM, pajjattayANaM pucchA goyamA ! jahanneNaM ekatIsaM sAgarovamAI aMtomuhuttUNAI ukkoseNaM tettIsaM sAgarovamAI aNtomuhttuunnaaii| sabasiddhagadevANaM bhaMte ! kevaiyaM kAlaM ThiI panattA, goyamA ! ajahannamaNukkosaM tettIsaM sAgarovamAI ThiI pannattA, sabasiddhagadevANaM apajattayANaM pucchA goyamA ! jahaneNavi ukkoseNavi aMtomuhuttaM, sabaDhasiddhagadevANaM paJjattayANaM kevaiyaM kAlaM ThiI pannattA ?, goyamA ! ajahannamaNukosaM tettIsaM sAgarovamAI aMtomuhuttUNAI ThiI paNNattA // (mU0 102) panavaNAe bhagavaIe cautthaM ThiipadaM samattaM // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM caturthaM sthityAkhyaM padaM samAptam // // 178 // Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ zrIprajJApanopAGge paJcamaM paryAyapadaM / tadevaM vyAkhyAtaM caturtha padaM, idAnIM paJcamamArabhyate-tassa cAyamabhisambandhaH-ihAnantarapade nArakAdiparyAyarUpeNa sattvAnAmavasthitiruktA, iha tvaudayikakSAyopazamikakSAyikabhAvAzrayaparyAyAvadhAraNaM pratipAdyate, tatra cedamAdisUtram kaivihA NaM bhaMte ! pajavA pannattA, goyamA duvihA paJjavA pannattA, taMjahA-jIvapajjavAya ajiivpnyjvaay| jIvapajavANaM bhaMte! kiM saMkhejjA asaMkhejA aNaMtA?, goyamA! no saMkhejjA no asaMkhejjA aNaMtA, se keNaTeNaM bhaMte! evaM vuccai-jIvapajavA no saMkhejjA no asaMkhejjA aNaMtA ?, goyamA ! asaMkhijjA neraiyA asaMkhijjA asurakumArA asaMkhijjA nAgakumArA asaMkhijjA suvaNNakumArA asaMkhijjA vijjukumArA asaMkhijjA agaNikumArA asaMkhijjA dIvakumArA asaMkhijjA udahikumArA asaMkhijjA disIkumArA asaMkhijjA vAukumArA asaMkhijjA thaNiyakumArA asaMkhijjA puDhavikAiyA asaMkhijjA AukAiyA asaMkhijjA teukAiyA asaMkhijjA vAukAiyA aNaMtA vaNapphaikAiyA asaMkhejjA beiMdiyA asaMkhejA teiMdiyA asaMkhejA cauriMdiyA asaMkhejA paMciMdiyatirikkhajoNiyA asaMkhejjA maNussA asaMkhejA vANamaMtarA asaMkhejA joisiyA asaMkhejjA vemANiyA aNaMtA siddhA, se eeNaTeNaM goyamA! evaM vuccai-teNaMno saMkhijjA no asaMkhijjA annNtaa||(suutrN103) For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ prajJApanA- 'kaivihA NaM bhaMte ! pajavA patnattA ?' iti, atha kenAbhiprAyeNa gautamakhAminA bhagavAnevaM pRSTaH ?, ucyate, 45 paryAyayAH mala- uktamAdau prathame pade prajJApanA dvividhA prajJaptA, tadyathA-jIvaprajJApanA ajIvaprajJApanA ceti, tatra jIvAzcAjIvAzca pade jIvayavRttI. dravyANi, dravyalakSaNaM cedam-'guNaparyAyavadravya'miti (tattvA0 a05 sU0 31) tato jIvAjIvaparyAyabhedAvagamArtha- paryAyAH mevaM pRSTavAn , tathA ca bhagavAnapi nirvacanamevamevAha-'goyamA ! duvihA pajavA pannattA, taMjahA-jIvapajavA ya sU.103 // 17 // ajIvapajavA ya' iti, tatra paryAyA guNA vizeSA dharmA ityanarthAntaraM, nanu sambandha pratipAdayatedamuktam-iha | tvaudayikAdibhAvAzrayaparyAyaparimANAvadhAraNaM pratipAdyata iti, audayikAdayazca bhAvA jIvAzrayAH, tato jIvapoyA eva gamyante atha cAsminnirvacanasUtre dvayAnAmapi paryAyA uktAstato na sundaraH sambandhaH, tadayuktam , abhiprAyAparijJAnAt, audayiko hi bhAvaH pudgalavRttirapi bhavati, tato jIvAjIvabhedenaudayikabhAvasya dvaividhyAnna samba-| ndhakathananivecanasUtrayorvirodhaH / samprati sambandha (paryAya)parimANAvagamAya pRcchati-'jIvapajavA NaM bhaMte ! kiM| saMkhejA' ityAdi, iha yasmAinaspatisiddhavarjAH sarve'pi nairayikAdayaH pratyekamasaGgyeyAH manuSyeSvasaGkhyeyatvaM saMmUINIchimamanuSyApekSayA vanaspatayaH siddhAzca pratyekamanantAH tataH paryAyiNAmanantatvAd bhavantyanantA jiivpyaayaaH|| // 179 // tadevaM gautamena sAmAnyato jIvaparyAyAH pRSTAH bhagavAnapi sAmAnyena nirvacanamuktavAn , idAnIM vizeSaviSayaM praznaM gautama Aha For Personal & Private Use Only a Page #365 -------------------------------------------------------------------------- ________________ neraiyANaM bhaMte ! kevaiyA pajjavA pannattA, goyamA! aNaMtA pajavA pannatA, se keNaTeNaM bhaMte ! evaM vuccai-neraiyANaM aNaMtA pajavA pannattA ?, goyamA ! neraie neraiyassa dabayAe tulle paesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya abbhahie jai hINe asaMkhijaibhAgahINe vA saMkhijjaibhAgahINe vA saMkhijaguNahINe vA asaMkhijaguNahINe vA aha abbhahie asaMkhijaibhAgamabhahie vA saMkhijjaibhAgamabhahie vA saMkhijaguNamabbhahie vA asaMkhijaguNamabbhahie vA, ThiIe siya hINe siya tulle siya abbhahie jaha hINe asaMkhijaibhAgahINe vA saMkhijjaibhAgahINe vA saMkhijaguNahINe vA asaMkhijaguNahINe vA aha abbhahie asaMkhijjabhAgamabhahie vA saMkhijabhAgamabhahie vA saMkhijaguNamabbhahie vA asaMkhijaguNamanmahie vA, kAlavaNNapajavehiM siya hINe siya tulle siya abbhahie, jai hINe aNaMtabhAgahINe vA asaMkhejjabhAgahINe saMkhejabhAgahINe vA saMkhejaguNahINe vA asaMkhejaguNahINe vA aNaMtaguNahINe vA aha abbhahie aNaMtabhAgamabhahie vA asaMkhejabhAgamabhahie vA saMkhejabhAgamabhahie vA saMkhejaguNamabbhahie vA asaMkhejaguNamanbhahie vA aNaMtaguNamabbhahie vA, nIlavannapajjavehiM lohiyavannapaJjavehiM pIyavanapajjavehiM hAliddavannapajavehiM sukillavanapajjavehiM chaTThANavaDie, subbhigaMdhapajjavehiM dunbhigaMdhapajjavehi ya chaTThANavaDie, tittarasapaJjavehiM kaDuyarasapaJjavehiM kasAyarasapajjavehiM aMbilarasapajjavehiM mahurarasapaJjavehi chahANavaDie, kakkhaDaphAsapaJjavehiM mauyaphAsapajjavehi garuyaphAsapajjavehi lahuyaphAsapajavehiM sIyaphAsapajjavehiM usiNaphAsapajavehiM niddhaphAsapajjavehi lukkhaphAsapaJjavehiM chahANavaDie, AbhiNibohiyanANapajavehiM suyanANapaJjavehiM ohinANapajavehiM maiannANapajjavehiM suyaannANapaJjavehiM vibhaMganANapajavehiM cakkhudaMsaNapajavehiM acakkhudaMsaNapaJjavehiM ohidasaNapaja 9999999980 Sele For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala yavRttI. ...... INIkapayAyAH // 18 // vehiM chahANavaDie, se teNaTeNaM goyamA ! evaM vuccai neraiyANaM no saMkhejA no asaMkhejA aNaMtA pajavA pannattA / (sUtraM 104) 5 paryAya'neraiyANaM bhaMte ! kevaiyA pajavA pannattA' iti, atha kenAbhiprAyeNaivaM gautamaH pRSTavAn ?, ucyate, pUrva kila / pade nArasAmAnyaprazne paryAyiNAmanantatvAt paryAyANAmAnantyamuktaM, yatra punaH paryAyiNAmAnantyaM nAsti tatra kathamiti pRccha kaparyAyAH ti-'neraiyANaM' ityAdi, tatrApi nirvacanamidam 'anantA' iti, atraiva jAtasaMzayaH praznayati-se keNaTeNaM bhaMte ! sU. 104 ityAdi, atha kenArthena-kena kAraNena kena hetunA bhadanta ! evamucyate-nairayikANAM paryAyA evam-anantA iti ?, bhagavAnAha-goyamA ! neraie neraiyassa dabaTTayAe tulle, ityAdi, atha paryAyANAmAnanyaM kathaM ghaTate iti pRSTe tadeva paryAyANAmAnanyaM yathA yuktyupapannaM bhavati tathA nirvacanIyaM nAnyat tataH kenAbhiprAyeNa bhagavatevaM nirvacanamavAci-nairayiko nairayikasya dravyArthatayA tulya iti ?. ucyate, ekamapi dravyamanantaparyAyamityasya nyAyasya pradarzanArtha, tatra yasmAdidamapi nArakajIvadravyamekasaGkhyA'varuddhamiti nairayiko nairayikasya dravyArthatayA tulyaH, dravyame-|| vArtho dravyArthaH tadbhAvo dravyArthatA tayA dravyAtayA tulyaH, evaM tAvat dravyArthatayA tulyatvamabhihitaM, idAnI prde-15|| zArthatAmadhikRtya tulyatvamAha-'paesaTTayAe tule' idamapi nArakajIvadravyaM lokAkAzapradezaparimANapradezamiti prade-18 // 10 // zArthatayA'pi nairayiko nairayikasya tulyaH, pradeza evArtha pradezArthaH tadbhAvaH pradezArthatA tayA pradezAthetayA, kasmAdabhihitamiti cet, ucyate, dravyadvaividhyapradarzanArtha, tathAhi-dvividhaM dravyaM-pradezavat apradezavaca, tatra paramANurapra For Personal & Private Use Only www.jalnelibrary.org Page #367 -------------------------------------------------------------------------- ________________ dezaH, dvipradezatripradezAdikaM tu pradezavat , etacca dravyadvaividhyaM pudgalAstikAya eva bhavati, zeSANi tu dharmAstikAyAdIni | dravyANi niyamAt sapradezAni, ogAhaNaTTayAe siya hINe' ityAdi, nairayiko'saGgyAtapradezo'parasya nairayikasya tulyapra|dezasya avagAhanamavagAhaH-zarIrocchayaH avagAhanamevArtho'vagAhanArthastadbhAvo'vagAhanArthatA tayA avagAhanArthatayA 18'siya hINe' ityAdi, sthAcchabdaH prazaMsA'stitvavivAdavicAraNA'nekAntasaMzayapraznAdiSvartheSu, atrAnekAntadyotakasya grahaNaM, syAddhInaH anekAntena hIna ityarthaH, syAttulyaH-anekAntena tulya ityarthaH, syAdabhyadhikaH-anekAntenAbhyadhika iti bhAvaH, kathamiti cet, ucyate, yasmAdvakSyati ratnaprabhApRthivInairayikANAM bhavadhAraNIyasya vaikriyazarIrasya jaghanyenAvigAhanAyA aGgulasyAsaGkhyeyo bhAgaH utkarSataH sapta dhanUMSi trayo hastAH SaT cAGgulAni, uttarottarAsu ca pRthivISu dviguNaM dviguNaM yAvat saptamanarakapRthivInairayikANAMjaghanyato'vagAhanA'GgulasyAsaGkhyeyo bhAgaH utkarSataH paJcadhanuHzatAnIti, tatra 'jaihINe' ityAdi, yadi hInastato'saGkhyeyabhAgahInovA syAt saGkveyabhAgahIno vA saGkhyeyaguNahIno vA syAt asahayeyaguNahInovA,athAbhyadhikastato'saveyabhAgAbhyadhiko vA syAtsaGkhyeyabhAgAbhyadhiko vA sakhyeyaguNAbhyadhikovADasaGkhyeyaguNAbhyadhiko vA, kathamiti cet ?,ucyate, ekaH kila nAraka uccaistvena paJca dhanuHzatAni aparastAnyevAmulAsamaye, yabhAgahInAni, aGgalAsaGkhyeyabhAgazca paJcAnAM dhanuHzatAnAmasaGkhyeye bhAge varttate, tena so'GgalAsayabhAgahInapaJcadhanu:zatapramANaH aparasya paripUrNapaJcadhanuHzatapramANasyApekSayA'saGkhyeyabhAgahInaH, itarastvitarApekSayA'saGkhyeyabhAgAbhyadhika: Join Education International For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 18 // vaiH sU. 90982908803 tathA ekaH paJcadhanuHzatAnyuccaistvena aparastAnyeva dvAbhyAM tribhirvA dhanubhinyUnAni te ca dve trINi vA dhanUMSi paJcAnA dhanuH-18| 5 paryAyazatAnAM sayabhAge vartante tataH so'parasya paripUrNapaJcadhanuHzatapramANasyApekSayA saGkhyeyabhAgahInaH, itarasta pariparNapa- pade nAra. zvadhanuHzatapramANastadapekSayA saGkhyeyabhAgAbhyadhikaH, tathA ekaH paJcaviMzaM dhanuHzatamuccastvenAparaH paripUrNAni pakSadhanaH-II kANAM patAni, paJcaviMzaM ca dhanuHzataM caturbhirguNitaM paJca dhanuHzatAni bhavanti tataH pnycviNshtydhikdhnuHshtprmaannocaistve'pyprsy| ryAyAH dra vyapradezaparipUrNapaJcadhanuHzatapramANasyApekSayA sakhyeyaguNahIno bhavati tadapekSayA vitaraH paripUrNapaJcadhanuHzatapramANaH sajyeya sthitibhAyaguNAbhyadhikaH, tathA eko'paryAptAvasthAyAmaGgulasyAsaGkhyeyabhAgAvagAhe vartate anyastu paJcadhanuHzatAnyucaistvena. aGgalAsayayabhAgazcAsaGkhyeyena guNitaH san paJcadhanuHzatapramANo bhavati, tato'paryAptAvasthAyAmaGgulAsaGkhyeyabhAgapramA 104 Ne'vagAhe vartamAnaH paripUrNapaJcadhanuHzatapramANApekSayA asaGkhyeyaguNahInaH, paJcadhanuHzatapramANastu tadapekSayA'sayeya-1 guNAbhyadhikaH / ThiIe siya hINe' ityAdi, yathA'vagAhanayA hAnau vRddhau ca catuHsthAnapatita uktastathA sthityAs-1 pi vaktavya iti bhAvaH, etadevAha-'jai hINe' ityAdi, tatraikasya kila nArakasya trayastriMzatsAgaropamANi sthitiH aparasya tu tAnyeva samayAdinyUnAni, tatra yaH samayAdinyUnatrayastriMzatsAgaropamapramANasthitikaH sa paripUrNatrayastriM // 18 // zatsAgaropamasthitikanArakApekSayA'saGkhyeyabhAgahInaH paripUrNatrayastriMzatsAgaropamasthitikastu tadapekSayA'saGkhyeyabhAgAbhyadhikaH, samayAdeH sAgaropamApekSayA'saGkhyeyabhAgamAtratvAt , tathAhi-asaGkhyeyaiH samayarekA''valikA saGkhyA For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ tAbhirAvalikAbhireka ucchvAsaniHzvAsakAlaH saptabhirucchvAsaniHzvAsairekaH stokaH saptabhiH stokaireko lavaH sasasaptatyA | lavAnAmeko muhUrttaH triMzatA muhUttairahorAtraH paJcadazabhirahorAtraiH pakSaH dvAbhyAM pakSAbhyA mAsaH dvAdazabhirmAsaiH saMvatsaraH asaGkhyeyaiH saMvatsaraiH palyopamasAgaropamANi, samayA''valikocchvAsamuhUrttadivasAhorAtrapakSamAsasaMvatsarayugaiH / hInaH paripUrNasthitikanArakApekSayA'sayeyabhAgahIno bhavati tadapekSayA vitaro'saGkhyeyabhAgAbhyadhikaH, tathA ekasya trayastriMzatsAgaropamANi sthitiH parasya tAnyeva palyopamainyUnAni, dazabhizca palyopamakoTIkoTIbhirekaM sAgaropamaM niSpadyate, tataH palyopamainyUnasthitikaH paripUrNasthitikanArakApekSayA saGkhyeyabhAgahInaH paripUrNasthitikastu tadapekSayA saGkhyeyabhAgAbhyadhikaH, tathaikasya sAgaropamamekaM sthitiH aparasya paripUrNAni trayastriMzatsAgaropamANi, tatraika-18 sAgaropamasthitikaH paripUrNasthitikanArakApekSayA saGkhyeyaguNahInaH, ekasya sAgaropamasya trayastriMzatA guNane paripU sthitikatvaprAH, paripUrNasthitikastu tadapekSayA saGkhyeyaguNAbhyadhikaH, tathaikasya daza varSasahasrANi sthitiH aparasya trayastriMzatsAgaropamANi, daza varSasahasrANyasaGkhyeyarUpeNa guNakAreNa guNitAni trayastriMzatsAgaropamANi bhavanti, tato dazavarSasahasrasthitikaH trayastriMzatsAgaropamasthitikanArakApekSayA'saGgyeyaguNahInaH tadapekSayA tu trayastriMzatsAgaropamasthitiko'saGkhyeyaguNAbhyadhika iti, tadevamekasya nArakasyAparanArakApekSayA dravyato dravyArthatayA pradezArthatayA ca / tulyatvamuktaM kSetrato'vagAhanaM prati hInAdhikatvena catuHsthAnapatitatvaM kAlato'pi sthitito hInAdhikatvena 92920292920209002099292929 For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ 5 paryAyapade nArakANAM paryAyAH dravyapradeza sthitibhA catuHsthAnapatitatvaM, idAnIM bhAvAzrayaM hInAdhikatvaM pratipAdyate yataH sakalameva jIvadravyamajIvadravyaM vA parasparato prajJApanA-18 yA: mala dravyakSetrakAlabhAvairvibhajyate yathA ghaTaH, tathAhi-dravyata eko mArtikaH aparaH kAJcano rAjatAdirvA kSetrata eka yavRttI. ihatyaH aparaH pATaliputrakaH kAlata eko'dyatanaH anyastvaiSamaH parattano vA bhAvata ekaH zyAmaH aparastu raktAdiH evamanyadapi / tatra prathamataH pudgalavipAkinAmakarmodayanimittaM jIvaudayikabhAvAzrayeNa hiinaadhiktvmaah-kaalv||182|| napajavehiM siya hINe siya tulle siya anbhahie' asyAkSaraghaTanA pUrvavat , tatra yathA hInatvamabhyadhikatvaM ca tathA prati pAdayati-'jai hINe' ityAdi, iha bhAvApekSayA hInatvAbhyadhikatvacintAyAM hAnau vRddhau ca pratyekaM SaTsthAnapatitatvamavApyate, SaTsthAnake ca yadyadapekSayA'nantabhAgahInaM tasya sarvajIvAnantakena bhAge hRte yallabhyate tenAnantatamena |bhAgena hInaM, yacca yadapekSayA'saGkhyeyabhAgahInaM tasyApekSaNIyasyAsaGkhyeyalokAkAzapradezapramANena rAzinA bhAge hate yallabhyate tAvatA bhAgena nyUnaM, yaca yadadhikRtya saGkhyeyabhAgahInaM tasyApekSaNIyasyotkRSTasaGkhyeyakena bhAge hRte yalabhyate tAvatA hInaM, guNanasaGkhyAyAM tu yadyataH samaveyaguNaM tadavadhibhUtamutkRSTena saddhyeyakena guNitaM sadyAvad bhavati tAvatpramANamavasAtavyaM, yacca yato'saGkhyeyaguNaM tadavadhibhUtamasaGkhyeyalokAkAzapradezapramANena guNakAreNa guNyate guNitaM sadyAvadbhavati tAvadavaseyaM, yacca yasmAdanantaguNaM tadavadhibhUtaM sarvajIvAnantakarUpeNa guNakAreNa guNyate guNitaM sadyAH vadbhavati tAvatpramANaM draSTavyaM, tathA caitadeva karmaprakRtisaGkahiNyA SaTrasthAnakaprarUpaNA'vasare bhAgahAraguNakArasvarUpa vaiH sU. 104 // 18 // For Personal & Private Use Only www.ainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ mapavarNitaM 'sabajiyANaMtamasaMkhalogasaMkhejagassa jehassa / bhAgo tisu guNaNAtisu' iti, sampratyadhikRtasUtroktapaTasthAnapatitatvaM bhAvyate-tatra kRSNavarNaparyAyaparimANaM tattvato'nantasaGkhyAtmakamapyasadbhAvasthApanayA kila daza sahaprANi 10000, tasya sarvajIvAnantakena zataparimANaparikalpitena bhAgo hiyate labdhaM zataM 100, tatraikasya kila nArakasya kRSNavarNaparyAyaparimANaM daza sahasrANi, aparasya tAnyeva zatena hInAni 9900, zataM ca sarvajIvAnantabhAgahAralabdhatvAdanantatamo bhAgaH, tato yasya zatena hInAni daza sahasrANi so'parasya paripUrNadazasahasrapramANakRSNava paryAyasya nArakasyApekSayA'nantabhAgahInaH tadapekSayA tu so'paraH kRSNavarNaparyAyo'nantabhAgAbhyadhikaH, tathA kRSNavarNaparyAyaparimANasya dazasahasrasaGkhyAkasyAsaGkhyeyalokAkAzapradezapramANaparikalpitena paJcAzatparimANena bhAgahAreNa bhAgo hiyate labdhe dve zate eSo'saGkhyeyatamo bhAgaH, tatraikasya kila nArakasya kRSNavarNaparyAyA dazasahasrANi zatadva18yena hInAni 980. aparasya paripUrNAni daza sahasrANi 10000, tatra yaH zatadvayahInadazasahasrapramANa kRSNavarNapa yaH sa paripUrNakRSNavarNaparyAyanArakApekSayA asaGkhyeyabhAgahInaH paripUrNakRSNavarNaparyAyastu tadapekSayA'saGkhyeyabhAgAbhyadhikaH, tathA tasyaiva kRSNavarNaparyAyarAzerdazasahasrasaGkhyAkasyotkRSTasakyeyakaparimANakalpitena dazakaparimANena bhAgahAreNa bhAgo hiyate tallubdhaM sahasraM eSa kila saGkhyAtatamo bhAgaH, tatraikasya nArakasya kila kRSNavarNaparyAyaparimANaM nava sahasrANi 9000 aparasya daza sahasrANi 10000, nava sahasrANi tu dazasahastrebhyaH sahasreNa hInAni 220002020000000000000 For Personal & Private Use Only W inelibrary.org Page #372 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala- ya. vRttau. // 18 // vaiH sU. sahasraM ca saGkhyeyatamo bhAga iti navasahasrapramANakRSNavarNaparyAyaH paripUrNakRSNavarNaparyAyanArakApekSayA saGkhyeyabhAga- 5 paryAyahInaH tadapekSayA vitaraH saGkhyeyabhAgAdhikaH, tathaikasya nArakassa kila kRSNavarNaparyAyaparimANaM sahasraM aparasya daza pade nArasahasrANi, tatra sahasraM dazakenotkRSTasaGkhyAtakakalpena guNitaM dazasahasrasaGkhyAkaM bhavati iti sahasrasaGkhyakRSNavarNapa- kANAM payoyo nArako dazasahasrasaGgyAkakRSNavarNaparyAyanArakApekSayA saGkhyeyaguNahInaH tadapekSayA paripUrNakRSNavarNaparyAyaH saGkhye- nayoyAHdrayaguNAbhyadhikaH, tathaikasya kila nArakasya kRSNavarNaparyAyAgraM dve zate parasya paripUrNAni daza sahasrANi, dve ca zate vyapradezaasaGkhyeyalokAkAzapradezaparimANaprakalpitena paJcAzatparimANena guNakAreNa guNite daza sahasrANi jAyante, tato sthitibhAdvizataparimANakRSNavarNaparyAyo nArakaH paripUrNakRSNavarNaparyAyanArakApekSayA'soyaguNahInaH tadapekSayA tvitaro'sa-1 104 yeyaguNAbhyadhikaH, tathaikasya kila nArakasya kRSNavarNaparyAyaparimANaM zatamaparasya daza sahasrANi zate ca sarvajIvAnantaparimANaparikalpitena (zata) guNakAreNa guNite jAyante daza sahasrANi, tataH zataparimANakRSNavarNaparyAyo nArakaH paripUrNakRSNavarNapoyanArakApekSayA anantaguNahInaH itarastu tadapekSayA'nantaguNAbhyadhikaH, yathA kRSNavarNapayoyAnadhikRtya | hAnI vRddhau ca SaTrasthAnapatitatvamuktamevaM zeSavarNagandharasasparzerapi pratyekaM SaTasthAnapatitatvaM bhAvanIyaM, / tadevaM pudgala 15 // 18 // vipAkinAmakarmodayajanitajIvaudayikabhAvAzrayeNa SaTsthAnapatitatvamupadarzitaM, idAnIM jIvavipAkijJAnAvaraNIyAdikarmakSayopazamabhAvAzrayeNa tadupadarzayati-'AbhiNibohiyaNANapajavehiM' ityAdi, pUrvavat pratyekamAbhinibodhi For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ kAdiSu paTsthAnapatitatvaM bhAvanIyaM, iha dravyatastulyatvaM vadatA saMmUchimasarvaprabhedanirbhedabIjaM mayUrANDakarasavadanabhivyaktadezakAlakrama pratyavabaddhavizeSabhedapariNateryogyaM dravyamityAveditaM, avagAhanayA catuHsthAnapatitatvamabhivadatA kSetrataH saGkocavikocadhA AtmA na tu dravyapradezasaGkhyAyA iti darzitaM, uktaM caitadanyatrApi-"vikasanasaGkocanayona sto drvyprdeshsngkhyaayaaH| vRddhihAsau staH kSetratastu tAvAtmanastasmAt // 1 // " sthityA catuHsthAnapatitatvaM vadatA''yuHkarmasthitinirvartakAnAmadhyavasAyasthAnAnAmutkarSApakarSavRttirupadarzitA, anyathA sthityA catuHsthAnapatitatvAyogAt , AyuHkarma copalakSaNaM tena sarvakarmasthitinivartakeSvapyadhyavasAyepUtkarSApakarSavRttiravasAtavyA, kRSNAdiparyAyaiH SaT-18 sthAnapatitatvamupadarzayatA ekasyApi nArakasya paryAyA anantAH kiM punaH sarveSAM nArakANAmiti darzitaM, atha nArakANAM paryAyAnantyaM pRSTena bhagavatA tadeva paryAyAnanyaM vaktavyaM na tvanyat tataH kimartha dravyakSetrakAlabhAvAbhidhAnamiti ?, tadayuktaM, abhiprAyAparijJAnAt , iha na sarveSAM sarve khaparyAyAH samasaGkhyAH kiM tu SaTsthAnapatitAH, etacAnantarameva darzitaM, tacca SaTsthAnapatitatvaM pariNAmitvamantareNa na bhavati, tacca pariNAmitvaM yathoktalakSaNasya dravyasveti dravyatastulyatvamabhihitaM, tathA na kRSNAdiparyAyaireva paryAyavAn jIvaH kiM tu tattatkSetrasaGkocavikocadharmatayApi tathA tattadadhyavasAyasthAnayuktatayA'pIti khyApanArtha kSetrakAlAbhyAM catuHsthAnapatitatvamuktamiti kRtaM prasaGgena / tadevamavasitaM nairayikANAM paryAyAnantyaM, idAnImasurakumAreSu paryAyAnaM picchiSurAha For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttau. 5 paryAyapade asu| rAdInAM paryAyAnantyaM sU. 105-110 // 184 // 'asurakumArANaM bhaMte ! kevaiyA pajavA pannattA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-asurakumArANaM aNaMtA pajjavA pannattA, goyamA ! asurakumAre asurakumArassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTThayAe cauTThANavaDie ThiIe cauTThANavaDie kAlavannapajjavehiM chaTThANavaDie evaM nIlavannapaJjavehiM lohiyavanapajjavahiM hAliddavanapajavehiM sukillavannapajjavehi subbhigaMdhapajjavehiM dunbhigaMdhapajjavehiM tittarasapajjavahiM kaDuyarasapajjavehiM kasAyarasapajjavehi aMbilarasapajjavehiM mahurarasapajjavehiM kakkhaDaphAsapajjavehiM mauyaphAsapajjavehi garuyaphAsapajjavehiM lahuyaphAsapajjavehiM sIyaphAsapajjavahiM usiNaphAsapajjavehiM niddhaphAsapaJjavehi lukkhaphAsapajjavehiM AbhiNibohiyaNANapaJjavehiM suyanANapajjavehi ohinANapajjavehiM maiannANapajjavahiM suyaannANapajjavehiM vibhaMganANapajjavehiM cakkhudaMsaNapajjavehiM acakkhudaMsaNapajjavehiM ohiMdasaNapajjavehiM chahANavaDie, se eeNaDeNaM goyamA ! evaM vuccai-asurakumArANaM aNaMtA pajavA pannattA evaM jahA neraiyA, jahA asurakumArA tahA nAgakumArAvi jAva thaNiyakumArA (mU0105) // puDhavikAiyANaM bhaMte ! kevaiyA pajavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNadveNaM bhaMte ! evaM vuccai puDhavikAiyANaM aNaMtA pajavA pannattA, goyamA ! puDhavikAie puDhavikAiyassa davaTTayAe tulle paesaTThayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya abbhahie, jai hINe asaMkhi-. jjaibhAgahINe vA saMkhijaibhAgahINe vA saMkhijaiguNahINe vA asaMkhijaiguNahINe.vA, aha abbhahie asaMkhijaibhAgaabbhahie vA saMkhijaibhAgaabbhahie vA saMkhijaguNaabbhahie vA asaMkhijaguNaabbhahie vA, ThiIe tiDhANavaDie siya hINe siya tulle siya abbhahie, jai hINe asaMkhijabhAgahINe vA saMkhijabhAgahINe vA saMkhijaguNahINe vA aha // 18 // dain Education International For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ amAhie asaMkhijaibhAgaabbhahie vA saMkhijjaibhAgaabbhahie vA saMkhijaguNaabbhahie vA vabehi gaMdhehiM rasehiM phAseTiM mahaannANapaJjavehiM suyaannANapajavehiM acakkhudaMsaNapajavehiM chtttthaannvddie||aaukaaiyaannN bhaMte ! kevaiyA pajapA pabaccA, goyamA ! arNatA pajavA panattA, se keNaTeNaM bhaMte ! evaM buccai AukAiyANaM aNaMtA pajavA pannatA , goyamA! AukAie AukAiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tihANavaDie vanagaMdharasaphAsamaiannANasuaannANaacakkhudaMsaNapajjavahiM chahANavaDie // teukAiyANaM pucchA goyamA! arNatA pajavA panacA, se keNadveNaM bhaMte ! evaM vuccai-teukAiyANaM aNaMtA pajavA pannattA, goyamA ! teukAie teukAiyassa davaTThayAe tuLe paesaTTayAe tulle ogAhaNaTThayAe cauhANavaDie, ThiIe tiTThANavaDie, vanagaMdharasaphAsamaiannANasuyaannANaacakkhudaMsaNapajavehi ya chahANavaDira // vAukAiyANaM pucchA goyamA ! vAukAiyANaM aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-vAukAiyANaM arNatA pajavA pannattA ?, goyamA! vAukAie vAukAiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauhANavaDie ThiIe tiTThANavaDie vanagaMdharasaphAsamaiannANasuyaannANaacakkhudaMsaNapajavehiM chahANavaDie / vaNassaikAiyANaM pucchA goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-vaNassaikAiyANaM arNatA pajavA pannattA, goyamA! vaNassaikAie vaNassaikAiyassa dabayAe talle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tihANavaDie vanagaMdharasaphAsamaiannANasuyaannANaacakkhudaMsaNapajjavehi ya chaTThANavaDie, se eeNaDeNaM goyamA ! evaM buccai-vaNassaikAiyANaM aNaMtA pajavA pannattA // (sU0 1.6) beiMdiyANaM pucchA goyamA! aNaMtA paJjavA dain Education International For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. // 185 // teceseselesedeceaeese pannattA, se keNaTeNaM bhaMte ! evaM buccai-beiMdiyANaM aNaMtA pajjavA pannattA, goyamA ! beiMdie beiMdiyassa dabaTTayAe tulle 5 paryAyapaesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya abbhahie, jai hINe asaMkhijjaibhAgahINe vA pade asusaMkhijjaibhAgahINe vA saMkhijaiguNahINe vA asaMkhijaiguNahINe vA, aha abbhahie asaMkhijabhAgaanmahie vA saMkhi rAdInAM paryAyAnajjaibhAgaabbhahie vA saMkhijaguNamabbhahie vA asaMkhijaiguNamanbhahie vA, ThiIe tiTThANavaDie, vanagaMdharasaphAsaA natyaM sU. bhiNibohiyanANasuyanANamaiannANasuyaannANaacakkhudaMsaNapajjavehi ya chaTThANavaDie, evaM teiMdiyAvi, evaM cariMdiyAvi navaraM do dasaNA cakkhudaMsaNaM acakkhudaMsaNaM (mU0107) paMciMdiyatirikkhajoNiyANaM pajavA jahA neraiyANaM tahA bhANiyatvA (sU0 108) maNussANaM bhaMte ! kevaiyA pajjavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaTTeNaM bhaMte ! evaM vuccai-maNussANaM aNaMtA pajavA pannattA ?, goyamA ! maNUse maNUsassa davaTThayAe tulle paesahayAe tulle ogAhaNaTTayAe cauhANavaDie ThiIe cauTThANavaDie vanagaMdharasaphAsaAbhiNibohiyanANasuyanANaohinANamaNapajjavanANakevalanANapajavehiM tulle tihiM daMsaNehiM chahANavaDie kevaladasaNapajjavehiM tulle (mU0109) vANamaMtarA ogAhaNaTThayAe ThiIe cauTThANavaDiyA vaNNAIhiM chaTThANavaDiyA joisiyA vemANiyAvi evaM ceva navaraM ThiIe tihANavaDiyA (mU0 110) 185 // 'asurakumArANaM bhaMte ! kevaiyA pajavA pannattA ?' ityAdi, ukta evArthaH prAyaH sarveSvapyasurakumArAdiSu, tataH / zasakalamapi caturviMzatidaNDakasUtraM prAgvad bhAvanIyaM, yastu vizeSaH sa upadarzyate, tatra yatpRthivIkAyikAdInAmavagA For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ hanAyA aGgulAsaGkhyeyabhAgapramANAyA api catuHsthAnapatitatvaM tadaGgalAsaGkhyeyabhAgapramANasthAsaGkhyeyabhedabhinnatvAdavaseyaM, sthityA hInatvamabhyadhikatvaM ca tristhAnapatitaM na catuHsthAnapatitaM, asaGkhyeyaguNavRddhihAnyorasaMbhavAt , kathaM tayorasaMbhava iti cet , ucyate, iha pRthivyAdInAM sarvajaghanyamAyuH kSullakabhavagrahaNaM, kSullakabhavagrahaNasya ca parimANamAvalikAnAM dve zate SaTpaJcAzadadhike, muhUrte ca dvighaTikApramANe sarvasaGkhyayA kSullakabhavagrahaNAnAM paJcaSaSTiH sahasrANi paJca zatAni triMzadadhikAni 65536, uktaM ca-"donni sayAI niyamA chappannAI pamANao iMti / AvaliyapamANaNa khuDDAgabhavaggahaNameyaM // 1 // pannahisahassAI paMceva sayAI taha ya chattIsA / khuDDAgabhavaggahaNaM bhavaMti ete muhuteNaM // 2 // " pRthivyAdInAM ca sthitirutkarSato'pi saGkhyeyavarSapramANA tato nAsaGkhyeyaguNavRddhihAnyoH saMbhavaH, zeSavRddhihAnitrikabhAvanA tvevaM-ekasya kila pRthivIkAyasya sthitiH paripUrNAni dvAviMzativarSasahasrANi aparasya tAnyeva samayanyUnAni tataH samayanyUnadvAviMzativarSasahasrasthitikaH paripUrNadvAviMzativarSasahasrasthitikApekSayA'saGkhyeyabhAgahInaH tadapekSayA vitaro'saGkhyeyabhAgAdhikaH, tathaikasya paripUrNAni dvAviMzativarSasahasrANi sthitiraparasya tAnyevAntamuhUrttAdinonAni, antarmuhUrttAdikaM(ca) dvAviMzativarSasahasrANAM saGkhyeyatamo bhAgaH, tato'ntarmuhUrtAdinyUnadvAviMzativarSasahasrasthitikaH paripUrNadvAviMzativarSasahasrasthitikApekSayA saGkhyeyabhAgahInaH tadapekSayA paripUrNadvAviMzativarSasahasrasthitikaH saGkhyeyabhAgAbhyadhikaH, tathaikasya dvAviMzativarSasahasrANi sthitiraparasyAntamuhUrta mAso varSe varSasahasraM vA, cekccestreetstrekseseseseses For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 18 // antarmuhUrttAdikaM(ca)niyataparimANayA saGkhyayA guNitaM dvAviMzativarSasahasrapramANaM bhavati tenAntarmuhUrttAdipramANasthitikaH 5 paryAyaparipUrNadvAviMzativarSasahasrasthitikApekSayA saGkhyeyaguNahInaH tadapekSayA tu paripUrNadvAviMzativarSasahasrasthitikaH save pade asu| yaguNAbhyadhikaH, evamakAyikAdInAmapi caturindriyaparyAptAnAM khakhotkRSTasthityanusAreNa sthityA tristhAnapatitatvaMza rAdInAM bhAvanIyaM / tiryakapaJcendriyANAM manuSyANAM ca catuHsthAnapatitatvaM, teSAM dhutkarSatastrINi palyopamAni sthitiH, palyo-11 payAyAnapamaM cAsaGkhyeyavarSasahasrapramANamato'saGkhyeyaguNavRddhihAnyorapi saMbhavAdupapadyate catuHsthAnapatitatvaM, evaM vyantarANA ntyaM sU. 105-110 mapi, teSAM jaghanyato dazavarSasahasrasthitikatvAdutkarSataH palyopamasthitiH (teH), jyotiSkavaimAnikAnAM puna sthityA tristhAnapatitatvaM, yato jyotiSkANAM jaghanyamAyuH palyopamASTabhAgaH utkRSTaM varSalakSAdhikaM palyopamaM, vaimAnikAnAM jaghanyaM palyopamaM utkRSTaM trayastriMzatsAgaropamANi, dazakoTIkoTIsaGkhyeyapalyopamapramANaM ca sAgaropamamatasteSAmapyasaGkhyeyaguNavRddhihAnyasaMbhavAt sthititasvisthAnapatitA, zeSasUtrabhAvanA tu sugamatvAt khayaM bhAvanIyA // tadevaM sAmAnyato nairayikAdInAM pratyeka paryAyAnantyaM pratipAditaM, idAnIM jaghanyAdyavagAhanAdyadhikRtya teSAmeva pratyeka paryAyAgraM pratipipAdayiSurAha // 18 // jahannIgAhaNagANaM bhaMte ! neraiyANaM kevaiyA pajavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannogAhaNae neraie jahannogAhaNassa neraiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe tulle For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ ThiIe cauTThANavaDie vannagaMdharasaphAsapajjavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chaTThANavaDie, ukkosogAhaNagANaM bhaMte ! neraiyANaM kevaiyA pajavA pannattA?, goyamA ! anaMtA pajjavA pannattA, se keNaTTeNaM bhaMte ! evaM bumbai ukosogAhaNayANaM neraiyANaM anaMtA pajavA pannattA 1, goyamA ! ukkosogAhaNae neraie ukkosogAhaNassa neraiyassa dabAe tule pAe tulle ogAhaNaTTayAe tulle, ThiIe siya hINe siya tulle siya anbhahie, jai hINe asaMkhijjabhAgahINe vA saMkhijjabhAgahINe vA aha anmahie asaMkhiJjabhAgaambhahie vA saMkhiJjabhAgaanbhahie vA, vannagaMdharasaphAsapajjavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chaTTANavaDie, ajahannamaNuko sogAhaNANaM neraiyANaM kevaiyA pajavA pannattA 1, goyamA !, anaMtA pajjavA padmattA, se keNadveNa bhaMte ! evaM buccara ajahannamaNukosogAhaNANaM anaMtA pajavA padmattA ?, go ! ajanamakosogAhaNae neraie ajahannamaNukosogAhaNassa neraiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNayA siya hI siyatulle siya anbhahie jaha hINe asaMkhijjabhAgahINe vA saMkhiJjabhAgahINe vA saMkhijaguNahINe vA asaMkhijaguNahINe vA aha anbhahie asaMkhijabhAga anbhahie vA saMkhiJjabhAgaanbhahie vA saMkhijaguNaanbhahie vA asaMkhijjaguNaanbhahie vA, ThiIe siya hINe siya tulle siya anbhahie, jai hINe asaMkhiJjabhAgahINe vA saMkhijjabhAgahI vA saMkhiJjaguNahINe vA asaMkhiJjaguNahINe vA aha anbhahie asaMkhiJjabhAgaanbhahie vA saMkhiJjabhAgaanbhahie vA saMkhiJjaguNaanbhahie vA asaMkhijjaguNaanbhahie vA, vannagaMdharasaphAsapajavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chADie se eeTTe goyamA ! evaM buccara ajahannamaNukosogAhaNANaM neraiyANaM anaMtA paJjavA pannattA / jahannaThihayANaM For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 5 paryAyapeda jaghanyAvagAha| nAdInAM nairayikANAMparyAyAH | sUtraM 111 // 187 // bhaMte ! neraiyANaM kevaiyA pajjavA pannattA ?, goyamA! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai jahannaMThiiyANaM neraiyANaM aNaMtA pajavA pannattA ?, goyamA ! jahannAThiie neraie jahannaThiiyassa neraiyassa davaTThayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tulle vannagaMdharasaphAsapaJjavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chaTThANavaDie evaM ukosaThiievi, ajahannamaNukosaThiievi, navaraM sahANe cauhANavaDie / jahannaguNakAlagANaM bhaMte ! neraiyANaM kevaiyA pajjavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-jahannaguNakAlagANaM neraiyANaM aNaMtA pajjavA pannattA ?, goyamA ! jahannaguNakAlae neraie jahannaguNakAlagassa neraiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe cauTThANavaDie kAlavannapajavehiM tulle avasesehiM vannagaMdharasaphAsapajavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chahANavaDie, se eeNaDeNaM goyamA! evaM vuccai jahannaguNakAlagANaM neraiyANaM aNaMtA pajavA pannattA, evaM ukkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva, navaraM kAlavannapajjavehiM chaTThANavaDie, evaM avasesA cattAri vannA do gaMdhA paMca rasA aTTa phAsA bhANiyavA / jahannAbhiNibohiyanANINaM bhaMte ! neraiyANaM kevaiyA pajavA pannattA, goyamA! jahannAbhiNibohiyanANINaM neraiyANaM aNaMtA pajavA panattA, se keNaTeNaM bhaMte! evaM vuccai jahannAbhiNibohiyanANINaM neraiyANaM aNaMtA pajavA pannattA, goyamA! jahannAbhiNibohiyanANI neraie jahannAbhiNibohiyassa nANissa neraiyassa davaTThayAe tulle paesahayAe tulle ogAhaNaTThayAe cauhANavaDie ThiIe cauTThANavaDie vanagaMdharasaphAsapaJjavehiM chaTThANavaDie AbhiNiyohiyanANapajavehiM tulle suyanANa. ohinANapajjavehiM chahANavaDie tihi-dasaNehiM chaTA // 187 // For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ NavaDie, evaM ukkosAbhiNibohiyanANIvi, ajahannamaNukkosAbhiNivohiyaNANIvi evaM ceva, NavaraM AbhiNibohiyanANapajavehiM sahANe chahANavaDie, evaM suyanANI ohinANIvi, navaraM jassa nANA tassa annANA natthi, jahA nANA tahA annANAvi bhANiyavA, navaraM jassa annANA tassa nANA na bhavaMti / jahannacakkhudasaNINaM bhaMte ! neraiyANaM kevaiyA paJjavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaDeNaM bhaMte ! evaM vuccai jahannacakkhudaMsaNINaM neraiyANaM aNaMtA pajjavA pannattA ?, goyamA ! jahannacakkhudaMsaNINaM neraie jahannacakkhudaMsaNissa neraiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTThayAe cauTThANavaDie ThiIe cauTThANavaDie vanagaMdharasaphAsapajjavehiM tihiM nANehiM tihiM annANehiM chahANavaDie cakkhudaMsaNapajavehiM tulle acakkhudaMsaNapaJjavehiM ohidasaNapajjavehiM chaTThANavaDie, evaM ukkosacakkhudaMsaNIvi, ajahannamaNukosacakkhudaMsaNIvi evaM ceva, navaraM sahANe chahANavaDie, evaM acakkhudaMsaNIvi ohidaMsaNIvi / (sUtraM 111) 'jahannogAhaNANaM bhaMte !' ityAdi, sugama navaraM 'ThiIe cauTThANavaDie' iti jaghanyAvagAhano hi dazavarSasahasrANisthitiko'pi bhavati ratnaprabhAyAM utkRSTasthitiko'pi saptamanarakapRthivyAM, tata upapadyate sthityA catuHsthAnapatitatA, tihiM nANehiM tihiM annANehiMti iha yadA garbhavyutkrAntikasajJipaJcendriyo narakeSUtpadyate tadA sa nArakAyuHsaMvedanaprathamasamaya eva pUrvagRhItaudArikazarIraparizAdaM karoti tasminneva samaye samyagdRSTestrINi jJAnAni mithyAdRSTestrINyajJAnAni samutpadyante, tato'vigraheNa vigraheNa vA gatvA vaikriyazarIrasaMghAtaM karoti, yastu saMmUchimAsajJipaJcendriyo aeeeeeeeeeeeeeeeeee dain Education International For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 5 paryAya prajJApanAyAH malaya0vRttI. // 188 // narakeSUtpadyate tasya tadAnIM vibhaGgajJAnaM nAstIti jaghanyAvagAhanasyAsyAjJAnAni bhajanayA draSTavyAni dve trINi veti, utkRSTAvagAhanasUtre sthityA hAnI vRddhau ca dvisthAnapatitatvaM, tadyathA-asaGkhyeyabhAgahInatvaM vA saGkhyeyabhAgahInatvaM vA. tathA asatyeyabhAgAdhikatvaM vA sahayeyabhAgAdhikatvaM vA na tu saGkhyeyAsaGkhyeyaguNavRddhihAnI, kasmAditi cet, ucyate, utkRSTAvagAhanA hi nairayikAH paJcadhanuHzatapramANAH, te ca saptamanarakapRthivyAM, tatra jaghanyA sthitiH dvAviMzatiH sAgaropamANi utkRSTA trayastriMzatsAgaropamANi, tato'saGkhyeyasaGkhyeyabhAgahAnivRddhI eva ghaTete na tvasaGkhyeyasoyaguNahAnivRddhI, teSAM cotkRSTAvagAhanAnAM trINi jJAnAni trINyajJAnAni vA niyamAdveditavyAni, na bhajanayA, bhajanAhetoH saMmUJchimAsajJipaJcendriyotpAdasya teSAmasaMbhavAt , ajaghanyotkRSTAvagAhanasUtre yadavagAhanayA catuHsthAnapatitatvaM tadevaM-ajaghanyotkRSTAvagAhano hi sarvajaghanyAGgalAsayeyabhAgAtparato manAka bRhattarAmulAsahayeyabhAgAdArabhya yAvadaGgulAsayeyabhAganyUnAni paJcadhanuHzatAni tAvadavaseyaH, tataH sAmAnyanairayikasUtre ivAtrApyupapadyate avagAhanAtazcatuHsthAnapatitatA, sthityA catuHsthAnapatitatA supratItA. dazavarSasahasrebhya ArabhyotkarSatastrayastriMzatsAgaropamANAmapi tasyAM labhyamAnatvAta, jaghanyasthitisatre avagAhanayA cataHsthAnapatitatvaM tasyAmavagAhanAyAM jaghanyato'GkhalA saGkhyayabhAgAdArabhyotkaSetaH sasAnAM dhanuSAmavApyamAnatvAta. atrApi trINyajJAnAni keSAMcitkAdAcitkatayA dRSTa. vyAni, samUcchimAsajjJipaJcendriyebhya utpannAnAmaparyAptAvasthAyAM vibhaGgasyAbhAvAt, utkRSTasthiticintAyAmavagA pade jaghanyAvagA| hanAdInAM nairayikANAMparyAyAH sUtraM 111 // 18 // For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ hanayA catuHsthAnapatitatvamutkRSTasthitikasyAvagAhanAyA jaghanyato'GgulAsaGyeyabhAgAdArabhyotkarSataH paJcAnAM dhanaHzatAnAmavApyamAnatvAt , 'ajahannukosaThiievi evaM ceva' ityAdi, ajaghanyotkRSTasthitAvapi tathA vaktavyaM yathA jaghanyasthitisUtre utkRSTasthitisUtre ca. navaramayaM vizeSaH-jaghanyasthitisUtre utkRSTasthitisUtre ca sthityA tulyatvamabhihitaM atra tu 'khasthAne'pi' sthitAvapi catuHsthAnapatita iti vaktavyaM, samayAdhikadazavarSasahasrabhya Arabhyotka taH samayonatrayastriMzatsAgaropamANAmavApyamAnatvAt , jaghanyaguNakAlakAdisUtrANi supratItAni, navaraM 'jassa nANA tassa annANA natthi'tti yasya jJAnAni tasyAjJAnAni na saMbhavantIti, yataH samyagdRSTajJAnAni mithyAraSTerajJAnAni, samyagdRSTitvaM ca mithyASTitvopamardaina bhavati mithyASTitvamapi samyagdRSTitvopamardaina bhavati, tato jJAnasadbhAve'jJAnAbhAvaH evamajJAnasadbhAve jJAnAbhAvaH, tata uktaM-'jahA nANA tahA annANAvi bhANiyabA, navaraM jassa annANA tassa nANA na saMbhavanti' iti zeSa pAThasiddhaM / jahannogAhagANaM bhaMte ! asurakumArANaM kevaiyA pajavA pannattA?, goyamA! aNaMtA panjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai jahannogAhagANaM asurakumArANaM aNaMtA pajavA pannattA!, goyamA! jahannogAhaNae asurakumAre jahannogAhaNassa asurakumArassa davaTThayAe tulle paesayAe tulle ogAhaNaTThayAe tulle ThiIe cauTThANavaDie vanAIhiM chaTThANavaDie AbhiNibohiyanANa suyanANa. ohinANapajjavehiM tihiM annANehiM tihiM daMsaNehi ya chahANavaDie, evaM ukosogAhaNaevi, evaM ajahannamaNukoso For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 18 // gAhaNaevi, navaraM ukkosogAhaNaevi asurakumAre ThiIe cauDhANavaDie, evaM jAva thaNiyakumArA / (sUtraM 112) jahannogAhaNANaM bhaMte ! puDhavikAiyANaM kevaiyA paJjavA pannattA ?, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte! evaM vuccai jahannogAhaNANaM puDhavikAiyANaM aNaMtA pajavA pannattA ?, goyamA! jahannogAhaNae puDhavikAie jahannogAhaNassa puDhavikAiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNayAe tulle ThiIe tihANavaDie vannagaMdharasaphAsapajjavehiM dohiM annANehiM acakkhudaMsaNapajjavehi ya chahANavaDie, evaM ukkosogAhaNaevi, ajahannamaNukkosogAhaNaevi evaM ceva, navaraM saTTANe cauTThANavaDie, jahannaThiiyANaM puDhavikAiyANaM pucchA goyamA ! aNaMtA pajavA pannattA, sekeNaTeNaM bhaMte ! evaM vuccai jahannaThiiyANaM puDhavikAiyANaM aNaMtA pajjavA pannattA!, goyamA ! jahannaThiie puDhavikAie jahannaThiiyassa puDhavikAiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNayAe cauTThANavaDie ThiIe tulle vannagaMdharasaphAsapajjavehiM matiannANa0 suyaannANa* acakkhudaMsaNapajjavehiM chaTThANavaDie, evaM ukkosaThiievi, ajahannamaNukosaThiievi evaM ceva, navaraM saTThANe tiTThANavaDie, jahannaguNakAlayANaM bhaMte ! puDhavikAiyANaM pucchA goyamA ! aNaMtA pajavA panattA, se keNaTeNaM bhaMte ! evaM vuccai jahannaguNakAlayANaM puDhavikAiyANa aNaMtA pajavA pannattA, goyamA ! jahannaguNakAlae puDhavikAie jahannaguNakAlagassa puDhavikAiyassa davaTThayAe tulle paesaTThayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tihANavaDie kAlavannapajjavehiM tulle avasesehiM vannagaMdharasaphAsapajjavehi chaTThANavaDie dohiM annANehiM acakkhudaMsaNapajjavehi ya chaTThANavaDie, evaM ukkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva, navaraM saTThANe chaTThANavaDie, evaM paMca vannA do gaMdhA paMca rasA aTTa phAsA bhANiyatvA / jahannamatiannANINaM bhaMte ! puDha 45 paryAya| pade asurakumArAdInAM sU. 112 pRvyAdInAM sU. 113 dvIndriyAdInAM sU. 114 ||189 // For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ vikAiyANaM pucchA goyamA ! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte! evaM vuccai jahannamatiannANINaM puDhavikAiyANaM aNaMtA pajavA pannattA ?, goyamA ! jahannamatiannANI puDhavikAie jahannamatiannANissa puDhavikAiyassa davaTThayAe tulle paesaTThayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tihANavaDie vanagaMdharasaphAsapajjavehiM chaTANavaDie maiannANapajavehiM tulle suyaannANapaJjavehiM acakhudaMsaNapajjavehiM chaTThANavaDie, evaM ukkosamaiannANIvi, ajahannamaNukosamaiannANIvi evaM ceva, navaraM saTThANe cha DhANavaDie, evaM suyaannANIvi acakkhudaMsaNIvi evaM ceva jAva vaNapphaikAiyA (sUtraM0 113) jahannogAhaNagANaM bhaMte ! beiMdiyANaM pucchA goyamA ! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai jahannogAhaNagANaM beiMdiyANaM aNaMtA pajavA pannattA !, goyamA ! jahannogAhaNae beiMdie jahannogAhaNassa beiMdiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe tihANavaDie vannagaMdharasaphAsapajjavehiM dohiM nANehiM dohiM annANehiM acakkhu. daMsaNapaJjavehi ya chaTThANavaDie, evaM ukkosogAhaNaevi, NavaraM NANA Natthi, ajahannamaNukkosogAhaNae jahA jahannogAhaNae, NavaraM saTThANe ogAhaNAe cauhANavaDie, jahannaThiiyANa bhaMte ! beiMdiyANaM pucchA goyamA! aNaMtA pajjavA pannattA, sekeNaTeNaM bhaMte ! evaM vuccai jahannaThiyANaM beiMdiiyANaM aNaMtA pajavA pannattA?, goyamA! jahannaThiie beiMdie jahannaThiiyassa beiMdiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTThayAe cauTThANavaDie ThitIe tulle vannagaMdharasaphAsapaJjavehiM dohiM annANehiM acakkhudaMsaNapajavehi ya chaTThANavaDie, evaM ukkosaThiievi, navaraM do NANA abbhahiyA, ajahannamaNukkosaThiie jahA ukkosaThiie NavaraM ThiIe tihANavaDie / jahannaguNakAlagANaM beiMdiyANaM pucchA goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttau. 5 paryAyapade paJcendriyatirazcAMsU. 115 // 19 // bhaMte ! evaM vuccai-jahannaguNakAlagANaM beIdiyANaM aNaMtA pajjavA pannattA ?, goyamA! jahannaguNakAlae beIdie jahamaguNakAlagassa beiMdiyassa davadvayAe tulle paesaTTayAe tulle ogAhaNadvayAe chaTThANavaDie ThiIe tiTThANavaDie kAlavannapajjavehiM tulle avasesehiM vanagaMdharasaphAsapaJjavehiM dohiM nANehiM dohiM annANehiM acakkhudaMsaNapajjavehi ya chaTThANavaDie, evaM ukosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM cava, NavaraM sahANe chaTThANavaDie, evaM paMca vannA do gaMdhA paMca rasA aTTa phAsA bhANiyabA, jahannAbhiNibohiyanANINaM bhaMte ! beiMdiyANaM kevaiyA pajjavA pannattA!, goyamA ! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-jahannAbhiNibohiyanANINaM beiMdiyANaM aNaMtA pajavA pannattA !, goyamA! jahamAbhiNibohiyaNANI beiMdie jahannAbhiNibohiyaNANissa beiMdiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTThayAe caudvANavaDie ThiIe tihANavaDie vanagaMdharasaphAsapaJjavehi chaTThANavaDie AbhiNibohiyaNANapajjavehiM tulle suyaNANapaJjavehiM chaTThANavaDie acakkhudaMsaNapajjavehiM chaTThANavaDie, evaM ukkosAbhiNibohiyaNANIvi, ajahannamaNukosAmiNibohiyaNANIvi evaM ceva, navaraM sahANe chaTThANavaDie, evaM suyanANIvi suyaannANIvi acakkhudaMsaNIvi, NavaraM jattha NANA tattha annANA natthi jattha annANA tattha NANA natthi, jattha daMsaNaM tattha NANAvi annANAvi, evaM teiMdiyANavi, cauMridiyANavi evaM ceva NavaraM cakkhudaMsaNaM anbhahiyaM (mUtraM0114) jahannogAhaNagANaM bhaMte! paMciMdiyatirikkhajoNiyANaM kevaDyA pajavA panattA, goyamA! aNaMtA pajjavA pannattA, se keNadveNaM bhaMte ! evaM buccai jahannogAhaNagANaM paMciMdiyatirikkhajoNiyANaM aNaMtA pajjavA pannatA ?, goyamA ! jahannogAhaNae paMciMdiyatirikkhajoNie jahannogAhaNayassa paMcidiyatiri // 19 // For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ kkhajoNiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe tihANavaDie vanagaMdharasaphAsapajjavehiM dohiM nANehiM dohiM annANehiM dohiM daMsaNehiM chaTThANavaDie, ukkosogAhaNaevi evaM ceva, NavaraM tihiM nANehiM tihiM daMsaNehiM chaTThANavaDie, jahA ukkosogAhaNae tahA ajahannamaNukkosogAhaNaevi, NavaraM ogAhaNaTThayAe cauDhANavaDie ThiIe cauTThANavaDie, jahannaThiiyANaM bhaMte ! paMciMdiyatirikkhajoNiyANaM kevaiyA pajjavA pannattA ?, goyamA ! arNatA pajavA pannatA, se keNaTeNaM bhaMte ! evaM vuccai jahannaThiiyANaM paMciMdiyatirikkhajoNiyANaM aNaMtA pajavA pannatA ?, goyamA! jahanaThiie paMciMdiyatirikkhajoNie jahannaThiiyassa paMciMdiyatirikkhajoNiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauhANavaDie ThiIe tulle vannagaMdharasaphAsapaJjavehiM dohiM annANehiM dohiM dasaNehiM chaTThANavaDie, ukkosaThiievi evaM ceva NavaraM do nANA do annANA do daMsaNA, ajahannamaNukosaThiievi evaM ceva, navaraM ThiIe cauhANavaDie tini NANA tini annANA tini dasaNA / jahannaguNakAlagANaM bhaMte ! paMciMdiyatirikkhajoNiyANaM pucchA goyamA ! aNaMtA pajavA pannattA, se keNadveNaM bhaMte ! evaM vuccai ?, goyamA! jahannaguNakAlae paMciMdiyatirikkhajoNie jahannaguNakAlagassa paMciMdiyatirikkhajoNiyassa davadvayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauDhANavaDie ThiIe cauTThANavaDie kAlavanapajjavehiM tulle avasesehiM vannagaMdharasaphAsapajjavehiM tihiM nANehiM tihiM annANehiM tihiM daMsaNehiM chaTThANavaDie, evaM ukkosaguNakAlaevi, ajahannamaNukosaguNakAlaevi evaM ceva, navaraM saTTANe chaTThANavaDie, evaM paMca vannA do gaMdhA paMca rasA aTTa phAsA, jahannAbhiNivohiyaNANINa bhaMte ! paMciMdiyatirikkhajoNiyANaM kevaiyA panjavA pannattA, goyamA ! aNaMtA pajjavA panna For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. | 5 paryAyapade paJcendriyatirazcAMsU. // 19 // ttA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannAbhiNibohiyaNANI paMciMdiyatirikkhajoNie jahannAbhiNibohiyaNANissa paMciMdiyatirikkhajoNiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie vanagaMdharasaphAsapajavehiM chaTThANavaDie AbhiNivohiyanANapajjavahiM tulle suyanANapaJjavehiM chaTThANavaDie cakkhudaMsaNapajjavehiM chaTThANavaDie acakkhudaMsaNapajjavehiM chaTThANavaDie, evaM ukkosAbhiNibohiyanANIvi, NavaraM ThiIe tiDhANavaDie, tini nANA tini daMsaNA sahANe tulle sesesu chaTThANavaDie, ajahannamaNukosAbhiNivohiyanANI jahA ukkosAbhiNibohiyanANI NavaraM ThiIe cauhANavaDie, sahANe chahANavaDie, evaM suyanANIvi, jahannohinANINaM bhaMte ! paMciMdiyatirikkhajoNiyANaM pucchA, goyamA ! aNatA pajavA pannattA, se keNaTeNaM bhaMte ! evaM buccai ?, goyamA !, jahannohinANI paMciMdiyatirikkhajoNie jahamohinANissa paciMdiyatirikkhajoNiyassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauhANavaDie ThiIe tiTThANavaDie vannagaMdharasaphAsapajjavehiM AbhiNibohiyanANasuyanANapajjavehiM chahANavaDie ohinANapajavehiM tulle, anANA natthi, cakkhudasaNapaJjavehiM acakkhudaMsaNapajavehi ya ohidasaNapajjavehiM chaTThANavaDie, evaM ukkosohinANIvi ajahanokosohinANIvi evaM ceva, gavaraM sahANe chaTThANavaDie, jahA AbhiNibohiyanANI tahA maiannANI suyaannANI ya, jahA ohinANI tahA vibhaMganANIvi, cakkhudaMsaNI acakkhudaMsaNI ya jahA AbhiNibohiyanANI, ohidaMsaNI jahA ohinANI, jattha nANA tattha annANA natthi jattha annANA tattha nANA natthi, jattha daMsaNA tattha NANAvi annANAvi atthitti bhANiyatvaM (sUtraM0 115) jahannogAhaNagANaM bhaMte ! maNussANaM kevaiyA pajjavA pannattA ?, goyamA ! aNaMtA pajavA panna // 19 // For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ ttA, sekeTTaNaM bhaMte ! evaM buccai - jahanno gAhaNagANaM maNussANaM anaMtA pajavA pattA ?, goyamA ! jahannogAhaNae maNUse jahana gAhaNagassa maNUsassa dabaTTayAe tulle pae saTTayAe tulle ogAhaNaTTayAe tulle ThiIe tidvANavaDie vannagaMdharasaphAsajahiM tihiM nANehiM dohiM annANehiM tihiM daMsaNehiM chaTThANavaDie, ukkosogAhaNaevi evaM ceva, navaraM ThiIe siya hINe sa tu saya anbhahie, jaha hINe asaMkhijjaibhAgahINe aha anbhahie asaMkhejaibhAgaanbhahie, do nANA do annANA do daMsaNA ajahannamaNuko sogAhaNaevi evaM ceva, NavaraM ogAhaNaTTayAe cauTThANavaDie, ThiIe cauTThANavaDie AilehiM cauhi~ nANehiM chaTTANavaDie, kevalanANapaJjavehiM tule, tihiM annANehiM tihiM daMsaNehiM chaTTANavaDie, kevaladaMsaNapaJjave hiM tulle, jahannaThiyANaM bhaMte! maNussANaM kevaiyA pajavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaTTeNaM bhaMte ! evaM buccai 1, goyamA ! jahannaThie maNusse jahannaThiiyassa maNussassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANa - aise fore tulle vannagaMdharasaphAsapaJjavehiM dohiM annANehiM dohiM daMsaNehiM chaTThANavaDie, evaM ukkosaTiievi, navaraM do nANA do annANA do daMsaNA, ajahannamaNukkosaThiievi evaM cetra, navaraM ThiIe cauTThANavaDie ogAhaNaTTayAe cauDANavaDie AilehiM cauhiM nANehiM chaTThANavaDie kevalanANapajjavehiM tule tihiM annANehiM tihiM daMsaNehiM chaTTANavaDie kevaladaMsaNapajavehiM tule / jahannaguNakAlayANaM bhaMte ! maNussANaM kevaiyA pajjavA pannattA 1, goyamA ! anaMtA paJjavA pannattA, sekeNaNaM bhaMte ! evaM buccai ?, goyamA ! jahannaguNakAlae maNUse jahannaguNakAlagassa maNussassa davaDhayAe tulle paesa - yAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe cauTThANavaDie kAlavanapajavehiM tulle avasesehiM vannagaMdharasaphAsapajavehiM For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 5 paryAyapade manupyANAM sU. 116 // 19 // chaTThANavaDie cauhi nANehiM chahANavaDie kevalanANapajavehiM tulle tihiM annANehiM tihiM daMsaNehiM chahANavaDie kevaladaMsaNapajavehiM tulle, evaM ukkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva, navaraM sahANe chahANabaDie, evaM paMca vannA do gaMdhA paMca rasA aTTa phAsA bhANiyahA / jahannAbhiNibohiyanANINaM maNussANaM kevaiyA pajavA panattA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannAbhiNibohiyaNANI maNUse jahanAbhiNibohiyaNANissa maNussassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNayAe cauThANavaDie ThiIe cauhANavaDie vanagaMdharasaphAsapaJjavehiM chaTThANavaDie AbhiNibohiyanANapaJjavehiM tulle suyanANapajjavehiM dohiM daMsaNehiM chahANavaDie, evaM ukkosAbhiNibohiyanANIvi navaraM AbhiNibohiyanANapajjavehiM tulle ThiIe tihANavaDie tihiM nANehiM tihiM daMsaNehiM chahANavaDie, ajahannamaNukkosAbhiNiyohiyanANI jahA ukkosAbhiNibohiyanANI, navaraM ThiIe cauhANavaDie sahANe chaTThANavaDie, evaM suyanANIvi, jahannohinANINaM bhaMte ! maNussANaM kevaiyA pajavA pannattA ?, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM buccai !, goyamA ! jahannohinANI maNusse jahamohinANissa maNUsassa davayAe tulle paesaTTayAe tulle ogAhaNaTTayAe tihANavaDie ThiIe tihANavaDie vannagaMdharasaphAsapajjavehiM dohiM nANehiM chaTThANavaDie ohinANapajavehiM tulle maNanANapajjavehiM chaTThANavaDie tihiM dasaNehiM chahANavaDie, evaM ukkosohinANIvi, ajahannamaNukosohinANI evaM ceva, navaraM ogAhaNaTTayAe cauTThANavaDie, saTTANe chaTThANavaDie, jahA ohinANI tahA maNapajavanANIvi bhANiyo, navaraM ogAhaNaTTayAe tihANavaDie, jahA AbhiNiyohiyaNANI tahA maiannANI suyaanANIvi bhANiyace, jahA ohi davayAe tulle para // 19 // he maNanANapajjavaDie TiIe tihANAhanANI magusse jahanoTa sAha desaNehiM chaTAsapajjavehiM dohiM For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ 200000000000000000000000 nANI tahA vibhaMganANIvi bhANiyatve cakkhudaMsaNI acakkhudaMsaNI ya jahA AbhiNibohiyaNANI ohidasaNI jahA ohinANI / jattha nANA tattha annANA natthi jattha annANA tattha nANA natthi, jattha daMsaNA tattha NANAvi annANAvi / kevalanANINaM bhaMte ! maNussANaM kevaiyA pajavA pannattA, goyamA! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM bucaikevalanANINaM maNussANaM aNaMtA pajavA pannatA?, goyamA ! kevalanANI maNUse kevalanANissa maNUsassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe cauTThANavaDie ThiIe tihANavaDie vannagaMdharasaphAsapajjavehiM chahANavaDie kevalanANapaJjavehiM kevaladasaNapajjavehi ya tulle evaM kevaladasaNIvi maNUse bhANiyatve // (mUtraM 116) vANamaMtarA jahA asurakumArA / evaM joisiyavemANiyA, navaraM sahANe ThiIe tihANavaDie bhANiyavve, settaM jIvapajjavA / (sUtraM 117) evamasurakumArAdisUtrANyapi bhAvanIyAni prAyaH samAnagamatvAt , jaghanyAvagAhanAdipRthivyAdisUtre sthityA tristhAnapatitatvaM saGkhyeyavarSAyuSkatvAt, etacca prAgeva sAmAnyapRthivIkAyikasUtre bhAvitaM, paryAyacintAyAmajJAne eva matyajJAnazrutAjJAnalakSaNe vaktavye na tu jJAne, teSAM samyaktvasya teSu madhye samyaktvasahitasya cotpAdAsaMbhavAt 'ubhayAbhAvo puDhavAiesu' iti vacanAt, ata evaitadevoktamatra 'dohiM annANehiM' iti / jaghanyAvagAhanahIndriyasUtre dohiM nANehiM dohiM annANehiM' iti, dvIndriyANAM hi keSAzcidaparyAptAvasthAyAM sAkhAdanasamyaktvamavApyate samyagdRSTezca jJAne iti dve jJAne labhyete zeSANAmajJAne tata uktaM dvAbhyAM jJAnAbhyAM dvAbhyAmajJAnAbhyAmiti, utkRSTAva For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 193 // gAhanAyAM tvaparyAptAvasthAyA abhAvAt sAkhAdanasamyaktvaM nAvApyate tatastatra jJAne na vaktavye, tathA cAha - 'evaM | ukkositogAhaNAe vi navaraM nANA natthi'tti, tathA'jaghanyotkRSTAvagAhanA kila prathamasamayAdUrddha bhavati ityaparyAsAvasthAyAmapi, tasyAH saMbhavAt sAsAdanasamyaktvavatAM jJAne anyeSAM cAjJAne iti jJAne cAjJAne ca vaktavye, tathA cAha - 'ajahannamaNuko sogAhaNae jahA jahannogAhaNae' iti, tathA jaghanyasthitisUtre dve ajJAne eva vaktavye na tu jJAne, yataH sarvajaghanyasthitiko labdhyaparyAptako bhavati na ca labdhyaparyAptakeSu madhye sAkhAdanasamyagdRSTirutpadyate, kiM kAraNamiti cet, ucyate, labdhyaparyAptako hi sarvasakliSTaH sAsAdanasamyagraSTizca manAk zubhapariNAmastataH sa teSu madhye notpadyate tenAjJAne eva labhyete na jJAne, utkRSTasthitiSu punarmadhye sAsAdanasamyaktvasahito'pyutpadyate iti tatsUtre jJAne ajJAne ca vaktavye, tathA cAha - ' evaM ukkosaTiievi, navaraM do nANA anbhahiyA' iti, evamevAjagha| nyotkRSTasthiti sUtramapi vaktavyaM, bhAvasUtrANi pAThasiddhAni evaM trIndriyacaturindriyA api vaktavyAH, navaraM caturindriyANAM cakSurdarzanamadhikaM anyathA caturindriyatvAyogAditi teSAM cakSurdarzanaviSayamapi sUtraM vaktavyaM, jaghanyAvagA - hanatiryakpaJcendriyasUtre 'ThiIe tiTThANavaDie' iti, iha tiryakrapaJcendriyaH saGkhSeyavarSAyuSka eva jaghanyAvagAhano bhavati, nA'sayavarSAyuSkaH, kiM kAraNaM iti cet, ucyate, asaGkhyeyavarSAyuSo hi mahAzarIrAH kaGkakukSi pariNAmatvAt | puSTAhArAH prabaladhAtUpacayAH tatasteSAM bhUyAn zukraniSeko bhavati zukraniSekAnusAreNa ca tiryagmanuSyANAmutpattisa For Personal & Private Use Only 5 paryAyapade nArakAdijI vaparyAyAH sU. 117 // 193 // Page #393 -------------------------------------------------------------------------- ________________ kAmaye'vagAhaneti na teSAM jaghanyAvagAhanA labhyate kiM tu saGkhyeyavarSAyuSAM, saGgyeyavarSAyuSazca sthityA tristhAnapatitAH, |etacca bhAvitaM prAk, tata uktaM sthityA tristhAnapatitA iti, 'dohiM nANehiM dohiM annANehiM' iti jaghanyAvagA-1 hano hi tiryakpaJcendriyaH saGgyeyavarSAyuSko'paryAso bhavati so'pi cAlpakAyeSu madhye samutpadyamAnastatastasyAvadhivibhaGgajJAnAsaMbhavAt dve jJAne dve ajJAne ukte, yastu vibhaGgajJAnasahito narakAduddhRtya saGkhyeyavarSAyuSkeSu tiryapaJcendri-18 yeSu madhye samutpadyamAno vakSyate sa mahAkAyeSUtpadyamAno draSTavyaH nAlpakAyeSu, tathAkhAbhAvyAt, anyathA'dhikRtasUtravirodhaH, utkRSTAvagAhanatiryapaJcendriyasUtre 'tihiM nANehiM tihiM annANehiM' iti tribhiAnastribhirajJAnaizca SaTsthAnapatitAH, tatra trINi ajJAnAni kathamiti cet, ucyate, iha yasya yojanasahasraM zarIrAvagAhanA sa utkRSTAvagAhanaH sa ca saGkhyeyavarSAyuSka eva bhavati paryAptazca, tena tasya trINi jJAnAni trINyajJAnAni ca saMbhavanti, sthityA'pi cAsAvutkRSTAvagAhanaH tristhAnapatitaH, saGkhyeyavarSAyuSkatvAt , ajaghanyotkRSTAvagAhanasUtre sthityA catuHsthAnapatitaH, yato'jaghanyotkRSTAvagAhano'saGkhyeyavarSAyuSko'pi labhyate, tatropapadyate prAguktayuktyA catuHsthAnapatitatvaM, jaghanyasthitikatiryapazcendriyasUtre dve ajJAne eva vaktavye na tu jJAne, yato'sau jaghanyasthitiko labdhyaparyAptaka eva bhavati na ca tanmadhye sAsAdanasamyagdRSTerutpAda iti, utkRSTasthitikatiryakapaJcendriyasUtre 'do nANA do annANA' iti, utkRSTasthitiko hi tiryakrapaJcendriyastripalyopamasthitiko bhavati, tasya ca dve ajJAne tAvaniyamena yadA punaH eacheeeeeeeeeeeeeeee For Personal & Private Use Only www.janelibrary.org Page #394 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 194 // paNmAsAvazeSAyurvaimAnikeSu baddhAyuSko bhavati tadA tasya va jJAne labhyete ata uktaM ve jJAne dve ajJAne iti, aja-115 paryAyaghanyotkRSTasthitikatiryapaJcendriyasUtre 'ThiIe cauTThANavaDie' iti ajaghanyotkRSTasthitiko hi tiryakrapaJcendriyaH pade nArasaGkhyeyavarSAyuSko'pi labhyate asaGkhyeyavarSAyuSko'pi samayonatripalyopamasthitikaH tatazcatuHsthAnapatitaH, jaghanyA kAdijIminibodhikatiryapaJcendriyasUtre 'ThiIe cauTThANavaDie' iti, asaGkhyeyavarSAyuSo'pi hi tiryapaJcendriyasya khabhUmi-18| vaparyAyAH kAnusAreNa jaghanye AbhinibodhikazrutajJAne labhyete tataH saGkhyeyavarSAyuSo'sajjayeyavarSAyuSazca jaghanyAbhinibodhikazru sU. 117 tajJAnasaMbhavAd bhavanti sthityA catuHsthAnapatitAH, utkRSTAbhinibodhikajJAnasUtre sthityA ca tristhAnapatitA vaktavyAH, yata iha yasyotkRSTa AbhinibodhikazrutajJAne sa niyamAta sayavarSAyuSkaH saGgyeyavarSAyuSkazca sthityApi tristhAnapatita eva yathoktaM prAka, avadhisUtre vibhaGgasUtre'pi sthityA tristhAnapatitaH kiM kAraNam iti cet, ucyate, asave| yavoMyuSo'vadhivibhaGgAsaMbhavAt , Aha ca mUlaTIkAkAraH 'ohivibhaGgesu niyamA tiDhANavaDie, kiM kAraNaM , bhannai, ohivibhaGgA asaMkhejavAsAuyassa natthi'tti jaghanyAvagAhanamanuSyasUtre 'ThiIe tihANavaDie' iti tiryaka|paJcendriyavat, manuSyo'pi jaghanyAvagAhano niyamAt saGkhyeyavarSAyuSkaH, sakyeyavarSAyuSkazca sthityA tristhAnapatita eveti 'tihiM nANehiM' iti, yadA kazcit tIrthakaro'nuttaropapAtikadevo vA apratipatitenAvadhijJAnena jaghanyAyAmavagAhanAyAmutpadyate tadA'vadhijJAnamapi labhyate itIha tribhirjAnairityuktaM. vibhaGgajJAnasahitastu narakAdutto jagha anyAvagAhano niyamAt sAtadeyo vA apratipatitanAva narakAduvRtto jagha- For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ nyAyAmavagAhanAyAM notpadyate tathAkhAbhAvyAt ato vibhaGgajJAnaM na labhyate iti dvAbhyAmajJAnAbhyAmityuktaM, utkRTAvagAhanamanuSyasUtre 'ThiIe siya hINe siya tulle siya abbhahie jai hINe asaMkhejabhAgahINe jai abbhahie asaMkhejabhAgaabbhahie' iti, utkRSTAvagAhanA hi manuSyAstrigavyUtocchrayAH triganyUtAnAM ca sthitirjaghanyataH palyo|pamAsaGkhyeyabhAgahInAni trINi palyopamAni utkarSatastAnyeva paripUrNAni trINi palyopamAni, uktaM ca jIvAbhigame'uttarakurudevakurAe maNussANaM bhaMte ! kevaiyaM kAlaM ThiI pannattA ?, goyamA ! jahanneNaM tinni paliovamAiM paliovamassAsaMkhijaibhAgahINAI ukkoseNaM tinni paliovamAI' tripalyopamAsaGkhyeyabhAgazca trayANAM palyopamAnAmasaGkhye| yatamo bhAga iti palyopamAsaGkhyeyabhAgahInapalyopamatrayasthitikaH paripUrNapalyopamatrayasthitikApekSayA'saGkhyeyabhAgahInaH, itarastu tadapekSayA'saGkhyeyabhAgAdhikaH, zeSA vRddhihAnayo na labhyante, 'do nANA do annANA' iti utkRSTA| vagAhanA hi asaGkhyeyavarSAyuSaH, asaGkhyeyavarSAyuSAM cAvadhivibhaGgAsaMbhavaH, tathAkhAbhAvyAt , ato dve eva jJAne dve cAjJAne iti, tathA'jaghanyotkRSTAvagAhanaH saGkhyeyavarSAyuSko'pi bhavati asaGkhyeyavarSAyuSko'pi bhavati, asaGkhyeyava oyuSko'pi ganyUtadvigavyUtocchyaH tato'vagAhanayA'pi catuHsthAnapatitatvaM sthityA'pi tathA, AdyaizcaturbhimatizruvAtAvadhimanaHparyAyarUpAneH padasthAnapatitAH, teSAM caturNAmapi jJAnAnAM tattadrvyAdisApekSatayA kSayopazamavaicitrya tastAratamyabhAvAt, kevalajJAnaparyavaistulyatA, niHzeSakhAvaraNakSayataH prAdurbhUtasya kevalajJAnasya bhedAbhAvAt, zeSa 299292029290882029292020ma Jan Education International For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ prajJApanA sugama, jaghanyasthitikamanuSyasUtre 'dohiM annANehi' iti dvAbhyAmajJAnAbhyAM matyajJAnazrutAjJAnarUpAbhyAM SaTsthAnapa- 5 paryAyayA: mala- titatA vaktavyA, na tu jJAnAbhyAM, kasmAditi cet 1, ucyate, jaghanyasthitikA manuSyAH saMmUchimAH, saMmUchima- pade nArayavRttI. manuSyAzca niyamato mithyAdRSTayaH, tatasteSAmajJAne eva na tu jJAne, utkRSTasthitikamanuSyasUtre 'do nANA do annANA'| kAdijIiti, utkRSTasthitikA hi manuSyAstripalyopamAyuSaH, teSAM ca tAvadajJAne niyamena yadA punaH ssnnmaasaavshessaayusso| vaparyAyAH // 195 // vaimAnikeSu baddhAyuSastadA samyaktvalAbhAt dve jJAne labhyate avadhivibhako cAsaGkhyeyavarSAyuSAM na sta iti trINi sU.117 jJAnAni trINyajJAnAnIti noktaM, ajaghanyotkRSTasthitikamanuSyasUtramajaghanyotkRSTAvagAhanamanuSyasUtramiva bhAvanIyaM, jaghanyAbhinibodhikamanuSyasUtre dve jJAne vaktavye dve darzane ca, kiM kAraNaM iti cet ?, ucyate, jaghanyAbhinibodhiko hi jIvo niyamAdavadhimanaHparyavajJAnavikalaH, prabalajJAnAvaraNakarmodayasadbhAvAt , anyathA jaghanyAbhinibodhikajJA natvAyogAt , tataH zeSajJAnadarzanAsaMbhavAdAbhinibodhikajJAnaparyavaistulyaH zrutajJAnaparyavaiAbhyAM darzanAbhyAM ca SaT4 sthAnapatitatoktA, utkRSTAbhinibodhikasUtre 'ThiIe tiTThANavaDie' iti utkRSTAbhinivodhiko hi niyamAtsaGkhaye-18 yavarSAyuH, asatyevarSAyuSaH tathAbhavakhAbhAbyAt sarvotkRSTAbhinibodhikajJAnAsaMbhavAt , satyeyavarSAyuSazca prAguktara sthityA tristhAnapatitA iti, jaghanyAvadhisUtre utkRSTAvadhisUtre cAvagAhanayA tristhAnapatito vaktavyaH, yataH sarvajaghanyo'vadhiryathoktakharUpo manuSyANAM pArabhaviko na bhavati, kiM tu tadbhavabhAvI, so'pi ca paryAptAvasthAyAM, aparyA-12 // 195 // dain Education International For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ SSSSSSSSSSDases sAvasthAyAM tadyogyavizuddhabhAvAt , utkRSTo'pyavadhirbhAvatazcAritriNaH, tato jaghanyAvadhirutkRSTAvadhirvA'vagAhanayA tristhAnapatitaH, ajaghanyotkRSTastvavadhiH pArabhaviko'pi saMbhavati tato'paryAptAvasthAyAmapi tasya saMbhavAt ajagha-18 nyotkRSTAvadhiravagAhanayA catuHsthAnapatitaH, sthityA tu jaghanyAvadhirutkRSTAvadhirajaghanyotkRSTAvadhirvA tristhAnapatitaH, asaGkhyeyavarSAyuSAmavadherasaMbhavAt , saGkhyeyavarSAyuSAM ca tristhAnapatitatvAt , jaghanyamanaHparyavajJAnI utkRSTamanaHparyavajJAnI ajaghanyotkRSTamanaHparyavajJAnI ca sthityA tristhAnapatitaH, cAritriNAmeva manaHparyAyajJAnasadbhAvAt , cAritriNAM ca saGkhyeyavarSAyuSkatvAt , kevalajJAnasUtre tu 'ogAhaNaTTayAe cauTThANavaDie' iti kevalisamudghAtaM pratItya, tathAhikevalisamudghAtagataH kevalI zeSakevalibhyo'saGkhyeyaguNAdhikAvagAhanaH, tadapekSayA zeSAH kevalino'saGkhye ygunn-1|| hInAvagAhanAH, svasthAne tu zeSAH kevalinastristhAnapatitA iti sthityA tristhAnapatitatvaM, saGkhyeyavarSAyuSkatvAt // vyantarA yathA'surakumArAH, jyotiSkavaimAnikA api tathaiva, navaraM te sthityA tristhAnapatitA vaktavyAH, etacca prAgeva bhAvitaM / upasaMhAramAha-[granthAgraM 500.] 'settaM jIvapajavA' ete jiivpryaayaaH| sampratyajIvaparyAyAn pRcchatiajIvapajavA NaM bhaMte ! kaivihA pannattA ?, goyamA ! duvihA pannattA, taMjahA-rUviajIvapajjavA ya arUviajIvapajavA ya, arUviajIvapajavA NaM bhaMte ! kaivihA pannattA ?, goyamA ! dasavihA pannattA, taMjahA-dhammatthikAe dhammatthikAyassa Jain Educati o nal For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. dese dhammatthikAyassa paesA ahammatthikAe ahammatthikAyassa dese ahammatthikAyassa paesA AgAsasthikAe AgAsatthikAyassa dese AgAsasthikAyassa paesA addhAsamae (mU0 118) rUviajIvapajjavA NaM bhaMte ! kaivihA pannattA, goyamA! caubihA pannattA, taMjahA-khaMdhA khaMdhadesA khaMdhapaesA paramANupuggalA, teNaM bhaMte ! kiM saMkhejA asaMkhejjA aNaMtA, goyamA! no saMkhejA no asaMkhejjA aNaMtA, se keNaTeNaM bhaMte ! evaM vuccai no saMkhejA no asaMkhejjA arNatA ?, goyamA! aNaMtA paramANupuggalA aNaMtA dupaesiyA khaMdhA jAva aNaMtA dasapaesiyA khaMdhA aNaMtA saMkhijapaesiyA khaMdhA aNaMtA asaMkhijjapaesiyA khaMdhA aNaMtA aNaMtapaesiyA khaMdhA, se teNaTeNaM goyamA ! evaM vuccai te NaM no saMkhijjA no asaMkhijjA aNaMtA / (mU0119) paramANupoggalANaM bhaMte ! kevaiyA pajavA pannattA, goyamA! paramANupoggalANaM aNaMtA paJjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-paramANupuggalANaM aNaMtA pajjavA pannattA?, goyamA ! paramANupuggale paramANupoggalassa dabaTTayAe talle paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe siya hINe siya tulle siya abbhahie jai hoNe asaMkhijjaibhAgahINe vA saMkhijaibhAgahINe vA saMkhijaiguNahINe vA asaMkhijjaiguNahINe vA aha abbhahie asaMkhijjaibhAgaanmahie vA saMkhijjaibhAgaanbhahie vA saMkhijaguNaabbhahie vA asaMkhijaguNaabbhahie vA, kAlavannapajavehiM siya hINe siya tulle siya abbhahie jai hINe aNaMtabhAgahINe vA asaMkhijaibhAgahINe vA saMkhijjaibhAgahINe vA saMkhijaguNahINe vA asaMkhijaguNahINe vA aNaMtaguNahINe vA aha abbhahie aNaMtabhAgaabbhahie vA asaMkhijjaibhAgaanbhahie vA saMkhijjabhAgaanbhahie vA saMkhijaguNaabbhahie vA asaMkhijaguNaanbhahie vA aNaMtaguNamabbhahie vA evaM ava 5 paryAya| pade arUpirUpyajI| vaparyAyAH paramANvA|dInAM dravyAdibhiH sU. 118 // 196 // 6 // For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ sesavannagaMdharasaphAsapajjavehiM chahANavaDie, phAsANaM sIyausiNaniddhalukkhehiM chahANavaDie, se teNadveNaM goyamA ! evaM vuccai-paramANupoggalANaM aNaMtA pajjavA pannattA / dupaesiyANaM pucchA goyamA ! aNaMtA pajavA pannattA ?, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! dupaesie dupaesiyassa dabaTThayAe tulle paesaTTayAe tulle ogAhaNayAe siya hINe siya tulle siya abbhahie jai hINe paesahINe aha abbhahie paesamabhahie ThiIe cauhANavaDie vanAIhiM uvarillehiM cauphAsehi ya chaTThANavaDie, evaM tipaesevi, navaraM ogAhaNaTTayAe siya hINe siya tulle siya abbhahie jai hINe paesahINe vA dupaesahINe vA aha abbhahie paesamanbhahie vA dupaesamabbhahie vA, evaM jAva dasapaesie, navaraM ogAhaNAe paesaparivuDDI kAyavA jAva dasapaesie, NavaraM navapaesahINatti, saMkhejapaesiyANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM buccai-goyamA ! saMkhejapaesie saMkhejjapaesiyassa dabayAe tulle paesaTTayAe siya hINe siya tulle siya abbhahie, jai hINe saMkhejabhAgahINe vA saMkhijjaguNahINe vA aha abbhahie evaM ceva ogAhaNaTTayAevi duTThANavaDie ThiIe cauDhANavaDie vaNNAiuvarillacauphAsapajjavehi ya chaTThANavaDie, asaMkhijapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai-goyamA! asaMkhijjapaesie khaMdhe asaMkhijjapaesiyassa khaMdhassa davayAe tulle paesaTTayAe cauTThANavaDie ogAhaNaTTayAe cauTThANavaDie ThiIe cauhANavaDie vaNNAiuvarillacauphAsehi ya chaTThANavaDie, aNaMtapaesiyANaM pucchA goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vucai?, goyamA ! aNaMtapaesie khaMdhe aNaMtapaesiyassa khaMdhassa davaTTayAe tulle paesaTTayAe chahANavaDie ogAhaNaTThayAe cauTThANavaDie ThiIe Edicionit For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 197 // Coer &&&reeeeeeeee cauDhANavaDie vanagaMdharasaphAsapajjavehiM chaThANavaDie / egapaesogADhANaM pogmalANaM pucchA, goyamA ! aNaMtA pajavA paattA, se keNaTeNaM bhaMte ! evaM buccai, goyamA! egapaesogADhe poggale egapaesogADhassa poggalassa davaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe tulle ThiIe cauTTANavaDie vaNNAiuvarillacauphAsehiM chaTThANavaDie, evaM dupaesogADhevi, saMkhijapaesogADhANaM pucchA goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! saMkhejapaesogADhe poggale saMkhijapaesogADhassa poggalassa dabayAe tulle paesaTTayAe chahANavaDie ogAhaNaTTayAe duTThANakaDie ThiIe cauTThANavaDie vaNNAiuvarillacauphAsehi ya chaTThANavaDie, asaMkhejapaesogADhANaM pucchA, goyamA ! arNatA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! asaMkhejapaesogADhe poggale asaMkhejapaesogADhassa poggalassa dabaTThayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe cauTThANavaDie ThiIe cauTThANavaDie vaNNAiaTThaphAsehiM chaTThANavaDie / egasamayaThiiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA! egasamayaThiie poggale egasamayaThiiyassa poggalassa davaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTThayAe cauhANavaDite ThitIe tulle vaNNAiaTThaphAsehiM chaTANavaDie evaM jAva dasasamayaThiie, saMkhejjasamayaThiiyANaM evaM ceva, NavaraM Thiie duTThANavaDie, asaMkhejasamayaThiiyANaM evaM ceva, navaraM ThiIe cauTThANavaDie, ekaguNakAlagANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! ekaguNakAlae poggale ekaguNakAlagassa poggalassa davayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe cauhANavaDie ThiIe cauDhANavaDie kAlavanapajjavehiM tulle avasesehiM vanagaMdha 5 paryAya| pade arUpirUpyajI|vaparyAyAH | paramANvAdInAM dravyAdibhiH sU. 118 8 // 19 // For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ TaeeeTarararararae4 rasaphAsapaJjavehiM chaTThANavaDie aTThaphAsehiM chahANavaDie, evaM jAva dasaguNakAlae, saMkhejjaguNakAlaevi evaM ceva, navaraM sahANe duTTANavaDie, evaM asaMkhijaguNakAlaevi, navaraM sahANe cauTThANavaDie, evaM anaMtaguNakAlaevi navaraM sahANe chaTThANavaDie, evaM jahA kAlavanassa vattavvayA bhaNiyA tahA sesANavi vannagaMdharasaphAsANaM vattavvayA bhANiyavA jAva aNaMtaguNalukkhe / jahanogAhaNagANaM bhaMte ! dupaesiyANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahanogAhaNae dupaesie khaMdhe jahannogAhaNassa dupaesiyassa khaMdhassa dabaTTayAe tulle paesaTTayAe tulle ogAhaNaTThayAe tulle ThiIe cauhANapaDie kAlavannapajjavehiM chaTThANavaDie sesavannagaMdharasapajjavehiM chaTThANavaDie sIyausiNaNiddhalukkhaphAsapaJjavehi chaTThANavaDie, se teNaTeNaM goyamA! evaM vuccai-jahannogAhaNANaM dupaesiyANaM poggalANaM aNaMtA pajavA pannattA, ukkosogAhaNaevi evaM ceva, ajahannamaNukkosogAhaNao natthi, jahannogAhaNayANaM bhaMte ! tipaesiyANaM pucchA, moyamA ! arNatA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA.! jahA dupaesie jahannogAhaNae ukkosogAhaNaevi evaM ceva, evaM ajahannamaNukkosogAhaNaevi, jahannogAhaNayANaM bhaMte ! caupaesiyANaM pucchA, goyamA ! jahA jahannogAhaNae dupaesie tahA jahannogAhaNae cauppaesie evaM jahA ukkosogAhaNae dupaesie tahA ukkosogAhaNae cauppaesievi, evaM ajahannamaNukkosogAhaNaevi cauppaesie, NavaraM ogAhaNaTThayAe siya hINe siya tulle siyamabbhahie jai hINe paesahINe aha abbhahie paesaabbhahie evaM jAva dasapaesieNeyavaM, NavaraM ajahannukkosogAhaNae paesaparivuDDI kAyA jAva dasapaesiyassa satta paesA parivaDDijaMti, jahannogAhaNagANaM bhaMte ! saMkhejjapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se sTa dan Education International For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 198 // HORORoadsORas0000000rs keNaTeNaM bhaMte ! evaM buccai 1, goyamA! jahanogAhaNae saMkhejapaesie jahamogAhaNagassa saMkhijapaesiyassa dabaTTayAe tulle paesaTTayAe duTTANavaDie ogAhaNaTThayAe tulle ThiIe cauTThANavaDie vaNNAicauphAsapajavehi ya chaTThANavaDie evaM ukkosogAhaNaevi, ajahannamaNukkosogAhaNaevi evaM ceva, NavaraM saTTANe duTThANavaDie, jahannogAhaNagANaM bhaMte ! asaMkhijapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM buccai ?, goyamA! jahannogAhaNae asaMkhijapaesie khaMdhe jahannogAhaNagassa asaMkhijapaesiyassa khaMdhassa davaTTayAe tulle paesaTTayAe cauTThANavaDie ogAhaNa?yAe tulle ThiIe cauTThANavaDie vaNNAiuvarillaphAsehi ya chahANavaDie, evaM ukosogAhaNaevi, ajahannamaNukosogAhaNaevi evaM ceva, navaraM sahANe cauhANavaDie / jahannogAhaNagANa bhaMte ! aNaMtapaesiyANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannogAhaNae aNaMtapaesie khaMdhe jahannogAhaNagassa aNaMtapaesiyassa khaMdhassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNayAe tulle ThiIe cauhANavaDie vaNNAiuvarillacauphAsehiM chaTThANavaDie ukkosogAhaNaevi evaM ceva, navaraM ThiIevitulle, ajahannamaNukkosogAhaNagANaM bhaMte ! aNaMtapaesiyANaM pucchA, goyamA! aNaMtA pajavA pannatA, se keNaTeNaM bhaMte ! evaM buccai ?, goyamA! ajahannamaNukkosogAhaNae aNaMtapaesie khaMdhe ajahannamaNukkosogAhaNagassa aNaMtapaesiyassa khaMdhassa dabaTThayAe tulle paesaTTayAe chaTANavaDie ogAhaNaTTayAe cauhANavaDie ThiIe cauTThANavaDie kNNAiaTThaphAsehiM chaTThANavaDie, jahannaThiiyANaM bhaMte ! paramANupuggalANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaThiie paramANupoggale jahannaThiiyassa paramANupoggalassa dabaTTayAe 5 paryAya|pade arUpirUpyajI| vaparyAyAH paramANvAdInAM dravyAdibhiH sU.118 S // 198 // For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ tulle paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe tulle vaNNAi duphAsehi ya chahANavaDie, evaM ukkosaThiievi, ajahannamaNukosaThiievi evaM ceva navaraM ThiIe cauTThANavaDie, jahannaThiiyANaM dupaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannacA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaThiie dupaesie jahannaThiiyassa dupaesiyassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya anbhahie jai hINe paesahINe aha abbhahie paesaanbhahie ThiIe tulle vaNNAi cauphAsehi ya chaTThANavaDie, evaM ukkosaThiievi ajahannamaNukkosaThiievi evaM ceva, navaraM ThiIe cauTThANavaDie, evaM jAva dasapaesie, navaraM paesaparivuDDI kAyavA, ogAhaNayAe tisuvi gamaesu jAva dasapaesie evaM paesA parivaDDiaMti, jahannaThiiyANaM bhaMte ! saMkhijapaesiyANaM pucchA, goyamA ! aNaMtApajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA! jahannaThiie saMkhijapaesie khaMdhe jahannaThiiyassa saMkhijjapaesiyassa khaMdhassa dabaTTayAe tulle paesaTTayAe duTThANavaDie ogAhaNaTTayAe duTTANavaDie ThiIe tulle vaNNAi cauphAsehi ya chaTThANavaDie, evaM ukkosaThiievi, ajahannamaNukosaThiievi evaM ceva, navaraM ThiIe cauhANavaDie, jahannaThiiyANaM asaMkhijapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai, goyamA ! jahannaThiie asaMkhijjapaesie jahannaThiiyassa asaMkhijjapaesiyassa dabaTTayAe tulle paesaTTayAe cauTThANavaDie ogAhaNaTThayAe cauTThANavaDie ThiIe tulle vaNNAi uvarillacauphAsehi ya chaTThANavaDie, evaM ukosaThiievi, ajahannamaNukosaThiie evaM ceva navaraM ThiIe cauTThANavaDie, jahannaThiiyANaM aNaMtapaesiyANaM pucchA, goyamA ! aNaMtA pajjavA pannacA, se keNaDeNaM bhaMte ! evaM buccai , goyamA ! jahanaThiie aNaMtapaesie jahannaThiiyassa For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 199 // aNatapaesiyassa davaTTayAe tulle paesaTTayAe chANapaDie ogAhaNaTTayAe cauDhANavaDie ThiIe tulle vaNNAi ahaphAsehi ya chaTANavaDie, evaM ukkosaThiievi, ajahannamaNukkosaThiievi evaM ceva, navaraM ThiIe cauTThANavaDie, jahannaguNakAlayANa paramANupuggalANaM pucchA, goyamA ! aNatA pajavA pannattA, se keNa?NaM bhaMte ! evaM buccai !, goyamA ! jahannaguNakAlae paramANupuggale jahannaguNakAlagassa paramANupuggalassa davaTTayAe tule paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe cauTThANavaDie kAlavannapajjavehiM tulle avasesA vaNNA natthi, gaMdharasaduphAsa pajjavehi ya chaTThANavaDie, evaM ukkosaguNakAlaevi, evamajahannamaNukosaguNakAlaevi, NavaraM saTThANe chahANavaDie, jahannaguNakAlayANaM bhaMte! dupaesiyANaM pucchA, goyamA arNatA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaguNakAlae dupaesie jahannaguNakAlayassa dupaesiyassa davaTThayAe tulle paesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya abbhahie jai hINe paesahINe aha abbhahie paesaanbhahie ThiIe cauhANavaDie kAlavanapajjavehiM tulle avasesavaNNAiuvarilacauphAsehi ya chaTANavaDie, evaM ukkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevievaM ceva, navaraM sahANe chaTThANavaDie, evaM jAva dasapaesie navaraM paesaparivuDDI ogAhaNAe taheva, jahannaguNakAlayANaM bhaMte ! saMkhijapaesiyANaM pucchA, goyamA ! aNaMtA paJjavA pannattA, se keNaDeNaM bhaMte ! evaM vuccai ?, goyamA! jahannaguNakAlae saMkhijjapaesie jahannaguNakAlagassa saMkhijjapaesiyassa davaTTayAe tulle paesaTTayAe duTThANavaDie ogAhaNaTThayAe duTThANavaDie ThiIe cauTThANavaDie kAlavannapajjavehiM tulle avasesehiM vaNNAi uvarillacauphAsehi ya chaTThANavaDie, evaM ukkosaguNakAlaevi, evaM ajahannamaNukosaguNakAlaevi, navaraM sahANe chaTThANavaDie, jahannaguNakAlayANaM 5paryAyapade paramANvAdInAM dravyapradezAvagAha sthitigubANaiHparyAyAH sU. 120 eeeeeeeeeeeeeees 18 // 199 // For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ bhaMte ! asaMkhijapaesiyANaM pucchA, goyamA! aNaMtA pajjavA pannattA, se keNaTeNaM bhaMte ! evaM buccai ?, goyamA! jahanaguNakAlae asaMkhijapaesie jahannaguNakAlagassa asaMkhijapaesiyassa davaTThayAe tulle paesaTTayAe cauTThANavaDie ThiIe cauThANavaDie kAlavanapajavehiM tulle avasesehiM vaNNAdi uvarillacauphAsehi ya chaTThANavaDie, ogAhaNaTTayAe cauhANavaDie, evaM ukkosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva, navaraM saTThANe chaTThANavaDie, jahanaguNakAlayANaM bhaMte ! aNaMtapaesiyANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaguNakAlae aNaMtapaesie jahannaguNakAlayassa aNaMtapaesiyassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe cauhANavaDie ThiIe cauThANavaDie kAlavannapajjavehiM tulle avasesehiM vanAdi aTThaphAsehi ya chaTThANavaDie, evaM ukosaguNakAlaevi, ajahannamaNukkosaguNakAlaevi evaM ceva, navaraM saTTANe chaTThANavaDie, evaM nIlalohiyahAliddasukillasunbhigaMdhadunbhigaMdhatittakaDukasAyaaMbilamahurarasapaJjavehi ya vattavvayA bhANiyavvA, navaraM paramANupoggalassa subbhigaMdhassa dubhigaMdho na bhaNNai dunbhigaMdhassa sunbhirgadho na bhaNNai, tittassa avasesaM na bhaNNati evaM kaDuyAdINavi, avasesaM taM ceva, jahannaguNakakkhaDANaM aNaMtapaesiyANaM khaMdhANaM pucchA, goyamA! aNaMtA pajjavA pannattA, se kejaTeNaM bhaMte ! evaM vuccai ?, goyamA! jahannaguNakakkhaDe aNaMtapaesie jahannaguNakakkhaDassa aNaMtapaesiyassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTThayAe cauhANava- - Die ThiIe cauTThANavaDie vanagaMdharasehiM chahANavaDie kakkhaDaphAsapajjavehiM tulle avasesehiM sattaphAsapajjavehiM chahANapaDie, evaM ukkosaguNakakkhaDevi, ajahannamaNukosaguNakakkhaDevi evaM caiva navaraM sahANe chaTTANavaDie, evaM mauyaguruyalahu OS99000000000 For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. mA jahanaguNasIe paravAnagaMdharasehiM chahANavaDihannamaNukosaguNasItAhaNaM bhaMte! evaM va evaM vuccai , talle ThiIe cauhANavAra, evaM ukkosaguNasIpavitA pajavA pannatA, sala ogAhaNaTTayAe pajavahiM chaTANava // 20 // TOSecess99999 5 paryAyapade paramANvAdInAM dravyapradezAvagAhasthitiguNaHparyAyAH sU. 120 evi bhANiyo, jahannaguNasIyANaM bhaMte ! paramANupoggalANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaguNasIe paramANupoggale jahannaguNasItassa paramANupuggalassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe tulle ThiIe cauhANavaDie vanagaMdharasehiM chaTThANavaDie sIyaphAsapajjavehi ya tulle usiNaphAso na bhaNNati niddhalukkhaphAsapajjavehi ya chaTThANavaDie, evaM ukkosaguNasIevi, ajahannamaNukkosaguNasItevi evaM ceva, navaraM saTThANe chaTThANavaDie, jahannaguNasItANaM dupadesiyANaM pucchA, goyamA! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte! evaM vuccai ?, goyamA! jahannaguNasIte dupaesie jahannaguNasItassa dupadesiyassa dabaTTayAe talle paesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya anbhahie jai hINe paesahINe (aha) abbhahie paesaabbhahie ThiIe cauDhANavaDie vanagaMdharasapajjavehiM chaTTANavaDie sIyaphAsapajjavahiM tulle usiNaniddhalukkhaphAsapajjavehiM chaTThANavaDie, evaM ukkosaguNasItevi, ajahannamaNukosaguNasItevi evaM ceva, navaraM sahANe chaTThANavaDie, evaM jAva dasapaesie, NavaraM ogAhaNaTTayAe paesaparivuDDI kAyabA jAva dasapaesiyassa nava paesA buDDijati, jahannaguNasIyANaM saMkhejapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNatuNaM bhaMte ! evaM vuccai ?, goyamA ! jahannaguNasIte saMkhijjapaesie jahannaguNasItassa saMkhijapaesiyassa dabaTTayAe tulle paesaTTayAe duTThANavaDie ogAhaNaTTayAe duTThANavaDie ThiIe cauThANavaDie vaNNAdIhiM chaTThANavaDie sIyaphAsapajjavahi tulle usiNaniddhalukkhehiM chahANavaDie, evaM ukkosaguNasItevi. ajahannamaNakosaguNasItevi evaM ceva, navaraM sahANaM chahANa. vaDie, jahannaguNasIyANaM asaMkhijjapaesiyANaM pucchA, goyamA: aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai 1, // 20 // For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ racescaesesesebedeo goyamA ! jahannaguNasIte asaMkhijapaesie jahannaguNasIyassa asaMkhijapaesiyassa dabaTTayAe tulle paesaTTayAe cauTThANavaDie ogAhaNaTTayAe cauDhANavaDie ThiIe cauTThANavaDie vaNNAipajjavehiM chaTThANavaDie sIyaphAsapajjavehiM tulle usiNaniddhalukkhaphAsapajavehiM chaTThANavaDie, evaM ukkosaguNasItevi, ajahannamaNukkosaguNasItevi evaM ceva, navaraM saTTANe chaTThANavaDie, jahannaguNasItANaM aNaMtapaesiyANaM pucchA, goyamA ! aNaMtA pajavA pannattA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA! jahannaguNasIte aNaMtapaesie jahannaguNasItassa aNaMtapaesiyassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNadvayAe cauhANavaDie ThiIe cauhANavaDie vaNNAipajjavehiM chahANavaDie sIyaphAsapajjavehiM tulle avasesehiM sattaphAsapajjavehiM chaTThANavaDie, evaM ukkosaguNasItevi, ajahannamaNukkosaguNasItevi evaM ceva, navaraM sahANe chaTThANavaDie, evaM usiNaniddhalukkhe jahA sIte paramANupoggalassa taheva paDivakkho savesi na bhaNNai tti bhANiyatvaM // (sUtraM 120)[sAmprataM sAmAnyasUtramArabhyate ] jahannapaesiyANaM bhaMte ! khaMdhANaM pucchA, goyamA ! aNaMtA, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA! jahannapaesie khaMdhe jahannapaesiyassa khaMdhassa davaTTayAe tulle paesaTTayAe tulle ogAhaNaTTayAe siya hINe siya tulle siya abbhahie jai hINe paesahINe aha abbhahie paesamabbhahie ThiIe cauTThANavaDie vannagaMdharasauvarillacauphAsapajjavehi chaTThANavaDie, ukkosapaesiyANaM bhaMte ! khaMdhANaM pucchA, goyamA! aNaMtA0, se keNaTeNaM bhaMte ! evaM vuccai ?, goyamA! ukkosapaesie khaMdhe ukkosapaesiyassa khaMdhassa davaTThayAe tulle paesaTTayAe tulle ogAhaNaTThayAe cauDhANavaDie ThiIe cauvANavaDie vaNNAiaTThaphAsapajjavehi ya chaTThANavaDie, ajahannamaNukkosapaesiyANaM bhaMte ! khaMdhANaM kevaiyA pajavA pannatA, Join Education Interational For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ elese prajJApanA yAH malayavRttI. 5 paryAyapade jaghanyapradezAdInAM paryAyAH sUtraM 121 / // 201 // goyamA ! aNaMtA0, se keNa?NaM0 1, goyamA ! ajahannamaNukIsapaesie khaMdhe ajahannamaNukIsapaesiyassa khaMdhassa davaTThayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe cauTThANavaDie ThiIe cauhANavaDie vaNNAi akAsapajavehi ya chaTThANavaDie / jahannIgAhaNagANaM bhaMte ! poggalANaM pucchA, goyamA ! aNatA0, se keNaTeNaM0 1, goyamA ! jahamogAhaNae poggale jahannogAhaNagassa poggalassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTThayAe tulle ThiIe cauTThANavaDie vaNNAi uvarillaphAsehi ya chaTANavaDie, ukkosogAhaNaevi evaM ceva, navaraM ThiIe tulle, ajahannamaNukkosogAhaNagANaM bhaMte ! poggalANaM pucchA, goyamA! aNaMtA0, se keNaTeNaM01, goyamA! ajahannamaNukkosIgAhaNae poggale ajahannamaNukkosogAhaNagassa poggalassa dabaTTayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTThayAe cauTThANavaDie ThiIe cauhANavaDie vaNNAi aTThaphAsapajjavehi ya chaTThANavaDie, jahannaThiiyANaM bhaMte ! poggalANaM pucchA, goyamA! aNatA0, se keNaDeNaM0 1, goyamA! jahamaThiie poggale jahannaThiiyassa poggalassa dabaTTayAe talle paesaTTayAe chaTThANavaDie ogAhaNaTTayAe cauTThANavar3ie ThiIe tulle vaNNAi aTThaphAsapajavehi ya chaTThANavaDie, evaM ukosaThiievi, ajahannamaNukkosaThiievi evaM ceva, navaraM ThiIevi cauddANavaDie, jahannaguNakAlayANaM bhaMte ! poggalANa kevaiyA pajjavA pannattA?, goyamA! aNaMtA0, se keNaTeNaM01, goyamA jahannaguNakAlae poggale jahannaguNakAlayassa poggalassa davaTThayAe tulle paesaTTayAe chaTThANavaDie ogAhaNaTThayAe cauTThANavaDie ThiIe cauTThANavaDie kAlavannapajjavehiM tulle avasesehiM vanagaMdharasaphAsapajjavehi ya chaTThANavaDie, se teNaTeNaM goyamA! evaM buccai-jahannaguNakAlayANa poggalANaM aNaMtA pajavA pannattA, evaM ukkosaguNakAlaevi, ajahannamaNukIsaguNakAlaeSi evaM 18 // 20 // dain Education International For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ caiva, navaraM saTThANe chaTThANavaDie, evaM jahA kAlavannapajjavANaM vattatvayA bhaNiyA tahA sesANavi vannagaMdharasaphAsANaM vattavayA bhANiyatvA jAva ajahannamaNukkausalukkhai saTThANe chaTThANavaDie / settaM rUviajIvapajavA, setaM ajIvapajjavA / (sUtraM 121) iti panavaNAe bhagavaIe visesapayaM samattaM 5 / 'ajIvapajavA NaM' ityAdi, 'rUviajIvapajavA ya arUviajIvapajavAya' iti rUpamiti upalakSaNametat gandharasaspa-18 saMzca vidyante yeSAM te rUpiNaH te ca te ajIvAzca rUpyajIvAH teSAM paryAyA rUpyajIvaparyAyAH (pudgalaparyAyA) ityarthaH, tadviparItA arUpyajIvaparyAyAH, amUrttAjIvaparyAyA iti bhAvaH, 'dhammatthikAe' ityAdi, dharmAstikAya iti paripUrNamavayavi dravyaM, dharmAstikAyasya dezaH-tasyaivArddhAdirUpo vibhAgaH, dharmAstikAyasya pradezAH-tasyaiva nirvibhAgAHbhAgAH, evaM trikamadharmAstikAye AkAzAstikAye ca bhAvanIyaM, etAvatA cAnyo'nyAnugamAtmakAvayavAvayavikharUpaM dharmAstikAyAdikaM vastviti pratipAditaM, dazamo'ddhAsamayaH, nanvatra paryAyA vaktumupakrAntAstatkathaM dravyamAnopanyAsaH kRtaH 1, ucyate, paryAyaparyAyiNoH kathaMcidabhedakhyApanArthaH, evamuttaro'pi granthaH, Aha ca mUlaTIkAkAraH-"atra sarvatra paryAyaparyAyiNoH kathaMcidabhedakhyApanArthamitthaM sUtropanyAsa" iti, paramArthatastvetadraSTavyaM-dharmAstikAyatvaM dharmAstikAyadezatvaM dharmAstikAyapradezatvaM ityAdi, 'te NaM bhaMte ! kiM saMkhejA' ityAdi, te skandhAdayaH pratyekaM kiM soyA asaGkhyeyA anantAH 1, bhagavAnAha-anantAH , etadeva bhAvayati-se keNaTeNaM maMte !' ityAdi pAThasiddhaM / samprati dain Education International For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ 5paryAya prajJApanAyAH malaya. vRttI. // 202 // daNDakakrameNa paramANupudgalAdInAM paryAyAzcintanIyAH, daNDakakramazcAyaM-prathamataH sAmAnyena paramANvAdayazcintanIyAH tadanantaraM te eva ekapradezAdhavagADhAH tata ekasamayAdisthitikAH tadanantaramekaguNakAlakAdayaH tato jaghanyAdyavagAhanAprakAreNa tadanantaraM jaghanyasthityAdibhedena tato jaghanyaguNakAlakAdikrameNa tadanantaraM jaghanyapradezA-1 dinA bhedeneti, uktaM ca-"aNumAiohiyANaM khettAdipaesasaMgayANaM ca / jahanA'vagAhaNAiNa ceva jahannAdidesANaM // 1 // " asyAkSaragamanikA-prathamato'NvAdInAM-paramANvAdInAM cintA kartavyA, tadanantaraM kSetrAdipradezasaGgatAnAM, atrAdizabdAtkAlabhAvaparigrahaH, tato'yamarthaH-prathamataH kSetrapradezerekAdibhiH saGgatAnAM cintA kartavyA, tadanantaraM kAlapadezaiH-ekAdisamayastato bhAvapradezaiH-ekaguNakAlakAdibhiriti.tadanantaraM jaghanyAvagAhanAdInAmiti, atrAdizabdena madhyamotkRSTAvagAhanAjaghanyamadhyamotkRSTasthitijanyamadhyamotkRSTaguNakAlakAdivarNaparigrahaH, tato jaghanyAdipradezAnAM-jaghanyapradezAnAmatkRSTapradezAnAmajaghanyotkRSTapradezAnAmiti // tatra prathamataH krameNa paramANvAdInAM cintAM kurvannAha-'paramANupoggalANaM bhaMte !' ityAdi. sthityA cataHsthAnapatitatvaM, paramANoH samayAdArabhyotkarSato'saGkhaye | yakAlamavasthAnabhAvAt , kAlAdivarNaparyAyaH SaTsthAnapatitatvaM ekasyApi paramANoH paryAyAnanyAvirodhAt, nanu paramANurapradezo gIyate tataH kathaM paryAyAnantyAvirodhaH?, paryAyAnanye niyamataH sapradezatvaprasakteH, tadayuktaM, vastu-- tattvAparijJAnAt, paramANurhi apradezo gIyate dravyarUpatayA sAMzo na bhavatIti, na tu kAlabhAvAbhyAmiti, 'apaeso // 20 // For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ davaTThayAe' iti vacanAt, tataH kAlabhAvAbhyA sapradezatve'pi na kazciddoSaH, tathA paramANvAdInAmasaGkhyAtapradezaska--2 ndhaparyantAnAM keSAMcidanantaprAdezikAnAmapi skandhAnAM tathaikapradezAvagADhAnAM yAvat saGkhyAtapradezAvagADhAnAM zItoSNasnigdharUkSarUpAzcatvAra eva sparzA iti taireva paramANvAdInAM SaTsthAnapatitatA vaktavyA, na zeSaiH, dvipradezaskandhasUtre / 'ogAhaNaTTayAe siya hINe siya tulle siya abbhahie' ityAdi, yadA dvAvapi dvipradeziko skandhau dvipradezAvagADhAvekapradezAvagADhau vA bhavatastadA tulyAvagAhanau, yadA tveko dvipradezAvagADho'parastvekapradezAvagADhastadA ekapradezAvagADho dvipradezAvagADhApekSayA pradezahIno dvipradezAvagADhastu tadapekSayA(pradezA)'bhyadhikaH zeSaM prAgvat , tripradezaskandhasUtre 'ogAhaNaTTayAe siya hINe' ityAdi, yadA dvAvapi tripradezako skandhau tripradezAvagADhau dvipradezAvagADhI ekapradezAvagADhI vA tadA tulyau yadA tvekastripradezAvagADho vA dvipradezAvagADho vA aparastu dvipradezAvagADha ekaprade|zAvagADho vA tadA dvipradezAvagADhekapradezAvagADhau yathAkramaM tripradezAvagADhadvipradezAvagADhApekSayA ekapradezahInau tripradezAvagADhadvipradezAvagADhau tu tadapekSayA ekapradezAbhyadhiko, yadA tvekastripradezAvagADho'para ekapradezAvagADhastadA ekapradezAvagADhastripradezAvagADhApekSayA dvipradezahIna tripradezAvagADhastu tadapekSayA dvipradezAbhyadhikaH, evamekai DyA catuHpradezAdiSu skandheSvavagAhanAmadhikRtya hAnivRddhirvA tAvad vaktavyA yAvaddazapradezaskandhaH, tasmiMzca 18 dazapradezake skandhe evaM vaktavyaM 'jaha hINe paesahINe vA dupaesahINe vA jAva navapaesahINe vA aha abbhahie For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ 5 paryAya prajJApanAyA: malaya0 vRttI. // 20 // 990000000000000000 paesamabhahie vA dupaesamabbhahie vA jAva navapaesamanbhahie vA' iti bhAvanA pUrvoktAnusAreNa khayaM kartavyA. | saGkhyAtaprAdezikaskandhasUtre 'ogAhaNaTTayAe duTThANavaDie' iti saGkhyeyabhAgena saGkhyeyaguNena ceti, asaGkhyAtapradezaka-18 skandhe 'ogAhaNaTThayAe cauTTANavaDie' iti asaGkhyAtabhAgena saGkhyAtabhAgena saGkhyAtaguNenAsaGgyAtaguNeneti, anantaprAdezikaskandhe'pyavagAhanArthatayA catuHsthAnapatitatA, anantapradezAvagAhanAyA asaMbhavato'nantabhAgAnantaguNAbhyAM vRddhihAnyasaMbhavAt , 'egapaesogADhANaM poggalANaM bhaMte !' ityAdi, atra 'dabaTTayAe tulle paesaTThayAe chaTThANavaDie' iti, idamapi vivakSitaikapradezAvagADhaM paramANvAdikaM dravyaM idamapyaparakapradezAvagADhaM dvipradezAdikaM dravyamiti dravyArthatayA tulyatA, pradezArthatayA SaTsthAnapatitatA, anantapradezakasyApi skandhasyaikasminnAkAzapradeze'vagAhanAsaMbhavAt, zeSa sugama, evaM sthitibhAvAzrayANyapi sUtrANyupayujya bhAvanIyAni. 'jahannogAhaNagANaM bhaMte ! dupaesiyANaM' ityAdi, jaghanyadvipradezakasya skandhasyAvagAhanA ekapradezAtmikA utkRSTA dvipradezAtmikA atrApAntarAlaM nAstIti madhyamA na labhyate tata uktaM 'ajahannamaNukkosogAhaNao natthi' iti, tripradezakasya skandhasya jaghanyAvagAhanA ekapradezarUpA madhyamA dvipradezarUpA utkRSTA tripradezarUpA, catuHpradezasya jaghanyA ekapradezarUpA utkRSTA catuHpradezAtmikA madhyamA dvividhA-dvipradezAtmikA tripradezAtmikA ca, evaM ca sati madhyamAvagAhanazcatuHpradezako madhyamAvagAhanacatuHpradezakApekSayA yadi hInastarhi pradezato hIno bhavati athAbhyadhikastataH pradezato'bhyadhikaH, evaM paJcapradezAdiSu // 203 // Jain Education Interational For Personal & Private Use Only Page #413 -------------------------------------------------------------------------- ________________ skandheSu madhyamAvagAhanAmadhikRtya pradezaparivRddhyA vRddhiAnizca tAvat vaktavyA yAvaddazapradezake skandhe saptapradezaparivRddhiH, sA caivaM vaktavyA-'ajahannamaNukkosogAhaNae dasapaesie ajahannamaNukkosogAhaNassa dasapaesiyassa khaMdhassa ogAhaNaTTayAe siya hINe siya tulle siya abbhahie jai hINe paesahINe dupaesahINe jAva sattapaesahINe aha abhahie paesaanbhahie dupaesaabbhahie jAva sattapaesaabbhahie' iti, zeSaM sUtraMkhayamupayujya paribhAvanIyaM sugamatvAt, navaramanantapradezakotkRSTAvagAhanAcintAyAM 'ThiIevi tulle' iti utkRSTAvagAhanaH kilAnantapradezakaH skandhaH sa ucyate yaH samastalokavyApI sa cAcittamahAskandhaH kevalisamudghAtakarmaskandho vA, tayozcobhayorapi daNDakapATamanthAntarapUraNalakSaNacatuHsamayapramANateti tulyakAlatA, zeSaM sUtramApadaparisamAsaH prAguktabhAvanA'nusAreNa khayamupayujya paribhAvanIyaM sugamatvAt , navaraM jaghanyapradezakAH skandhAH dvipradezakA utkRSTapradezakAH srvotkRssttaanntprdeshaaH|| iti zrImalayagiriviracitAyAM prajJApanATIkAyAM vizeSAkhyaM padaM samAptaM / STRASTRA.SARASTRA-RE-STRA ST A TESTRA-STREETRA iti zrI prajJA sUtra zrImanmalayagirisUrivarya vizeSAparaparyAyaM paryAyAkhyaM padaM smaaptN|| * vacana For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 204 // atha SaSThamupapAtodvarttanApadaM / tadevaM vyAkhyAtaM paJcamaM padam // samprati SaSThamArabhyate, tasya cAyamabhisambandhaH - ihAnantarapade audayikakSAyopaza|mikakSAyikabhAvAzrayaM paryAyaparimANAvadhAraNaM pratipAditaM, iha tvaudayikakSAyopazamikaviSayAH sattvAnAmupapAta - virahAdayazcintyante, tatrAdAviyamadhikArasaGgrahaNigAthA - bArasa cavIsAI saaMtaraM egasamaya katto ya / ubaTTaNa parabhaviyAuyaM ca aTTheva AgarisA // 1 // nirayagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA 1, goyamA ! jahaneNaM ekaM samayaM ukkoseNaM bArasa muhuttA / tiriyagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahaneNaM evaM samayaM ukoseNaM bArasa muhuttA / maNuyagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA ubavAeNaM pannattA ?, goyamA ! jahaneNaM evaM samayaM ukkoseNaM bArasa muhuttA / devagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA 1, goyamA ! jahaneNaM egaM samayaM ukkoseNaM bArasa muhuttA / siddhigaI NaM bhaMte ! kevaiyaM kAlaM virahiyA sijjhaNAe pannattA 1, goyamA ! jahaneNaM egaM samayaM ukkoseNaM chammAsA / nirayagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA uTTaNAe pannattA ?, goyamA ! jahanneNaM ekaM samayaM ukkoseNaM bArasa muhuttA / tiriyagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA ubaTTaNIe pannattA ?, goyamA ! jahaneNaM egaM samayaM ukkoseNaM bArasa muhuttA / maNuyagaI NaM bhaMte ! For Personal & Private Use Only 6 upapA todvarttanA padaM 1120811 Page #415 -------------------------------------------------------------------------- ________________ kevaiyaM kAlaM virahiyA ubaTTaNAe pannattA 1, goyamA ! jahanneNaM evaM samayaM ukkoseNaM vArasa muhuttA / devagaI NaM bhaMte! kevaiyaM kAlaM virahiyA uddaTTaNAe pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM vArasa muhuttA / dAraM / ( sUtraM 122) 'bArasa cauvIsAI' ityAdi, prathamaM gatiSu sAmAnyataH upapAtavirahasya udvarttanAvirahasya ca dvAdaza muhUrttAH pramANaM vaktavyaM, tadanantaraM nairayikAdiSu bhedeSu upapAtavirahasyodvarttanAvirahasya ca caturviMzatirmuhUrttAH gatiSu pratyekamAdau vaktavyAH, tataH 'saMtaraM 'ti sAntaraM nairayikAdayaH utpadyante nirantaraM ceti vaktavyaM, tadanantaramekasamayena nairayikAdayaH pratyekaM kati utpadyante kati vodvarttante iti cintanIyaM, tataH kuta utpadyante nArakAdaya iti cintyate, tata 'uccaTTaNA' iti nairayikAdaya udvRttAH santaH kutrotpadyante iti vaktavyaM, tadanantaraM katibhAgAvazeSe'nubhUyamAnabhavAyuSi jIvAH pArabhavikamAyurvantIti vaktavyaM, tathA katibhirAkarSairutkarSataH AyurvandhakA iti cintAyAM aSTAvAkarSA vaktavyAH / eSa saGgrahaNigAthAsaGkSepArthaH / enameva krameNa vivarIpurAha - 'nirayagaI NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavANaM pannattA' ityAdi, nirayagatinAma - narakagatinAmakammadiyajanito jIvasyaudayiko bhAvaH, sa caikaH saptapRthi - vIvyApI ceti ekavacanaM, saptAnAM ca pRthivInAM parigrahaH, Namiti vAkyAlaGkAre, bhadanteti gurvAmantraNe paramakalyANayogin ! 'kevaiyaM' ti kiyantaM kAlaM virahitA - zUnyA 'upapAtena' upapatanamupapAtaH tadanyagatikAnAM sattvAnAM nArakatvenotpAda iti bhAvaH tena 'prajJaptA' prarUpitA bhagavatA'nyaizca RSabhAdibhistIrthakaraiH, evaM prazne kRte bhagavAnAha - For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. Eeeeeeeeee // 205 // gautama ! jaghanyata eka samayaM yAvat utkarSato dvAdaza muhUrttAn , atra mugdhapreraka Aha-nanvekasyAmapi pRthivyAmagreza 6 upapA dvAdazamuhUrttapramANa upapAtaviraho na vakSyate, caturviMzatimuhUrtAdipramANasya vakSyamANatvAt , tataH kathaM sarvapRthivI- todvartanAsamudAye'pi dvAdazamuhUrttapramANaM, 'pratyekamabhAve samudAye'(pya)bhAvAditi nyAyasya zravaNAt, tadayuktaM, vastutattvA- pade upapAparijJAnAt, yadyapi hi nAma ratnaprabhAdiSvekaikanirdhAraNena caturviMzatimuhUrtAdipramANa upapAtaviraho vakSyate tathApi te viraho yadA saptApi pRthivIH samuditAH apekSyopapAtavirahazcintyate tadAsa dvAdazamuhUrtapramANa eva labhyate, dvAdazamuhUrttAnantaraM gatiSu sU. avazyamanyatarasyAM pRthivyAmutpAdasaMbhavAt , tathA kevalavedasopalabdheH, yastu 'pratyekamabhAve samudAye'pyabhAva' iti nyAyaH 122 ratna prabhAdibhesa kAraNakAryadharmAnugamacintAyAM nAnyatretyadoSaH, yathA narakagatirdvAdaza muhUrtAnutkarSataH upapAtena virahitA evaM desU.123 tiryagmanuSyadevagatayo'pi, siddhigatistUtkarSataH SaDra mAsAn upapAtena virahitA, evamudvartanA'pi, navaraM siddhA nodvartante, teSAM sAdyaparyavasitakAlatayA zAzvatatvAditi siddhirudvartanayA virahitA vktvyaa| gataM prathamaM dvAram , idAnIM caturviMzatiriti dvitIyaM dvAramabhidhitsurAharayaNappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauvvIsaM muhuttA, sakkarappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM // 205 // samayaM ukkoseNaM sattarAiMdiyANi, vAluyappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ jahanneNaM egaM samaya ukkoseNaM addhamAsaM, paMkappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA! jahanneNaM egaM samayaM ukoseNaM mAsaM, dhUmappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM do mAsA, tamApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA?, goyamA! jahanneNaM egaM samayaM ukkoseNaM cattAri mAsA, ahesattamApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM ega samayaM ukkoseNaM chammAsA, asurakumArA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauvvIsaM muhuttA, nAgakumArA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauccIsaM muhuttA, evaM suvanakumArANaM vijjukumArANaM aggikumArANaM dIvakumArANaM disAkumArANaM udahikumArANaM vAukumArANaM thaNiyakumArANaM patteyaM jahanneNaM egaM samayaM ukkoseNaM cauvIsaM muhuttA, puDhavikAiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannacA ?, goyamA! aNusamayamavirahiyaM uvavAeNaM pannattA, evaM AukAiyANavi teukAiyANavi vAukAiyANavi vaNassaikAiyANavi aNusamayaM avirahiyA uvavAeNaM pannattA / beiMdiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM aMtomuhuttaM evaM teiMdiyacauridiyA / samucchimapaMcidiyatirikkhajoNiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM aMtomuhuttaM, gabbhavakatiyapaMceMdiyatirikkhajoNiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA, goyamA ! jahannaNaM egaM samayaM ukkoseNaM bArasa muhuttA, saMmucchimamaNussA NaM bhaMte ! kevaiyaM kAlaM vira APradessae9829202 For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 6 upapAtodvartanApade ratnaprabhAdibhedairupapAtavirahaH sU. 123 // 206 // hiyA uvavAeNaM pannattA ?, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauvvIsaM muhuttA, gabbhavatiyamaNussANaM pucchA, goyamA ! jahanneNaM egaM samayaM ukkoseNaM bArasa muhattA, vANavaMtarANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM caubIsaM muhuttA, joisiyANaM pucchA, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauccIsaM muhattA, sohamme kappe devA NaM bhaMte ! kevaiyaM kAlaM virahiyA uvavAeNaM panattA, goyamA ! jahanneNaM egaM samayaM ukoseNaM cauvvIsaM muhuttA, isANe kappe devANaM pucchA, goyamA ! jahanneNaM egaM samayaM ukkoseNaM cauvvIsaM mahattA, saNaMkumAre kappe devANaM pucchA, goyamA ! jahanneNaM ega samayaM ukosaNaM Nava rAiMdiyAI, mAhide devANaM pucchA, goyamA ! jahannegaM egaM samayaM ukkoseNaM bArasa rAiMdiyANaM dasa muhuttA, baMbhaloe devANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM addhatevIsaM rAiMdiyAI, laMtagadevANaM pucchA, goyamA ! jahannaNaM egaM samayaM ukkoseNaM paNatAlIsaM rAiMdiyAI. mahAsakkadevANaM pucchA, goyamA! jahannaNaM ega samaya ukosaNaM asII rAiMdiyAI, sahassAre devANaM pucchA. goyamA! jahannaNaM ega samayaM ukkoseNaM rAIdiyasayaM, ANayadevANaM pucchA, goyamA ! jahanneNaM ega samayaM ukkoseNaM saMkhejamAsA, pANayadevANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkosepha saMkhejamAsA, AraNadevANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM saMkhijjavAsA, accuyadevANaM pucchA, goyamA ! jahanneNaM egaM samayaM ukkoseNaM saMkhijjavAsA, hiTrimagevijANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM saMkhijAI vAsasayAI, majjhimagevijANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM saMkhijAI vAsasahassAI, uvarimagevijANaM pucchA, goyamA! jahanneNaM egaM samayaM ukkoseNaM saMkhijAI vAsasayasahassAI, vijayavejayaMtajayaMtaaparAjitadevANaM 206 // For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ pucchA, goyamA ! jahanneNaM egaM samaya ukkoseNaM asaMkhejaM kAlaM, sabasiddhagadevANaM pucchA, goyamA ! jahanneNaM ega samayaM ukkoseNaM paliovamassa saMkhijjaibhAgaM / siddhA NaM bhaMte ! kevaiyaM kAlaM virahiyA sijjhaNAe pannatA?, goyamA! jahanneNaM egaM samayaM ukkoseNaM chmmaasaa|| (mUtraM 123) rayaNappabhApuDhavineraiyA NaM bhaMte ! kevaiyaM kAlaM virahiyA ujvaTTaNAe pannattA?, goyamA! jahanneNaM ega samayaM ukkoseNaM cauvvIsaM muhuttA, evaM siddhavajA ubaTTaNAvi bhANiyatvA jAva aNuttarovavAiyatti, navaraM joisiyavemANiesu cayaNaMti ahilAvo kAyavo / dAraM // (sUtra 124) 'rayaNappabhApuDhavineraiyA NaM bhaMte! kevaiyaM kAlaM virahiyA uvavAeNaM pannattA?' ityAdi pAThasiddhaM, navaramatrotkarSaviSayA imAH saMgrahaNigAthA:-'cauvIsayaM muhuttA, satta ya rAiMdiyAI pakkho ya / mAso ekko dunni u cauro chammAsa naraesu // 1 // kamaso ukkoseNaM cauvIsamuhutta bhavaNavAsIsuM / avirahiyA puDhavAI vigalANa'ntomuhuttaM18 tu // 2 // [sa]mucchimatiriyapaNidiya evaM ciya gambha bArasa muhttaa| saMmucchagambhamaNuyA, kamaso cauvIsa bArasa ya // 3 // vaNajoisasohammIsANakappa cauvIsaI muhuttA u| kappe saNaMkumAre divasA Nava vIsaI muhuttA // 4 // mAhide rAIdiya bArasa dasa muhutta baMbhalogammi / rAiMdiaddhatevIsa laMtae hoMti paNayAlA // 5 // mahasukkAma asII sahasAri sayaM tato u kappaduge / mAsA saMkhejjA taha vAsA saMkheja uvariduge // 6 // hiTimamajjhimauvarima |jahasaMkhaM sayasahassalakkhAI / vAsANaM vinneo ukkoseNaM virahakAlo // 7 // kAlo saMkhAIto vijayAisu causu For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ prajJApanA yA:malayavRttI. // 207 // hoi naayvo| saMkhajo pallassa u bhAgo sabaTTasiddhami // 8 // ' gataM dvitIyaM dvAraM / adhunA tRtIyadvAramAha neraDayA NaM bhaMte ! kiM saMtaraM uvavajaMti niraMtaraM uvavajaMti ?, goyamA ! saMtaraMpi uvavajaMti niraMtaraMpi uvavajaMti, tirikkhajoNiyANaM bhaMte ! kiM saMtaraM uvavajaMti niraMtaraM uvavajaMti ?, goyamA ! saMtaraMpi uvavajaMti niraMtaraMpi uvavajaMti / maNussA NaM bhaMte ! kiM saMtaraM uvavajaMti niraMtaraM uvavaaMti?, goyamA ! saMtarapi uvavajaMti niraMtaraMpi uvavajati / devA bhaMte ! kiM saMtaraM uvavajati niraMtaraM uvavajjati ?, goyamA ! saMtaraMpi uvavajjati niraMtaraMpi uvavajjati / rayaNappabhApuDhavineNDayA NaM bhaMte ! kiM saMtaraM uvavajjati niraMtaraM uvavajaMti ?, goyamA ! saMtaraMpi uvavajjati niraMtaraMpi uvavajjati, evaM jAva ahesattamAe saMtarapi uvavajati niraMtaraMpi uvavajaMti / asurakumArA NaM devA NaM bhaMte ! kiM saMtaraM uvavajati niraMtara uvavajati ?, goyamA ! saMtaraMpi uvavajjati niraMtaraMpi uvavajjaMti, evaM jAva thaNiyakumArA NaM saMtaraMpi uvavajati niraMtaraMpi uvavajaMti / puDhavikAiyA NaM bhaMte ! kiM saMtaraM uvavajaMti niraMtaraM uvavajaMti ?, goyamA! no saMtaraM uvavajaMti niraMtaraM uvavajaMti, evaM jAva vaNassaikAiyA no saMtaraM uvavajaMti niraMtaraM uvavajaMti / beiMdiyA NaM bhaMte ! kiM saMtaraM uvavajaMti niraMtaraM uvavajaMti ?, goyamA ! saMtarapi uvavajaMti niraMtaraMpi uvavaaMti, evaM jAva paMciMdiyatirikkhajoNiyA / maNussA NaM bhaMte ! kiM saMtaraM uvavajati niraMtaraM uvavajaMti ?, goyamA! saMtaraMpi uvavajjati niraMtaraMpi uvavajaMti / evaM vANamaMtarA joisiyA sohammIsANasaNaMkumAramAhiMdabaMbhaloyalaMtagamahAsukkasahassAraANayapANayaAraNaccuyahidvimagevijagamajjhimagevi SO90033908800900 6 upapAtodvarttanA| pade 7 cha|rtanAvira haH sU.24 sAntaretaropapAto itane sU. 125 sU. 126 // 207 // For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ jagauvarimagevijagavijayavejayaMtajayaMtaaparAjitasavasiddhadevA ya saMtaraMpi uvavajaMti niraMtaraMpi uvavajaMti / siddhANaM bhaMte ! kiM saMtaraM sijhaMti niraMtaraM sijhaMti ?, goyamA ! saMtaraMpi sijhaMti niraMtaraMpi sijhaMti // (sUtraM 125) neraiyA NaM bhaMte ! kiM saMtaraM ubaddati niraMtaraM ucvati ?, goyamA ! saMtaraMpi uvvadaMti niraMtarapi uvvadaMti, evaM jahA uvavAo bhaNio tahA ucvaTTaNApi siddhavajA bhANiyavA jAva vemANiyA, navaraM joisiyavemANiesu cayaNaMti ahilAvo kAyavo // dAraM // (manaM 126 ) 'neraiyA NaM bhaMte ! kiM saMtaraM uvavajaMti' ityAdi, pAThasiddhaM, prAguktasUtrArthAnusAreNa bhAvArthasya supratItatvAt / gataM tRtIyaM dvAraM / adhunA caturthamAhaneraiyA NaM bhaMte ! egasamaeNaM kevaiyA uvavajaMti ?, goyamA ! jahanneNaM eko vA do vA tini vA ukkoseNaM saMkhejjA vA asaMkhejjA vA uvavajjati evaM jAva ahesattamAe / asurakumArA NaM bhaMte ! egasamaeNaM kevaiyA uvavajaMti ?, goyamA ! jahanneNaM ekko vA do vA tinni vA ukkoseNaM saMkhejjA vA asaMkhejA vA, evaM nAgakumArA jAva thaNiyakumArAvi bhANiyabA / puDhavikAiyA NaM bhaMte ! egasamaeNaM kevaiyA uvavajjati ?, goyamA ! aNusamayaM avirahiyaM asaMkhejA uvavaaMti, evaM jAva vAukAiyA / vaNassaikAiyA NaM bhaMte ! egasamaeNaM kevaiyA uvavajati ?, goyamA! sahANuvavAiyaM paDucca aNusamayaM avirahiyA aNaMtA uvavajaMti, paraThANuvavAiyaM paDucca aNusamayaM avirahiyA asaMkhejjA uvavajjati / beiMdiyA NaM bhaMte ! kevaiyA egasamaeNaM uvavajaMti ?, goyamA! jahanneNaM ego vA do vA tinnivA ukkoseNaM saMkhejA vA asaMkhejAvA, evaM teiMdiyA cauriM For Personal & Private Use Only W anelibrary.org Page #422 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. 6 upapAtodvarttanApade upapAtasaMkhyA // | tathA uddha nasaMkhyA sU.127 // 208 // diyA / samucchimapaMciMdiyatirikkhajoNiyA gabbhavatiyapaMciMdiyatirikkhajoNiyA samucchimamaNussA vANamaMtarajoisiya- sohammIsANasaNaMkumAramAhiMdabaMbhaloyalaMtagamahAsukasahassArakappadevA te jahA neraiyA, gabbhavatiyamaNUsaANayapANayaAraNaaccuagevejagaaNuttarovavAiyA ya ete jahanneNaM ikko vA do vA tinni vA ukkoseNaM saMkhijjA vA] uvavajjati / siddhA NaM bhaMte ! egasamaeNaM kevaiyA sijhaMti ?, goyamA! jahanneNaM ekaM vA do vA tinni vA ukkoseNaM aTThasayaM / / (mUtraM 127) neraiyA Na bhaMte ! egasamaeNaM kevaiyA ubaTuMti ?, goyamA! jahanneNaM eko vA do vA tinni vA ukkoseNaM saMkhejjA vA asaMkhejjA vA ubaTuMti, evaM jahA uvavAo bhaNio tahA ubaTTaNAvi bhANiyavA jAva aNuttarovavAiyA, NavaraM joisiyavemANiyANaM cayaNeNaM ahilAvo kAyadyo / dAraM / (mUtraM 128) 'neraiyA NaM bhaMte ! egasamaieNaM kevaiyA uvavajaMti ?' ityAdi. nigadasiddhaM, navaraM vanaspatisUtre 'saTTANuvavAyaM paDucca aNusamayamavirahiyA anaMtA' iti khasthAnaM-vanaspatInAM vanaspatitvaM. tato'yamatheH-yadyanantarabhavavanaspataya eva vanaspatitpadyamAnAzcintyante tadA pratisamayamavirahitaM sarvakAlamanantA vijJeyAH, pratinigodamasaGkhyeyabhAgasya nirantaramutpadyamAnatayA udvarttanamAnatayA ca labhyamAnatvAta , 'paraThANuvavAiyaM paDucca aNusamayamavirAhayamasakhajA iti parasthAnaM-pRthivyAdayaH, kimuktaM bhavati ?-yadi pRthivyAdayaHkhabhavAdudRtya vanaspatipUtpadyamAnAA samayamavirahitamasaGkhyeyA vaktavyA iti, tathA garbhavyutkrAntikA manuSyA utkRSTapade'pi saGkhyeyA eva nAsaGkhyeyAH, tata 128 // 20 // For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ statmane utkarSataH saGkhyeyA vaktavyAH, AnatAdiSu devalokeSu manuSyA evotpadyante na tiryaJco'pi manuSyAzca | saGkhyA evetyAnatAdisUtreSvapi saGkhyeyA eva vaktavyAH nAsaGkhyeyAH, siddhigatAvutkarSato'STazataM, evamudvartanAsUtramapi vaktavyaM, navaraM 'joisavemANiyANaM cayaNeNaM ahilAvo kAyadyo' iti jyotiSkavaimAnikAnAM hi khabhavAdudvartanaM cyavanamityucyate, tathA'nAdikAlaprasiddheH, tataH tatsUtre cyavanenAbhilApaH karttavyaH, sa caivaM-'joisiyA NaM bhaMte ! egasamayeNaM kevaiyA cayaMti ?, goyamA ! jahanneNaM ego vA do vA' ityAdi, gataM caturthadvAram / idAnIM paJcamadvAramabhidhitsurAha neraiyA NaM bhaMte ! katohiMto uvavajati ?-kiM neraiehiMto uvavajati tirikkhajoNiehiMto uvavajati maNussehiMto uvavajati devehiMto uvavajjati ?, goyamA ! no neraiehiMto uvavajati tirikkhajoNiehiMto uvavajati maNussehiMto uvavajjati no devehiMto uvavajaMti, jai tirikkhajoNiehiMto uvavajati kiM egidiyatirikkhajoNiehiMto uvavajaMti beiMdiyatirikkhajoNiehiMto uvavajjati teiMdiyatirikkhajoNiehiMto uvayajati cauridiyatirikkhajoNiehiMto uvavajjati paMciMdiyatirikkhajoNiehiMto uvavajati ?, goyamA ! no egidiya0 no beiMdiya0 no teiMdiya0 no cauridiya tirikkhajoNiehito uvavajati paMceMdiyatirikkhajoNiehiMto uvavajaMti, jai paMciMdiyatirikkhajoNiehiMto uvavajaMti kiM jalayarapaMciMdiyatirikkhajoNiehiMto uvavajati thalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati khahayarapaMciMdiyatirikkhajoNie For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 6 upapAtodvartanApade nArakAdInAmAgatiH sU. 129 // 209 // hiMto uvavajati ?, goyamA! jalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti thalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati khayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti, jai jalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati kiM saMmucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajati gambhavatiyajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA saMmucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti gambhavatiyajalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati, jai saMmucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajati kiM paJjattayasaMmucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM apajattasaMsucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajati ?, goyamA! pajjattayasaMmucchimajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti noapajattagasaMmucchimajalayarapaMciMdiyatirikkhajoNiehito uvavajaMti, jai gabbhavakaMtiyajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM pajattagagabbhavakaMtiyajalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti apajjatayagambha0 jalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA paJjattayagambha0 jalayarapaMciMdiyatirikkhajoNiehito uvavajaMti no apajattagagambhavatiyajalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati, jai thalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM cauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti parisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajjaMti ?, goyamA! cauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti parisappathalayarapaMciMdiyatirikkhajoNiehito'vi uvavajaMti, jai cauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajati kiM samucchimehiMto uvavajjati gambhavakRtiehiMto uvavajaMti ?, goyamA! saMmucchimacauppayathalayarapaMciMdiyatirikkhajoNiehito'vi uvavajjati gambhavakaMtiyaca // 20 // Jan Education International For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ uppayathalayarapaMciMdiyatirikkhajoNiehito'vi uvavaaMti, jai saMmucchimacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavaaMti kiM paJjattagasaMmucchimacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti apaJjattagacauppayathalayarasamucchimapaMciMdiyatirikkhajoNiehito uvavajaMti ?, goyamA! pajattasaMmucchimacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti no apajattagasamucchimacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti, jai gambhavakaMtiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM saMkhejjavAsAuagabbhavatiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati asaMkhejavAsAuyagambhavakaMtiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA! saMkhejjavAsAu ehito uvavajaMti no asaMkhejavAsAuehiMto uvavaaMti, jai saMkhenjavAsAuyagabbhavatiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM paJjattagasaMkhejavAsAuyagabbhavatiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti apajattagasaMkhejavAsAuyagabbhavakkaMtiyacauppayathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA ! pajjattehiMto uvavajaMti no apajjattasaMkhejavAsAuehiMto uvavajaMti, jai parisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM uraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti bhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti?, goyamA! dohitovi uvavajaMti, jai uraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM samucchimauraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavaaMti gambhavakaMtiyauraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA! saMmucchimehito uvavajaMti gambhavatiehitovi uvavajaMti, jai saMmucchimauraparisappathalayarapaMciMdiyatirikkhajoNi dain Education International For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ 26 prajJApanAyAH malaya0 vRttI. 6 upapA| todvarttanA| pade nAra| kAdInAmAgatiH sU. 129 // 210 // ehiMto uvavajaMti kiM paJjattaehiMto uvavajaMti apaJjatagehiMto uvavajaMti ?, goyamA ! pajattagasaMmucchimehiMto uvavajaMti no apajjattagasaMmucchimauraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti, jai gabbhavatiyauraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM pajattaehiMtou0 apajattaehiMto u01, goyamA! pajattagagabbhavatiehiMto uvavaaMti no apajattagagabbhavatiyauraparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavaaMti, jai bhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM samucchimabhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti gambhavakaMtiyabhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati?, goyamA! dohito'vi uvavajaMti, jai saMmucchimabhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM pajattayasaMmucchimabhuyaparisappathalayarapaMciMdiyatirikkhajoNie. hiMto uvavajaMti apaJjattayasamucchimabhuyaparisappathalayarapaMciMdiyatirikkhajoNiehito uvavaaMti ?, goyamA ! pajjattaehiMto uvavajaMti no apajattaehiMto uvavaaMti, jai gabbhavatiyabhuyaparisappathalayarapaMciMdiyatirikkhajoNiehiMto uvavajati kiM pajattaehiMto uvavajaMti apaJjattaehito uvavaaMti?, goyamA! pajattaehiMto uvavajaMti no apaJjattaehiMto uvavaaMti, jai khahayarapaMciMdiyatirikkhajoNiehito uvavajaMti kiM saMmacchimakhahayarapaMciMdiyatirikkhajoNiehiMto uvavaJjati gabbhavatiyakhahayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti ?, goyamA! dohiMto'vi uvavaaMti, jai saMmucchimakhahayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM paJjattaehiMto uvavajaMti apaJjattaehiMto uvavajjati ?, goyamA ! pajjattaehito uvavajaMti no apajattaehiMto uvavajaMti, jai paJjattagagambhavatiyakhahayarapaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM saMkhe // 21 // Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ avAsAuehiMto uvavajjaMti asaMkhejavAsAuehiMto uvavajjati ?, goyamA ! saMkhijavAsAuehiMto uvavajaMti no asaMkhiavAsAuehiMto uvavajjati, jai saMkhijjavAsAuyagambhavakkaMtiyakhahayarapaMciMdiyatirikkhajoNiehiMto uvavajati kiM pajataehiMto uvavajjati apajjattaehiMto uvavajjati ?, goyamA! paJjattaehiMto uvavajati no apajattaehiMto uvavajjati / jai maNussehiMto uvavajati kiM samucchimamaNussehiMto uvavajjati gambhavakkaMtiyamaNussahiMto uvavajati?, goyamA ! no saMmucchimamaNussahiMto uvavajjati gambhavakaMtiyamaNussahiMto uvavajjati, jai gambhavakaMtiyamaNussehiMto uvavajjati kiM kammabhUmigagabbhavatiyamaNussehiMto uvavajjati akammabhUmiganbhavatiyamaNussahiMto uvavajjati aMtaradIvagagambhavakaMtiyamaNussahiMto uvavajaMti ?, goyamA ! kammabhUmigagambhavatiyamaNussahiMto uvavajjati no akammabhUmigagambhavatiyamaNussehiMto uvavajjati no aMtaradIvagagabbhavatiyamaNussehito uvavajjati, jai kammabhUmigagabbhavatiyamaNussahiMto uvavajaMti kiM saMkhejavAsAuehiMto u0 asaMkhejavAsAuehiMto u01, goyamA ! saMkhejjavAsAuyakammabhUmigagambhavabhUtiyamaNUsehito uvavajjati no asaMkhijavAsAuyakammabhUmimagabbhavatiyamaNussahiMto uvavajjati, jai saMkhejavAsAuyakammabhUmigagabbhavakatiyamaNussahiMto uvavajati kiM pajattehiMto uvavajaMti apaJjattehiMto uvavajaMti ?, goyamA ! pajattaehiMto uvavajaMti no apajjattaehiMto uvavajaMti, evaM jahA ohiyA uvavAiyA tahA rayaNappabhApuDhavineraiyAvi uvavAeyatvA, sakarappabhApuDhavineraiyANaM pucchA, goyamA! etevi jahA ohiyA tahevovavAeyavA navaraM samucchimehiMto paDiseho kAyabo, vAluyappabhApuDhavineraiyA NaM bhaMte ! katohiMto uvavajjati ?, goyamA ! jahA sakarappabhApuDhavineraiyA navaraM bhuyaparisappehito paDiseho For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 6 upapAtodvartanApade nArakAdInAmupapAtaH // 21 // kAyaco, paMkappabhApuDhavineraiyANaM pucchA, goyamA ! jahA vAluyappabhApuDhavineraiyA navaraM khahayarahito paDiseho kAyavo, dhUmappabhApuDhavineraiyANaM pucchA goyamA! jahA paMkappabhApuDhavineraiyA navaraM cauppaehitovi paDiseho kAyabo, tamApuDhavineraiyA NaM bhaMte ! kaohiMto uvavajati go.! jahA dhUmappabhApuDhavineraiyA navaraM thalayarehitovi paDiseho kAyavo, imeNaM abhilAveNaM jai paMciMdiyatirikkhajoNiehiMto uvavajjati kiM jalayarapaMcidiehiMto uvavajaMti thalayarapaMciMdiehito uvavajaMti khahayarapaMciMdiehito uvavajaMti ?, goyamA ! jalayarapaMciMdiehiMto uvavajjati no thalayarehiMto no khayarehito uvavajaMti, jai maNussahiMto uvavajaMti kiM kammabhUmiehiMto uvavajaMti akammabhUmiehiMto uvavajaMti aMtaradIvaehito uvavajaMti ?, goyamA ! kammabhUmiehiMto uvavajaMti no akammabhUmiehiMto uvavajati no aMtaradIvaehiMto uvavajaMti, jaha kammabhUmiehiMto uvavajjati kiM saMkhejjavAsAuehiMto uvavajjati asaMkhejavAsAuehiMto uvavajjati ?, goyamA! saMkhejavAsAuehiMto uvavajjati no asaMkhejavAsAuehiMto uvavajaMti, jai saMkhejavAsAuehiMto uvavajaMti kiM pajattaehiMto uvadhaaMti apaattaehiMto uvavajaMti ?, goyamA / pajattaehiMto uvavajaMti no apaJjattaehiMto uvavajaMti, jai pajattagasaMkheavAsAuyakambhabhUmiehito uvavajaMti kiM ithiehiMto uvavajaMti purisehito uvavajaMti napuMsaehiMto uvavajaMti 1, govamA! itthIhiMto uvavaaMtipurisehiMto uvavajaMti napaMsaehiMtovi uvavajaMti, ahesattamApuDhavineraiyA paM bhaMte ! katohito uvavajaMti ?, goyamA ! evaM ceva navaraM itthIhiMto paDiseho kAyabo,-'assanI khalu paDhamaM docaMpi sirIsavA taiya pakkhI / sIhA jaMti cautthi uragA puNa paMcami puDhavi ||1||chttiN ca itthiyAo macchA maNuyA ya sattami aaaaaaaa = // 21 // For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ Eeeeeeeeeeeeeeeeeeeee puDhavi / eso paramovAo boddhayo naragapuDhavINa // 2 // (sUtraM 129) / asurakumArA NaM bhaMte ! katohiMto uvavajaMti ?, goyamA ! no neraiehiMto uvavajaMti tirikkhajoNiehiMto uvavajati maNussahiMto uvavajaMti no devehito uvavajjaMti, evaM jehiMto neraiyANaM uvavAo tehiMto asurakumArANavi bhANiyaho, navaraM asaMkhejavAsAuyaakammabhUmagaaMtaradIvagamaNussatirikkhajoNiehitovi uvavajaMti, sesaM taM ceva, evaM jAva thnniykumaaraamaanniyccaa|| (sUtraM130) puDhavikAiyA NaM bhaMte ! katohito uvavajaMti kiM neraiehiMto jAva devehiMto uvavajaMti ?, goyamA! no neraiehiMto uvavajaMti tirikkhajoNiehito maNussehiMto devehiMtovi uvavajaMti, jai tirikkhajoNiehiMto uvavajaMti kiM egidiyatirikkhajoNiehiMto uvavaaMti jAva paMciMdiyatirikkhajoNiehiMto uvavajjati ?, goyamA egidiyatirikkhajoNiehiMtovi jAva paMciMdiyatirikkhajoNiehitovi uvavajjati,jai egidiyatirikkhajoNiehiMto uvavajaMti kiM puDhavikAiehiMtojAva vaNassaikAiehiMto uvavajjati ?, goyamA! puDhavikAiehiMtovi jAva vaNassaikAhaehitovi u0, jai puDhavikAiehiMto uvavajaMti kiM suhumapuDhavikAiehiMto uvavajaMti bAyarapuDhavikAiehiMto uvavajaMti ?, goyamA! dohitovi uvavajaMti, jai suhamapuDhavikAiehiMto uvavajaMti kiM paJjattapuDhavIkAiehiMto uvavajaMti apaJjattapuDhavIkAiehiMto uvavajaMti ?, goyamA! dohitovi uvavajaMti, jai bAyarapuDhavikAiehito uvavajaMti kiM pajattaehiMto u0 apajjattaehiMto uvavajaMti ?, moyamA! dohitovi uvavajaMti, evaM jAva vaNassaikAiyA caukkaeNaM bhedeNa uvavAeyavA, jai beiMdiyatirikkhajoNiehiMto uvavajaMti kiM pajattayabeiMdiehiMto uvavajaMti apajjattayabeiMdiehito uvavajjati ?, goyamA! dohitovi uvavajaMti, evaM teiMdiyacauridiehiMtovi uvavajati, jai paMciMdiya SADASADOOD8- 999 For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. 6 upapAtodvartanA| pade nArakAdInAmupapAtaH // 212 // tirikkhajoNiehiMto uvavajjati kiM jalayarapaMciMdiyatirikkhajoNiehiMto uvavajjati evaM jehiMto neraiyANaM uvavAo bhaNio tehiMto etesipi bhANiyavo navaraM pajjattagaapajjattagehiMtovi uvavajaMti, sesaM taM ceva, jai maNussahiMto uvavajati kiM saMmucchimamaNussehiMto uvavajjati gambhavabhUtiyamaNussahiMto uvavajjati ?, goyamA! dohitovi uvavajjati, jai gabbhavatiyamaNussahiMto uvavajjati kiM kammabhUmagagabbhavatiyamaNussahiMto uvavajati akammabhUmagagabbhavatiyamaNussehiMto uvavajjati sesaM jahA neraiyANaM navaraM apajattaehiMtovi uvavajjati, jai devehito vi uvavajati kiM bhavaNavAsivANamaMtarajoisavemANiehiMto uvavajjati ?, goyamA ! bhavaNavAsidevehitovi uvavajaMti jAva vemANiyadevehitovi uvavajaMti, jai bhavaNavAsidevehiMto uvavajaMti kiM asurakumAradevehiMto jAva thaNiyakumArehiMto uvavajaMti ?, goyamA ! asurakumAradevehitovi uvavajaMti jAva thaNiyakumAradevehiMtovi uvavajaMti, jai vANamaMtaradevehiMto uvavajaMti kiM pisAehiMto jAva gaMdhavehiMto uvavajaMti ?, goyamA ! pisAehiMtovi jAva gaMdhavehiMtovi uvavajaMti, jai joisiyadevehito uvavajaMti kiM caMdavimANehiMto uvavajaMti jAva tArAvimANehiMto uvavajjati ?, goyamA! caMdavimANajoisiyadevehitovi jAva tArAvimANajoisiyadevehiMtovi uvavajaMti, jai vemANiyadevehiMto uvavajati kiM kappovagavemANiyadevehiMto uvavajaMti kappAtItavemANiyadevehiMto uvavajaMti ?, goyamA ! kappovagavemANiyadevehiMto uvavajaMti no kappAtItavemANiyadevehito uvavajaMti, jai kappovagavemANiyadevehito uvavajaMti kiM sohammahito jAva accuehiMto uvavajaMti ?, goyamA ! sohammIsANehiMto uvavajati no saNaMkumArajAvaacuehiMto uvavajaMti evaM AukAiyAvi, evaM teuvAukAiyAvi, navaraM 00000090878002003 // 212 // For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ devavajehiMto uvavaaMti, vaNassaikAiyA jahA puDhavikAiyA // (sUtraM131) beiMdiyA teiMdiyA cauriMdiyA ete jahA teuvAU devavajehiMto bhANiyavA / (sUtra132) paMciMdiyatirikkhajoNiyANaM bhaMte! kaohiMto uvavajaMti ?, kiM neraiehiMto u0 jAva kiM devehiMto uvavajjati ?, goyamA! neraiehiMtovi tirikkhajoNiehiMtovi maNussahiMtovi devehiMtovi uvavajaMti, jaha neraiehiMto uvavajaMti kiM rayaNappabhApuDhavineraiehiMto jAva ahesattamApuDhavineraiehiMto uvavajaMti ?, goyamA! syaNappabhApuDhavineraiehitovi uvavajaMti jAva ahesattamApuDhavineraiehitovi uvavajaMti, jai tirikkhajoNiehiMto uvavajaMti kiM egidiehiMto uvavajaMti jAva paMciMdiehiMto uvavajaMti ?, goyamA! egidiehitovi uvavajaMti jAva paMciMdiehiMtovi uvavajaMti, jai egidiehiMto uvavajaMti kiM puDhavikAiehiMto uvavajjati evaM jahA puDhavikAiyANaM uvavAo bhaNio taheva eesipi bhANiyavo navaraM devehito jAva sahassArakappovagavemANiyadevehiMtovi uvavajaMti no ANayakappovagavemANiyadevehiMto jAva acuehitovi uvavajaMti (mUtraM 133) maNussA NaM bhaMte ! kaohiMto uvavajaMti kiM neraiehiMto uvavajaMti jAva devehiMto uvavajaMti ?, goyamA! neraiehiMtovi uvavajaMti jAva devehiMtovi uvavajaMti, jai neraiehiMto uvavajaMti kiM rayaNappabhApuDhavineraiehiMto uvavajaMti kiM sakkarappabhApuDhavineraiehiMto uvavajaMti kiM vAluyappabhApuDhavineraiehiMto paMkappabhAhiMto dhUmappabhA0hiMto tamappabhA0hiMto ahesattamApuDhavineraiehiMto uvavajaMti ?, goyamA! rayaNappabhApuDhavineraiehitovi jAva tamApuDha vineraiehiMtovi uvavajaMti, no ahesattamApuDhavineraiehiMto uvavajaMti, jai tirikkhajoNiehiMto uvavajaMti kiM egidiyatirikkhajoNiehiMto uvavajaMti evaM jehiMto paMciMdiyatirikkhajoNiyANaM Jan Education Internal For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 6 upapAtodvartanApade nArakAdInAmupapAtaH Ja // 213 // uvavAo maNio tehiMto maNussANavi niravaseso bhANiyabo, navaraM ahesattamApuDhavineraiehito teuvAukAiehiMto Na ughavajaMti, sabadevehiMto ya uvavAo kAyavo jAva kappAtItavemANiyasabaDhasiddhadevehiMtovi uvavajAveyatvA (sUtraM 134) vANamaMtaradevA NaM bhaMte ! kaohiMto uvavajaMti kiM neraiehito tirikkhajoNiya maNussa0 devehito uvavajjati ?, goyamA ! jehiMto asurakumArA tehiMto bhANiyavA (sUtraM 135) joisiyA NaM bhaMte ! devANaM kaohiMto uvavajaMti, goyamA ! evaM ceva navaraM samucchimaasaMkhijavAsAuyakhahayarapaMciMdiyatirikkhajoNiyavajjehiMto aMtaradIvamaNussavaahiMto uvavAveyacA (matra 136) vemANiyA NaM bhaMte ! kaohiMto uvavajati kiM neraiehito kiM tirikkhajoNiehito maNussahiMto devahito uvavajjati ?, goyamA ! No NeraiehiMto uvavajati paMcidiyatirikkhajoNiehiMto uvavajjati maNussahiMto uvavajaMti No devehiMto uvaaMti evaM sohammIsANagadevAvi bhANiyabA, evaM saNaMkumAradevAvi bhANiyavA navaraM asaMkhejavAsAuyaakammabhUmagavajehiMto uvavaaMti, evaM jAva sahassArakappovagavemANiyadevA bhANiyabA, ANayadevANaM bhaMte! kaohiMto uvavajaMti kiM neraiehiMto ki paMciMdiyatirikkhajoNiyamaNussa0devehiMto uvavajaMti ?, goyamA! No Neraiehito uvavajati no tirikkhajoNiehiMto uvavajaMti maNussehiMto uvavajaMti No devehiMto uvavaaMti, jai maNussahiMto uvavaaMti kiM samucchimamaNussehito gambhavakaMtiyamaNussahiMto uvavajaMti ?, goyamA! gambhavatiyamaNussehiMto no saMsucchimamaNussehiMto uvavajaMti, jai gambhavakkaMtiyamaNussahiMto uvavajati kiM kammabhUmigehiMto akammabhUmigehiMto aMtaradIbagehiMto uvavajaMti ?, goyamA ! no akammabhUmigehiMto No aMtaradIvagehiMto ubavajaMti kammabhUmigagambhavatiyamaNusse // 213 // Jain Education Intematonal For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ hiMto uvavajjati, jai kammabhUmagagambhavakaMtiyamaNUsehiMto uvavajati kiM saMkhejavAsAuehito asaMkhejavAsAuehito u0 ?, goyamA ! saMkhejjavAsAuehito no asaMsiJjavAsAuehiMto uvavajjati, jai saMkhijavAsAuyakammabhUmagagambhavakatiyamaNUsahiMto uvavajaMti kiM paJjattaehiMto uvavajaMti apajjattaehiMto uvavajati ?, goyamA ! pajattaehiMto uvavajjati no apajattaehiMto uvavajjati, jai pajjattasaMkhejavAsAuyakammabhUmagagambhavatiyamaNussahiMto uvavajati kiM sammaddiTThIpajjattagasaMkhejavAsAuyakammabhUmagehiMto uvavajati micchaddihipajjattagehiMto uvavajati sammAmicchaddidvipajjattagehito uvavajjati ?, goyamA ! sammadihipajattagasaMkhejavAsAuyakammabhUmagagabbhavakkaMtiyamaNUsehiMto uvavajjati micchaddichipajjattagehiMto uvavajati No sammAmicchaddidvipajattaehiMto uvavajaMti, jai sammaddiTThIpajattasaMkhejjavAsAuyakammabhUmagagabbhavakatiyamaNUsahiMto uvavajati ki saMjatasammadiTThIhito asaMyatasammaddiTThIpajjattaehiMto saMjayAsaMjayasammaddiTThIpajjattasaMkhejAhiMto uvavajjati ?, goyamA ! tIhiMtovi uvavajaMti, evaM jAva acugo kappo, evaM ceva gevijagadevAvi navaraM asaMjatasaMjatAsaMjatA ete paDiseheyatvA, evaM jaheva gevijagadevA taheva aNuttarovavAiyAvi, NavaraM imaM nANataM saMjayA ceva, jai sammadiTTIsaMjatapajattasaMkhejavAsAuyakammabhUmagagambhavakaMtiyamaNUsehiMto uvavaaMti kiM pamattasaMjayasammadiTThIpajjattaehiMto apamattasaMjayasammaddiDhi0 ehiMto uvavajaMti?, goyamA! apamattasaMja0ehiMto uvavajati no pamattasaMja0ehiMto uvavajaMti, jai apamattasaMja0ehiMto uvavajaMti kiM iDDipattasaMjaehito aNiDDipattasaMjaehiMto?, goyamA! dohiMto uvavaaMti / dAraM / (sUtraM 137) 2002020009092002020 For Personal & Private Use Only www.janelibrary.org Page #434 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. // 214 // 'neraiyA NaM bhaMte ! kaohito uvavajaMti' ityAdi pAThasiddhaM navarameSa saMkSepArthaH-sAmAnyato narakopapAtaci-18|6 upapAntAyAM ratnaprabhopapAtacintAyAM ca devanArakapRthivyAdipaJcakavikalendriyatrikANAM tathA'saGkhyeyavarSAyuzcatuSpadakhacarANAM todvartanAzeSANAmapi cAparyAptakAnAM tiryakpaJcendriyANAM tathA manuSyANAM saMmUchimAnAM garbhavyutkrAntikAnAmapyakarmabhUmi-19 pade nArajAnAM antaradvIpajAnAM karmabhUmijAnAmapyasaGkhyeyavarSAyuSAM saGkhyeyavarSAyuSAmapi aparyAptakAnAM pratiSedhaH zeSANAM kAdInAvidhAnaM, zarAprabhAyAM saMmUchimAnAmapi pratiSedhaH vAlukAprabhAyAM bhujaparisANAmapi paGkaprabhAyAM khacarANAmapi mupapAtaH dhUmaprabhAyAM catuSpadAnAmapi tamaHprabhAyAM uraHparisANAmapi saptamapRthivyAM strINAmapi / bhavanavAsiSUpapAtacintAyAM devanArakapRthivyAdipaJcakavikalendriyatrikAparyAptatiyakpaJcendriyasaMmUchimAparyAptagarbhavyutkrAntikamanuSyANAM pratiSedhaH zeSANAM vidhAnaM, pRthivyabbanaspatI sakalanairayikasanatkumArAdidevAnAM tejovAyudvitricaturindriyeSu sarvanArakasarvadevAnAM tiryakpaJcendriyeSvAnatAdidevAnAM manuSyeSu saptamapRthivInArakatejovAyUnAM vyantareSu devanArakapRthivyAdipaJcakavikalendriyatrikAparyAptatiryakpaJcendriyasaMmUcchimAparyAptagarbhavyutkrAntikamanuSyANAM jyotiSkeSu saMmUchimatiryakpaJcendriyAsaGkhyeyavarSAyuSkakhacarAntaradvIpajamanuSyANAmapi pratiSedhaH, evaM saudharmezAnayorapi sanatkumA // 214|| rAdiSu sahasrAraparyanteSvakarmabhUmijAnAmapi pratiSedhaH AnatAdiSu tiryakpaJcendriyANAmapi vijayAdiSu mithyASTimanuSyANAmapIti / gataM paJcamadvAraM, idAnIM SaSThaM dvAramabhidhitsurAha 9208882000 For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ neraiyA NaM bhaMte ! aNaMtaraM ujvaTTittA kahiM gacchaMti kahiM uvavajati kiM neraiesu uvavajati tirikkhajoNiesu uvavajjati maNussesu uvavajaMti devesu uvavajati ?, goyamA! no neraiesu uvavajaMti tirikkhajoNiesu uvavajjati maNussesa uvavajati no devesu uvavajati, jai tirikkhajoNiesu uvavajjati kiM egidiesu uvavajjati jAva paMciMdiyatirikkhajoNiesu uvavajjati ?, goyamA ! No egidiesu jAva no cauridiesu uvavajaMti, evaM jehiMto uvavAo bhaNio tesu ujvaTTaNAvi bhANiyavA, navaraM samucchimesu na uvavajaMti, evaM sajvapuDhavIsu bhANiyavaM, navaraM ahesattamAo maNussesu Na uvavajjati / (suutrN138)| asurakumArA NaM bhaMte ! aNaMtaraM ubaTTittA kahiM gacchaMti kahiM uvavajjati kiM neraiesu jAva devesu u0 1, goyamA ! no neraiesu uvavajjati tirikkhajoNiesu uvavajaMti maNussesu uvavajaMti No devesu uvavajjati, jai tirikkhajoNiesu uvavajjati kiM egidiesu uvavajjati jAva paMciMdiyatirikkhajoNiesu uvavajjati ?, goyamA ! egidiyatirikkhajoNiesu uvavajaMti no beiMdiesu jAva no cauridiesu uvavajaMti paMciMdiyatirikkhajoNiesu uvavajaMti, jai egidiesu uvavajjati kiM puDhavikAiyaegidiesu jAva vaNassaikAiyaegidiesu uvavajaMti ?, goyamA ! puDhavikAiyaegidiesuvi AukAiyaegidiesuvi uvavajaMti no teukAiesu no vAukAiesu uvavajaMti vaNassaikAiesu uvavajaMti, jai puDhavikAiesu uvavajaMti kiM suhumapuDhavikAiesu bAyarapuDhavikAiesu uvavajaMti ?, goyamA ! bAyarapuDhavikAiesu uvavajaMti no suhumapuDhavikAiesu uvavajaMti, jai bAyarapuDhavikAiesu uvavajaMti kiM pajjattagavAyarapuDhavikAiesu uvavajjati apajjattabAyarapuDhavikAiesu uvavajaMti ?, goyamA! pajattaesu uvavajaMti no apajattaesu uvava For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 6 upapAtodvartanApade nArakAdInAmudvattenA // 215 // aMti, evaM AuvaNassaisuvi bhANiyavaM, paMciMdiyatirikkhajoNiyamaNUsesu ya jahA neraiyANaM uccaTTaNA saMmucchimavajA tahA bhANiyavA evaM jAva thaNiyakumArA (suutrN139)| puDhavikAiyA NaM bhaMte ! aNaMtaraM ubaTTittA kahiM gacchaMti kiM neraiesu jAva devesu ?, goyamA! no neraiesu tirikkhajoNiyamaNUsesu uvavajaMti no devesu uvavajjati evaM jahA etesiM ceva uvavAo tahA uccaTTaNAvi devavajA bhANiyabA, evaM AuvaNassaibeiMdiyateiMdiyacauridiyAvi evaM teuvAu0 navaraM maNussavajesu uvavajaMti (mUtraM140) paMciMdiyatirikkhajoNiyA NaM bhaMte ! aNaMtaraM ughaTTittA kahiM gacchaMti kahiM uvavajjati !, goyamA ! neraiesu jAva devesu uvavajati, jai neraiesu uvavajjati kiM rayaNappabhApuDhavineraiesu uvavaaMti jAva ahesatamApuDhavineraiesu uvavajaMti ?, goyamA ! rayaNappabhApuDhavineraiesu uvavaaMti jAva ahesattamApuDhavineraiesu uvavajaMti, jai tirikkhajoNiesu uvavajaMti kiM egidiesu jAva paMciMdiesu u01, goyamA! egidiesu jAva paMciMdiesu uvavajaMti, evaM jahA etesiM ceva uvavAo ujvaTTaNAvi taheva bhANiyacA navaraM asaMkhejavAsAuesuvi ete uvavajaMti, jai maNussesu uvavajaMti kiM samucchimamaNussesu uvavajaMti gambhavabhUtiyamaNUsesu uvavaaMti ?, goyamA ! dosuvi, evaM jahA uvavAo taheva uvaTTaNAvi bhANiyabA, navaraM akammabhUmaga aMtaradIvaga0 asaMkhenjavAsAuesuvi ete uvavajaMtitti mANiyavaM, jai devesu uvavajaMti kiM bhavaNavaIsu uvavaaMti jAva kiM vemANiesu uvavajaMti , goyamA! sabesu ceva uvavajaMti, jai bhavaNavaIsu kiM asurakumArasu uvavajaMti jAva thaNiyakumAresu uvavaaMti?, goyamA! savesu ceva uvavaaMti, evaM vANamaMtarajoisiyavemANiesu niraMtaraM uvavajaMti jAva sahassAro kappotti / (suutrN141)| maNussANaM bhaMte! aNaMtaraM ughaTTittA SOOPSSSS // 215 // For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ kahiM gacchaMti kahiM uvavajaMti kiM naraiesu uvavaaMti jAva devesu uvavajaMti ?, moyamA! neraiesuvi uvavaaMti jAva devesuvi uvavajaMti, evaM niraMtaraM satvesu ThANesu pucchA, goyamA ! savesu ThANesu uvavaaMti na kiMcavi paDiseho kAyavo, jAba sabaTThasiddhadevesuvi uvavaaMti, atthegatiyA sijhaMti bujhaMti muccaMti parinivAyaMti sabadukkhANaM aMta kareMti / (suu0142)| vANamaMtarajoisiyavemANiyasohammIsANA ya jahA asurakumArA navaraM joisiyANaya vaimANiyANa ya cayaMtIti abhilAvo kAyabo, saNakumAradevANaM pucchA ? goyamA! jahA asurakumArA navaraM egidiesu Na uvavaaMti, evaM jAva sahassAragadevA, ANaya jAva aNuttarovavAiyAdevA evaMceva, navaraM no tirikkhajoNiesu uvavajaMti maNussesu paJjattasaMkhejabAsAuyakammabhUmagagabbhavatiyamaNUsesu uvavajaMti / dAraM / (sUtraM 143) / 'neraiyA NaM bhaMte ! aNaMtaraM uccaTTittA kahiM gacchaMti kahiM uvavajaMti' ityAdi pAThasiddha,navaramatrApyeSa saMkSepArthaH|nairayikANAM svabhavAdudRttAnAM garbhajasaGkhyeyavarSAyuSkatirvakpaJcendriyamanuSyeSUtpAdaH adhaHsaptamapRthivInArakANAM garbhajasaGkhyeyavarSAyuSkatiryakpaJcendriyeSveva asurakumArAdibhavanapativyantarajyotiSkasaudharmezAnadevAnAM vAdaraparyAptapRthivyabvanaspatiga jasaGkhyeyavarSAyuSkatiryakpaJcendriyamanuSyeSu pRthivyabvanaspatidvitricaturindriyANAM tiryaggatau manuSyagatau ca tejovAyUnAM tiryaggatau eva tiryakpaJcendriyANAM nArakatiryagmanuSyadevagatiSu navaraM vaimAnikeSu sahasrAraparyanteSu | manuSyANAM sarveSvapi sthAneSu, sanatkumArAdidevAnAM sahasrAradevaparyantAnAM garbhajasaGkhyeyavarSAyuSkatiryakpaJcendriyamanu For Personal & Private Use Only andinelibrary.org Page #438 -------------------------------------------------------------------------- ________________ CO prajJApanAyAH malaya0 vRttau. // 216 // Padamadeese80090Peaceaen pyeSu, AnatAdidevAnAM garbhajasaGkhyeyavarSAyuSkamanuSyeSveveti / gataM SaSThaM dvAraM, idAnIM saptamaM dvAraM, tasya cAyamabhisa- 6 upapAmbandhaH yeSAM jIvAnAM nArakAdiSu gatiSu vividha upapAto varNitastai vaiH pUrvabhave eva vartamAnarAyurbaddhaM tataH pazcA- todvarttanAdupapAtaH, anyathopapAtAyogAt , tatra kiyati pUrvabhavAyuSi zeSe pArabhavikamAyurbaddha miti saMzayAnaH pRcchati pade nAra kAdInAneraiyANaM bhaMte ! katibhAgAvasesAuyA parabhaviyAuyaM pakareMti ?, goyamA! niyamA chammAsAvasasAuyA parabhaviyAuyaM, evaM mudvartanA asurakumArAvi, evaM jAva thaNiyakumArA / puDhavikAiyA NaM bhaMte ! katibhAgAvasesAuyA parabhaviyAuyaM pakareMti ?, goyamA! puDhavikAiyA duvihA pannattA, taMjahA-sovakamAuyA ya niruvakamAuyA ya, tattha NaM je te niruvakkamAuyA te niyamA tibhAgAvasesAuyA parabhaviyAuyaM pakareMti, tattha NaM je te sovakamAuyA te siya tibhAgAvasesAuyA parabhaviyAuyaM pakareMti siya tibhAgatibhAgAvasesAuyA parabhaviyAuyaM pakareMti siya tibhAgatibhAgatibhAgAvasesAuyA parabhaviyAuyaM pakareMti, AuteuvAuvaNapphaikAiyANaM beiMdiyateiMdiyacauridiyANavi evaM ceva, paMciMdiyatirikkhajoNiyANaM bhaMte ! katibhAgAvasesAuyA parabhaviyAuyaM pakareMti ?, goyamA ! paMciMdiyatirikkhajoNiyA duvihA pannattA, taMjahA--saMkhenjavAsAuyA ya asaMkhejavAsAuyA ya, tattha NaM je te asaMkhejavAsAuyA te niyamA chammAsAvasesAuyA parabhaviyAuyaM pakareMti, N216 // tattha NaM je te saMkhijavAsAuyA te duyihA pannattA, taMjahA--sovakkamAuyA ya niruvakamAuyA ya, tattha NaM je te niruvakkamAuyA te niyamA tibhAgAvasesAuyA parabhaviyAuyaM pakareMti, tattha NaM je te sovakamAuyA te NaM siya tibhAge parama For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ viyAuyaM pakareMti siya tibhAgatibhAge paramaviyAuyaM pakareMti siya tibhAgatibhAgatibhAgAvasesAuyA parabhaviyAuye pakareMti, evaM maNUsAvi, vANamaMtarajoisiyavemANiyA jahA neraiyA / dAraM / (sUtraM 144) 'neraiyA NaM bhaMte ! kaibhAgAvasesAuyA parabhaviyAuyaM baMdha (pakareM)ti' ityAdi pAThasiddhaM / gataM saptamaM dvAra, idAlAnImaSTamaM dvAraM, tadevaM yadbhAgAvazeSe'nubhUyamAnabhavAyuSi pAramavikamAyurvaghnanti tatpratipAdita, samprati yatprakAra bannanti tatprakAraM nairayikAdidaNDakakrameNa pratipAdayatikaivihe NaM bhaMte ! AuyabaMdhe pannatte ?, goyamA! chabihe AuyabaMdhe pannatte, taMjahA-jAtinAmanihattAue gatinAmanihatAue ThitINAmanihattAue ogAhaNanAmanihattAue paesanAmanihattAue aNubhAvanAmanihattAue, neraiyANaM bhaMte ! kaivihe AuyabaMdhe pannate ?, goyamA ! chavihe AuyabaMdhe pannatte, taMjahA-jAtinAmanihattAue gatiNAmanihattAue ThitINA. manihattAue ogAhaNaNAmanihattAue padesaNAmanihattAue aNubhAvaNAmanihattAue evaM jAva vemANiyANaM / jIvA NaM bhaMte ! jAtinAmanihattAuyaM katihiM AgarisehiM pagareMti ?, goyamA! jahanneNa ekkeNa vA dohiM vA tIhiM vA ukkoseNaM ahi, neraiyA NaM bhaMte ! jAtinAmanihattAuyaM katihiM AgarisehiM pagareMti ?, goyamA ! jahanneNaM ekkeNa vA dohiM vA tIhi vA ukkoseNaM ahahiM evaM jAva vemANiyA, evaM gatinAmanihattAuevi ThitINAmanihattAuevi ogAhaNAnAmanihattAuevi padesanAmanihattAuevi aNubhAvanAmanihattAuepi, etesiM NaM bhaMte ! jIvANaM jAtinAmanihattAuyaM jahanneNaM ekkeNa vA For Personal & Private Use Only www.jalnelibrary.org Page #440 -------------------------------------------------------------------------- ________________ prajJApanA- dohiM vA tIhiM vA ukkoseNaM ahiM AgarisehiM pakareMmANANaM katare katarehito appA vA bahuyA vA tullA vA visesA: 6vyutkrAyAH mala- hiyA vA ?, goyamA ! satvatthovA jIvA jAtiNAmanihattAuyaM ahiM AgarisehiM pakaremANA sattahiM AgarisehiM pakare- ntapade ya0 vRttI. mANA saMkhejjaguNA chahiM AgarisehiM pakaremANA saMkhejaguNA evaM paMcahi saMkhijjaguNA cauhiM saMkhijjaguNA tIhiM saMkhijja AyurbandhaguNA dohiM saMkhijaguNA egeNaM AgariseNaM pagaremANA saMkhejaguNA, evaM eteNaM abhilAveNaM jAva aNubhAganAmanihattAuyaM, bhedAH a||217|| evaM ete chappiya appAbahudaMDagA jIvAdIyA bhANiyavvA / (mUtraM 145) iti panavaNAe varkatiyapayaM chaTheM samattaM 6 // lpabahutvaM 'neraiyANaM bhaMte ! kaivihe AuyabaMdhe pannatte' ityAdi, 'jAinAmanihattAue' iti jAtiH-ekendriyajAtyAdiH ca sU.145 paJcaprakArA saiva nAma-nAmakarmaNa uttaraprakRtivizeSarUpaM jAtinAma tena saha nidhattaM-niSiktaM yadAyustajAtinAma nidhattAyuH1, niSekazca karmapudgalAnAmanubhavanArtha racanA, sA caivaM lakSaNA-'mottaNa sagamabAhaM paDhamAi ThiIeN bahutaraM divaM / sese visesahINaM jAvukkosaMti ukkosA // 1 // ' 'gatinAmanihattAue' iti gatirnarakagatyAdibhedAcatuddhoM saiva 4 18nAma gatinAma tena saha nidhattamAyurgatinAmanidhattAyuH 2, sthitiyattena bhavena sthAtavyaM tatpradhAnaM nAma sthitinAma % 1 muktvA svakIyAmabAdhAM [ abAdhAkAle nAnubhava iti na tatra dalikaracanA ] prathamAyAM [ jaghanyAyAmantarmuhUrtarUpAyAM ] sthitau bahutaraM dravyaM [ ekAkarSagRhIteSvapi dalikeSu bahUnAM jaghanyasthitInAmeva bhAvAt ] zeSAyAM [ samayAdyadhikAntarmuhUrttAdikAyAM ] vizeSahInaM, evaM haiM yAvadutkRSTAM sthiti utkRSTato [ vizeSahInaM-sarvahInaM dalikaM [ // 1 // 920000000000000000 217 // For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ yadyasmin bhave udayamAgatamavatiSThate tad gatijAtizarIrapaJcakAdivyatiriktaM sthitinAmAvaseyamiti bhAvaH, gatyAdInAM / varjanaM teSAM khapadaiH 'gainAmanihattAue' ityAdibhirupAttatvAt , tena saha nidhattAyuH sthitinAmanidhattAyuH 3, tathA // avagAhate yasyAM jIvaH sA'vagAhanA-zarIraM audArikAdiH tasya nAma-audArikAdizarIranAmakarma avagAhanAnAma zeSaM tathaiva 4, 'paesanAmanihattAue'tti pradezAH-karmaparamANavaH te ca pradezAH saMkramato'pyanubhUyamAnAH parigRhyante tatpradhAnaM nAma pradezanAma, kimuktaM bhavati ?-yadyasmin bhave pradezato'nubhUyate tatpradezanAmeti, anena vipAkodayamaprAptamapi nAma parigRhItaM, tena pradezanAmnA saha nidhattamAyuHpradezanAmanidhattAyuH 5, tathA'nubhAvo-vipAkaH, sa ceha prakarSaprAtaH parigRhyate tatpradhAnaM nAma anubhAvanAma-yadyasmin bhave tIvravipAkaM nAmakarmAnubhUyate ta(ya)thA nArakAyuSi azubhavarNagandharasasparzIpaghAtAnAdeyaduHkharAyazaHkIrtyAdinAmAni tadanubhAvanAma tena saha nidhattamAyuranubhAvanAmanidhattAyuH 6, atha kasmAjAtyAdinAmakarmabhirAyurvizeSyate ?, ucyate, AyuHkarmaprAdhAnyakhyApanArtha, tathAhi-nArakAdyAyurudaye sati jAtyAdinAmakarmaNAmudayo bhavati nAnyatheti bhavatyAyuSaH pradhAnatA iti, atha jAtyAdinAmaviziSTamAyuH kiyadbhirAkarvadhAtIti jijJAsurjIvAdidaNDakakrameNa pRcchati-'jIvA NaM bhaMte ! jAtinAmanihattAuyaM kaihiM Agarisehi pagaraMti' ityAdi, AkarSo nAma tathAvidhena prayatnena karmapudgalopAdAnaM yathA gauH pAnIyaM pibantI bhayena punaH punarAghoTayati evaM jIvo'pi yadA tIvraNAyubandhAdhyavasAyena jAtinAmanidhattAyuH anyadvA badhnAti For Personal & Private Use Only Page #442 -------------------------------------------------------------------------- ________________ H prajJApanA- yA mala- ya0vRttI. // 21 // tadA ekena mamdena dvAbhyAM tribhirvA mandatareNa tribhizcaturbhirvA mandatamena paJcabhiH SabhiH sasabhiraSTabhirvA, ihavyutkrAtadA ekana mandanavAcAra jAtyAdinAmnAmAkarSaniyama AyuSA saha badhyamAnAnAmavasAtavyo na zeSakAlaM, kAsAMcit prakRtInAM dhruvabandhinItyA- tapade daparAsAM parAvarttamAnatvAt prabhUtakAlamapi bandhasambhavenAkarSAniyamAt / iti zrImalayagiriviracitAyAM prajJApAnA- AyubandhaTIkAyAM vyutkrAntyAkhyaM SaSThaM padaM samAptam / bhedAH alpabahutvaM vasU.145 SLUTSIDEREMOIRANSLATION *ORAPALESTERESTRA.ORASTRA ESTRATRASTRA-ORA-ORATRA / iti zrIprajJApanAsUtre zrImanmalayagirisUrivaryaviracitaM vyutkrAntyAkhyaM SaSThaM padaM smaaptm|| 218 // For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ atha saptamamucchvAsAkhyaM pdN| vyAkhyAtaM SaSThaM padaM, idAnIM saptamamArabhyate, tasya cAyamabhisambandhaH, ihAnantarapade sattvAnAmupapAtavirahAdayo'bhihitAH, asmin punArakAdibhAvanotpannAnAM prANApAnaparyAptyA paryAptAnAM yathAsaMbhavamucchrAsaniHzvAsakriyAvirahAvirahakAlaparimANamabhidheyaM, ityanena saMbandhenAyAtasyAsyedamAdisUtram- neraiyA NaM bhaMte ! kevatikAlassa ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vA?, goyamA! satataM saMtayAmeva ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vA // asurakumArA NaM bhaMte ! kevatikAlassa ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vA ?,goyamA! jahanneNaM sattaNhaM thovANaM ukkoseNaM sAtiregassa pakkhassa ANamaMti vA jAva nIsasaMti // nAgakumArA NaM bhaMte ! kevaikAlassa ANamaMti vA pANamaMti vA UsasaMti vA nIsasaMti vA?, goyamA! jahanneNaM sattaNhaM thovANaM ukkoseNaM muhuttapuhuttassa, evaM jAva thaNiyakumArANaM // puDhavikAiyA NaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA ?, goyamA ! vemAyAe ANamaMti vA jAva nIsasaMti vA // evaM jAva maNUsA // vANamaMtarA jahA nAgakumArA // joisiyA NaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA?, goyamA ! jahanneNaM muhutta huttassa ukkoseNavi muhutta huttassa jAva nIsasaMti vA / / vemANiyA NaM bhaMte! kevatikAlassa ANamaMti vA jAva nIsasaMti vA ?, goyamA! jahaneNaM muhutta huttassa ukkoseNaM For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0vRttI. 929 sapade ucchAsavirahaH sU. 146 // 219 // khANIyamA tivA 'tettIsAe pakkhANaM jAva nIsasaMti vA, sohammadevA NaM bhaMte ! kevaikAlassa ANamaMti vA jAva nIsasaMti vA ?, goyamA ! jahanneNaM muhuttapuhuttassa ukkoseNaM doNhaM pakkhANaM jAva nIsasaMti vA, IsANagadevA NaM bhaMte ! kevaikAlassa ANamaMti vA jAvanIsasaMti vA ?, goyamA! jahanneNaM sAtiregassa muhattapuhattassa ukkoseNaM sAtiregANaM doNhaM pakkhANaM jAva nIsasaMti vA, saNaMkumAradevANaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMtivA?, goyamA! jahanneNaM doNhaM pakkhANaM ukkoseNaM sattaNhaM pakkhANaM jAva nIsasaMti vA, mAhiMdagadevA NaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA ?, goyamA! jahanneNaM sAiregaM doNhaM pakkhANaM ukkoseNaM sAiregaM sattaNhaM pakkhANaM jAva nIsasaMti vA, baMbhalogadevA NaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA?, goyamA! jahanneNaM sattaNhaM pakkhANaM ukkoseNaM dasaNhaM pakkhANaM jAva nIsasaMti vA, laMtagadevANaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA ?, goyamA ! jahanneNaM dasaNhaM pakkhANaM ukkoseNaM caudasaNhaM pakkhANaM jAva nIsasaMti vA, mahAsukkadevANaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMtivA?, goyamA! jahanneNaM caudasahaM pakkhANaM ukoseNaM sattarasaNhaM pakkhANaM jAva nIsasaMti vA, sahassAragadevANaM bhaMte ! kevatikAlassa ANamaMti vA jAva nIsasaMti vA?, goyamA! jahanneNaM sattarasaNhaM pakkhANaM ukkoseNaM aTThArasaNhaM pakkhANaM jAva nIsasaMti vA, ANayadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ? goyamA ! jahanneNaM aTThArasaNhaM pakkhANaM ukkoseNaM egRNavIsAe pakkhANaM jAva nIsasaMti vA, pANayadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA! jahanneNaM egRNavIsAe pakkhANaM ukkoseNaM vIsAe.pakkhANaM jAva nIsasaMti vA, AraNadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM vIsAe pakkhANaM ukko 18 // 219 // For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ 2009080502020009002020 seNaM egavIsAe pakkhANaM jAva nIsasaMti vA, accuyadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA ! jahaneNaM egavIsAe pakkhANaM ukkoseNaM bAvIsAe pakkhANaM jAva nIsasaMti vA / hiDimahiDimagevijjagadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM bAvIsAe pakkhANaM ukkoseNaM tevIsAe pakkhANaM jAva nIsasaMti vA, hiTimamajjhimagevijjagadevA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM tevIsAe pakkhANaM ukkoseNaM cauvIsAe pakkhANaM jAva nIsasaMti vA, hiDimauvarimagevijjagA NaM devA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA jahanneNaM cauvIsAe pakkhANaM ukkoseNaM paNavIsAe pakkhANaM jAva nIsasaMti vA, majjhimahiDimagevijjagANaM devANa bhaMte ! ke vaikAlassa jAva nIsasaMti vA, goyamA! jahanneNaM paNavIsAe pakkhANaM ukkoseNaM chabbIsAe pakkhANaM jAva nIsasaMti vA // majjhimamajjhimagevijjagA NaM devA NaM bhaMte ! kevaikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM chabbIsAe pakkhANaM ukkoseNaM sattAvIsAe pakkhANaM jAva nIsasaMti vA, majjhimauvarimagevijjagA NaM devA NaM bhaMte ! kevaikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM sattAvIsAe pakkhANaM ukkoseNaM aTThAvIsAe pakkhANaM jAva nIsasaMti vA, uvarimaheDimagevijagA NaM devA NaM bhaMte ! kevaikAlassa jAba nIsasaMti vA?, goyamA ! jahaneNaM aTThAvIsAe pakkhANaM ukkoseNaM egaNatIsAe pakkhANaM jAva nIsasaMti vA, uvarimamajjhimagevijjagA NaM devA NaM bhaMte ! kevaikAlassa jAva nIsasaMti vA, goyamA ! jahanneNaM egaNatIsAe pakkhANaM ukkoseNaM tIsAe pakkhANaM jAva nIsasaMti vA, uvarimauvarimagevijjagA NaM devA NaM bhaMte ! kevaikAlassa jAva nIsasaMti vA ?, goyamA ! jahanneNaM tIsAe pakkhANaM ukkoseNaM For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ 7uccA-- 3 146 ekatIsAe pakkhANaM jAva nIsasaMti vaa|| vijayavijayaMtajayaMtaaparAjitavimANesuNaM devANaM bhaMte ! kevatikAlassa jAkara prajJApanAyAH mala nIsasaMti vA ?, moyamA ! jahanneNaM ekatIsAe pakkhANaM ukkoseNaM tettIsAe pakkhANaM jAva nIsasaMti vA, sabaTThamasiddha- sapade uyavRttI. devA NaM bhaMte ! kevatikAlassa jAva nIsasaMti vA ?, goyamA ! ajahannamaNukoseNaM tettIsAe pakkhANaM jAva nIsasaMkti IScchAsaviII vA // (sUtraM 146) iti pannavaNAe bhagavaIe sattamaM UsAsapayaM samattaM 7 // // 220 // ISI neraiyA NaM bhaMte !' ityAdi, nairayikA Namiti vAkyAlaGkAre bhadanta ! 'kevaikAlassa' iti prAkRtazailyA paJcamyarthe vA tRtIyArthe vA SaSThI tato'yamarthaH-kiyataH kAlAta kiyatA vA kAlena 'ANamaMti' Ananti 'an prANane' iti dhAtupAThAt makAro'lAkSaNikaH, evamanyatrApi yathAyogaM paribhAvanIyaM, 'pANamaMti vA' prANanti vAzabdau samuccayArthoM, etadeva padadvayaM krameNArthataH spaSTayati-'UsasaMti vA nIsasaMti vA' yadevoktamAnanti tadevoktamucchsanti tathA yadevoktaM prANanti tadevoktaM niHzvasanti, athavA Anamanti prANamanti iti 'Nam prahvatve' ityasya draSTavyaM, dhAtUnAmanekArthatayA zvasanArthatvasyApyavirodhaH, apare AcakSate-Ananti prANantItyanenAntaH sphurantI ucchAsaniHzvAsakriyA parigRhyate ucchasanti niHzvasantItyanena tu vAhyA. evaM gautamena prazne kRte bhagavAnAha-gautama ! K // 22 // satatamavirahitaM, atiduHkhitA hi nairayikAH, duHkhitAnAM ca nirantaramucchAsaniHzvAsau, tathA loke darzanAt , taca satataM prAyovRttyA'pi syAdataH Aha-'saMtayAmeva' satatameva-anavaratameva, naiko'pi samayastadvirahakAlaH, dIrghatvaM 29202 For Personal & Private Use Only Jain Education Internalonal Page #447 -------------------------------------------------------------------------- ________________ prAkRtasyAt, AmamantItyAdeH punaruccAraNaM ziSyavacane AdaropadarzanArtha, gurubhirAdriyamANavAcanA hi ziNyAH santopavanaso bhavanti, tathA ca sati paunaHpunyena praznazravaNArthanirNayAdiSu ghaTante loke cA''deyavacanA bhavanti evaM prabhUtabhavyopakArastIrthAbhivRddhizca / asurakumArasUtre 'ukkoseNaM sAtiregassa pakkhassa iti, iha deveSu yasya yAvanti sAgaropamANi sthitistasya tAvatpakSapramANa ucchAsaniHzvAsakriyAvirahakAlaH, asurakumAsaNAM cotkRSTA sthitireka sAtirakaM sAgaropamaM 'camarabali sAramahiya'miti vacanAt tataH 'sAtiregassa pakkhassa' ityuktaM, sAtirekAtpakSAdUra cchrasamtItyarthaH, pRthivIkAyikasUtre 'vemAyAe' iti viSamA mAtrA vimAtrA tayA, kimuktaM bhavati ?-aniyatavirahakAlapramANA teSAmucchrAsaniHzvAsakriyA, tathA deveSu yo yathA mahAyuH sa tathA sukhI, sukhitAnAM ca yathottaraM mahA nucchvAsaniHzvAsakriyAvirahakAlaH, duHkharUpatvAducchAsaniHzvAsakriyAyAH, tato yathA yathA''yuSaH sAgaropamavRddhistithA tathocchAsaniHzvAsakriyAvirahapramANasyApi pkssvRddhiH| iti zrImalayagiriviracitAyAM prajJApanATIkAyAM saptamamulAsAkhyaM padaM samAptaM // RMINVMNNMTVVVMVIDOMINIMITVMNISTANINVOTIVAL R // iti zrImanmalayagiryAcAryaviracitavRttiyutaM saptamamuchvAsapadaM samAptam // ENNANRANNNNNNAAZZXXNNNNNNNNNNNNNNAMAS mammaNamanamoon For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ atha aSTamaM saMjJAkhyaM padaM prArabhyate / prajJApanAyAH malayavRttI. // 22 // tadevaM vyAkhyAtaM saptamaM padaM, idAnImaSTamamArabhyate, tasya cAyamabhisambandhaH, ihAnantarapade sattvAnAmucchAsaparyAsinAmakarmayogAzrayA kriyA virahAvirahakAlapramANenoktA, samprati vedanIyamohanIyodayAzrayAn jJAnAvaraNadarzanAvaraNakSayopazamAzrayAMzcAtmapariNAmavizeSAnadhikRtya praznasUtramAhakai NaM bhaMte ! sannAo pannattAo?, goyamA ! dasa sannAo pannattAo, taMjahA-AhArasannA bhayasannA mehuNasannA pariggahasannA kohasannA mANasannA mAyAsannA lohasannA loyasannA oghasanA // neraiyANaM bhaMte ! kati sannAo pannattAo?, goyamA ! dasa sannAo panattAo, taMjahA-AhArasanA jAva oghasannA // asurakumArANaM bhaMte ! kai sannAo panattAo?, goyamA! dasa sannAo pannattAo, taMjahA AhArasanA jAva oghasannA, evaM jAva thaNiyakumArANaM / evaM puDhavikAiyANaM jAva vemANiyAvasANANaM netatvaM (mUtraM 147) / neraiyANaM bhaMte ! kiM AhArasannovauttA bhayasannovauttA mehuNasannovauttA pariggahasanovauttA?, goyamA osanna kAraNaM paDucca bhayasannovauttA, saMtaibhAvaM paDucca AhArasannovauttAvi jAva pariggahasannovauttAvi / eesi NaM bhaMte ! neraiyANaM AhArasannovauttANaM bhayasannovauttANaM mehuNasannovauttANaM pariggahasannovauttANa ya kayare kayarehiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA neraiyA mehuNasannovauttA AhArasano saMjJApadaM daza saMjJAH | sU. 147 daNDakabhedena AhArasaMjJAdimatAmalpa. bahutA sU. 148 // 22 // For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ vauttA saMkhijaguNA pariggahasannovauttA saMkhijaguNA bhayasannovauttA sNkhijgunnaa||tirikkhjonniyaannN bhaMte! kiM AhArasannovauttA jAva pariggahasannovauttA?, goyamA ! osannaM kAraNaM paDucca AhArasannovauttA saMtaibhAvaM paDucca AhArasannovautAvi jAva pariggahasanovauttAvi, eesi NaM bhaMte ! tirikkhajoNiyANaM AhArasannovauttANaM jAva pariggahasannovauttANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA tirikkhajoNiyA pariggahasanovauttA mehuNasannovauttA saMkhijaguNA bhayasanovauttA saMkhijaguNA AhArasannovauttA saMkhijaguNA // maNussA NaM bhaMte ! kiM AhArasanovauttA jAva pariggahasanovauttA ?, goyamA ! osanna kAraNaM paDucca mehuNasannovauttA saMtatibhAvaM paDucca AhArasanovauttAvi jAva pariggahasannovauttAvi, eesi NaM bhaMte ! maNussANaM AhArasannovauttANaM jAva pariggahasannovauttANa ya kayare kayarahito appA vA bahuyA vA tullA vA visesAhiyA vA?, goyamA ! savatthovA maNUsA bhayasanovauttA AhArasannovauttA saMkhijaguNA pariggahasannovauttA saMkhijaguNA mehuNasannovauttA saMkhijaguNA / / devA NaM bhaMte ! kiM AhArasannovauttA jAva pariggahasannovauttA ?, goyamA ! osannaM kAraNaM paDucca pariggahasanovauttA saMtatibhAvaM paDucca AhArasannovauttAvi jAva pariggahasannovauttAvi, eesiNaM bhaMte ! devANaM AhArasannovauttANaM jAva pariggahasannovautANa ya kayare kayarehito appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savatthovA devA AhArasannovauttA bhayasannovauttA saMkhijaguNA mehuNasannovauttA saMkhijjaguNA pariggahasannovauttA saMkhejaguNA (mUtraM 148) / iti pannavaNAe bhagavaIe aTTamaM sannApadaM samattaM / dan Education International For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ prajJApanA- ST 'kai NaM bhaMte ! sannAo pannattAo' iti kati-kiyatsaGkhyA Namiti vAkyAlaGkAre bhadanta ! sajJAH prajJaptAH, tatra saMjJApadaM yAH mala- saMjJAnaM saMjJA Abhoga ityarthaH yadivA sajJAyate'nayA'yaM jIva iti sajJA ubhayatrApi vedanIyamohodayAzritA daza sajJAH yavRttI. jJAnAvaraNadarzanAvaraNakSayopazamAzritA ca vicitrA''hArAdiprAptikriyA, sA copAdhibhedAizavidhA, tathA cAha sU. 147 gautama ! dazavidhAH prajJaptAH, tadeva dazavidhatvaM nAmagrAhamAha-'AhArasannA' ityAdi, tatra kSudvedanIyodayAt yA dnnddkbhe||222|| dena AhAkavalAdyAhArArtha tathAvidhapudgalopAdAnakriyA sA''hArasaMjJA, tasyA AbhogAtmikatvAt , yadivA saMjJAyate jIvo'na rasaMjJAdiyeti, evaM sarvatrApi bhAvanA kAryA, tathA bhayamohanIyodayAt bhayoddhAntasya dRSTivadanavikAraromAJcodbhedAdikriyA bhaya-matAmalpasaMjJA, puMvedodayAnmaithunAya khyAlokanaprasannavadanasaMstambhitoruvepanaprabhRtilakSaNakriyA maithunasajJA, tathA lobhodayAt bahutA sU. pradhAnasaMsArakAraNAbhiSvaGgapUrvikA sacittetaradravyopAdAnakriyA parigrahasajJA, tathA krodhavedanIyodayAt tadAveza- 148 garbhA puruSamukhavadanadantacchadasphuraNaceSTA krodhasaJjA, tathA mAnodayAdahaGkArAtmikA utsekAdipariNatimAnasaJjA, mAyAvedanIyenAzubhasaMklezAdanRtasaMbhASaNAdikriyA mAyAsaMjJA, tathA lobhavedanIyodayato lAlasatvena sacittetaradravyaprArthanA lobhasajJA, tathA matijJAnAvaraNakarmakSayopazamanAt zabdAdyarthagocarA sAmAnyAvabodhakriyA oghasaMjJA, tathA tadvizeSAvabodhakriyA lokasaJjA, evaM cedamApatitaM-darzanopayoga oghasaJjJA jJAnopayogo lokasajA, anye tvabhidadhati sAmAnyapravRttiyathA valyA vRttyArohaNamoghasajJA lokasya heyA pravRttirlokasajJA, tadevametAH sukhapra For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ kAtipattaye spaSTarUpAH paJcendriyAnadhikRtya vyAkhyAtAH, ekendriyANAM tvetA avyaktarUpA avagantavyAH, nairayikasUtre I 'osannakAraNaM paDuca bhayasannovauttA' iti, tatrotsannazabdena bAhulyamucyate kAraNazabdena ca bAkhaM kAraNaM, tato'yamarthaHbAhyakAraNamAzritya nairayikA bAhulyena bhayasajhopayuktAH, tathAhi-santi teSAM sarvataH prabhUtAni paramAdhArmikAyaHkavallIzaktikuntAdIni bhayotpAdakAdIni, 'saMtaibhAvaM paDuca' iti ihAnantaro'nubhavabhAvaH santatibhAva ucyate, tata AntaramanubhavabhAvamapekSya nairayikA AhArasajJopayuktA api yAvatparigrahasajJopayuktA api / alpabahutvacintAyAM sarvastokA maithunasaMjJopayuktAH, nairayikA hi cakSurnimIlanamAtramapi na sukhinaH kevalamanavaratamatiprabaladuHkhAgninA saMtapyamAnazarIrAH, uktaM ca-"acchinimIlaNamettaM natthi suhaM dukkhameva paDibaddhaM / narae neraiyANaM ahonisaMpaJcamANANaM // 1 // " tato maithunecchA naiteSAM bhavatIti, yadi paraM kvacitkadAcitkeSAMcit bhavati sA'pi ca stokakAlA iti pRcchAsamaye stokA maithunasajJopayuktAH, tebhyaH saGkhyeyaguNA AhArasajJopayuktAH, duHkhitAnAmapi prabhUtAnAM prabhAtakAlaM cAhArecchAyA bhAvataH pRcchAsamaye atiprabhUtAnAmAhArasajJopayuktAnAM saMbhavAt , tebhyaH saGkhyeyaguNAH parigrahamajopayaktAH. AhArecchA hi dehArthameva bhavati parigrahecchA tu dehe praharaNAdiSu ca, prabhUtatarakAlAvasthAyinI ca parigrahecchA, tataH pRcchAsamaye'tiprabhUtatarAH parigrahasajJopayuktA avApyante iti bhavanti pUrvebhyaH saGkhyeyaguNAH, 1 akSinimIlanamAtraM nAsti sukhaM duHkhameva pratibaddham / narake nairayikANAmaharnizaM pacyamAnAnAm // 1 // in?" totaM ca- "acchinimA lajaparnimIlanamAtramApavattA Jain Education Inter nal For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malayavRttI. // 223 // tebhyo bhayasajhopayuktAH saGkhyeyaguNAH, narakeSu hi nairayikANAM sarvato bhayamAmaraNAntabhAvi tataH pRcchAsamaye'ti-19 saMjJApade prabhUtatamA bhayasajJopayuktAH prApyante iti saGkhyeyaguNAH // tiryakapaJcendriyA api bAhyaM kAraNaM pratItya bAhulyenA- AhArAhArasajJopayuktA bhavanti na zeSasajJopayuktAH, tathA pratyakSata evopalabdheH, AntaramanubhavabhAvamAzrityAhArasaJjo-11 dyAHsaMjJA daNDakaH payuktA api yAvatparigrahasajJopayuktA api, alpabahutvacintAyAM sarvastokAH parigrahasajJopayuktAH, parigrahasajJAyAH alpabahustokakAlatvena pRcchAsamaye teSAM stokAnAmevAvApyamAnatvAt , tebhyo maithunasajJopayuktAH saGkhyeyaguNAH maithunasamjho tvaM ca sU. payogasya prabhUtatarakAlatvAt , tebhyo'pi bhayasajJopayuktAH saGkhyayaguNAH, sajAtIyAtparajAtIyAca teSAM bhayasaMbhavato / 149 bhayopayogasya ca prabhUtatamakAlatvAt pRcchAsamaye bhayasajJopayuktAnAmatiprabhUtatarANAmavApyamAnatvAt , tebhyaH saGkhye-18 |yaguNAH AhArasajJopayuktAH,prAyaH satataM srvessaamaahaar(sNjnyaa)sNbhvaat| manuSyA bAhya kAraNamadhikRtya bAhulyena maithunasajJopayuktAH stokA zeSasaMjJopayuktAH, santatibhAvamAntarAnubhavabhAvarUpaM pratItyAhArasajJopayuktA api yAvatparigrahasajJopayuktA api, alpabahutvacintAyAM sarvastokA bhayasajJopayuktAH, stokAnAM stokakAlaM ca bhayasaMjJAsaMbhavAt , tebhya AhArasajJopayuktAH saGkhyeyaguNAH, AhArasajJopayogasya prabhUtatarakAlabhAvAt , ata eva hetoH tebhyaH sakkhayeyaguNAH parigrahasaMjJopayuktAH, tebhyo maithunasaMjJopayuktAH saGkhyeyaguNAH, maithunasaMjJAyA atiprabhUtatarakAlaM yAvad bhAvataH pRcchAsamaye teSAmatiprabhUtatarANAmavApyamAnatvAt // tathA bAhya kAraNamadhikRtya bAhulyena devAH parigrahasajJo seeeeeeeeeeee // 223 // For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ payuktAH, maNikanakaratnAdInAM parigrahasaMjJopayogahetUnAM teSA sadA sannihitatvAt , saMtatibhAvaM yathoktarUpaM pratItya hai| punarAhArasaMjJopayuktA api yAvatparigrahasaMjJopayuktA api, alpavahutvacintAyAM sarvastokA AhArasaMjJopayuktAH, AhArecchAvirahakAlasyAtiprabhUtatayA AhArasaMjJopayogakAlasya cAtistokatayA teSA pRcchAsamaye sarvastokAnAM teSAmavApyamAnatvAt , tato bhayasaMjJopayuktAH saGkhyeyaguNAH, bhayasaMjJAyAH prasUtAnAM prabhUtakAlaM ca bhAvAt , tebhyo'pi maithunasaMjJopayuktAH saGkhyeyaguNAH, tebhyaH parigrahasaMjJopayuktAH saGkhyeyaguNAH, jIvApekSayA bahavo vaktavyAste ca tathaiva bhAvitA iti / iti zrImalayagiriviracitAyAM prajJApanATIkAyAmaSTamaM saMjJAkhyaM padaM samApta / xe // iti zrImanmalayagiryAcAryavihitavRttiyutamaSTamaM saMjJApadaM samAptam // dain Education International For Personal & Private Use Only elesbrary.org Page #454 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 224 // adhunA navamapadaM praarbhyte| | 9yonipa |de zItAtadevaM vyAkhyAtamaSTamaM padaM, adhunA navamamArabhyate, tasya cAyamabhisaMvandhaH-ihAnantarapade sattvAnA saMjJApari-yAyonayaH |NAmA uktAH, iha tu teSAmeva yonayaH pratipAdyante, tatra cedamAdisUtram sU.150 kativihA NaM bhaMte ! joNI paM0, goyamA ! tivihA joNI paM0, taM0-sItA joNI usiNA joNI sItosiNA joNI / (mUtra 149) / neraiyANaM bhaMte ! kiM sitA joNI usiNA joNI sItosiNA joNI ?, goyamA! sItAvi joNI usiNAvi joNI No sItosiNA joNI / asurakumArANaM bhaMte ! kiM sitA joNI usiNA joNI sItosiNA joNI ?, goyamA ! no sItA joNI no usiNA joNI sItosiNA joNI, evaM jAva thaNiyakumArANaM / puDhavikAiyANaM bhaMte ! kiM sItA joNI usiNA joNI sItosiNA joNI?, goyamA ! sitAvi joNI usiNAvi joNI sItosiNAvi joNI, evaM AukAuvaNassaibeiMdiyateiMdiyacauriMdiyANavi patteyaM bhANiyatvaM / teukkAiyANaM No sItA usiNA No sIusiNA // paMciM // 224 // diyatirikkhajoNiyANaM bhaMte ! kiM sItA joNI usiNA joNI sItosiNA joNI ?, goyamA! sIyAvi joNI usiNAvi joNI sItosiNAvi jonnii|| samucchimapaMciMdiyatirikkhajoNiyANavi evaM ceva // gambhavakatiyapaMciMdiyatirikkhajoNiyANaM bhaMte ! kiM sItA joNI usiNA joNI sItosiNA joNI?, goyamA! No sItA joNI no usiNA joNI siitosinnaajonnii|| Rec 000000000289202929202 Jain Education Internal anal For Personal & Private Use Only w Page #455 -------------------------------------------------------------------------- ________________ | maNassANaM bhaMte ! kiM sitA joNI usiNA joNI sItosiNA joNI ?, goyamA ! sIyAvi joNI usiNAvi joNI sItosiNAvi joNI // saMmucchimamaNussANaM bhaMte ! kiM sItA joNI usiNA joNI sItosiNA joNI ?, goyamA ! tivihA joNI // gabbhavatiyamaNussANaM bhaMte ! ki sItA joNI usiNA joNI sItosiNA joNI ?, goyamA ! No sItA0 No usiNA0 siitosinnaa|| vANamaMtaradevANaM bhaMte! kiM sItA joNI usiNA joNI sItosiNA joNI?, goyamA! No sItANo usiNA, sItosiNA joNI // joisiyavemANiyANavi evaM ceva / eesiNaM bhaMte ! sItajoNiyANaM usiNajoNiyANaM sItosiNajoNiyANaM ajoNiyANa ya kayarerahiMto appA vA bahuyA vA tullA vA visesAhiyA vA ?, goyamA ! savvatthovA jIvA sItosiNajoNiyA usiNajoNiyA asaMkhejaguNA ajoNiyA aNaMtaguNA sItajoNiyA aNaMtaguNA // (sUtraM 150) / 'kativihA NaM bhaMte! joNI' ityAdi, katividhA-katiprakArA Namiti pUrvavat bhadanta ! yoniH prajJaptA ?, atha yoniriti kaH zabdArthaH ?, ucyate, "yu mizraNe" yuvanti taijasakArmaNazarIravantaH santa audArikAdizarIraprAyogyapudalaskandhasamudAyena mizrIbhavantyasyAmiti yoniH-utpattisthAnaM, auNAdiko nipratyayaH, bhagavAnAha-gautama ! trividhA yoniH prajJaptA, tadyathA-zItA uSNA zItoSNA, tatra zItasparzapariNAmA zItA uSNasparzapariNAmA uSNA zItoSNarUpobhayasparzapariNAmA zItoSNA, tatra nairayikANAM dvividhA yoniH-zItA uSNA ca, na tRtIyA zItoSNA, kasyAM pRthivyAM kA yoniriti cet, ucyate, ratnaprabhAyAM zarkarAprabhAyAM vAlukAprabhAyAM ca yAni nairayikANAmupapA 4 For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala- ya0 vRttI. 9yonipade zItAdyA yonayaH sU. 150 // 225 // takSetrANi tAni sarvANyapi zItasparzapariNAmapariNatAni, upapAtakSetravyatirekeNa cAnyatsarvamapi tisRSvapi pRthivI-1 khUSNasparzapariNAmapariNataM tena tatratyA nairayikAH zItayonikA uSNAM vedanAM vedayante, paGkaprabhAyAM bahunyupapAtakSetrANi zItasparzapariNAmapariNatAni stokAnyuSNasparzapariNAmapariNatAni yeSu ca prastaTeSu yeSu ca narakAvAseSu zItasparzapariNAmAnyupapAtakSetrANi teSu tadyatirekeNAnyatsarvamuSNasparzapariNAmaM yeSu ca prastaTeSu yeSu ca narakAvAseSu uSNasparzapariNAmAni upapAtakSetrANi teSu tadyatirekeNAnyatsarvaM zItasparzapariNAmaM tena tatratyA bahavo nairayikAH zItayonikA uSNAM vedanAM vedayante stokA uSNayonikAH zItavedanAmiti / dhUmaprabhAyAM bahUnyupapAtakSetrANi uSNasparzapariNAmapariNatAni stokAni zItasparzapariNAmAni, yeSu ca prastaTeSu yeSu ca narakAvAseSu coSNasparzapariNAmapariNatAni upapAtakSetrANi teSu tadyatirekeNAnyatsarva zItapariNAma, yeSu ca zItasparzapariNAmAnyupapAtakSetrANi teSvanyaduSNasparzapariNAma, tena tatrayA bahavo nArakA uSNayonikAH zItavedanAM vedayante stokAH zItayonikA uSNavedanAmiti / tamaHprabhAyAM tamastamaHprabhAyAM copapAtakSetrANi sarvANyapyuSNasparzapariNAmapariNatAni, tadyatirekeNa cAnyatsarvaM tatra zItasparzapariNAma, tena tatratyA nArakA uSNayonikAH zItavedanAM vedayitAra iti / bhavanavAsinAM garbhavyutkrAntikatiryakpaJcendriyagarbhavyutkrAntikamanuSyANAM vyantarajyotiSkavaimAnikAnAM copapAtakSetrANi zItoSNarUpobhayasparzapariNatAni tena teSAM yonirubhayakhabhAvA na zItA nApyuSNA / ekendriyANAmakAyikavarjAnAM For Personal & Private Use Only Page #457 -------------------------------------------------------------------------- ________________ dvitricaturindriyasaMmUrchimatiryakpaJcendriyasaMmUrchimamanuSyANAM copapAtasthAnAni zItasparzAnyuSNasparzAnyubhayasparzAnyapi bhavantIti teSAM trividhA yoniH| tejaHkAyikA uSNayonikAH (tathA apkAyikAH zItayonikAH) tathA pratyakSata upalabdheH / alpabahutvacintAyAM sarvastokAH zItoSNayonayaH-zItoSNarUpobhayayonikAH, bhavanavAsigarbha jatiryakpaJcendriyagarbhajamanuSyavyantarajyotiSkavaimAnikAnAmevobhayayonikatvAt , tebhyo'saGkhyeyaguNA uSNayonikAH, 4 sarveSAM sUkSmavAdarabhedabhinnAnAM tejaHkAyikAnAM prabhUtatarANAM nairayikANAM katipayAnAM pRthivyabvAyupratyekavanaspatInAM coSNayonikatvAt , ayonikA anantaguNAH, siddhAnAmanantatvAt , tebhyaH zItayonikA anantaguNAH, anantakAyikAnAM sarveSAmapi zItayonikatvAt , teSAM ca siddhebhyo'pi anantaguNatvAt / bhUyaH prakArAntareNa yonIH pratipipAdayiSurAha kativihA NaM bhaMte ! joNI paM01, goyamA ! tivihA joNI pa0, taM0-sacittA acittA mIsiyA / neraiyANaM bhaMte ! kiM sacittA joNI acittA joNI mIsiyA joNI ?, goyamA! no sacittA joNI acittA joNI no mIsiyA joNI / asurakumArANaM bhaMte ! kiM sacittA joNI acittA joNI mIsiyA joNI?, goyamA! no sacittA joNI acittA joNI no mIsiyA joNI, evaM jAva thaNiyakumArANaM / puDhavIkAiANaM bhaMte ! kiM sacittA joNI acittA joNI mIsiyA joNI?, goyamA ! sacittA joNI acittA joNI mIsiyAvi joNI, evaM jAva cauriMdiyANaM // saMmucchimapaMceMdiyatirikkha dan Education International For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. yonipade sacittAdyA yonayaH // 226 // joNiyANaM saMmucchimamaNussANa ya evaM ceva / gambhavakatiyapaMciMdiyatirikkhajoNiyANaM gabbhavatiyamaNussANa ya no sacittA no acittA mIsiyA joNI / vANamaMtarajoisiyavemANiyANaM jahA asurakumArANaM / etesi NaM bhaMte ! jIvANaM sacittajoNINaM acittajoNINaM mIsajoNINaM ajoNINa ya kayare 2 hiMto a0 ba0 tu. vi01, goyamA ! savatthovA jIvA mIsajoNiyA acittajoNiyA asaMkhejaguNA, ajoNiyA aNaMtaguNA, sacittajoNiyA aNaMtaguNA / (sUtraM 151) / 'kativihA NaM bhaMte ! joNI pannattA' ityAdi, sacittA jIvapradazasaMbaddhA, acittA sarvathA jIvavipramuktA, mizrA jIvavipramuktAvipramuktakharUpA / tatra nairayikANAM yadupapAtakSetraM tanna kenacijIvana parigRhItamiti teSAmacittA yoniH, yadyapi sUkSmaikendriyAH sakalalokavyApinastathA'pi na tatpradezairupapAtasthAnapudgalA anyo'nyAnugamasaMbaddhA ityacittaiva teSAM yoniH / evamasurakumArAdInAM bhavanapatInAM vyantarajyotiSkavaimAnikAnAM cAcittA yonirbhAvanIyA / pRthivIkAyikAdInAM saMmUchimamanuSyaparyantAnAmupapAtakSetraM jIvaiH parigRhItamaparigRhItamubhayakhabhAvaM ca saMbhavatIti trividhA'pi yoniH, garbhavyutkrAntikatiryakpaJcendriyANAM garbhavyutkrAntikamanuSyANAM(ca)yatrotpattistatrAcittA api zukrazoNitAdipudgalAH santIti mizrA teSAM yoniH / alpabahutvacintAyAM sarvastokA jIvA mizrayonikAH, garbhavyutkrAntikatiryakpaJcendriyamanuSyANAmeva mizrayonikatvAt , tebhyo'cittayonikA asaGkhyeyaguNAH, nairayikadevAnAM katipayAnAM ca pratyekaM pRthivyatejovAyupratyekavanaspatidvitricaturindriyasaMmUchimatiryakpaJcendriyasaMmUchimamanuSyANAmaci 982889sa // 226 // For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ tayonikatvAt , tebhyo'pyayonikA anantaguNAH, siddhAnAmanantatvAt , tebhyaH sacittayonikA anantaguNAH, nigodajIvAnAM sacittayonikatvAt teSAM ca siddhebhyo'pyanantaguNatvAt / bhUyo'pi prakArAntareNa yonIH pratipAdayitukAma AhakaivihA NaM bhaMte ! joNI paM0 1, goyamA! tivihA joNI pa0, taM0-saMvuDA joNI viyaDA joNI saMvuDaviyaDA joNI / neraiyANaM bhaMte ! kiM saMvuDAjoNI viyaDA joNI saMvuDaviyaDA joNI?, goyamA saMvuDajoNI, no viyaDajoNI no saMvuDaviyaDajoNI, evaM jAva vaNassaikAiyANaM / beiMdiyANaM pucchA , goyamA! no saMvuDajoNI viyaDajoNI no saMvuDaviyaDajoNI / evaM jAva cauridiyANaM / samucchimapaMciMdiyatirikkhajoNiyANaM samucchimamaNussANa ya evaM ceva / gambhavakaMtiyapaMciMdiyatirikkhajoNiya gabbhavatiyamaNussANa ya no saMvuDA joNI no viyaDA joNI saMvuDaviyaDA joNI / vANamaMtarajoisiyavemANiyANaM jahA neraiyANaM / etesiNaM bhaMte ! jIvANaM saMvuDajoNiyANaM viyaDajoNiyANaM saMvuDaviyaDajoNiyANaM ajoNiyANa ya kayare 2 hiMto a0 ba0 tu0 vi0, goyamA ! savvatthovA jIvA saMvuDaviyaDajoNiyA viyaDajoNiyA asaMkhijjaguNA ajoNiyA aNaMtaguNA saMvuDajoNiyA aNaMtaguNA // (mUtraM 152) 'kaivihA NaM bhaMte ! joNI pannattA' ityAdi, tatra nArakANAM saMvRtA yoniH, narakaniSkuTAnAM nArakotpattisthAnAnAM saMvRtagavAkSakalpatvAt , tatra ca jAtAH santo nairayikAH pravarddhamAnamUteyastebhyaH patanti, zItebhya uSNeSu 5020200000000000000000 For Personal & Private Use Only Page #460 -------------------------------------------------------------------------- ________________ prajJApanA- uSNebhyaH zIteSviti, bhavanapativyantarajyotiSkavaimAnikAnAmapi saMvRtA yoniH, teSAM devazayanIye devadUSyAntarite yonipade yAH mala- utpAdAt "devasayaNijaMsi devadUsaMtarie aMgulAsaMkhejaibhAgamettAe sarIrogAhaNAe uvavajai" iti vacanAt ,18| saMvRtAdyA ya0 vRttI. ekendriyA api saMvRtayonikAH, teSAmapi yoneH spaSTamanupalakSyamAnatvAt, dvIndriyAdInAM caturindriyaparyantAnAM yonayaH sU. 152 // 227 // saMmUchimatiryakpaJcendriyasaMmUchimamanuSyANAM ca vivRtA yoniH, teSAmutpattisthAnasya jalAzayAdeH spaSTamupalabhyamA natvAt , garbhavyutkrAntikatiryakpaJcendriyagarbhavyutkrAntikamanuSyANAM ca saMvRtavivRtA yoniH, garbhasya saMvRtavivRtarUpa-11 tvAt , garbho hyantaH kharUpato nopalabhyate bahistUdaravRddhyAdinopalakSyate iti / alpabahutvacintAyAM sarvastokAH| saMvRtavivRtayonikAH, garbhavyutkrAntikatiryakpaJcendriyamanuSyANAmeva saMvRtavivRtayonikatvAt , tebhyo vivRtayonikA asaMkhyeyaguNAH, dvIndriyAdInAM caturindriyaparyavasAnAnAM saMmUrchimatiryakpaJcendriyasaMmUchimamanuSyANAM ca vivRtayoni katvAt , tebhyo'yonikA anantaguNAH siddhAnAmanantatvAt , tebhyaH saMvRtayonikA anantaguNAH, vanaspatInAM saMvR-| / tayonikatvAt , teSAM ca siddhebhyo'pyanantaguNatvAt // samprati manuSyayonivizeSapratipAdanArthamAha kaivihA NaM bhaMte ! joNI paM01, goyamA ! tivihA joNI paM0, taM0-kummuSNayA saMkhAvattA vaMsIpattA, kummuNNayA meM joNI uttamapurisamAUNaM, kummuNNayAe NaM joNIe uttamaSurisA gabbhe vakkamati taM0-arahaMtA cakkavaTTI valadevA vAsu- . // 227 // For Personal & Private Use Only Page #461 -------------------------------------------------------------------------- ________________ devA / saMkhAvattA NaM joNI itthIravaNassa, saMkhAvatAe joNIe bahave jIvA ya poggalA ya bakkamati viukkamati cayaMti uvacayaMti, no ceva NaM Niphajati / vaMsIpacA NaM joNI pihujaNassa, vasIpacAe gaM jogIe pihajaNe gambhe kkamaMti / (mUtraM 153) panavaNAe navamaM jogIpadaM samattaM 9 // 'kaivihA NaM bhaMte ! joNI pannattA' ityAdi, kUrmapRSThamivonnatA kUrmonnatA, zaGkhasyevAvarto yasyAH sA zaGkhAvartA, saMyuktavaMzIpatradvayAkAratvAd vaMzIpatrA, zeSaM sugama, navaraM zaGkhAvAyAM yonau bahavo jIvA jIvasaMbaddhavA pudralAthAvakramante-Agacchanti vyutkrAmanti-garbhatayotpadyante, tathA cIyante-sAmAnyatazcayamAgacchanti, upacIyantevizeSata upacayamAyAnti, paraM na niSpadhante, atiprabalakAmAgniparitApato dhvaMsagamanAditi vRddhprvaadH|| iti zrImalayagiriviracitAyAM prajJApanATIkAyAM yonyAkhyaM navamaM padaM samAptam / yonipade kUrmonatAdyA yogAH sU. 153 // iti zrImanmalayagiryAcAryavihitavRttiyutaM navamaM yonipadaM smaaptm|| For Personal & Private Use Only Page #462 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 228 // dazamaM caramAcaramapadam / tadevaM vyAkhyAtaM navamaM padaM, idAnIM dazamamArabhyate, tasya cAyamabhisaMbandhaH - ihAnantarapade sattvAnAM yonayaH pratipAditAH, asmiMzca yadupapAtakSetraM ratnaprabhAdi tasya caramAcaramavibhAgapradarzanaM kriyate, tatra cedamAdisUtram - kati NaM bhaMte ! puDhavIo paM0 1, goyamA ! aTTha puDhavIo paM0 taM0 - rayaNappabhA sakarappabhA vAluyappabhA paMkappabhA dhUmappabhA tamappabhA tamatamappabhA IsIpanbhArA || imA NaM bhaMte ! rayaNappabhA puDhavI kiM caramA acaramA caramAI acaramAI caramaMtapadesA acaramaMtapadesA ?, goyamA ! imA NaM rayaNappabhA puDhavI no caramA no acaramA no caramAtiM no acaramArti no caramaMtapadesA no acaramaMtapadesA niyamA caramaM caramANi ya caramaMtapadesA ya acaramaMtapadesA ya, evaM jAva adhesattamA puDhavI, sohammAtI jAva aNuttaravimANANaM, evaM caiva IsIpanbhArAvi, evaM ceva logevi, evaM ceva alogevi / (sUtraM 154 ) 'kati NaM bhaMte ! puDhavIo paNNattAo' ityAdi sugamaM, navaramISatprAgbhArA paJcacatvAriMzadyojanalakSAyAmaviSkambhapramANA zuddhasphaTikasaMkAzA siddhazilA / 'imA NaM bhaMte ! rayaNappabhA puDhavI kiM caramA acarametyAdi pRcchA, atha keyaM caramAcaramaparibhASA ?, ucyate, caramaM nAma paryantavarti, taccaramatvamApekSikaM, anyApekSayA tasya bhAvAt, yathA pUrvazarIrApekSayA caramazarIramiti, acaramaM aprAntaM madhyavartItiyAvat, tadapi cApekSikaM tasya caramApekSayA For Personal & Private Use Only 10 caranAcaramapade pRthvInAM caramAcaramatA sU. 154 // 228 // Page #463 -------------------------------------------------------------------------- ________________ DOST bhAvAt , yathA tathAvidhAnyazarIrApekSayA madhyazarIramacaramazarIraM, tadevaM caramA'carametyekavacanAntaH praznaH kRtaH, samprati bahuvacanAntamAha-'caramAI acaramAI' iti, etAni catvAri praznasUtrANi tathAvidhaikatvapariNAmaviziSTadravyaviSayANi kRtAni, samprati pradezAnadhikRtya praznasUtradvayamAha-'caramaMtapaesA ya acaramaMtapaesA ya' iti, caramANyavAntavartitvAt antAtharamAntAstatpradezAdha caramAntapradezAH, acaramameva kasyApyapekSayA'nantavartitvAdantaH acaramAntastatAdezA aprmaantprdeshaaH| tadevaM SaTsu prazneSu kRteSu bhagavAnAha-gautama! sA ratnaprabhA pRthivI na caramA, caramatvaM sApekSikamityuktaM, na cAnAnyadapekSaNIyamasti, kevalAyA eva tadanyanirapekSAyAH pRSTatvAt, nApyacaramA, sata eva hetoH, tathAhi-acaramatvamapi ApekSikaM, na pAtrAnyadapekSaNIyamastIti, kimuktaM bhavati-iyaM ratnaprabhA pRthivI na pazcimA nApi madhyamA, tadanyasyApekSaNIyasyAvivakSaNAditi, ata eva na caramANi, caramatvavyapadezasyaivAsaMbhavatastadviSayabahuvacanAsaMbhavAt, tathAhi-yadA tasyAzcaramatvavyapadeza evoktayukternopapadyate tadA kathaM tadviSayaM bahuvacanamupapacupaItIti ?, evamacaramAvapi pratiSedhanIyAni, prAguktayukteracaramatvavyapadezasthAsaMbhavAt , tathA na ca caramAntapradezA nApyacaramAntapradezAH, uktayuktyA caramatvasvAcaramatvasya cAsaMbhavatastatpradezakalpanAyA apyasaMbhavAt, yadyevaM tarhi kiMkharUpA mA? ityata mAha-niyamAd niyamenAcaramaM caramANi ca, kimuktaM bhavati ?-yadIyamakharANDarUpA vivakSitatvAt (zva) pRcchayate tadA bathoktabhaGgAnAmekenApi bhanena vyapadezo na bhavati, yadA tvasaveva For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau. // 229 // pradezAvagADhetyanekAvayavavibhAgAtmikA vivakSyate tadA yathoktanirvacanaviSayA bhavati, tathAhi - ratnaprabhA pRthivI tAvadanena prakAreNa vyavasthitA, sthApanA ceyaM / evamavasthitAyA asyA yAni prAnteSvavasthitAni khaNDAni pratyekaM tathAvidhaviziSTaikatvapariNAmapariNatAni tAni caramANi, yatpunarmadhye mahadralaprabhAyAH khaNDaM tattathAvidhaikatvapariNAmatvAdekatvena vivakSitamityacaramaM, ubhayasamudAyarUpA ceyaM, anyathA tadabhAvaprasaGgAt, tadevamavayavAvayavirUpatayA cintAyAmacaramaM caramANi cetyakhaNDaika nirvacanaviSayA pratipAditA, yadA punaH pradezacintA kriyate tadaivaM nirvacanam - caramAntapradezAzca acaramAntapradezAzca, tathAhi -- ye bAhyakhaNDeSu gatAH pradezAste caramAntapradezAH, ye punarmadhyaikakhaNDagatAH pradezAste acaramAntapradezAH anye tu vyAcakSate -- caramANi nAma tathAvidhapraviSTetaraprAntaikaprAdezika zreNipaTalarUpANi, madhyabhAgo'carama iti, tadapi samIcInaM, doSAbhAvAt, caramAntapradezA yathoktarUpaprAntaikaprAdezika zreNipaTalagatAH pradezAH, acaramAntapradezA madhyabhAgagatAH pradezAH, anena nirvacanasUtreNa ekAntadurnaya nirodhapradhAnena avayavAvayavirUpaMratnaprabhAdikaM vastu tayozcAvayavAvayavinorbhedAbheda ityAveditaM yathA cAvayavAvayavirUpatAyAM na paroktadUSaNAvakAzastathA dharmasaMgrahaNiTIkAyAM bAhyavastupratiSThA'vasare pratipAditamiti tato'vadhAyeM / ' evaM jAva AhesattamAe puDhavItyAdi, yathA ratnaprabhA pRthivI praznanirvacanAbhyAmuktA evaM zarkarAdyA api pRthivyaH saudharmAdIni ca vimAnAni anuttaravimAnaparyavasAnAni ISatprAgbhArA lokazca vaktavyaH / sUtrapATho'pi For Personal & Private Use Only 10caramAcaramapade ratnaprabhA dInA cara matAdi sR 154 // 229 // Page #465 -------------------------------------------------------------------------- ________________ sugamatvAtkhayaM paribhAvanIyaH, sa caivam-'sakkarappabhA NaM bhaMte ! puDhavI kiM caramA acaramA caramANi acaramANi ityAdi / evaM 'alogevi' iti, evam-uktena prakAreNAloko'pi vaktavyaH, sa caivam-"aloe NaM bhaMte ! kiM carame acarame" ityAdi praznasUtraM tathaiva nirvacanasUtraM 'goyamA! acarame caramANi ya caramaMtapadesA ya acaramaMtapadesA ya' tatra caramANi yAni khaNDAni lokaniSkuTeSu praviSTAni zeSamanyatsarvamacaramaM, caramakhaNDagatAH pradezAH caramAntapradezAH acaramakhaNDagatAH pradezA acaramAntapradezAH // sampratyeteSu ratnaprabhAdiSu pratyekaM caramAcaramAdigatamalpabahutvamabhidhitsuridamAhaimIse NaM bhaMte ! rayaNappabhAe puDhavIe acaramassa ya caramANa ya caramaMtapaesANa ya acaramaMtapaesANa ya davaTThayAe paesaTThayAe dabaTThapaesaTThayAe kayare 2 hiMto a0 ba0 tu0 vi0 ?, goyamA ! savatthovA imIse rayaNappabhAe puDhavIe davaTThayAe ege acarame caramAI asaMkhijjaguNAI, acaramaM caramANi ya dovi visesAhiA, paesaTTayAe savatthovA imIse rayaNappabhAe puDhavIe caramantapadesA, acaramaMtapadesA asaMkhejaguNA, caramaMtapadesA ya acaramaMtapadesA ya dovi visesAhiA, dabaTThapaesaTTayAe sabathovA imIse rayaNappabhAe puDhavIe dabaTTayAe ege acarime, carimAI asaMkhejaguNAI, acarimaM carimANi ya dovi visesAhiA, caramaMtapaesA asaMkhejaguNA, acaramaMtapaesA asaMkhijaguNA, caramaMtapaesA ya acaramaMtapaesA ya dovi visesAhiA, evaM jAva ahesattamAe sohammassa jAva logassa evaM ceva / (sUtraM 155) alogassa NaM HOO9002090809092e in Education international For Personal & Private Use Only www.janelibrary.org Page #466 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 10caramAcaramapade ratnaprabhAdicaramAdInAmalpabahutvaM sU. 155-156 // 230 // bhaMte ! acaramassa ya caramANa ya caramantapadesANa ya acaramantapadesANa ya davaTTayAe paesaTTayAe davaTThapaesahapAe kayare 2 hito a0 ba0 tu.vi., goyamA! savatthove alogassa davaTThayAe ege acarame caramAI asaMkhijaguNAI acaramaM caramANi ya dovi visesAhiyAI, paesaTTayAe savvatthovA alogassa caramantapadesA acaramantapaesA aNantaguNA caramantapadesA ya acaramantapadesA ya dovi visesAhiyA, dabaTThapaesaTTayAe savvatthove alogassa ege acarame caramAI asaMkhejaguNAI acaramaM ca caramANi ya dovi visesAhiyAI, caramantapaesA asaMkhejaguNA, acaramantapaesA aNantaguNA, caramantapaesA ya acaramantapaesA ya dovi visesAhiyA logAlogassa gaM bhaMte ! acaramassa ya caramANa ya caramantapaesANa ya acaramantapaesANa ya dabayAe paesaTTayAe davaTThapaesaTTayAe kayare 2 hiMto a0 0 tu0 vi0 1, goyamA ! savatthove logAlogassa dabaTTayAe egamege acarame, logassa caramAI asaMkhejaguNAI, alogassa caramAI visesAhiyAI, logassa (ya) alogassa ya acaramaM ya caramANi ya dovi visesAhiyAI, paesaTTayAte satvatthovA logassa caramantapadesA, alogassa caramantapadesA visesAhiA, logassa acaramantapaesA asaMkhejaguNA, alogassa acaramantapaesA aNantaguNA, logassa ya alomassa gha caramantaSadesA ca acaramantapadesA ya dovi visesAhiyA / davaTThapaesaTTayAe savatthove logAlogassa dabaTTayAe egamege acarame, logassa caramAI asaMkhejaguNAI, alogassa caramAI visesAhiyAI, logassa ya alogassa ya acarama paramAniva dovi visesAhiyAI, logassa caramantapadesA asaMkhejaguNA, alogassa ya caramantapaesA visesAhiyA, logassa // 23 // dain Education International For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ acaramantapaesA asaMkhenaguNA, ahomassa acaramaMtaparasA aNaMtamuNA, lomassa ya alogassa ya caramantapaesA ya acaramantapaesA ya dovi bisesAhiyA, sabadA visesAhiyA, sabapaesA aNaMtaguNA, sabapajavA aNaMtaguNA / (sUtraM 156) 'imIse gaM aMteravaNayabAe paDavIe acaramassa ya caramANaya' ityAdi praznasUtraM sugama, nirvacanasUtre sarvasvokaM dravyAtayA asyA saprathAyAH pRthivyA acaramakhaNDaM, kasmAt ? iti cet, ata Aha-ekaM, "nimittakAraNahetuSu sarvAsAM vibhaktInAM prAyo darzanam" iti nyAyAdatra hetI prathamA, tato'yamarthaH-yasmAttathAvidhaikaskandhaparimAmapariNatatvAdekaM tataH khokaM, tasmAdU bAni caramANi khaNDAni tAnyasaMkhyeyaguNAni, teSAmasaGkhyAtatvAt, athAcaramaM caramANi ca samuditAnicaramANAMmulyAni vizeSAdhikAni vA? iti zaGkAyAmAha-acaramaM caramANi ca samuditAni vizeSAdhikAni, tathAhi-yadacarama dravyaM tat caramadravyeSu prakSipta, tatazvaramebhya ekenAdhikatvAt vize pAdhikasamudAyo bhavati / pradezArthatvacintAyAM sarpastokAzcaramAntapradezAH, yatazcaramakhaNDAni madhyakhaNDApekSayA'tiIS sUkSmANi, tatasteSAmasoyaguNAnAmapi ye pradezAte madhyakhaNDagatapradezApekSayA sarvastokAH, tebhyo'caramapradezA asAhayaguNAH, acaramakhaNDassaikasyApi caramakhaNDasamudAyApekSayA kSetrato'savayeyaguNatvAt , caramAntapradezA acaramAntapradezAzca ive'pi samuditA acaramAntapradezebhyo vizeSAdhikAH, kathamiti cet, ucyate, iha caramAntapradezA acaramAntapradezApekSavA asaGkhayeyabhAgapramANAH, tato'caramAntapradezeSu caramAntapradezaprakSepe'pi te'crmaantprdeshebhyo| For Personal & Private Use Only Page #468 -------------------------------------------------------------------------- ________________ prajJApanA yAH malayavRttI. // 23 // cedeseeeeeeeeeeseses vizeSAdhikA eva bhavanti, dravyArthapradezArthacintAyAM 'acaramaM caramANi ya do visesAhiyAiM caramantapaesA asaMkheja 10caramAguNA' iti acaramacaramasamudAyAcaramAntapradezA asaGkhyeyaguNAH, kathaM ?, ucyate, iha yadacaramakhaNDaM tadasaGkhyeyapradezA- caramapade | vagADhamapi dravyArthatayA ekaM, carameSu punaH khaNDeSu pratyekamasaGkhyeyAH pradezAH, tato bhavanti caramAcaramadravyasamudAyA- ratnaprabhAdasaGkhyeyaguNAzcaramAntapradezAH, tebhyo'pyacaramAntapradezA asaGkhyeyaguNAH, tebhyo'pi caramAcaramapradezAH samuditA | dicaramAiti pUrvavat / alokasUtre pradezArthatAyAM sarvastokA alokasya caramAntapradezAH, lokaniSkuTeSvevAntasteSAM bhAvAt, dInAmalpatebhyo'caramAntapradezA anantaguNAH, alokasyAnantatvAt , caramAntapradezA acaramAntapradezAzca samuditA vizeSA- bahutvaM sU. 155-156 dhikAH, caramAntapradezA hyacaramAntapradezApekSayA anantabhAgakalpAH, tatasteSAmacaramAntapradezarAzau prakSepe'pi te aca-1 ramAntapradezebhyo vizeSAdhikA eva bhavanti / samprati lokAlokasamudAyaviSayaM praznasUtramAha-'logAlogassaNaM bhaMte ! acaramassa ya caramANa ya' ityAdi praznasUtraM sugamaM, nivarcanamAha-'goyame'tyAdi, gautama ! lokasya alokasya ca yadekaikaM caramakhaNDaM tatstokaM, ekatvAt , tebhyo lokasya caramakhaNDadravyANyasaGkhyeyaguNAni, teSAmasaGkhyAtatvAt , tebhyo'pyalokasya caramakhaNDAni vizeSAdhikAni, kathamiti cet , ucyate, iha yadyapi lokasya caramakhaNDAni tattvato'saGkhyeyAni tathApi prAgupadarzitapRthivInyAsaparikalpanayA tAnyaSTau parikalpyante, tadyathA-ekaikaM / catasRSu dikSu ekaikaM ca vidiviti, alokacaramakhaNDAni tanyAsaparikalpanayA parigaNyamAnAni dvAdaza, tadyathA // 23 // For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ ekaikaM catasRSu dikSu dve dve vidiviti, dvAdaza cASTabhyo na dviguNAni na triguNAni ca, kintu vizeSAdhikAni, | tebhyo'lokasya caramakhaNDebhyo lokAlokasya caramAcaramakhaNDAni samuditAni vizeSAdhikAni, tathAhi -- lokasya caramakhaNDAni prAguktaparikalpanayA aSTau ekamacaramakhaNDamityubhayamIlane nava, alokasyApi caramAcaramakhaNDAni samuditAni trayodaza, ubhayeSAmekatra mIlanena dvAviMzatiH, sA ca dvAdazabhyo na dviguNA nApi triguNA kintu vizeSAdhiketi alokasya caramakhaNDebhyo lokAlokacaramAcaramakhaNDAni samuditAni vizeSAdhikAni / pradezArthatAcintAyAM sarvastokA lokasya caramAntapradezAH, aSTakhaNDa satkAnAmeva pradezAnAM bhAvAt, tebhyo'lokasya caramAntapradezA vizeSAdhikAH, tebhyo'pi lokasya acaramAntapradezA asaGkhyeyaguNAH, kSetrasyAtiprabhUtatayA tatpradezAnAmapyatiprabhUtatvAt, tebhyo'pyalokasyAcaramAntapradezA anantaguNAH, kSetrasyAnantaguNatvAt, tebhyo'pi lokasya caramAntapradezA acaramAntapradezA alokasyApi caramAntapradezA acaramAntapradezAH samuditA vizeSAdhikAH, kathamiti cet, ucyate, ihA lokasyAcaramAntapradezarAzau lokasya caramAcaramAntapradezA alokasya caramAntapradezAzca prakSipyante, te ca | sarvasaGkhyayA'pyasaGkhyeyA (SsaMkhyayA) zvAnantarAzyapekSayA'tistokA iti prakSepe'pi te'lokasyAcaramAntapradezebhyo vizeSAdhikA eva / etadanusAreNa dravyArthapradezArthacintAsUtramapi svayaM paribhAvanIyaM, navaraM lokAlokacaramAcaramakhaNDebhyo lokasya caramAntapradezA asaGkhyeyaguNA iti, lokasya kila caramANi khaNDAnyaSTau, ekaikasmiMzca khaNDa For Personal & Private Use Only Page #470 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttI . caramapade paramANozcaramatAdivicAraH // 23 // sU.157 deze khaNDapradezA asaGkhyeyA lokAlokacaramAcaramakhaNDAni ca samuditAni dvAviMzatiH, tato ghaTante lokAlokacaramAcaramakhaNDebhyo lokasya caramAntapradezA asaGkhyeyaguNAH, zeSapadabhAvanA prAgvat, 'sabadavA visesAhiyA' iti lokAlokacaramAcaramAntapradezebhyaH sarvadravyANi vizeSAdhikAni, anantAnantasaGkhyAnAM jIvAnAM tathA paramANvAdInAmanantaparamANvAtmakaskandhaparyantAnAM pratyekAnAmanantasaGkhyAnAM pRthak pRthak dravyatvAt , tebhyo'pi sarvapradezA anantaguNAH, tebhyo'pi sarvaparyAyA anantaguNAH, pratipradezaM khaparabhedabhinnAnAM paryAyANAmAnanyAt / tadevaM ratnaprabhAdikaM caramAcaramabhedatacintitaM, idAnIM paramANvAdikaM cintayannAha paramANuyoggale Na bhaMte / kiparime 1 acarime 2 avacabae 3 caramAI 4 acaramAI 5 avattatvayAI 6 udAhu carime ya acarime ya 7 udAhu parame ya acaramAI 8 udAhu caramAI acarame ya9 udAhu caramAiM ca acaramAiM ca 10 paDhamA caumaMgI udAhu parime ya avattabae ya 11 udAhu carame ya avattavayAiM ca 12 udAhu caramAiM ca avattabae ya 13 udAhu caramAiMca avacAbAI ca 14 bIvA caumaMgI udAhu acarime va avacabae ya 15 udAhu acarameya avattatbayAIca16 udAhu acaramAI ca abacAe ya 17 udAhu acaramAI ca avattavayAI ca 18 taiyA caubhaMgI udAhu carameya acarameya avattavae ya 19 udAhucarame yajabarame ya avacabayAI 120 udAhubarameca acaramAI ca avacavae ya 21 udAha carameya acaramAI ca avacabayAIca 22 udAhuparamAI ca acarame ya avacabae ya23 udAhu gharamAiMca acarameya avattabayAI (ca)24 udAhu caramAI cavacaramAIca // 23 // For Personal & Private Use Only Page #471 -------------------------------------------------------------------------- ________________ avacahae ya 25 udAhu gharamAIca acaramAI ca avacabayAI ca 26, ete chatrIsaM bhaMgA, goSamA! paramANupompale no gharame no acarama niyamA avattabae, sesA bhamA pddiseheyvaa| (sUtra 157) dupaesie gaM bhaMte ! khaMdhe pucchA, goyamA! dupaesie khaMdhe siya carame no acarame siya abacacae, sesA bhaMgA paDiseheyatvA / tipaesie paM bhaMte ! khaMdhe pucchA, gopamA ! tipaesie khaMdhe siba carame, no acarame, khiya avattabae, no caramAI, no acaramAI, no avattavbayAI, no carame va acarame ya, no carame ya acaramAI, siya caramAiM ca acarame ya, no caramAiM ca acaramAI ca, siya carame ya avacacae ya, sesA bhaMgA paDiseheyavA / caupaesie gaM bhave ! khaMdhe pucchA, goyamA ! caupaesie paM khaMdhe siya carame 1 no acarame 2 siya avacabae 3 no caramAI 4 no acaramAI 5 no avatabayAI 6 no carame ya acarame ya 7 no carame va acaramAI ca8siya caramAI acarime ya 9 siya caramAI ca acaramAiM ca 10siya gharame ya avattabae ya 11 siya carame ya avacabayAI ca 12 no caramAI ca avattavae ya 13 no caramAI ca avacabadhAI ca 14 no bacarame ya avacahae va 15 no acarame ya avattabayAI ca 16 no acaramAI ca avacabae a17 no acarimAI ca avacabayAI ca 18 no carame ya acarime ya avacabae ya 19 no carime ya acarime ya avacabayAI ca 20 no carame va acaramAI ca avattavae ya 21 no carame ya acaramAI ca avacabayAI ca 22 siya caramAiM ca acarime va baramabae ya 23 / sesA bhaMgA paDiseheyavA // paMcapaesie NaM bhaMte ! khaMdhe pucchA, goyamA! paMcapaesie khaMdhe siya caraye 1 no acarame 2 siya avacavae 3 No caramAI 4 No acaramAI 5 no avattavbayAI 6 siya carame ya acarame ya7 no carame ya acaramAI ca 8 siva cara Join Education Interational For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 233 // mAI ca acarame ya 9 siya caramAI ca acaramAI ca 10 siya carame ya avattavae ya 11 siya carameya avattavayAI ca 12 saya caramAI ca avattavae ya 13 no caramAI ca avattavayAI ca 14 no acarame ya avattavae ya 15 no acarame ya avattayA ca 16 no acaramAI ca avattavae ya 17 no acaramAI ca avattavayAI ca 18 no carame ya acarame ya avatta19 no carameya acarame ya avattavayAI ca 20 no carame ya acaramAI ca avattavae ya 21 no carame ya acaramAI ca avattavayAI ca 22 siya caramAI ca acarame ya avattavae ya 23 siya caramAI ca acarame ya avattavayAI ca 24 siya caramAI ca acaramAI ca avattavae ya 25 no caramAIM ca acaramAI ca avattadvayAI ca 26 / chappaesie NaM bhaMte ! pucchA, goyamA ! chappaesie NaM khaMdhe siya carame 1 no acarame 2 siya avattavae 3 no caramAI 4 no acaramAI 5 no avattavayAI 6 siya carame ya acarame ya 7 siya carame ya acaramAI ca 8 siya caramAI ca acarame ya 9 siya caramAI ca acaramAI ca 10 siya carame ya avattavae a 11 siya carame ya avattavayAI ca 12 siya caramAI ca avattavae a 13 siya caramAI ca avattadvayAI ca 14 no acarame ya avattavae ya 15 no acarame ya avattavayAI ca 16 no acaramAI ca avattavae ya 17 no acaramAI ca avattavayAI ca 18 siya carame ya acarameya avattavae ya 19 no carame ya acarameya avattavayAI ca 20 no carame ya acaramAIM ca avattavae ya 21 no carame ya acaramAI ca avattadvayAI ca 22 siya caramAI ca acarameya avattava ya 23 siya caramAI ca acarame ya avattavayA ca 24 siya caramAI ca acaramAI ca avattavae ya 25 siya caramAI ca acaramAI ca avattavayAI ca 26 / sattapaesie NaM bhaMte ! khaMdhe pucchA, goyamA ! sattapaesie NaM khaMdhe For Personal & Private Use Only 10 caramAcaramapade dvipradezA dInAM caramAditAsU. 158 // 233 // Page #473 -------------------------------------------------------------------------- ________________ erseeeeeeeeeeeeeeeeRel siya carime 1 No acarime 2 siya avattabae 3 No carimAiM 4 No acarimAI 5 No avattavbayAI 6 siya carame ya acarame ya 7 siya carame ya acaramAiM ca 8 siya caramAiM ca acarame ya 9 siya caramAI ca acaramAI ca 10 siya carame ya avattavae ya 11 siya carame ya avattavbayAI ca 12 siya caramAiM ca avattavae ya 13 siya caramAiM ca avattatvayAiM ca 14 No acarame ya avattavae ya 15 No acarame ya avattavvayAI ca 16 No acaramAiM ca avattatvae ya 17 No acaramAI ca avattavayAI ca 18 siya carame ya acarame ya avattavae ya 19 siya carame ya acarame ya avattavayAI ca 20 siya carame ya acarimAiM ca avattavae a 21 No carime ya acarimAiM ca avattavbayAI ca 22 siya caramAiM ca acarame ya avattavae ya 23 siya caramAiM ca acarame ya avattavbayAI ca 24 siya caramAiM ca acaramAI ca avattavae ya 25 siya caramAI ca acaramAI ca avattatvayAiM ca 26 / aTThapaesie NaM bhaMte ! khaMdhe pucchA, goyamA ! aTThapaesie khaMdhe siya carame 1 no acarame 2 siya avattavae 3 no caramAI 4 no acaramAI 5 no avattavayAI 6 siya carime ya acarime ya 7 siya carime ya acarimAI ca8 siya carimAiM ca acarime ya 9 siya caramAiM ca acaramAI ca 10 siya carame ya avattabae ya 11 siya carame ya avattavayAI ca 12 siya carimAiM ca avattavae ya 13 siya carimAiM ca avattavayAI ca 14 No acarime ya avattavae ya 15 No acarime ya avattavvayAI ca 16 No acarimAiM ca avattavae ya 17 No acarimAiM ca avattavvayAI ca 18 siya carime ya acarime ya avattavae ya 19 siya carime ya acarime ya avattavayAiM ca 20 siya carime ya acarimAI ca avattavae a 21 siya carime ya acarimAiMca avattavayAI ca 22 siya carimAiM ca acarime ya Eeeeeeeeeeeeeeeeeeesecca For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 234 // 158 avattatvae a 23 siya carimAI ca acarimeya avattatvayAI ca 24 siya carimAiM ca acarimAiM ca avacabae ya 25 siya 10caramAcarimAiM ca acarimAiM ca avattatvayAiM ca 26 / saMkhejapaesie asaMkhejapaesie aNaMtapaesie khaMdhe0, jaheba aDhapaesie caramapade taheva patteyaM bhASiyatvaM |-prmaannummi ya taio paDhamo taio ya hoti dupaese / paDhamo taio navamo ekArasamo ya tipa dvipradezAese // 1 // paDhamo taio navamo dasamo ekkAraso ya bArasamo / bhaMgA cauppaese tevIsaimo ya boddhavo // 2 // paDhamo vaio dInAM crsttmnvdsikaarvaartersmo| tevIsacauccIso paNavIsaimo ya paMcamae // 3 // vicautthapaMcachaTheM panarasa solaM ca sattaradvAraM / mAditAsU. vIsekkavIsa bAvIsagaM ca vajeja chaTuMmi // 4 // vicautthapaMcacharTa paNNara solaM ca sattaradvAraM / bAvIsahamavihUNA sattapadesaMmi khaMdhammi // 5 // bicauttha paMcachadraM paNNara solaM ca sattarahAraM / ete vajjiya bhaMmA sesA sesesu khaMdhesu // (sUtraM 158) / 'paramANapoggaleNaM bhaMteityAdi, atra praznasUtre SaDaviMzatirbhaGgAH, yatastrINi padAni caramAcaramAvaktavyalakSaNAni, teSAM caikaikasaMyoge pratyekamekavacanAstrayo bhaGgAH, tadyathA-caramo'caramo'vaktavyakaH, trayo bahuvacanena, tadyathA-caramANi 1 acaramANi 2 avaktavyAni 3. sarvasaGkhyayA SaTa, dvikasaMyogAstrayaH, tadyathA-caramAcaramapadayorekaH caramAvaktavyakapadayodvitIyaH acaramAvaktavyakapadayostRtIyaH, ekaikasmin catvAro bhaGgAH, tatra prathame dvikasaMyoge evaM- // 234 // caramacAcaramazca, caramazcAcaramAzca, carapAzcAcaramaca, caramAzcAcaramAzca, sthApanA / evameva catubhejI caramAvakavya-13 padayoH, evamevAcaramAvaktavyapadayoH, sarvasatyayA vikasaMyoga dvAdaza bhaGgAH, trikasaMyoge ekavacanabahuvacanAbhyAmaSTI, For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ - sthApanA-sarvasaMkalanayA SaDrAviMzatiH / atra nirvacanamAha-'paramANupoggale no parame' ityAdi, paramANupadalacaramo na bhavati, caramatvaM hyanyApekSaM, na cAnyadapekSaNIyamasti tasya, avivakSaNAt, na ca sAMzaH paramANuyenAMzApekSayA caramatvaM prakalpyeta, niravayavatvAt (tasya), tasmAnna caramo, nApyacaramaH, niravayavatayA madhyatvAyogAt, kintvavaktavyaH, caramAcaramavyapadezakAraNa taH] zUnyatayA caramazabdenAcaramazabdena vA vyapadeSTumazakyatvAt , vaktuM zakyaM hi vaktavyaM, yattu caramazabdena acaramazabdena vA khakhanimittazUnyatayA vaktumazakyaM tadavaktavyamiti sthApanA-zeSAstu bhaGgAH pratiSedhyAH, paramANo teSAmasaMbhavAt , vakSyati ca-"paramANuMmi ya tahao" asthAyamarthaH-paramANI-paramANucintAyAM tRtIyo bhaGgaH parigrAhyaH, zeSAstu niravayavatvena prtissedhyaaH| 'dupaesie NaM bhaMte !' ityAdi praznasUtraM prAgvat, nirvacanamAha-'siya carame no acarame siya avattavae' ityAdi, dvipradezikaH skandhaH syAt-kadAcit caramaH, kathamiti cet , ucyate, iha yadA dvipradezikaH skandho dvayorAkAzapradezayoravagADho bhavati samazreNyA vyavasthitatayA, sthApanA-tadA eko'pi paramANuraparaparamANvapekSayA caramaH, aparo'pyaparaparamANvapekSayA carama iti caramaH, acaramastu na bhavati, sarva dravyANAmapi kevalAcaramatvasyAyogAt, yadA tu sa eva dvipradezikaH skandhaH ekasminnAkAzapradeze avagAhate tadA sa tathAvidhaikatvapariNAmapariNatatayA paramANuvat caramAcaramavyapadezakAraNazUnyatyAnna caramazabdena vyapadeSTuM zakyate nApyacaramazabdeneti avaktavyaH, zeSAstu bhaGgAH pratiSedhyAH, tathA ca vakSyati "paDhamo For Personal & Private Use Only Page #476 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 235 // taio ya hoi dupaese" asthAyamarthaH-dvipradezike skandhe prathamo bhaGgaH-carama iti, tRtIyaH-avaktavya iti bhavati,10caramAzeSAstu pratiSedhyAH , asaMbhavAt , sa cAsaMbhavaH supratIta eva / 'tipaesie NaM bhaMte ! khaMdhe' ityAdi praznasUtraM prAgvata. caramapade nirvacanaM 'goyamA ! siya carame' ityAdi, iha yadA tripradezikaH skandho dvayorAkAzapradezayoH samazreNyA vyavasthita- paramANvAyorevamavagADho bhavati, sthApanA-,tadA'sau caramaH, sA caramatvabhAvanA dvipradezikaskandhavad bhAvanIyA, acarama dInAM cara mAtvAdi pratiSedhaH prAgvat , 'syAdavaktavya' iti yadA sa eva tripradezikaH skandha ekasminnAkAzapradeze'vagAhate tadA paramANuvat caramAcaramavyapadezakAraNazUnyatayA caramAcaramazabdAbhyAM vyapadeSTumazakyatvAt avaktavyaH, caturthAdayo'STamapayantAH pratiSedhyAH, asaMbhavAt , asaMbhavastu supratItatvAt khayamupayujya vaktavyaH, navamastu grAhyaH, tathA cAha'siya caramAiM ca acarame ya' prAkRte dvitve'pi bahuvacanaM, tato'yamarthaH-syAt-kadAcidayaM bhaGgaH-caramau acaramazca, tatra yadA sa tripradezikaH skandhaH triSvAkAzapradezeSu samazreNyA vyavasthiteSvevamavagAhate, sthAnA-tadA''dimAntimau dvau paramANU paryantavartitvAcaramau madhyamastu madhyavartitvAdacarama iti, dazamastu pratiSedhyaH, skandhasya // 235 // tripradezikatayA caramAcaramazabdayobahuvacananimittAsaMbhavAta, ekAdazastu grAhyaH, tathA cAha-'siya carame ya ava- ttavae ya' syAt-kadAcidayaM bhaGgazcaramazcAvaktavyazca, tatra yadA sa tripradezikaH samazreNyA vizreNyA caivamavagAhate| sthApanA-tadA dvau paramANU samazreNyA vyavasthitAviti dvipradezAvagADhadvipradezaskandhavacaramavyapadezakAraNabhAvatazca For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ ramaH, ekazca paramANurvizreNisthazcaramAcaramazabdAbhyA vyapadeSTumazakya ityavaktavyaH, zeSAstu bhaGgAH sarve'pi pratiSedhyAH. vakSyati ca "paDhamo taio navamo ikkArasamo ya tipaese" asthAyamarthaH-tripradeze skandhe prathamo bhaGgazcarama iti, tRtIyo'vaktavya iti, navamazcaramau cAcaramazca, ekAdazazvaramazcAvaktavyazceti bhavati, zeSA bhaGgA na ghaTante // 'cau4paesie NaM bhaMte ! khaMdhe' ityAdi praznasUtraM prAgvat, nirvacanamAha-'goyamA ! siya carameM' ityAdi, atra prathamata-18 tIyanavamadazamaikAdazadvAdazatrayoviMzatitamarUpAH sapta bhaGgA grAhyAH, zeSAH pratiSedhyAH, tatra prathamabhaGgo'yam-'sthAcarama' iti, iha yadA catuSpradezakaH skandho dvayorAkAzapradezayoH samazreNyA vyavasthitayorevamavagAhate sthApanAtadA caramaH, sA ca caramatvabhAvanA samazreNyA vyavasthitadvipradezAvagADhadvipradezaskandhavad bhAvanIyA, tRtIyo bhnggH| | syAdavaktavya iti, sa caivaM-yadA sa eva catuSpradezakaH skandha ekasminnAkAzapradeze'vagAhate sthApanA-tadA paramANuvadavaktavyaH, navamaH 'syAccaramau cAcaramazca' sa cai-yadA sa catuSpradezAtmakaH skandhaH triSvAkAzapradezeSvevamavagAhate, sthApanA-tadA AdyantapradezAvagADhau caramau madhyapradezAvagADhastvacaramaH, dazamaH syAcaramau cAcaramau ca, tatra | yadA catuSpradezAtmakaH skandhaH samazreNyA vyavasthiteSu caturNAkAzapradezeSu evamavagAhate, sthApanA-tadA''dyantadvipradezAvagADhau dvau paramANU caramau dvayostu madhyamayorAkAzapradezayoravagADhau dvau paramANU acaramAviti, ekAdazaH sthAzcaramazcAvaktavyazca, sa caivaM-yadA sa catuSpradezakaH skandhaH triSvAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate For Personal & Private Use Only Page #478 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 236 // sthApanA-, tadA samazreNivyavasthitadvipradezAvagADhAstrayaH paramANayo dvipradezAvagADha dvipradezaskandhavat caramaH ekatha vizreNisthaH paramANuriva gharamAcaramazabdAbhyAM vyapadeSTumazakyatvAt avaktavya iti dvAdazaH syAzcaramazcAvaktavyau ca, sa caivaM yadA sa catuSpadezAtmakaH skandhazcaturSyAkAzapradezeSu evamavagAhate - dvau paramANU dvayoH samazreNyA vyavasthitayorAkAzapradezayoH dvau paramANU dvayorvizreNyA vyavasthitayoH, sthApanA, tadA dvau paramANU samazreNyA vyavasthitau dvipradezAvagADha dvipradezaskandhavat caramaH dvau ca paramANU vizreNivyavasthitau kevala paramANukcaramAcaramazabdAbhyAM vyapadeSTumazakyAvityavaktavyau, trayoviMzatitamaH syAccaramI cAcaramazcAvaktavyazca kathamiti ced, ucyate, iha yadA sa - pradezakaH skandhaH caturSyAkAzapradezeSvevamavagAhate - trayaH paramANAvastriSu samazreNyA vyavasthiteSvAkAzapradezeSu eko vizreNisthe pradeze, sthApanA - tadA triSu paramANuSu samazreNivyavasthiteSu madhye Adyantau paramANU paryantavartitvAcaramau madhyamastvacaramaH vizreNisthastvavaktavya iti vakSyati ca - "paDhamo tahao navamo dasamo ikAraso ya bArasamo bhaGgA ca uppaese tevIsaimo ya boddhavo // 1 // gatArthA / ' paMcapaesie NaM bhaMte !' ityAdi praznasUtraM prAgvat, nirvacanamAha - 'goyamA ! siya carame' ityAdi, iha prathamatRtIya saptama navamadazamaikAdazadvAdazatrayodazatrayoviMzatitama caturviMzatitamapaJcaviMzatitamarUpA ekAdaza bhaGgA grAhyAH, zeSAH pratiSedhyAH, yakSyati ca - "paDhamo tahao sattama navadasaikkArabAra terasamo / tevIsacaubIsA paNavIsaimo ya paMcamae // 1 // tatrAyaM prathamo bhaGgaH syAcarama For Personal & Private Use Only 10 caramAcaramapade paramANvA dInAM caramAtvAdi // 236 // Page #479 -------------------------------------------------------------------------- ________________ HaS0299999 iti, iha yadA paJcapradezAtmakaH skandho dvayorAkAzapradezayoH samazreNyA vyavasthitayorevamavagAhate, trayaH paramANana ekasminnAkAzapradeze dvau dvitIya, sthApanA- tadA dvipradezAmagAidvipradezakaskandhayazcaramaH, tRtIyo'vatavyaH, sa caipayadA sa paJcapradezAtmakaH skandhaH ekasmin AkAzapradevo akNAhate, sthApanA-tadA sa paramANuvadavaktavyaH, ssmH| syAcaramazcAcaramazca, sa caikm- yadAsa pathapradezakaH skandhaH paJcakhAkAzapradezeSyekmavagAhate, sthApanA-sadA ye| caramAzcatvAraH paramANavate pAmekasaMbandhipariNAmapariNatatvAdekavarNatvAdekagandhAtvAdekarasatvAdekasparzatvAccaikattavyapadeze carama iti vyapadezaH, madhyastu paramANurmadhyavartitvAda carama iti, navamaH caramau cAcaramazca, tatra yadA sa 'paJcapradezakaH skandhastriSvAkAzapradezeSu samazreNyA vyavasthiteSvevamavagAhate dvau-paramANU Aye AkAzapradeze dvAknte eko madhye, sthApanA-tadA''dyapradezAvagADhau dvau caramo dvAvantyapradezAvagADhau carama iti caramau madhyastu madhyakarttitvAdacaramaH, dazamaH caramau cAcaramau ca, tatra yadA sa paJcapradezAtmakaH skandhazcaturdhAkAzapradezeSu samazreNyA vyavasthiteSvevamavagAhate-trayaH paramANavastriSvAkAzapradezeSu ekasmin dvAviti, sthApanA-, sadA AdhapradezavartI paramANuzcaramaH, dvau cAntyapradezavartinI carama iti caramau dvau ca madhyavartitvAdacaramo, ekAdazaH caramazcAvaktavyaH, kathamiti cet 2, | ucyate, yadA sa paJcapradezAtmakastriSvAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dvau dvau paramANU dvayorAkAza pradezayoH samazreNyA vyavasthitayoH eko vizreNisthaH, sthApanA-, tadA catvAraH paramANavo dvipradezAvagAhityAt For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ prajJApanAyAHmalaya0 vRttI. caramapade // 237 // dAnA mAtvAdi dvipradezAvagADhadvipradezaskandhavaccarama ekazca vizreNisthaH paramANuravaktavyaH, dvAdazaH caramazvAvaktavyau ca, tatra yadA sa | paJcapradezAtmakaH skandhazcatuvAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dau paramANU dvayorAkAzapradezayoH samazreNyA vyavasthitayoreko vizreNisthe dvau cAnyasmin vizreNisthe, sthApanA- tadA dvau paramANU samazreNivyavasthitadvipradezAvagADhaudvipradezAvagADhadvipradezaskandhavaccaramaHeko dvau ca vizreNisthapRthagekaikAkAzapradezAvagADhaucAvaktavyau, trayo- dazaH caramau cAvaktavyazca, tatra yadA sa paJcapradezAvagADhaH paJcakhAkAzapradezevevamavagAhate-dvau paramANU upari dvayorAkAzapradezayoH samazreNyA vyavasthitayoravagADhI dvau ca dvayostathaivAdhaH ekaH paryante madhyasame, sthApanA-tadA dvAvupa-1 ritanI dvipradezAvagADhavyaNukaskandhavaccaramaH dvau cAdhastanau carama iti caramau ekazca kevalaH paramANurivAvaktavya iti, trayoviMzatitamaH caramau cAcaramazcAvaktavyazca, sa caivaM-yadA paJcapradezakaH skandhazcatAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-triSvAkAzapradezeSu samazreNyA vyavasthiteSvAdye ekaH paramANuH madhye dvau ante ekaH caturthe'pi vizreNistha ekaH, sthApanA-tadA triSvAkAzapradezeSu madhye AdyantapradezAvagADhI caramau madhyapradezavartI tu ghaNuko madhyavartitvAdacaramo vizreNisthazcAvaktavya iti, caturviMzatitamaHcaramau cAcaramazcAvaktavyau ca, kathamiti cet, ucyate, sa eva yadA paJcapradezakaH skandhaH paJcakhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-trayaH paramANavariSvAkAzapradezeSu samazreNivyavasthiteSu dvayorAkAzapradezayoH paramANvorvizreNisthayoH, sthApanA-tadA triSvAkAzapradezeSu madhye // 237 // For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ dvAvAdyantapradezavartinI caramau madhyazcAcaramo dvau ca vizreNisthAvavaktavyau, paJcaviMzatitamaH caramau cAcaramau cAvaktavyazca, sa caivaM-yadA paJcapradezakaH skandhaH paJcakhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-catvArazcaturkhAkAzapradezeSu samazreNivyavasthiteSu eko vizreNisthaH, sthApanA-tadA catuLakAzapradezeSu madhye dvAvAdyantapradezavartinau caramau dvau ca madhyavartinAvacaramau eko vishrennistho'vktvyH| 'chappaesie NaM bhaMte !' ityAdi praznasUtraM prAgvat , nirvacanaM |'goyamA ! siya carame' ityAdi, iha dvitIyacatuSpaJcamapaSThapaJcadazaSoDazasaptadazASTAdazaviMzatitamaikaviMzatitamadvAviMzatitamarUpA ekAdaza bhaGgAH pratiSedhyAH, vakSyati ca-"bicautthapaJcachaTheM pannarasolaM sattaraTThAraM / vIsekavIsa bAvIsagaM ca vajeja chaTuMmi // 1 // " zeSAstvekAdayaH parigrAhyAH, ghaTamAnatvAt , tatra yathA dyAdayo na ghaTante ekAda-10 yastu ghaTante tathA bhAvyante-iha yadA SaTpradezakaH skandho dvayorAkAzapradezayoH samazreNyA vyavasthitayorevamavagA-1 hate-ekasminnAkAzapradeze trayaH paramANavo'parasminnapi traya iti, sthApanA-,tadA dvipradezAvagADhadvipradezaskandhava-17 caramaH, acaramalakSaNastu dvitIyo bhaGgo na ghaTate, caramarahitasya kevalasyAcaramasyAsaMbhavAt , na khalu prAntAbhAve madhyaM bhavatIti bhAvanIyametat , tRtIyo'vaktavyalakSaNaH, sa caivaM-yadA sa SaTpradezAtmakaH skandhaH ekasminnAkAzapradeze'vagAhate, sthApanA-tadA paramANuvacaramAcaramazabdena vyapadeSTumazakyatvAdavaktavyaH, caturthazcaramANIti paJcamocaramANIti SaSTho'vaktavyAnIti paJcadazo'caramazcAvaktavyazca SoDazo'caramazvAvaktavyAni ca saptadazo'caramANi cAvakta seeeeeeeeeeeeeeeeeee For Personal & Private Use Only Page #482 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 238 // vyazca aSTAdazo'caramANi cAvaktavyAni cetyete sapta bhaGgA oghata eva na saMbhavanti, tathAprakArANA dravyANAmevAsaMbhavAt, na hyevaM jagati kevalAni caramAdIni dravyANi saMbhavanti, asaMbhavazca prAguktabhAvanAnusAreNa sugamatvAtsvayaM bhAvanIyaH, saptamazca caramazcAcaramazcetyevaMrUpa eva yadA sa SaTpradezAtmakaH skandhaH paJcakhAkAzapradezeSyeka parikSepeNa vyavasthi| teSvevamavagAhate, sthApana, dvau paramANU madhyapradeze ekaikaH zeSeSu, tadA teSAM caturNAM paramANUnAmekasaMbandhipariNAmapariNatatvAdekavarNatvAdekagandhatvAdekarasatvAdekasparzatvAccaikatvavyapadezaH ekatvavyapadezatvAccarama iti vyapadezaH, yau tu dvau paramANU madhye tAvekatvapariNAmapariNatAvityacaramaH, aSTamazcaramazcAcaramau ca tatra yadA sa eva SaTpradezAtmakaH skandhaH SaTsu pradezeSu ekaparikSepeNaikAdhikamevamavagAhate, sthApanA, tadA paryantavartinaH parikSepeNAvasthitAzcatvAraH paramANayaH prAguktayukterekazcaramaH, dvau madhyavartinAvacaramAviti, anye tvabhidadhati - caturNI paramANUnAM kSetra pradezAntaravyavahitAdhikatvapariNAmo na bhavati tadabhAvAcca naiSa bhaGga upapadyate, pratiSiddhazca sUtre, yato vakSyati - "vicautthapaMcachaTu" miti prAkRtazailyA 'chaTTa' 'aTTha' ityetayoH padayornirdezaH, tato'yamarthaH - paSThamaSTamaM ca varjayitveti, atha nAmaivaMrUpo'pi bhaGgo bhavati tadaivaM gamyate --ye ekaveSTakA avyavadhAnena catvAraH paramANavaste tathAvidhaikatvapariNAmapariNatatvAca - ramaH, tasmAdadhiko'pi samazreNyaiva pratibaddhatvAnna tadatirikta iti so'pi tasminneva carame gaNyate ityekaM carasaM, punazca yo'dhikamadhye vyavasthita iti sa madhyavartitvAdanekapariNAmitvAcca vastuno'caramo'pi tatos ( tazcaramA ) For Personal & Private Use Only 10 caramAcaramapade paramANvA dInAM caramAtvAdi // 238 // Page #483 -------------------------------------------------------------------------- ________________ 181 caramAktyipi bhavati, atrApi na kazcid virodhaH, tattvaM punaH kevalino vidanti, nayamazcaramau cAcaramaca, makSa sAI eva SaTpradezakaH skandhaniSvAkAzapradezeSu samazreNyA vyavasthiteSvekmavagAhate-ekaikasminAkAzapradeze zo dvau pasmANa iti, sthApanA-tadA''dyapradezavartinau dvau paramANU caramaH dAyantyapradezavartinI carama iti caramo, dvau tu madhyapradezavartinI eko'carama iti, dazamazcaramau cAcaramau ca, sa caiyaM yadA sa SaTpradezakaH skandhazcaturvAkAzapradezeSu samazreNyA vyavasthiteSvevamagAhate-dvAvAdye pradeze dvau dvitIye ekastRtIye ekazcaturthe iti, sthApanA-tadA dvau paramANa prathamapradezavartinAvekazcaramaH eko'ntyapradezavartI carama iti caramau dvau paramANU dvitIyapradezavartinAveko'caramaH ekastRtIyapradezavartI acarama ityacaramAvapi dvau, ekAdazazcaramazcAvaktavyazca, sa caivaM-yadA sa eva pATapradezAtmakaH skandhastriSvAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dvAvAdye pradeze dvau samazreNyA vyavasthite dvitIye pradeze dvau vizreNisthe tRtIye pradeze, sthApanA-,tadA dvipradezAvagADhAzcatvAraH paramANavaH samazreNivyavasthitadvipradezAvagADhaya-15 NukaskandhavadekazcaramaH dvau ca vizreNisthapradezAvagADhI paramANuvadeko'vaktavyaH, dvAdazazcaramazcAvaktavyau ca, tatra yadAsa SaTpradezAtmakaH skandhazcaturkhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dvau paramANU prathame pradeze dvau samazreNi-18 vyavasthite dvitIya pradeze ekaH tataH parasupari tRtIye pradeze ekazcAdhazcaturthe iti, sthApanA-tadA catvAraH paramAvo dvipradezAvagADhAH pUrvavadekazvaramaH dvau ca vizreNisthapradezadvayAvagADhAvavaktavyAviti, trayodazazcaramau cAvaktavyazca, dain Education International For Personal & Private Use Only www.janelibrary.org Page #484 -------------------------------------------------------------------------- ________________ ceae prajJApanAyAH malaya0 vRttI. // 239 // yadA sa eva paTrapradezakaH skandhaH paJcakhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dvau paramANU dvayorAkAzapra- 10caramAdezayoH samazreNivyavasthitayoH dvau tayorevAdhaH samazreNivyavasthitayorAkAzapradezayoH zreNidvayamadhyabhAgasamazreNisthe caramapade caikasminnAkAzapradeze dvAviti, sthApanA-tadA dvipradezAvagADhayaNukaskandhavaduparitanadvipradezAvagADhau dvau paramANu paramANvA| ekazcaramo dvAvadhastanAviti caramau, dvAvekapradezAvagADhI paramANuvadeko'vaktavyaH, caturdazazcaramau cAvaktavyau ca. dInAMcara mAtvAdi tatra yadA sa eva paTUpradezakaH skandhaH paTkhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-dvI paramANU dvayorAkAzapradezayoH samazreNyA vyavasthitayoH dvau tayorevAdhaH samazreNivyavasthitayorAkAzapradezayoH ekaH zreNidvayamadhyabhA-2 |gasamazreNisthe pradeze, eka uparitanayordvayorvizreNisthe, sthApanA-tadA dvAvuparitanAvekazvaramo dvAvadhastanAviti caramau dvau cAvaktavyAviti, ekonaviMzatitamazcaramazcAcaramazcAvaktavyaH, sa caivaM-yadA sa SaTUpradezakaH skandhaH SaTkhAkAzapradezeSu ekaparikSepeNa vizreNisthaikAdhikamavagAhate, sthApanA-tadA ekaveSTakAzcatvAraH paramANavaH prAguktayuktarekazvarama eko'caramo madhyavartI eko'vaktavyaH, yazca viMzatitamazcaramazcAcaramazcAvaktavyau ca, sthApanA-sa saptapradezakasyaivopapadyate na SaTpradezakasya, yo'pyekaviMzatitamazcaramazcAcaramau cAvaktavyazca, sthApanA-so'pi saptapradezakasyaiva // 23 // na SaTpradezakasya, yastu dvAviMzatitamazcaramazcAcaramau cAvaktavyau ca, sthApanA-so'STapradezakasyaiveti,trayo'pyete viMzatyAdayo'tra pratiSiddhAH, yazca trayoviMzatitamazcaramau cAcaramazcAvaktavyaH, sa evaM-yadA sa eva SaTrapradezakaH skandha eledeeeeeeeeeee For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ zcaturNAkAzapradezeSvevamavagAhate-dvau dvau paramANU dvayorAkAzapradezayoH ekastayoreva samazreNisthe tRtIye AkAzapradeze eko vizreNisthe iti, sthAnA-,tadA AdyapradezAvagADhau dvau paramANU caramastRtIyapradezAvagADhazcarama iti dvau caramau dvitIyapradezAvagADhI dvau paramANU caramo vizreNistho'vaktavyaH, caturviMzatitamaH caramau cAcaramazcAvaktavyau ca, tatra yadA sa eva paTrapradezAtmakaH skandhaH paJcasvAkAzapradezeSu samazreNyA vizreNyA caivamavagAhate-triSvAkAzapradezeSu samazreNyA vyavasthiteSvAye ekaH dvitIye ekaH tRtIye dvau dvayorvizreNisthayorekaika iti, sthApanA-tadA AdyantapradezAvagADhau caramo madhyAvagADho'caramaH vizreNisthapradezadvayAvagADhau avaktavyo, paJcaviMzatitamaH caramau cAcaramau cAvaktavyazca, yadA sa eva paTUpradezAtmakaH skandhaH paJcasu pradezeSu samazreNyA vizreNyA caivamavagAhate-caturvAkAzapradezeSu samazreNivyavasthiteSvAdyapradezatraye ekaikazcaturthe dvau paJcame vizreNisthe ekaH, sthApanA-, tadA Adyantapradezavatinau caramau madhyapradezadvayavartinI dvAvacaramau vizreNipradezastha eko'vaktavyaH, SaDraviMzatitamaH caramau cAcaramau cAvaktavyau ca, sa caivaM-yadA sa SaTpradezakaH skandhaH SaTkhAkAzapradezeSu samazreNyA vizreNyA caivamavagAhatesthApanA-tadA AdyantapradezAvagADhau dvau caramau dvau madhyapradezAvagADhAvacaramau dvau ca vizreNisthapradezadvayAvagADhAvavaktavyAviti / 'sattapaesie NaM bhaMte ! khaMdhe' ityAdi praznasUtraM prAgvat , nirvacanamAha-goyamA! sattapaesie NaM khaMdhe siya carame no acarame' ityAdi, iha dvitIya caturthapaJcamaSaSThapaJcadazaSoDazasaptadazASTAdazadvAviMzatitamarUpA nava eeeeeeeeeeeeeeeeeeee dan Education International For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 000 / 10caramAcaramapade paramAvAdInAM caramAtvAdi // 24 // 00000038 * cihAt parato'GkAnukrameNa sthApanAH prAga nirdiSTAH / patraM 235 pRSThe 1 eka bahutve 6 / caramANi avaktavyAni sarvAgraM 2614 000260 36 1 caramaM 4 caramANi / acaramAvaktavyayoH4 27 .037 2 acaramaM 5 acaramANi acarama avaktavyaM 3 avaktavyaM 6 avaktavyAni acarama avatavyAni . dvike 12 acaramANi avaktavya caramAcaramayoH caturbhaGgI acaramANi avaktavyAni caramaM acaramaM vikeTa carama acaramANi ca.1 aca.1 ava.1 caramANi acarama ca.1 aca.1 ava.3 caramANi acaramANi ca.1 aca.3 ava.1 ca.1 aca.3 ava. caramAvaktavyayoH4 ca.3 aca.1 ava. carama avaktavyaM ca.3 aca.1 ava. 3 carama avaktavyAni ca.3 aca.3 ava.1 caramANi apaktavyaM ca.3 aca.3 aba.3 3 .25 0035 0 smh tmm m m mr h h lm 00000 mys frm my 18.. 00.00-6 ||240 // For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ bhaGgAH pratiSedhyAH, zeSA upAdeyAH, vakSyati ca-"bicautthapaMcachaTuM pannarasolaM ca sttrdvaar|vjiy bAvIsaimaM sesAI bhaMgA u sattamae // 1 // " tatra dyAdInAmaSTAdazaparyantAnAM pratiSedhakAraNaM prAguktamanusartavyaM na kevalamatra kintu sarvepvapyuttareSu skandheSu, yastu dvAviMzatitamaH so'STapradezakasyaiva ghaTate na saptapradezakasvetyuktaM prAka, tata iha pratiSedhaH, zeSAstu prathamAdayaH SaDUviMzatitamaparyantAH saptadaza bhaGgAH SaTpradezakaskandhasyeva bhAvanIyAH, kevalaM vineyajanAnugrahAya sthApanAmAtreNopadaya'nte-prathamo bhaGgazcaramabhaGgaH | tRtIyo'vaktavyaH || saptamazcaramazcAcaramazca Toollo | aSTamazcaramazcAcaramau ca Login navamazcaramau cAcaramazca ||30| dazamazcaramI cAcaramau ca [ard ekAdazazvarama-18 cAvaktavyazca 10 dvAdazazcaramazcAvaktavyau ca ||12| trayodazazcaramau cAvaktavyazca 2 caturdazazcaramau cAvaktavyau / ca || ekonaviMzatitamazcaramazcAcaramazcAvaktavyazca / viMzatitamazcaramazcAcaramazcAvaktavyau ca | eka-18 viMzatitamazcaramazcAcaramau cAvaktavyazca | | trayoviMzatitamazcaramau cAcaramazcAvaktavyazca [g/g/lo| caturviMzatitama-19 zvaramau cAcaramazcAvaktavyazca ||alalal paJcaviMzatitamazcaramau cAcaramau cAvaktavyazca BEST paviMzatitamazcaramoM cAcaramau cAvaktavyau ca |*|ologe! / iha yasmAtsaptaprAdezikaH skandha ekasminnAkAzapradeze'vagAhate dvayorapi triSvapi aal For Personal & Private Use Only www.iainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. // 24 // yAvatsaptakhapi tata evaM bhaGgAH saMbhavanti // 'aTTapaesie NaM bhaMte! khaMdhe' ityAdi praznasUtraM prAgvat, nirvacanasUtra 10caramA'aTThapaesie NaM khaMdhe siya carame' ityAdi, atra dvitIyacaturthapaJcamaSaSThapaJcadazaSoDazasaptadazASTAdazarUpA aSTau caramapadaM bhaGgAH pratiSedhyAH, zeSA grAhyAH, vakSyati ca-'bicautthapaMcachaTheM pannara solaM ca sattara'TThAraM / ee vajiya bhaMgA | sesA sesesu khaMdhesu // 1 // " sugamA, navaraM 'sesA sesesu khaMdhesu' iti zeSAH bhaGgAH zeSeSu saptapradezakAt skandhAditareSu-aSTapradezAdikeSu sarveSu skandheSu draSTavyAH, anye tvevamuttarArddha paThanti-"ee vajiya bhaMgA teNa| paramavaTiyA sesA" sugama, teca prathamAdayo bhaGgAH SaDaviMzatiparyantA aSTAdaza bhAvanAtaH sthApanAtazca prAgvad bhAvanIyAH, navaraM 'caramazcAcaramau cAvaktavyau ca' ityevaMrUpo dvAviMzatitamo bhaGgaH sthApanAta evaM ool|atha || |dvipradezakAdiSu skandheSu avaktavyau ityevaMrUpaH SaSTho bhaGgaH kasmAtpratiSidhyate ?, tasyApi yuktitaH saMbhavabhAvAt , tathAhi-yadaikaH paramANurekasminnAkAzapradeze dvitIyo vizreNisthe pradeze, sthApanA- tathA eko'pyavaktavyo |dvitIyo'pyavaktavya iti bhavatyavaktavyAviti bhaGgaH, tripradezakacintAyAmekasminnekaH paramANuH aparasmin dvau 00deg| catuSpradezakacintAyAM pratyekaM dvau dvau paramANU 800 ityAdi, satyametat , kevalamevaMrUpaM jagati dravyameva nAsti, // 24 // kathametadavasitam? iti cet , ucyate, ata eva pratiSedhavacanAt , yadi hi tathArUpaM dravyaM saMbhaved nAcArya pratiSedhaM kuryAditi, yadivA saMbhave'pi jAtiparanirdezAt tRtIyabhaGgaka evAntarbhAvo veditavyaH / yathA cASTapradezake skandhe HAB89009999 For Personal & Private Use Only Page #489 -------------------------------------------------------------------------- ________________ bhaGgAH pratiSedhyA vidheyAzcoktAstathA saMkhyAtapradezake asaMGkhyAtapradezake ca pratyekaM vaktavyAH, tathA cAha-saMkhejapae-18 sie asaMkhejapaesie' ityAdi, pAThasiddhaM, navaramiyaM sarvatra bhAvanA-yasmAdekAdiSvapyAkAzapradezeSvaSTapradezakAdInAM skandhAnAmavagAho bhavati tathA(to)ghaTante yathoktAH sarve'pi bhaGgAH, nanvasaMkhyAtapradezAtmakasyAnantapradezAtmakasya ca skandhasya kathamekasminnAkAzapradeze'vagAhaH 1, ucyate, [tathA] tathAmAhAtmyAt , na caitadanupapannaM, yuktitaH sambhAvyamAnatvAt , tathAhi-anantAnantA dvipradezakAH skandhA yAvadanantAnantAH saMkhyeyapradezAtmakAH anantAnantA asaMkhyeyapradezAtmakAH skandhA anantAnantA anantapradezAtmakAH, lokazca sarvAtmanA'pyasaMkhyeyapradezAtmakaste ca sarve'pi loka evAvagADhA nAloke, tato'vasIyate santyekasminnapyAkAzapradeze'vagADhA bahavaH paramANavo bahavo |dvipradezakAH skandhAH yAvadbahavo'nantapradezAtmakAH skandhAH, tathA cAtra pUrvasUrayaH pradIpadRSTAntamupavarNayanti-yathaikasya pradIpasya gRhamadhye prajvalitasya prabhAparamANavaH sarvameva gRhaM prAmuvanti tathA pratyeka pradIpasahasrasyApi, na ca pratipradIpaM prabhAparamANavo na bhinnAH, pratipradIpe puruSasya madhyasthitasya chAyAdidarzanAt , tato yathate sthUlA api pradIpaprabhAparamANavaH ekasminnapyAkAzapradeze bahavo mAnti tathA paramANvAdayo'pIti na kazciddoSaH, AkAzasya tathA tathA'vakAzadAnakhabhAvatayA vastUnAM ca vicitrapariNamanakhabhAvatayA virodhAbhAvAt , samprati paramANvAdiSu ye bhaGgA grAhyAH ye ca SaSThAdiSu na grAhyAstatsaGghAhikAH saMgrahaNigAthA Aha-'paramANumi ya taio' ityAdi, dan Education International For Personal & Private Use Only wwwane brary.org Page #490 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. // 242 // pAThasiddhaM, bhAvitArthatvAt , navaraM SaTpradezAdicintAyAM pratiSedhyA bhaGgAH stokA iti lAghavArtha ta eva sNgRhiitaaH| 10caramAihAnantaraM skandhAnA caramAcaramAdivaktavyatoktA, skandhAzca yathAyogaM parimaNDalAdisaMsthAnavanto bhavanti ityataHcaramapadaM saMsthAnavaktavyatAmAhakai NaM bhaMte ! saMThANA paM0, go0 paMca saMThANA paM0, taM0-parimaMDale baTTe taMse cauraMse Ayate ya / parimaMDalA NaM bhaMte ! saMThANA kiM saMkhejA asaMkhejjA aNaMtA ?, go0! no saMkhijjA no asaMkhejA aNaMtA, evaM jAva AyatA / parimaMDale bhaMte ! saMThANe kiM saMkhejapaesie asaMkhejapadesie aNaMtapadezie, go0! siya saMkhejapaesie siya asaMkhejapaesie siya aNaMtapadesie evaM jAva Ayate / parimaMDale NaM bhaMte ! saMThANe saMkhejapaesie ki saMkhejapaesogADhe asaMkhe japaesogADhe aNaMtapaesogADhe ?, go0 ! saMkhejapaesogADhe no asaMkhejapaesogADhe no aNaMtapaesogADhe, evaM jAva Ayate, parimaMDale NaM bhaMte ! saMThANe asaMkhejapaesie ki saMkhejapaesogADhe asaMkheJjapaesogADhe aNaMtapaesogADhe, go0 ! siya saMkhejapaesogADhe siya asaMkhejapaesogADhe no aNaMtapaesogADhe evaM jAva Ayate, parimaMDale NaM bhaMte ! saMThANe aNaMtapae 242 // sie kiM saMkhejapaesogADhe asaMkhejapaesogADhe aNaMtapaesogADhe ?, go0 ! siya saMkhejapaesogADhe tiya asaMkhejapaesogADhe no aNaMtapaesogADhe, evaM jAva Ayate / parimaMDale NaM bhaMte ! saMThANe saMkhejapaesie saMkhejapaesogADhe kiM carame acarame caramAI acaramAI caramaMtapaesA acaramaMtapaesA ?, go0 ! parimaMDale NaM saMThANe saMkhejapaesie saMkhejapaesogahe For Personal & Private Use Only Page #491 -------------------------------------------------------------------------- ________________ no carame no acarame no caramAI no acaramAI no caramaMtapaesA no acaramaMtapaesA, niyamaM acaramaM caramANi ya caramatapaesA ya acaramaMtapaesA ya, evaM jAva Ayate, parimaMDale NaM bhaMte ! saMThANe asaMkhejapaesie saMkhejapaesogADhe kiM carame0 pucchA, go0! asaMkhejapaesie saMkhejjapaesogADhe jahA saMkhejjapaesie, evaM jAva Ayate, parimaMDale NaM bhaMte ! saMThANe asaMkhejapaesie asaMkhejapaesogADhe kiM carame pucchA, go! asaMkhijapaesie asaMkhijapaesogADhe no carame jahA saMkhejapadezogADhe evaM jAva Ayate, parimaMDale NaM bhaMte ! saMThANe aNaMtapaesie saMkhijjapaesogADhe kiM carame0 pucchA, go0! taheva jAva Ayate, aNaMtapaesie asaMkhejjapaesogADhe jahA saMkhejapaesogADhe, evaM jAva Ayate / parimaMDalassa NaM bhaMte! saMThANassa saMkhejapaesiyassa saMkhejapaesogADhassa acarimassa ya carimANa ya caramaMtapadesANa ya acaramaMtapaesANa ya davaTThayAe paesaTTayAe davaTThapaesaTTayAe kayarezahito a0 ba0 tu0 vi01, go0! savatthove parimaMDalassa saMThANassa saMkhejapaesiyassa saMkhejapaesogADhassa dabaTTayAe ege acasmei carimAiM saMkhejaguNAI acaramaM caramANi ya doki visesAhiyAti padesaTTayAe savatthovA parimaMDalassa saMThANassa saMkhijapaesiyassa saMkhejapaesogADhassa caramaMtapaesA acaramaMtapaesA saMkhejjaguNA caramaMtapaesA ya acaramaMtapaesA ya do'vi visesAhiyA daTThapaesaTTayAe savatthove parimaMDalassa saMThANassa saMkhejapaesiyassa saMkhejapaesogADhassa davaTTayAe ege acarime carimAI saMkhejjaguNAti acaramaM ca caramANi ya dovi visesAhiyAti caramaMtapaesA saMkhejaguNA acarimaMtapaesA saMkhejaguNA carimaMtapaesA ya acaramaMtapaesA ya dokivisesAhiyA evaM vaTTataMsacauraMsAyaesuvi joeyavaM / parimaMDalassa paM. bhaMte !. saMThANassa asaMkhejapaesiyassa saMkhejapae SOSeeeee dain Education a nal For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 10caramAcaramapadaM // 243 // sogADhassa acaramassa caramANa ya caramaMtapaesANa ya acaramaMtapaesANa ya davaTThayAe paesaTTayAe dabaTThapaesaTTayAe kayare2 hiMto a0 ba0 tu0 vi01, go0! sabathove parimaMDalassa saMThANassa asaMkhejapaesiassa saMkhejapaesogADhassa dabaTTayAe ege acarame caramAtiM saMkhejaguNAti, acaramaM ca caramANi ya dovi visesAhiyAti padesaTTayAte savvatthovA parimaMDalasaMpragassa asaMkhejapaesiyassa saMkhejapaesogADhassa caramaMtapaesA acaramaMtapaesA saMkhijaguNA caramaMtapaesA ya acaramaMtapaesA ya dovi visesAhiyA davaTThapaesaTTayAe savvatthove parimaMDalassa saMThANassa asaMkhejapaesiyassa saMkhejapaesogADhassa davayAe ege acarime caramAtiM saMkhejjaguNAtiM acaramaM ca caramANi ya dovi visesAhiyAtiM caramaMtapaesA saMkhejaguNA acaramaMtapaesA saMkhejaguNA caramaMtapaesA ya acaramaMtapaesA ya dovi visesAhiyA, evaM jAva Ayate / parimaMDalassa NaM bhaMte! saMThANassa asaMkhejapaesiyassa asaMkhejapaesogADhassa acaramassa caramANa ya caramaMtapaesANa ya acaramaMtapaesANa ya davaTTayAe paesaTTayAe davaTThapaesaTTayAe kayarezahito a0 ba0 tu0 vi0 1, go0 ! jahA rayaNappabhAe appAbahuyaM taheva niravasesaM bhANiyavaM, evaM jAva Ayate / parimaMDalassa Na bhaMte ! saMThANassa aNaMtapaesiyassa saMkhejapaesogADhassa acarimassa ya 4 dabaTTayAe 3 kayarezahito aba tu0 vi0?, go0! jahA saMkhejapaesiassa saMkhejapaesogADhassa, navaraM saMkameNaM aNaMtaguNA, evaM0 jAva Ayae, parimaMDalassa NaM bhaMte ! saMThANassa aNaMtapaesiyassa asaMkheapaesogADhassa acaramassa ya jahA rayaNappabhAe, navaraM saMkame aNaMtaguNA, evaM jAva Ayate (mUtraM 159) // 18| // 24 // For Personal & Private Use Only w Page #493 -------------------------------------------------------------------------- ________________ 'kai NaM bhaMte ! saMThANA paM0 ' ityAdi sugamaM, parimaNDalAdInAM saMsthAnAnAM kharUpasyAdhaH prathamapada eva savistaraM prarUpitatvAt zeSaM pAThasiddhaM, navaraM 'parimaMDale NaM bhaMte! saMThANe saMkhejjapaesie kiM saMkhejjapaesogADhe pucchA, go0 ! saMkhejjapaesogADhe no asaMkhejapaesogADhe no aNatapaesogADhe' iti yasmAt tasya saGkhyeyA eva pradezAstataH kathamasaGkhyeyeSvananteSu vA pradezeSvavagAhate iti, asaGkhyAtapradezAtmakamanantapradezAtmakaM vA punaH parimaNDalasaMsthAnaM saGkhyeyeSvasaGkhyeyeSu vA pradezeSvavagAhate virodhAbhAvAnnAnantapradezeSu asaGkhyAtapradezAtmakasyAnanteSu pradezeSvavagAhanAvirodhAt anantapradezAtmakasyApi virodha eva, yasmAlloko'pyasaGkhyAtapradezAtmaka eva, lokAdanyatra ca pudgalAnAM gatyasambhavaH, tasmAdanantapradezikamapyasaGkhyeyeSu pradezeSvavagAhate nAnanteSu, evaM vRttAdInyapi saMsthAnAni pratyekaM bhAvanIyAni saGkhyAtapradezA saGkhyAtapradezAnantapradezaparimaNDalAdisaMsthAna caramAcaramAdicintAyAM nirvacanasUtrANi ratnaprabhAyA iva pratyetavyAni, anekAvayavAvibhAgAtmakatvavivakSAyAmacaramaM ca caramANi ceti nirvacanaM pradezavivakSAyAM caramAntapradezAzcAcaramAntapradezAzca / samprati saGkhyAtapradezasya saGkhyAtapradezAvagADhasya parimaNDalAdezcaramAcaramAdiviSayamalpabahutvamabhidhitsurAha - 'parimaMDalassa NaM bhaMte!' ityAdi, sugamaM navaraM dravyArthatAcintAyAM 'caramANi saMkhejaguNAI' iti sarvAtmanA parimaNDalasaMsthAnasya saGkhyAtapradezAtmakatvAt, asaGkhyAta pradezasyA saGkhyAtapradezAvagADhasyAlpabahutvaM ratnaprabhAyA iva bhAvanIyaM, anantapradezakasyApyasaGkhyAtapradezAvagADhasya, navaraM 'saGkrame anantaguNA' iti For Personal & Private Use Only Page #494 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 244 // kSetracintAto yadA dravyacintAM prati saGkramaNaM tadA tAni caramANyanantaguNAni vaktavyAni, tadyathA-'savatthove ege acarama caramAI khettato asaMkhejaguNAI davao aNaMtaguNAI acaramaM caramANi ya dovi visesAhiyAI' iti // tadevaM saMsthAnAnyapi gharamAcaramAdivibhAgena cintitAni, samprati jIvAdIn caramAcaramavibhAgena cintayati, jIve NaM bhaMte ! gaticarameNaM kiM carame acarame ?, go0 ! siya carame siya acarame, neraie NaM bhaMte ! gaticarameNaM kiM carime acarime ?, go0! siya carame siya acarame evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! gaticarameNaM kiM carimA acarimA ?, go0 ! carimAvi acarimAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! ThitIcarameNaM kiM carame acarame ?, go0 ! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! ThitIcarameNaM kiM caramA acaramA ?, go0! caramAvi acaramAvi, evaM niraMtaraM jAva vemaanniyaa| neraiyA NaM bhaMte ! bhavacarameNaM kiM carame acarame?, go0 ! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! bhavacarameNaM kiM caramA acaramA ?, go! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! bhAsAcarameNaM kiM carame acarame ?, go0 ! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! bhAsAcarameNaM kiM caramA acaramA ?, go ! caramAvi acaramAvi, evaM jAva egidiyavajA, niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! ANApANucarameNaM kiM carame acarame 1, go! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA Na bhaMte ! ANApANucarameNaM kiM caramA aca 0900202000 // 24 // dan Education International For Personal & Private Use Only Page #495 -------------------------------------------------------------------------- ________________ ramA ?, go0 ! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! AhAracarameNaM kiM carame acarame 1, go0 / siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! AhAracarameNaM kiM caramA acaramA ?, go0 ! caramAvi acaramAvi, evaM niraMtaraM jAva vemaanniyaa| neraie NaM bhaMte ! bhAvacarameNaM kiM carame acarame 1, go.! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! bhAvacarameNaM kiM caramA acaramA ?, go0! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! vaNNacarameNaM kiM carame acarame !, go0 ! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! vaNNacarameNaM kiM caramA acaramA ?, go0 ! carimAvi acarimAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! gaMdhacarameNaM kiM carame acarame ?, go ! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! gaMdhacarameNaM kiM caramA acaramA ?, go0 ! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! rasacarameNaM kiM carame acarame ?, go.! siya carame siya acarame, evaM niraMtaraM jAva vemANie, neraiyA NaM bhaMte ! rasacarameNaM ki caramA acaramA ?, go! caramAvi acaramAvi, evaM niraMtaraM jAva vemANiyA / neraie NaM bhaMte ! phAsacarameNaM kiM carame acarame ?, go0! siya carame siya acarame, evaM niraMtaraM jAva . vemANie, neraiyA NaM bhaMte ! phAsacaramaNaM kiM caramA acaramA ?, go0! caramAvi acaramAvi evaM jAva vemANiyA / saMga haNigAhA-"gatiThiibhave ya bhAsA ANApANucarame ya boddhavvA / AhArabhAvacarame vaNNarase gaMdhaphAse ya // 1 // " dasamaM caramapadaM samattaM ( sUtram 160) // Jain Education. xianal For Personal & Private Use Only Page #496 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 10caramAcaramapadaM // 245 // 'jIve NaM bhaMte! gaicarameNaM kiM carame?' ityAdi, gatiparyAyarUpaM caramaM gaticaramaM tena jIvo bhadanta ! cintyamAnaH kiM caramaH acaramaH ?, bhagavAnAha-he gautama! syAt caramaH syAdacaramaH, kazcicaramaH kazcidacarama ityarthaH, tatra yaH pRcchAsamaye sAmarthyAnmanuSyagatirUpe paryAye vartamAno'nantaraM na kimapi gatiparyAyamavApsyati, kintu mukta eva bhavitA sa gaticaramaH, zeSastvagaticarama iti, 'neraie NaM bhaMte! gaicarame' ityAdi, nairayiko bhadanta ! gaticarameNa sAmarthyAnnarakagatiparyAyarUpeNa carameNa cintyamAnaH kiM caramaH acaramo vA ?, bhagavAnAha-gautama ! syAcaramaH sthAdacaramo, narakagatiparyAyAduddhato na bhUyo'pi narakagatiparyAyamanubhaviSyati sa caramaH zeSastvacaramaH, evaM catuvizatidaNDakakrameNa nirantaraM tAvad vaktavyaM yAvad vaimAniko-vaimAnikasUtraM, bahuvacanadaNDakasUtre nirvacanaM 'caramAvi acaramAvi' iti, pRcchAsamaye ye kecana nairayikAsteSAM madhye'vazyaM kecana nairayikagatiparyAyeNa caramA itare tvacaramAstata ekamevedamatra nirvacanaM-caramA api acaramA api, evaM sarvasthAneSvapi tAM tAMgatimadhikRtya bhAvanIyaM / 'neraie NaM bhaMte ! ThiicarameNaM' ityAdi, nairayiko bhadanta ! tatraiva narakeSu caramasamaye sthitiparyAyarUpeNa carameNa cintyamAnaH kiM caramo'caramo vA ?, bhagavAnAha-syAcaramaH syAdacaramaH, kimuktaM bhavati ?-yo bhUyo'pi narakamAgatya sthitica- ramasamayaM prApsyati so'caramaH zeSastu caramaH, evaM nirantaraM yAvad vaimAnikaH, bahutvadaNDakacintAyAM 'caramAvi acaramAvi' iti, iha ye pRcchAsamaye sthiticaramasamaye vartante, te cintyante ityetanna, anyathA udvartanAyA viraha 0900202000908 245 // For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ raoraeo sthApi sambhavAta ekAdInAmapi codvartanAyA bhAvAt 'caramAvi acaramAvI'tyubhayatrApyavazyaMbhAvinA bahuvacanena | nirvacanaM nopapadyate. kintu ye pRcchAsamaye vartante te krameNa svakhasthiticaramasamayaM prAptAH santastena rUpeNa caramA acaramA vA ityetacintanena upapadyate yathoktaM nirvacanamiti, bhavacaramasUtraM gaticaramasUtravat, 'neraie NaM bhaMte ! bhAsAcarameNa mityAdi, bhASAcaramaM caramabhASA, tato'yamarthaH-nairayiko bhadanta ! caramayA bhASayA kiM caramo'caramo vA?, zeSaM sugama, bahuvacanasUtre praznabhAvArtho-ye pRcchAsamaye nArakA te khakAlakrameNa caramAM bhASAM prAptAH santaH tayA caramayA bhASayA caramA acaramA vA iti, tato nirvacanasUtramapyupapannaM, evamucchrAsAhArasUtre api bhAvanIye, bhAva audayikaH, zeSaM sugamaM // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM dazarma caramAkhyaM padaM samAptam // 10 // 9999292029001 ekAdazaM bhASApadam / = tadevaM vyAkhyAtaM dazamaM padaM, idAnImekAdazamArabhyate, tasya cAyamabhisambandhaH, ihAnantarapade sattvAnAM yadupapAtakSetraM ratnaprabhAdi tasya caramAcaramavibhAgaH pratipAditaH, iha [satyA 1mRSA 2 satyAmRSA 3asatyAmRSA4] bhASAparyAptAnAM satyAdibhASAvibhAgopadarzanaM kriyate, tatra cedamAdisUtram For Personal & Private Use Only Page #498 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanA se pUNaM bhaMte ! maNNAmIti ohAriNI bhAsA ciMtemIti ohAriNI bhAsA aha maNNAmIti odhAriNI bhAsA aha ciMteyAH mala mIti odhAraNI bhAsA taha maNNAmIti odhAriNI bhAsA taha ciMtemIti ohAriNI bhAsA ?, haMtA go0 ! maNNAmIti ya0 vRttI. odhAriNI bhAsA ciMtemIti odhAriNI bhAsA aha maNNAmIti odhAriNI bhAsA aha ciMtemIti odhA0 taha maNNA mIti odhA0 taha ciMtemIti odhA0, ohAriNI NaM bhaMte ! bhAsA kiM saccA mosA saccAmosA asaccAmosA ?, go0 ! // 246 // siya saccA siya mosA siya saccAmosA siya asaccAmosA, se keNadveNaM bhaMte ! evaM buJcati-odhAriNI NaM bhAsA siya saccA siya mosA siya saccAmosA siya asaccAmosA?, go! ArAhiNI saccA virAhiNI mosA ArAhaNavirAhiNI saccAmosA jANeva ArAhaNI Neva virAhiNI NevArAhaNavirAhiNI sA asaccAmosA NAma sA cautthI bhAsA, se teNaTeNaM goyamA! evaM vucati-ohAriNI NaM bhAsA siya saccA siya mosA siya saccAmosA siya asaccAmosA (sUtraM 161) // ST se NUNaM bhaMte ! maNNAmi iti ohAriNI bhAsA' ityAdi, sezabdo athazabdArthaH, sa ca vAkyopanyAse, nUnamupamAnAvadhAraNatakeMpraznahetuSu ihAvadhAraNe, bhadanta ! ityAmantraNe, manye-avabudhye iti-evaM, yaduta avadhAraNI bhASA avadhAryate-avagamyate'rtho'nayetyavadhAraNI-avabodhabIjabhUtA ityarthaH, bhASyate iti bhASA, tadyogyatayA pariNAmitanisRjyamAnadravyasaMhatiH, eSa padArthaH, vAkyArthaH punarayaM-atha bhadanta ! evamahaM manye, yadutAvazyama|vadhAraNI bhASeti, na caitat sakRt anAlocyaiva manye, kintu cintayAmi yuktidvAreNApi paribhAvayAmIti-evaM 302999999999900 // 246 // Jain Education international For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ yaduta avadhAraNIyaM bhASeti, evamAtmIyamabhiprAyaM bhagavate nivedyAdhikRtArthavinizcayanimittamevaM bhagavantaM pRcchati'aha maNNAmI ii ohAriNI bhAsA' iti, "atha-prakriyApraznAnantaryamaGgalopanyAsaprativacanasamuccayeSu' iha prazne, kAkA cAsya sUtrasya pAThastato'yamarthaH-atha-bhagavannevamahaM manye evamahaM mananaM kuryA, yathA-avadhAraNI bhASeti, dvitIyAbhiprAyanivedanamadhikRtya praznamAha-'aha ciMtemI ohAriNI bhAsA' iti, atha bhagavan ! evamahaM cintayAmi?-evamahaM cintanaM kuyo, yadutAvadhAriNI bhASeti niravadyametadityabhiprAyaH, samprati pRcchAsamayAt yathA pUrva mananaM cintanaM vA kRtavAnidAnImapi pRcchAsamaye tathaiva mananaM cintanaM vA karomi nAnyatheti bhagavato jJAnena saMvAdayitukAmaH pRcchati-'taha mannAmI iti ohAriNI bhAsA taha ciMtemIti ohAriNI bhAsA' iti, 'tatheti samuccayanirdezAvadhAraNasAdRzyaprazneSu' iha nirdeze, kAkA cAsyApi pAThaH, tataH praznArthatvAvagatiH, bhagavan ! yathA pUrva matavAnidAnImapyahaM tathA manye iti-evaM yaduta avadhAriNI bhASeti, kimuktaM bhavati ?-dAnIntanamananasya pUrvamananasya ca madIyasya kazcidvizeSo'styetat bhagavanniti, tathA yathA pUrva bhagavan ! cintitavAna idAnImapya tathA cintayAmi iti evaM yaduta avadhAraNI bhASeti, astyetaditi ?, evaM gautamenAbhiprAyanivedane prazne ca kRte bhagavAnAha-'haMtA goyamA ! mannAmI iti ohAriNI bhAsA' iti, 'hanteti sampreSaNapratyavadhAraNavivAdeSu' iha pratyavadhAraNe, mannAmI ityAdIni kriyApadAni prAkRtazailyA chAndasatvAca yuSmadarthe'pi prayujyante, tato' For Personal & Private Use Only Page #500 -------------------------------------------------------------------------- ________________ prajJApanA- yamarthaH-hanta gautama! manyase tvaM yaduta avadhAraNI bhASeti jAnAmyahaM kevalajJAnenedamityabhiprAyaH, tathA cintayasihA 11bhASAyAH malA tvamityevaM yadutAvadhAraNI bhASeti idamapyahaM vemi kevalitvAt , 'aha mannAmI iti ohAriNI bhAsA' iti athetyAya0 vRttI. nantarye, matsammatatvAt , Urddha niHzakaM manyakha, iti-evaM yadutAvadhAriNI bhASeti, atha ita Uddha niHzakaM cintayaH | // 247|| iti-evaM yadutAvadhAraNI bhASeti, atIvedaM sAdhvanavadyamityabhiprAyaH, tathA tathA-avikalaM paripUrNa manyakha itievaM yadutAvadhAraNI bhASeti yathA pUrva matavAn , kimuktaM bhavati ?-yathA tvayA pUrva mananaM kRtamidAnImapi matsammatatvAt sarva tathaiva manyakha mA manAgapi zaGkA kArporiti, tathA tathA avikalaM paripUrNa cintaya iti-epaM ydut| avadhAriNI bhASeti, yathA pUrva cintitavAn , mA manAgapi zaviSThA iti, tadevaM bhASA avadhAraNIti nirNItami-18 dAnImiyamavadhAriNI bhASA satyA uta mRSetyAdinirNayArtha pRcchati-'ohAriNI NaM bhaMte !' ityAdi, avadhAriNIavabodhabIjabhUtA, Namiti prAgvat, bhadanta ! bhASA kiM satyA mRSA satyAmRSA asatyAmRpA ? iti, tatra santomunayasteSAmeva bhagavadAjJAsamyagArAdhakatayA paramaziSTatvAt sayo hitA-ihaparalokArAdhakatvena muktiprApikA satyA, yugAdipAThAbhyupagamAt yaH pratyayaH, yadvA yo yasmai hitaH sa tatra sAdhuriti satsu sAdhvI satyA, 'tatra sAdhA- 247 // viti yaH pratyayaH, yadivA santo-mUlottaraguNAsteSAmeva jagati muktipadaprApakatayA paramazobhanatvAt athavA santo-vidyamAnAste ca bhagavadupadiSTA eva jIvAdayaH padArthAH anyeSAM kalpanAmAtraracitasattAkatayA tattvato'sa For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ ttvAt tebhyo hitA teSu sAdhvI vA yathAvasthitavastutattvaprarUpaNena satyA, viparItakharUpA mRSA, ubhayakhabhAvA satyA-18 mRSA, yA punastisRSvapi bhASAkhanadhikRtA-tallakSaNAyogatastatrAnantarbhAvinI sA AmantraNAjJApanAdiviSayA asatyAmRpA, uktaM ca-"saccA hiyA sayAmiha saMto muNayo guNA payatthA vA / tavivarIyA mosA mIsA jA tadubhayasahAvA // 1 // aNahigayA jA tIsuvi sado ciya kevalo asacamusA" iti, bhagavAnAha-gautama ! siya sacA' ityAdi, syAt satyA satyA'pi bhavatItyarthaH, evaM syAdasatyA syAtsatyAmRSA sthAdasatyAmRSeti, atraivArthe praznamAha'se keNaTeNaM bhaMte ! ityAdi, sugama, bhagavAnAha-gautama ! ArAdhanI satyA, iha vipratipattI satyAM vastupratiSThApanabuddhyA yA sarvajJamatAnusAreNa bhASyate astyAtmA sadasannityAnityAdyanekadharmakalApAliGgita ityAdi sA yathAvasthitavastvabhidhAyinI ArAdhyate mokSamArgo'nayetyArAdhanI, ArAdhinItvAt satyeti, virAdhinI mRSeti, virAdhyate muktimArgo'nayeti virAdhinI, vipratipattau satyAM vastupratiSThAzayA sarvajJamataprAtikUlyena yA bhASyate yathA nAstyAtmA ekAntanityo vetyAdi tathA satyA'pi parapIDotpAdikA sA viparItavastvabhidhAnAt parapIDAhetutvAdvA muktivirAdhanAdvirAdhanI pirAdhinItvAca mRSeti, yA tu kiJcana nagaraM pattanaM vA'dhikRtya paJcasu dArakeSu jAteSvevamabhidhIyate, yathA'smin adya daza dArakA jAtA iti sA paristhUravyavahAranayamatena ArAdhanavirAdhinI, iyaM hi paJcAnAM dArakANAM yajanma tAvatAuMzena saMvAdanasambhavAdArAdhinI, daza na pUryante ityetAvatAuMzena visaMvAdasambhavAt virA Deze Grow For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. padaM // 248 // dhinI, ArAdhinI cAsau virAdhinI ca ArAdhanavirAdhinI, karmadhArayatvAt puMvadbhAvaH, aaraadhnviraadhiniitvaacc| 11bhASAsatyAmRSA, yA tu naivArAdhanI tallakSaNavigamAt nApi virAdhinI viparItavastvabhidhAnAbhAvAt parapIDAhetutvAbhAvAca nApyArAdhanavirAdhinI ekadezasaMvAdavisaMvAdAbhAvAt , he sAdho! pratikramaNaM kuru sthaNDilAni pratyupekSakhetyAdivyavahArapatitA AmatriNyAdibhedabhinnA sA asatyAmRSA nAma caturthI bhASA, 'se eeNaTeNa'mityAdhupasaMhAravAkyaM // iha yathAvasthitavastutattvAbhidhAyinI bhASA ArAdhinItvAt satyetyuktaM, tataH saMzayApannastadapanodAya pRcchati aha bhaMte ! gAo miyA pamU pakkhI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0! jA ya gAo miyA pam pakkhI paNNavaNI NaM esA bhAsA, [paNNavaNI] Na esA bhAsA mosA, aha bhaMte ! jA ya itthIvaU jA ya purisavaU jA ya NapuMsagavaU paNNavaNI NaM esA bhAsA Na esA bhAsA mosA?, haMtA go! jA ya itthIvaU jA ya pumavaU jA ya napuMsagavaU paNNavaNI NaM esA bhAsA na esA bhAsA mosA, aha bhaMte ! jA ya ithiANamaNI jA ya pumaANavaNI jA ya napuMsagaANamaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0! jA ya ithiANavaNI jA ya pumaANavaNI jA ya napuMsagaANavaNI paNNavaNI NaM esA bhAsA na esA bhAsA mosA / ahaM bhaMte ! jA ya itthipaNNavaNI jA ya pumapaNNavaNI // 248 // jA ya napuMsagapaNNavaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0! jA ya itthipaNNavaNI jA ya pumapaNNavaNI jA ya napuMsagapaNNavaNI, paNNavaNI NaM esA bhAsA Na esA bhAsA mosA, aha bhaMte ! jA jAyIti ithivaU Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #503 -------------------------------------------------------------------------- ________________ jAtIi pumavaU jAtIti NapuMsagavaU paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA! go0 ! jAtIti ithivaU jAIti pumavaU jAtIti NapuMsagavaU paNNavaNI NaM esA bhAsA na esA bhAsA mosA / aha bhaMte ! jA jAtIi itthiyANamaNI jAitti pumaANavaNI jAtIti NapuMsagANamaNI paNNavaNI NaM esA bhAsA na esA bhAsA mosA ?, haMtA ! go.! jAtIti ithiANamaNI jAtIti pumaANavaNI jAtIti NapuMsagANamaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA / aha bhaMte ! jAtIti itthipaNNavaNI jAtIti pumapaNNavaNI jAtIti NapuMsagapaNNavaNI paNNavaNI NaM esA bhAsA na esA bhAsA mosA ?, haMtA ! go0 ! jAtIti itthipaNNavaNI jAIti pumapaNNavaNI jAIti NapuMsagapaNNavaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA (sUtraM 162) 'aha bhaMte ! gAo miyA' ityAdi, atha bhadanta! gAvaH pratItAH, mRgA api pratItAH, pazavaH-ajAH, pakSiNo'pi pratItAH, prajJApanI prajJApyate'rtho'nayeti prajJApanI, kiM arthapratipAdanI?,prarUpaNIyetiyAvat , Namiti vAkyAlaGkAre, eSA bhASA satyA naiSA bhASA mRti, iyamatra bhAvanA-gAva iti bhASA gojAtiM pratipAdayati, jAtau ca triliGgA apyarthA abhidheyAH, liGgatrayasyApi jAtau sambhavAt , evaM mRgapazupakSiSyapi bhAvanIyaM, na caite zabdAstriliGgAbhi dhAyinastathApratIterabhAvAt kintu puMliGgagarbhAstataH saMzayaH kimiyaM prajJApanI kiMvA neti ?, bhagavAnAha-haMtA 18 goyamA !' hantetyavadhAraNe, gautama ! ityAmantraNe, gAva ityAdikA bhASA prajJApanI, tadarthakathanAya prarUpaNIyA, yathA dan Education International For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ Tisa prajJApanAyAHmalayavRttI. // 249 // vasthitArthapratipAdakatayA satyatvAt , tathApi jAtyabhidhAyinIyaM bhASA, jAtizca triliGgArthasamavAyinI, tato jAtyabhidhAnena triliGgA api yathAsambhavaM vizeSA abhihitA bhavantIti bhavati yathAvasthitArthAbhidhAnAdiyaM prajJApanI 11bhASA padaM bhASeti, yadapyuktam-kintu puMlliGgagarbhA iti, tatra zabde liGgavyavasthA lakSaNavazAt , lakSaNaM ca 'strIpuMnapuMsakasahoktI paraM' tathA 'grAmyAzizudvikhurasaGgha strI prAya' ityAdi, tato bhavet kvacit zabde lakSaNavazAt strItvaM kvacit puMstvaM kvacit ! napuMsakatvaM vA, paramArthataH punaH sarvo'pi jAtizabdastriliGgAnapyarthAn tattaddezakAlaprastAvAdisAmarthyavazAdabhidhatte iti na kazciddoSaH, na ceyaM parapIDAjanikA nApi vipratAraNAdiduSTavivakSAsamutthA tato na mRSeti prajJApanI / 'aha bhaMte ! jA ya itthivaU' ityAdi, atheti prazne bhadanta ! ityAmantraNe, yA ca strIvAk-strIliGgapratipAdikA bhASA khavA latetyAdilakSaNA yA puruSavAk ghaTaH paTa ityAdirUpA yA ca napuMsakavAkU kuDyaM kANDamityAdilakSaNA prajJApanIyaM bhASA naiSA bhASA mRSeti ?, kimatra saMzayakAraNaM yenetthaM pRcchati ? iti cet , ucyate, iha khaTTAghaTakuDyAdayaH zabdAH yathAkramaM strIpunapuMsakaliGgAbhidhAyinaH, strIpuMnapuMsakAnAM ca lakSaNamidam-"yonirmudutvamasthairya, mugdhatA klIyatA / stnii| puMskAmiteti liGgAni, sapta strItve prcksste||||mehnN kharatA dADhya, zauNDIya zmazrudhRSTatA strIkAmiteti liGgA // 249 // |ni, sapta puMstve pracakSate // 2 // stanAdizmazrukezAdibhAvAbhAvasamanvitam / napuMsakaM budhAH praahurmohaanlsudiipitm||3||" tathA'nyatrApyuktam-"stanakezavatI strI syAlomazaH puruSaH smRtaH / ubhayorantaraM yacca, tatra bhAve napuMsakam // 1 // " dan Education International For Personal & Private Use Only . Page #505 -------------------------------------------------------------------------- ________________ na caivaMrUpANi khyAdilakSaNAni khaTvAdiSUpalabhyante, tathAhi-yadyekaikAvayavapRthakkaraNena samyag nibhAlanaM kriyate / tathApi na teSAM syAdilakSaNAnAM tatropalambho'sti tataH prajJApanIyaM bhASA na veti jAtasaMzayaH tadapanodAya pRcchati, atra bhagavAnAha-haMtA goyame'tyAdi akSaragamanikA prAgvat , bhAvArthastvayaM-neha zabdapravRtticintAyAM yathoktAni rUyAdilakSaNAni strIliGgAdizabdAbhidheyAni kintvabhidheyadharmA iyamayamidaMzabdavyavasthAhetavaH gurUpadezapAramparyagamyAH strIliGgAdizabdAbhidheyAH, na caite kalpanAmAtraM, vastutastattacchabdAbhidheyatayA pariNamanabhAvAt , teSAmabhidheyadhamarmANAM tattvatastAttvikatvAt , Aha ca zakaTasUnurapi-"ayamiyamidamitizabdavyavasthAheturabhidheyadharma upadezagamyaH strIpuMnapuMsakatvAnI"ti, vyavasthApitazcAyamartho vistarakeNa khopajJazabdAnuzAsanavivaraNa iti, tataH zAbdavyavahArApekSayA yathAvasthitArthapratipAdanAt prajJApanIyaM bhASA, duSTavivakSAtaH samutpatterabhAvAt parapIDAhetutvAbhAvAca na mRSeti / 'aha bhaMte !' ityAdi, atha bhadanta ! yA ca khyAjJApanI AjJApyate-AjJAsampAdane prayujyate'nayA sA AjJApanI striyA AjJApanI khyAjJApanI, striyA AdezadAyinItyarthaH, yA ca pumAjJApanI napuMsakAjJApanI, prajJApanIyaM bhASA naiSA bhASA mRSeti ?, atredaM saMzayakAraNaM-kila satyA bhASA prajJApanI bhavati, iyaM ca bhASA AjJAsampAdanakriyAyuktAbhidhAyinI, AjJApyamAnazca khyAdiH tathA kuryAnna vA?, tataH saMzayamApanno vinizcayAya pRcchati, atra bhagavAnAha-haMtA goyamA ! ityAdi, akSaragamanikA sugamA, bhAvArthastvayaM-AjJApanI bhASA dvidhA-paralokA For Personal & Private Use Only Page #506 -------------------------------------------------------------------------- ________________ ba prajJApanAyA: malaya0 vRttI. 11bhASApadaM // 25 // bAdhinI itarA ca, tatra yA khaparAnugrahabuddhyA zATyamantareNa AmuSmikaphalasAdhanAya pratipannaihikAlambanaprayojanA vivakSitakAryaprasAdhanasAmarthyayuktA vinItakhyAdivineyajanaviSayA sA paralokAbAdhinI eSaiva ca sAdhUnA prajJApanI paralokAvAdhanAt, itarA vitaraviSayA, sA ca khaparasaGklezajananAt mRSetyaprajJApanI sAdhuvargasya, uktaM ca-"aviNIyamANavato kilissaI bhAsaI musaM taha y| ghaMTAlohaM nAuM ko kaDakaraNe pavattejA ? // 1 // " kriyA hi dravyaM vinamayati naadrvymitybhipraayH| aha bhaMte ! jA ya itthipaNNavaNI' ityAdi atha bhadanta ! yA ca bhASA strIprajJApanI-strIlakSaNapratipAdikA, 'yonirmudutvamasthairya mugdhate'tyAdirUpA, yA ca puMprajJApanI-puruSalakSaNapratipAdikA 'mehanaM kharatA dADhya' ityAdirUpA yA ca [graM060..] napuMsakaprajJApanI-napuMsakalakSaNAbhidhAyinI 'stanAdizmazrukezAdibhAvAbhAvasamanvitamityAdilakSaNA prajJApanIyaM bhASA naiSA bhASA mRSeti ?, ko'trAbhiprAya iti cet , ucyate, iha strIliGgAdayaH zabdAH zAbdavyavahAravalAdanyatrApi pravarttante, yathA khaTTAghaTakuTyAdayaH khaTvAdiSvarthepu, na khalu tatra yathoktAni khyAdilakSaNAni santi yathoktaM prAk, tataH kimiyamavyApakatvAt syAdilakSaNapratipAdikA bhASA na vaktavyA Ahozcit vaktavyeti saMzayApannaH pRSTavAn, atra bhagavAnAha-haMtA goyametyAdi, akSaragamanikA supratItA, bhAvArthastvayaM-iha khyAdilakSaNaM dvidhA-zAbdavyavahArAnugataM vedAnugataM ca, tatra yadA zAbdavya 1 avinItamAjJApayan vizyati bhASate mRSA tathA ca / ghaNTAlohaM ca jJAtvA kaH kaTakaraNe pravarteta ? // 1 // // 25 // For Personal & Private Use Only Page #507 -------------------------------------------------------------------------- ________________ vahArAzritaM pratipAdayitumiSyate tadaivaM na vaktavyamavyApakatvAt , yathA cAvyApakatA tathA prAgeva lezato darzitA, vistaratastu khopajJazabdAnuzAsanavivaraNe, tata iyaM tadadhikRtya prajJApanI, yadA tu vedAnugataM pratipAdayitumiSyate / tadA yathAvasthitArthAbhidhAnAt prajJApanyeva, na mRSeti / 'aha bhaMte ! jA jAtIti itthivaU' ityAdi, atha bhadanta ! yA jAtiH strIvAk jAtau strIvacanaM satteti, yA jAtau puMvAka puvacanaM bhAva iti, yA ca jAtau napuMsakavAk sAmAnyamiti, prajJApanI eSA bhASA naiSA bhASA mRSeti ?, ko'trAbhiprAya iti cet, ucyate, jAtiriha sAmAnyamucyate, sAmAnyasya ca na liGgasaGkhyAbhyAM yogo, vastUnAmeva liGgasaGkhyAbhyAM yogasya tIrthAntarIyairabhyupagamAt , tato yadi paraM jAtAvautsargikamekavacanaM napuMsakaliGgaM copapadyata na triliGgatA, atha ca triliGgAbhidhAyino'pi zabdAH pravartante yathoktamanantaraM tataH saMzayaH-kiM eSA bhASA prajJApanI uta neti ?, atha bhagavAnAha-haMtA goyamA !' ityAdi, akSarArthaH sugamaH, bhAvArthastvayaM-jAti ma sAmAnyamucyate, sAmAnyaM ca na parikalpitamekamanavayavamakriyaM, tasya pramANabAdhitatvAt , yathA ca pramANabAdhitatvaM tathA tattvArthaTIkAyAM bhAvitamiti tato'vadhAye, kintu samAnaH pariNAmo 'vastuna eva samAnaH pariNAmo yaH sa eva sAmAnya miti vacanAt, samAnapariNAmazcAnekadharmAtmA, dharmANAM parasparaM dharmiNo'pi ca sahAnyo'nyAnuvedhAbhyupagamAt tathA pramANenopalabdheH, tato ghaTate jAterapi triliGgateti prajJApanyeSA bhASA, naiSA bhASA mRSeti / 'aha bhaMte !' ityAdi, atha bhadanta ! yA jAtikhyAjJApanI-jAtimadhikRtya For Personal & Private Use Only Page #508 -------------------------------------------------------------------------- ________________ prajJApanA- yAH malaya0 vRttI. // 25 // striyA AjJApanI, yathA amukA brAhmaNI kSatriyA vA evaM kuryAditi, evaM jAtimadhikRtya pumAjJApanI napuMsakAjJA 11bhASApanI, prajJApanI eSA bhASA naiSA bhASA mRSeti ?, atrApi saMzayakAraNamidaM-AjJApanI hi nAma AjJAsampAdana- padaM kriyAyuktakhyAdyabhidhAyinI, khyAdizcAjJApyamAnastathA kuryAnna veti saMzayaH, kimiyaM prajJApanI kiM vA'nyeti ?, atra nirvacanamAha-'haMtA ! goyamA' ityAdi, akSarArthaH sugamaH, bhAvArthastvayaM-AjJApanI hi nAma paralokAbAdhinI sA procyate yA khaparAnugrahabuddhyA vivakSitArthasampAdanasAmopetavinItasyAdivineyajanaviSayA, yathA amukA brAhmaNI sAdhvI zubhaM nakSatramadyetyamukamaGgaM zrutaskandhaM ca paThetyAdi sA prajJApanyeva, doSAbhAvAt , zeSA tu khaparapIDAjananAnmRSetyaprajJApanIti / 'aha bhaMte !' ityAdi, atha bhadanta ! yA jAtistrIprajJApanI jAtimadhikRtya striyAstrIlakSaNasya pratipAdikA, yathA strIH khabhAvAt tucchA bhavati gauravabahulA calendriyA durbalA ca dhRtyeti, uktaM ca"tucchA gAravabahulA caliMdiyA dubbalA ya dhIIe' ityAdi, yA ca jAtimadhikRtya pumprajJApanI-puruSalakSaNasya kharUM-13 panirUpikA, yathA puruSaH khabhAvAt gambhIrAzayobhavati mahatyAmapi cApadi na klIvatAM bhajate ityAdi, yA ca jAtimadhikRtya napuMsakaprajJApanI nAma-napuMsakajAtiprarUpikA, yathA napuMsakaH khabhAvAt klIbo bhavati, prabalamohAnalajvA-1 // 251 // lAkalApajvalitazcetyAdi prajJApanyeSA bhASA naiSA bhASA mRSeti, atrApIdaM saMzayakAraNaM varNyate-khalu jAtiguNAH evaMrUpAH paraM kvacitkadAcid vyabhicAro'pi dRzyate, tathAhi-rAmA'pi kAcit gambhIrAzayA bhavati dhRtyA cAtIca For Personal & Private Use Only Page #509 -------------------------------------------------------------------------- ________________ balavatI, puruSo'pi ca kazcittucchaprakRtirUpo labhyate stokAyAmapi cApadi klIbatAM bhajate, napuMsako'pi kazcinmandamohAnalo dRDhasattvazca, tataH saMzayaH-kimeSA prajJApanI kiM vA neti ?, atra bhagavAnAha-'haMtA! goyamA!' ityAdi, akSarArthaH sugamaH, paraM bhAvArthastvayaM-iha jAtiguNaprarUpaNaM bAhulyamadhikRtya bhavati na samastavyaktyAkSepeNAta eva jAtiguNAn prarUpayanto vimaladhiyaH prAyaH zabdaM samuccArayanti, prAyeNedaM draSTavyaM, yatrApi na prAyaHzabda-9 zravaNaM tatrApi sa draSTavyaH prastAvAt , tataH kvacitkadAcid vyabhicAre'pi doSAbhAvAt prajJApanyeSA bhASA na mRsseti|| iha bhASA dvidhA dRzyate-ekA samyagupayuktasya dvitIyA tvitarasya, tatra yaH pUrvAparAnusandhAnapATavopetaH zrutajJAnena paryAlocyArthAn bhASate sa samyagupayuktaH, sa caivaM jAnAti-ahametadbhASe iti, yastu karaNApaTiSTatayA vAtAdino-1 pahatacaitanyakatayA vA pUrvAparAnusandhAnavikalo yathAkathaMcit manasA vikalpya vikalpya bhASate sa itaraH, sa. 18 caivamapi na jAnAti-yathA ahametat bhASe iti, bAlAdayo'pi ca bhASamANA dRzyante, tataH saMzayaH-kimete jAnanti yadvayametat bhASAmahe iti kiM vA na jAnantIti pRcchti| aha bhaMte ! maMdakumArae vA maMdakumAriyA vA jANati buyamANA ahamese buyAmIti ?, go0 ! no iNaDhe samaDhe, NaNNattha saNiNo, aha bhaMte ! maMdakumArae vA maMdakumAriyA vA jANai AhAraM AhAremANe ahamese AhAramAhAremitti , go0 ! no iNaDhe samaDhe, NaNNattha saNiNo, aha bhaMte ! maMdakumArae vA maMdakumAriyA vA jANati ayaM me ammApiyarI ?, go0 ! 30-008092e2e For Personal & Private Use Only Page #510 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyAH malaya0 vRttI. // 252 // No iNahe samaDhe, NaNNattha saNiNo, aha bhaMte ! maMdakumArae vA maMdakumAriyA vA jANati ayaM me atirAulo ayaM me airAuletti ?, go0 ! No tiNahe samaDhe, NaNNattha saNNiNo, aha bhaMte ! maMdakumArae vA maMdakumAriyA vA jANati ayaM me bhaTTidArae ayaM me bhaTTidAriyatti ?, go0! No iNaDhe samaDhe, NaNNattha saNNiNo, aha bhaMte ! uTTe goNe khare ghoDae ae elate jANati buyamANe ahamese buyAmi ?, go0! No iNaDhe samaDhe, gaNNattha saNNiNo, aha bhaMte ! uTTe jAva elate jANati AhAraM AhAremANo ahamese AhAremi ?, go0 ! No iNaDhe samaDhe jAva NaNNattha saNiNo, aha bhaMte ! uTTe goNe khare ghoDae ae elae jANati, ayaM me ammApiyaro, go0! No iNaDhe samaDhe jAva NaNNattha saNiNo, aha bhaMte ! uTTe jAva elae jANati, ayaM me atirAuletti ?, go0 ! No iNahe samaDhe jAva NaNNattha saNiNo, aha bhaMte ! uTTe jAva elae jANati ayaM me bhaTTidArae 21, goyamA ! No iNahe samaDhe jAva NaNNattha saNiNo (mUtraM 163) 'aha bhaMte! maMdakumArae vA' ityAdi, atha bhadanta ! mandakumArakaH-uttAnazayo bAlako mandakumArikA-uttAnazayA bAlikA bhASamANA-bhASAyogyAn pudgalAnAdAya bhASAtvena pariNamayya visRjatI evaM jAnAti-yathA'hametad bravImi iti ?, bhagavAnAha-gautama! nAyamarthaH samarthaH-yuktyupapanno, yadyapi manaHparyAptyA paryAptastathApi tasyAdyApi manaHkaraNamapaTu apaTutvAca manaHkaraNasya kSayopazamo'pi mandaH, zrutajJAnAvaraNasya hi kSayopazamaHprAyo manaHkaraNapaTiSTatAmavalambyopajAyate, tathA loke darzanAt , tato na jAnAti mandakumAro mandakumArikA vA bhASamANA // 252 // For Personal & Private Use Only Page #511 -------------------------------------------------------------------------- ________________ yathA'hametat bravImIti, kiM sarvo'pi na jAnAtItyata Aha-'naNNattha saNNiNo' iti, anyatrazabdo'tra parivarjanArthaH, dRSTazcAnyatrApi parivarjanArtho yathA-'anyatra droNabhISmAbhyAM, sarve yodhAH parAGmukhA' iti, droNabhISmau varjayitvA ityarthaH, saMjJI-avadhijJAnI jAtisparaH sAmAnyato viziSTamanaHpATavopeto vA tasmAdanyo na jAnAti, saMjJI tu yathoktakharUpo jAnIte / evamAhArAdiviSayANyapi catvAri sUtrANi bhAvanIyAni, navaramatirAule iti dezIpadaM, etat khAmikulamityarthaH, 'bhaTTidArae' iti bharttA-khAmI tasya dArakaH-putro bhartRdArakaH, evamuSTrAdiviSayANyapi paJca sUtrANi bhAvayitavyAni, navaramuSTrAdayo'pyatibAlAvasthAH parigrAyAH na jaraThAH, jaraThAvasthAyAM hi parijJAnasya | sambhavAt // sampratyekavacanAdibhASAviSayasaMzayApanodArtha pRcchati aha bhaMte! maNusse mahise Ase hatthI sIhe vagghe vige dIvie acche taracche parassare siyAle virAle suNae kolasuNae kokatie sasae cittae cillalae je yAvanne tahappagArA savA sA egavaU ?, haMtA go0! maNusse jAva cillalae je yAvanne ta sabbA sA egavaU / aha bhaMte ! maNussA jAva cillalagA je yAva0 tahappagArA savA sA bahuvaU?, haMtA go0 maNussA jAva cillalagA sabA sA bhuvuu| aha bhaMte! maNussI mahisI valavA hasthiNiyA sIhI vagdhI vigI dIviyA acchI taracchI parassarA rAsabhI siyAlI birAlI suNiyA kolasuNiyA kokaMtiyA sasiyA cittiyA cillaliyA je yAvanne taha0 sabA sA itthivaU?, haMtA go0 ! maNussI jAva cillaligA je yAvanne tahappagArA savA sA itthivaU / aha bhaMte! maNusse jAva cillalaye je "20/829200202020129200202020 For Personal & Private Use Only Page #512 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 253 // yA tahappagArA sA sA pumavAU ?, haMtA go0 ! maNusse mahise jAva cillalae je yAtra meM tahappamArA savAsA punavaU / aha bhaMte ! kaMsaM kaMsoyaM parimaMDalaM selaM dhUmaM jAlaM thAlaM tAraM rUyaM achipa kuMDa paramaM duddhaM dahiM NakNItaM asaNaM sayaNaM bhavaNaM vimANaM chattaM cAmaraM bhiMgAraM aMgaNaM giraMgaNaM AbharaNaM rayaNaM je yAvane tahappagArA sarva taM NapuMsagavaU ?, haMtA go0 ! kaMsaM jANaM je yAvanne taha pagArA taM sakaM NapuMsagavaU / aha bhaMte! puDhavI itthinaU Autti pumaSaU ghaNNitti napuMsagavaU panavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0 ! puDhavitti itthivaU Autti pumavaU dhaNNitti napuMsagavaU' paNNavaNI NaM esA bhAsA ha esA bhAsA mosA / aha bhaMte ! puDhavItti itthiANamaNI Autti pumaANamaNI ghaNNetti napuMsagANamaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0 ! puDhavitti itthiANamaNI Autti pumaANamaNI dhaNetti napuMsagANamaNI paNNavaNI NaM esA bhAsA Na esA bhAsA mosA / aha bhaMte! puDhavIti itthipaNNavaNI Autti pumapaNavaNI dhaNeti NapuMsagapaNNavaNI ArAhaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA ! go0 ! puDhavIti itthi - paNNavaNI Autti pumapaNNavaNI ghaNNetti napuMsagapaNNavaNI ArAhaNI NaM esA bhAsA, na esA bhAsA mosA / [ graM0 4000 ] iccaivaM bhaMte itthavayaNaM vA pumavayaNaM vA napuMsagavayaNaM vA vayamANe paNNavaNI NaM esA bhAsA Na esA bhAsA mosA ?, haMtA go0 ! itthivayaNaM vA pumavayaNaM vA NapuMsagavayaNaM vA vayamANe paNNavaNI NaM esA bhAsA Na esA bhAsA mosA // ( sUtraM 164 ) atha bhadanta ! manuSyo mahiSo'vo hastI siMho vyAtro vRka ete pratItAH, dvIpI -- citrakavizeSaH RkSaH For Personal & Private Use Only 11 bhASA parda // 253 // Page #513 -------------------------------------------------------------------------- ________________ acchabhallaH tarakSo-vyAghrajAtivizeSaH parassaro-gaNDaH zRgAlo-gomAyuH biDAlo-mArjAraH zunako-mRgadaMzaH kolazunako-mRgayAkuzalaH zvA zazakaH-pratItaH kokaMtiyA-luGkaDI citrakaH-pratItaH cillalakaHAraNyaH pazuvizeSaH, 'je yAvanne tahappagArA' iti ye'pi cAnye tathAprakArA ekavacanAntA ityarthaH, sarvAsA ekavAk-ekatvapratipAdikA vANI, ayamatra praznaheturabhiprAyaH-iha vastu dharmAdhamisamudAyAtmakaM dhamAzca prativastvanantAH manuSya ityAdhuktau ca sakalaM vastu dharmadharmisamudAyAtmakaM paripUrNa pratIyate, tathA vyavahAradarzanAt , ekasmiMzcArthe ekavacanaM bahuSu bahuvacanaM, atra bahavo dharmA abhidheyAH tataH kathamekavacanaM ?, atha ca dRzyate loke ekavacanenApi vyavahAra iti pRcchati-sarvA sA ekatvapratipAdikA vAg bhavati ?, kAkA cedaM paThyate tataH praznArthatvAvagatiH, bhagavAnAha-haMtA goyamA ! ityAdi, akSarArthaH sugamaH, bhAvArthastvayaM-zabdapravRttiriha vivakSAdhInA, vivakSA ca tattatprayojanavazAt vaktuH kvacit kadAcit kathaJcit bhavatItyaniyatA, tathAhi-sa evaikaH puruSo yadA'yaM me janaka iti putreNa vivakSyate tadA janaka ityabhidhIyate, sa eva yadA tenaiva mAmadhyApayatIti vivakSyate tadA tUpAdhyAya iti, tatra yadA upasarjanIbhUtadharmA dharmI prAdhAnyena vivakSyate tadA dhammiNa ekatvAt ekavacana, dharmAzca dharmimaNyantargatA iti paripUrNavastupratItiyathA tvamiti, yadA tUpasarjanIbhUtadharmiNo dharmAH pANDityaparopakAritvamahAdAnadAtRtvAdayaH prAdhAnyena vivakSyante tadA dharmANAM bahutvAdekasminnapi bahuvacanaM yathA yUvamiti, tt| TAG29202929202920200202929 For Personal & Private Use Only Page #514 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttau. // 25 // ihApi manuSya ityAdAvupasarjanIkRtadhA dharmI prAdhAnyena vivakSita iti bhavati sarvApyevaMjAtIyA ekatvapratipA-IN 11bhASAdikA vAk / 'aha bhaMte ! maNussA' ityAdi, akSaragamanikA prAgvat, atrApIdaM saMzayakAraNaM-manuSyAdayaH zabdA padaM jAtivAcakAH, jAtizca sAmAnyaM sAmAnyaM caikaM 'ekaM nityaM niravayavamakriyaM sarvagaM ca sAmAnya mitivacanAt , tataH kathamatra bahuvacanaM 1, atha ca dRzyate bahuvacanenApi vyavahAra iti pRcchati-sarvA sA bahutvapratipAdikA vAk bhavati ?, kAkkA pAThAt praznArthatvAvagatiH, atra bhagavAnAha-'haMtA goyamA !' ityAdi, akSarArthaH sugamaH, bhAvArthastvayaM-yadyapi nAmaite jAtivAcakAH zabdAH tathApi jAtirabhidhIyate samAnapariNAmaH, samAnapariNAmazcAsamAnapariNAmAvinAbhAvI, anyathaikatvApattitaH samAnatvAyogAt, tato yadA samAnapariNAmo'samAnapariNAmasaMlulitaH prAdhAnyena vivakSyate tadA'samAnapariNAmasya prativyakti bhinnatvAt tadabhidhAne bahuvacanaM, yathA ghaTA iti, yadA tu sa eva ekaH samAnapariNAmaH prAdhAnyena vivakSyate itarastvasamAnapariNAma upasarjanIbhUtastadA sarvatrApi samAnapariNAmasya ekatvAt tadabhidhAne ekavacanaM, yadvA sarvo'pi ghaTaH pRthuvRnodarAdyAkAra iti, atrApi manuSyA ityAdau samAnapariNAmo'samAnapariNAmasaMlulitaH prAdhAnyena vivakSita iti, tasyAnekatvabhAvAt bahuvacanaM / 'aha bhaMte ! // 254 // maNussI'tyAdi, atredaM saMzayakAraNaM-iha sarva vastu triliGgaM, tathAhi-mRdrUpo'yamiti puMliGgatA mRtpariNatiriyaM ghaTAkArA pariNatiriyamiti strIliGgatA, idaM vastviti napuMsakaliGgatA, tatraivaM zabalarUpe vastuni vyavasthite kathame ... bahuvacanaM / 'aha bhaMte ! triliGga, tathAhi-mana pariNatiriyamiti strIlita For Personal & Private Use Only Page #515 -------------------------------------------------------------------------- ________________ kalilamAtrAbhidhAyI zabdastadabhidhAyI bhavati, na khalu narasiMhe siMhazabdo narazabdo vA kevalastadabhidhAyI bhavati. atha ca dRzyate tadabhidhAyitayA'pi loke vyavahArastataH pRcchati 'savA sA itthivaU' iti, sarvA sA evaMprakArA strIvAk-strIliGgaviziSTArthapratipAdikA vAk bhavati ?, kAkkA pAThAt praznArthatvAvagatiH, bhagavAnAha-'haMtA ! goyame'tyAdi, akSarArthaH sugamaH, bhAvArthastvayaM yadyapi nAma zabalarUpaM vastu tathA'pyeSa zAbdo nyAyaH-yena dharmeNa viziSTaH pratipAdayitumiSyate sa taM pradhAnIkRtya tena viziSTaM nyagbhUtazeSadharmANaM dharmiNaM pratipAdayati, yathA puruSatve zAstrajJatve dAtRtve bhoktRtve janakatve'dhyApayitRtve ca yugapad vyavasthite'pi putraH samAgacchantamavalokya pitA AgacchatIti brUte, ziSyastu upAdhyAya iti, evamihApi yadyapi mAnuSIprabhRtikaM sarva triliGgAtmakaM tathApi yonirmRdutvamasthairyAdilakSaNaM strItvamatra pratipAdayitumiSTamiti tataH pradhAnIkRtya tena viziSTaM nyagbhUtazeSadharmANaM dhamiNaM pratipAdayatIti bhavati sarvA sA strIvAk, evaM puMvAganapuMsakavAcAvapi bhAvanIye / 'aha bhaMte ! puDhavI' ityAdi sugama, navaraM 'AU' iti puMlliGgatA prAkRtalakSaNavazAt, saMskRte tu strItvameva, 'aha bhaMte ! puDhavIti itthIANavaNI' ityAdi, atha bhadanta ! pRthivIM kuru pRthvImAnayetyevaM striyAM-strIliGge pRthivyA AjJApanI evamAU iti pumAjJApanI dhAnyamiti napuMsakAjJApanI prajJApanyeSA bhASA naiSA bhASA mRSeti ?, bhagavAnAha-'haMtA go0!' ityAdi sugama, 'aha bhaMte' ityAdi, atha bhadanta ! pRthivI iti strIprajJApanI-strItvakharUpasya prarUpaNI evaM AU iti puMpra For Personal & Private Use Only Page #516 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 255 // | jJApanI dhAnyamiti napuMsaka prajJApanI ArAdhanI - muktimArgApratipanthinI eSA bhASA naiSA bhASA sRSeti ?, kimukte bhavati ? - naivaM vadato mithyAbhASitvaprasaGgaH, bhagavAnAha - ArAdhanI eSA bhASA, naiSA bhASA mRSeti, zAbdavyavahArApekSayA yathAvasthitavastutattvaprarUpaNAt, iha kiyat pratipadaM praSTuM zakyate tato'tidezena pRcchati - 'icevaM bhaMte !' ityAdi, itiH - upadarzane evaMzabdaH prakAre upadarzitena prakAreNAnyadapi strIvacanaM puMvacanaM napuMsakavacanaM vA vadati sAdhustadA tasminnevaM vadati yA bhASA sA prajJApanI bhASA naiSA bhASA mRSeti ?, bhagavAnAha - prajJApanI eSA bhASA, | zAbdavyavahArAnusaraNato doSAbhAvAt, anyathAsthite hi vastunvanyathA bhASaNaM doSaH, yadA tu yadvastu abhAvasthitaM tat tathA bhASate, tadA ko doSa iti ? // tadevaM bhASApratipAdana viSayA ye kecana sandehAste sarve'pyapanItAH, samprati sAmAnyato bhASAyAH kAraNAdi pipRcchapurAha bhAsA bhaMte! kimAdayA kiMpavahA kiMsaMThiyA kiM pajjavasiyA 1, go0 ! bhAsA NaM jIvAdIyA sarIrappabhavA vajasaMThiyA logaMtapaJjavasiyA paNNattA, - ' bhAsA kao ya pabhavati, katihi va samaehi bhAsatI bhAsaM / bhAsA katippagArA kati vA bhAsA aNumayA u // 1 // sarIsppabhavA bhAsA dohi ya samaehiM bhAsatI bhAsaM / bhAsA cauppagArA doSNi ya bhAsA aNumA u // 2 // kativihA gaM bhaMte ! bhAsA paNNattA ?, go0 ! duvihA bhAsA paM0, taM0-pajjatiyA ya apajattiyA ya, pattiyA bhaMte ! bhAsA kativihA paM0 1, mo0 ! duvihA paM0 taM saccA mosA ya, saccA NaM bhaMte ! bhAlA pattiyA For Personal & Private Use Only 11 bhASA parda // 255 // Page #517 -------------------------------------------------------------------------- ________________ kativihA paM0, go0 dasapihA, paM0, -jaNavaksacA 1 sammayasacA 2 ThavaNasaccA 3 nAmasaccA 4 rUvasaccA 5 paDuccasaccA 6 vavahArasaccA 7 bhAvasaccATa jomasaccA 9ovammasaccA 10, janakma 1 saMmata 2 ThakNA 3nAme 4 sve5paDaccasacce 6 ya / vavahAra 7 bhAva 8 joge 9 dasame okmmasacce ya 10 // 1 // mosANa maMte bhAsA pajjattiyA katiSihA paM01, go0! dasapihA paM0, taM0-kohaNissiyA 1 mANanissiyA 2 mAyAnissiyA 3 lohanissiyA 4 pejaNissiyA 5 dosanissiyA 6 hAsaNissiyA 7 bhayaNissiyA 8 akkhAiyANissiyA 9 uvaghAiyaNissiyA 10-'kohe mANe mAyA lobhe pije taheva dose ya / hAsa bhae akkhAiya uvaghAiyaNissiyA dasamA // 1 // apajattiyA NaM bhaMte ! kaivihA bhAsA paM0 1, go0 ! duvihA paM0, taM0-saccAmosA asaccAmosA ya, saccAmosA NaM bhaMte ! bhAsA apajattiyA kativihA paM0 1, go0 dasavihA paM0 ta0, uppaNNamissiyA 1 vigatamissiyA 2 uppaNNavigatamissiyA 3 jIvamissiyA 4 ajIvamissiyA 5 jIvAjIvamissiyA 6 aNaMtamissiyA 7 parittamissiyA 8 addhAmissiyA 9 addhaddhAmissiyA 10 / asaccAmosA NaM bhaMte ! bhAsA apajattiyA kaivihA paM0, go0! duvAlasavihA, paM0, taM0-AmaMtaNi 1 ANamaNI 2 jAyaNi 3 taha pucchaNI ya 4 paNNavaNI 5 / paccakkhANI 6 bhAsA bhAsA icchANulomA, 7 ya // 1 // aNabhiggahiyA bhAsA 8 bhAsA ya abhiggahami boddhavvA 9 / saMsayakaraNI bhAsA 10 bogaDa 11 abogaDA ceva 12 // 2 // (mUtraM 165) 'bhAsA NaM bhaMte ! kimAiyA' ityAdi, bhASA avabodhabIjabhUtA, Namiti vAkyAlaGkAre, kimAdikA-upAdA dain Education International For Personal & Private Use Only Page #518 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala ya.vRttI. // 256 // nakAraNavyatirekeNa kimAdiH-maulaM kAraNaM yasyAH sA kimAdikA, tathA kiMprabhavA-kasmAt prabhava-utpAdo 11bhASAyasyAH sA kiMprabhavA, satyapi maule kAraNe punaH kasmAt kAraNAntarAdutpadyate iti bhAvaH, tathA kiMsaMsthitetikenAkAreNa saMsthitA kiMsaMsthitA, kasyeva saMsthAnamasyA iti bhAvaH, tathA kiMparyavasitA iti-kasmin sthAne paryavasitA-niSThAM gatA kiMparyavasitA?, bhagavAnAha-gautama ! 'jIvAdikA' jIva AdiH-maulaM kAraNaM yasyAH sA jIvAdikA jIvagatatathAvidhaprayatnamantareNAvabodhabIjabhUtabhASAyA asambhavAt , Aha ca bhagavAn bhadrabAhukhAmI|"tivihaMmi sarIraMmi jIvapaesA havaMti jIvassa / jehi u geNhai gahaNaM to bhAsai bhAsao bhAsaM // 1 // " "kiMpa|bhavA' ityasya nirvacanamAha-zarIraprabhavA' audArikavaikriyAhArakAnyatamazarIrasAmarthyAdeva bhASAdravyavinirgateH, tathA kiMsaMsthitA ityasya nirvacanaM 'vajrasaMsthitA' vajrasyeva saMsthAnaM yasyAH sA vajrasaMsthitA, bhASAdravyANi hi tathAvidhaprayatnanisRSTAni santi sakalamapi lokamabhivyApnuvanti, lokazca vajrAkArasaMsthita iti sApi vajrasaMsthitA, 'kiMparyavasite'tyatra nirvacanaM lokAntaparyavasitA, parato bhASAdravyANAM gatyupaSTambhakadharmAstikAyAbhAvato gamanAsambhavAt , prajJasA mayA zeSaizca tIrthakRdbhiH // punarapi praznamAha-'bhAsA kato ya pabhavA' ityAdi, bhASA kuto-yogAt prbhv-18|||25|| 1 trividhe zarIre ( audArikavaikriyAhArakeSu ) jIvapradezAH bhavanti jIvasya ( saMbaddhA iti jJApanAya ) yaistu gRhAti grahaNaM (bhASAdravyaM ) tato bhASate bhASakaH (grAhaka eva ) bhASAM (bhASaNasamaya eva bhASAtvajJApanAya ) // 1 // For Personal & Private Use Only Page #519 -------------------------------------------------------------------------- ________________ ti- utpadyate kAyayogAdvAgyogAdvA ?, tathA katibhiH samayairbhASA bhASate ?, kimuktaM bhavati ? - katibhiH samayairnisRjyamAnadravyasaMhatyAtmikA bhASA bhavati, tathA bhASA katiprakArA- katiprabhedA ? kati vA bhASAH sAdhUnAM vaktumanumatA - anujJAtA ? / atra nirvacanaM - 'sarIrappabhavA' ityAdi, atra zarIragrahaNena zarIrayogaH parigRhyate, zarIramAtraprabhavatvasya prAgeva nirNItatvAt, zarIraprabhavA iti ko'rthaH 1 - kAyayogaprabhavA, tathAhi -- kAyayogena bhASAyogyAn pudgalAn gRhItvA bhASAtvena pariNamayya vAgyogena nisRjati, tataH kAyayogabalAdbhASA utpadyate iti kAyayogaprabhavetyuktaM, Aha ca bhagavAn bhadrabAhukhAmI - "giNhai ya kAieNaM nisarai taha vAieNa jogeNa' miti, 'kaihi va samaehiM bhAsaI bhAsa' mityasya nirvacanaM dvAbhyAM samayAbhyAM bhASate bhASAM, tathAhi -- ekena samayena bhASAyogyAn pudgalAn gRhNAti dvitIye samaye bhASAtvena pariNamayya visRjatIti, 'bhAsA kaippagArA' ityasya nirvacanaM bhASA | satyAdibhedAccatuHprakArA te ca satyAdayo bhedAH prAgeva bhAvitA iti, 'kai vA bhAsA aNumayA ya' ityasya nirvacanaM satyAdI dve bhASe sAdhUnAM vaktumanumate, tadyathA-satyA asatyAmRSA ca, arthAt ye mRSAsatyAmRSe te nAnujJAte, tayorayathAvasthitArthapratipAdanaparatayA muktipratipanthitvAt, punaH praznayati- 'kaivihA NamityAdi, 'pajattiyA apajja - ttiyA' iti paryAptA nAma yA pratiniyatarUpatayA avadhArayituM zakyate sA paryAptA, sA ca satyA mRSA vA draSTavyA, | ubhayorapi pratiniyatarUpatayA'vadhArayituM zakyatvAt, yA tu mizratayA ubhayapratiSedhAtmakatayA vA na pratiniMyata For Personal & Private Use Only Page #520 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyAH malaya0 vRttI. // 257 // OSSESSO9999 rUpatayA'badhArayituM zakyate sA aparyAptA, sA ca satyAmRSA asatyAmRSA vA draSTavyA, ubhayorapi pratiniyatena rUpe- NAvadhArayitumazakyatvAt / 'pajattiyA NaM bhaMte!' ityAdi bhAvitaM, navaraM satyA mRSA cetyuktamataH satyAbhedAvagamAya praznamAha-'saccA NaM bhaMte ! bhAsA pajattiyA kaivihA paNNattA' iti pAThasiddhaM, bhagavAnAha-'goyamA !' ityAdi 'jaNavayasaccA' iti taM taM janapadamadhikRtyeSTArthapratipattijanakatayA vyavahArahetutvAt satyA janapadasatyA yathA koGkaNAdiSu payaH piJcamityAdi 1, sammatasatyA yA sakalalokasAmmatyena satyatayA prasiddhA kumudakuvalayotpalatAmarasAnAM samAne'pi paGkasaMbhavatve gopAlajanA aravindameva paGkajaM manyante na zeSamityaravinde paGkajamiti sammatasatyA 2 sthApanAsatyA yA tathAvidhamakAdivinyAsaM mudrAvinyAsaM copalabhya prayujyate yathA ekakaM purato bindudvayasahitamupalabhya zatamidamiti, bindutrayasahitaM sahasramidamiti, tathA tathAvidhaM mudrAvinyAsamupalabhya mRttikAdiSu mASo'yaM kArSApaNo'yamiti, tathA nAmataH satyA nAmasatyA yathA kulamavarddhayannapi kulavarddhana iti, tathA rUpataH satyA rUpasatyA, yathA dambhato gRhItapratrajitarUpaH pravrajito'yamiti, tathA pratIsa-Azritya vastvantaraM satyA pratItyasatyA yathA anA| |mikAyA kaniSThAmadhikRtya dIrghatvaM madhyamAmadhikRtya ikhatvaM, na ca vAcyaM kathamekasyAM khatvaM dIrghatvaM ca tAttvikaM , parasparavirodhAditi, bhinnanimittatvena parasparavirodhAsambhavAta , tathAhi-tAmeva yadi kaniSThAM madhyamAM vA ekAmaGgulimaGgIkRtya ikhatvaM dIrghatvaM ca pratipAdyeta tato virodhaH sambhavet , ekanimittaparasparaviruddhakAryadvayAsambhavAt , // 257 // For Personal & Private Use Only Page #521 -------------------------------------------------------------------------- ________________ yadA tvekAmadhikRtya ikhatvamaparAmadhikRtya dIrghatvaM tadA sattvAsattvayoriva bhinnanimittatvAnna parasparaM virodhaH, atha yadi tAttvike ikhatvadIrghatve tata Rjutyavakratve iva kasmAtte paranirapekSe na pratibhAsete ?, tasmAt paropAdhikatvAt kAlpanike ime iti, tadayuktaM, dvividhA hi vastuno dharmAH-sahakArivyajayarUpA itare ca, tatra ye sahakArivyanayarUpAste sahakArisamparkavazAt pratItipathamAyAnti, yathA pRthivyAM jalasamparkato gandhaH, itare vevamevApi yathA karparAdigandhaH, ikhatvadIrghatve api ca sahakArivyaGgyarUpe, tataste taM sahakAriNamAsAdyAbhivyaktimAyAta ityadoSaH, tathA vyavahAro-lokavivakSA, vyavahArataH satyA vyavahArasatyA, yathA girirdayate galati bhAjanaM anudarA kanyA alomikA eDakA, lokA hi girigatatRNadAhe tRNAdinA saha girerabhedaM vivakSitvA girirdayate iti truvanti, bhAjanAdudake zravati udakabhAjanayoramedaM vivakSitvA galati bhAjanamiti, saMbhogavIjaprabhavodarAbhAve anudarA iti, lavanayogyalomAbhAve alomiketi, tato lokavyavahAramapekSya sAdhorapi tathAbruvato bhASA vyavahArasatyA bhavati, tathA bhAvo varNAdirbhAvataH satyA bhAvasatyA, kimuktaM bhavati ?-yo bhAvo varNAdivasminnutkaTo bhavati tena yA satyA bhASA (sA)bhAvasatyA, yathA satyapi paJcavarNasambhave balAkA zukleti, tathA yogaH-sambandhaH tasmAt satyA yogasakhA, tatra chatrayogAt vivakSitazabdaprayogakAle chatrAbhAve'pi chatrayogasya sambhavAt chatrI evaM daNDayogAt daNDI, aupamyasatyA yathA samudravattaDAgaH, atraivArya vinayajanAnugrahAya saGgrahaNigAthAmAha-'jaNavayasammavaThavaNA' ityAdi bhAvitArthA / For Personal & Private Use Only Page #522 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 258 // mRSAbhASA dazavidhA, tadyathA - 'kohanissiyA' ityAdi, krodhAnniHsRtA krodhAdvinirgatA ityarthaH evaM sarvatrApi 11 bhASAbhAvanIyaM tatra krodhAbhibhUto visaMvAdanabuddhyA parapratyAyanAya yatsatyamasatyaM vA bhASate tatsarvaM mRSA, tasya hi Azayo- padaM 'tIva duSTastato yadapi ghuNAkSaranyAyena satyamApatati zAkhyabuddhyA vopetya satyaM bhASate tadA'pyAzayadoSaduSTamiti mRSeti 1, mAnaniHsRtA yat pUrvamananubhUtamapyaizvaryamAtmotkarSakhyApanAyAnubhUtamasmAbhistadAnImaizvaryamityAdi vadataH 2 mAyAniHsRtA yat paravaJcanAdyabhiprAyeNa satyamasatyaM vA bhASate lobhaniHsRtA yallobhAbhibhUtaH kuTatulAdi kRtvA yathoktapramANamidaM tulAdIti vadataH 4 premaniHsRtA yadatipremavazAddAso'haM tavetyAdi vadataH 5 dveSaniHsRtA yatpratiniviSTaH tIrthakarAdInAmapyavarNa bhASate 6 hAsyaniHsRtA yatkelivazato'nRtabhASaNaM 7 bhayaniHsRtA taskarAdibhayenAsamaJjasabhASaNaM 8 AkhyAyikAniHsRtA yatkathAsvasambhAvyAbhidhAnaM 9 upaghAtaniHsRtA caurastvamityAdyabhyAkhyAnaM 10, atrApi saGgrahaNigAthAmAha - 'kohe mANe' ityAdi, bhAvitArthA / satyAmRSA dazavidhA, tadyathA - ' uppaNNamissiyA' ityAdi, utpannA mizritA anutpannaiH saha saGkhyApUraNArthaM yatra sA utpannamizritA, evamanyatrApi yathAyogaM bhAvanIyaM tatrotpannamizritA yathA kasmiMzcit grAme nagare vA UneSvadhikeSu vA dArakeSu jAteSu daza dArakA asminnadya jAtA ityAdi 1, evameva maraNakathane vigatamizritA 2, tathA janmato maraNasya ca kRtaparimANasyAbhidhAne visaMvAdena cotpannavigatamizritA 3, tathA prabhUtAnAM jIvatAM stokAnAM ca mRtAnAM zaGkhazaGkhanakAdInAmekatra rAzau dRSTe yadA For Personal & Private Use Only // 258 // Page #523 -------------------------------------------------------------------------- ________________ kazcidevaM vadati-aho mahAn jIvarAzirayamiti tadA sA jIvamizritA, satyAmRSAtvaM cAsyA jIvatsu satyatvAt mRteSu mRSAtvAt 4, tathA yadA prabhUteSu mRteSu stokeSu jIvatsu ekatra rAzIkRteSu zaGkhAdiSvevaM vadati-aho mahAnayaM mRto jIvarAziriti tadA sA ajIvamizritA, asyA api satyAmRSAtvaM mRteSu satyatvAt jIvatsu mRSAtvAt 5, tathA tasminneva rAzau etAvanto'tra jIvanta etAvanto'tra mRtA iti niyamenAvadhArayato visaMvAde jIvAjIvamizritA 6, tathA mUlakAdikamanantakAyaM tasyaiva satkaiH paripANDupatrairanyena vA kenacitpratyekavanaspatinA mizramavalokya sarvo'pyepo'nantakAyika iti vadato'nantamizritA 7, tathA pratyekavanaspatisaGghAtamanantakAyikena saha rAzIkRtamavalokya pratyekavanaspatirayaM sarvo'pIti vadataH pratyekamizritA 8, tathA addhA-kAlaH, sa ceha prastAvAt divaso rAtrirvA pari| gRhyate, sa mizrito yayA sA'ddhAmizritA, yathA kazcit kaJcana tvarayan divase vartamAna eva vadati-uttiSTha rAtriryAteti, rAtrau vA vartamAnAyAmuttiSThodgataH sUrya iti 9, tathA divasasya rAtrevA ekadezo'ddhAddhA sA mizritA yayA sA addhAddhAmizritA, yathA prathamapauruSyAmeva vartamAnAyAM kazcit kaJcana tvarayan evaM vadati-cala madhyAhnIbhUtaM iti / asatyAmRSA dvAdazavidhA, tadyathA-'AmaMtaNi' iti tatra AmantraNI he devadatta ityAdi, eSA hi prAguktasatyAdibhASAtrayalakSaNavikalatvAnna satyA nApi mRSA nApi satyAmRSA kevalaM vyavahAramAtrapravRttiheturityasatyAmRSA 1 evaM sarvatra bhAvanA kAryA, AjJApanI kArye parasya pravarttanaM, yathedaM kurviti 2 yAcanI kasyApi vastuvizeSasya dehIti mArgaNaM 3 02020009087800000 For Personal & Private Use Only Page #524 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyAH malaya. vRttau. padaM // 259 // pRcchanI avijJAtasya sandigdhasya kasyacidarthasya parijJAnAya tadvidaH pArthe codanA 4 prajJApanI vinItavinayasya vine- yajanasyopadezadAnaM yathA prANivadhAnnivRttA bhavanti bhavAntare prANino dIrghAyuSa ityAdi, uktaM ca-"pANivahAu niyattA havaMti dIhAuyA arogA ya / emAI paNNatA paNNavaNI vIyarAgehi // 1 // " 5 yAcamAnasya pratiSedhavacanaM pratyAkhyAnI 6icchAnulomA nAma yathA kazcitkiJcitkAryamArabhamANaH kaJcana pRcchati,sa prAha-karotu bhavAn mamApyetadabhipretamiti 7 anabhigrahA yatra na pratiniyatArthAvadhAraNaM, yathA bahukAryeSvavasthiteSu kazcit kaJcana pRcchati-kimidAnIM karomi ?, sa prAha-yatpratibhAsate tatkurviti 8 abhigRhItA pratiniyatArthAvadhAraNaM, yathA idamidAnIM kartavyamidaM neti 9 saMzayakaraNI yA vAka anekArthAbhidhAyitayA parasya saMzayamutpAdayati, yathA saindhavamAnIyatAmityatra saindhavazabdo lavaNavastrapuruSavAjiSu 10 vyAkRtA yA prakaTArthA 11 avyAkRtA atigambhIrazabdAthoM avyaktAkSaraprayuktA vA avibhAvitArthatvAt 12 / zeSaM sugama, yAvat 'kai NaM bhaMte ! bhAsajAyA' ityaadi| jIvA NaM bhaMte ! kiM bhAsagA abhAsagA?, go0 ! jIvA bhAsagAvi abhAsagAvi, se keNaTeNaM bhaMte ! evaM buJcatijIvA bhAsagAvi abhAsagAvi, go!jIvA duvihA paM0, taM0-saMsArasamAvaNNagA ya asaMsArasamAvaNNagA ya, tattha NaM je te asaMsArasamAvaNNagA te NaM siddhA siddhA NaM adhAsagA, tattha NaM je te saMsArasamAvaNNamA te duvihA paM0, taM01 prANivadhAnnivRttA bhavanti dIrghAyuSo'rogAzca / evamAdyA prajJaptA prajJApanI vItarAgaiH // 1 // PCSCloceleeeeeeeeeeesesed // 259 // Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #525 -------------------------------------------------------------------------- ________________ selesIpaDivaNNagA ya aselesIpaDivaNNagA ya, tattha NaM je te selesipaDivaNNagA te NaM abhAsagA, tattha NaM je te aselesipaDivaNNagA te duvihA paM0, taM0-egidiyA ya aNegiMdiyA ya, tattha NaM je te egidiyA te NaM abhAsagA, tattha NaM je te aNegeMdiyA te duvihA paM0, taM-pajjattagA ya apajjattamA ya, sattha NaM je te apajjattagA te gaM abhAsagA, tattha NaM je te pajjattagA te NaM bhAsagA, se eeNaDeNaM goyamA ! evaM vucati-jIvA bhAsagAvi abhAsagAvi / neraiyA NaM bhaMte ! kiM bhAsagA abhAsagA?, go ! neraiyA bhAsagAvi abhAsagAvi, se keNaTeNaM bhaMte ! evaM vucati-neraiyA bhAsagAvi abhAsagAvi ?, go ! neraiyA duvihA, paM0, taM0-pajjattagA ya apajjattagA ya, tattha NaM je te apajjattagA te NaM abhAsagA, tattha NaM je te pajjattagA te NaM bhAsagA, se eeNaDeNaM go0 ! evaM vuccati-neraiyA bhAsagAvi abhAsagAvi, evaM egidiyavajANaM niraMtara bhANiyatvaM / / (mUtraM 166) / kati NaM bhaMte ! bhAsajjAyA paNNattA?, go0! cattAri bhAsajjAyA paM0, taM0-saccamegaM bhAsajAyaM vitiya mosaM tatiyaM saccAmosaM cautthaM asaccAmosaM, jIvA NaM bhaMte ! kiM saccaM bhAsaM bhAsaMti mosaM bhAsaM bhAsaMti saccAmosaM bhAsaM bhAsaMti asaccAmosaM bhAsaM bhAsaMti ?, go0 ! jIvA sacaMpi bhAsaM bhAsaMti mosaMpi bhAsaM bhAsaMti saccAmosaMpi bhAsaM bhAsaMti asaccAmosaMpi bhAsaM bhAsaMti, neraiyA NaM bhaMte ! ki saccaM bhAsaM bhAsaMti jAva asaccAmosaM bhAsaM bhAsaMti ?, go0! neraiyA NaM saccapi bhAsaM bhAsaMti jAva asaccAmosaMpi bhAsaM bhAsaMti, evaM asurakumArA jAva thaNiyakumArA, beIdiyateiMdiyacauriMdiyA ya no saccaM no mosaM no saccAmosaM bhAsaM bhAsaMti asaccAmosaM bhAsaM bhAsaMti, paMciMdiyatirikkhajoNiyA NaM bhaMte ! kiM saccaM bhAsaM bhAsaMti jAva kiM asaccAmosaM bhAsaM bhAsaMti?, go. paMciMdiyatirikkha dain Education International For Personal & Private Use Only www.janelibrary.org Page #526 -------------------------------------------------------------------------- ________________ mApanAyAH malayavRttI. // 26 // joNiyA No sacaM bhAsaM bhAsaMti No mosaM bhAsaM bhAsaMti No saccAmosaM bhAsaM bhAsaMti egaM asaccAmosaM bhAsaM bhAsaMti NaNNattha 11bhASAsikkhApuvvagaM uttaraguNaladdhiM vA paDucca sacaMpi bhAsaM bhAsaMti mosaMpi saccAmosaMpi asaJcAmosaMpi bhAsaM bhAsaMti, maNussA jAva vemANiyA, ete jahA jIvA tahA bhANiyavA // (mUtraM 167) kati bhadanta ! bhASAjAtAni-bhASAprakArarUpANi prajJaptAni ?, idaM prAguktamapi bhUyo'pyupAttaM sUtrAntarasambandhanArtha, tAnyeva sUtrAntarANi darzayati-'jIvA NaM bhaMte ! kiM sacaM bhAsaM bhAsaMti ?' ityAdi sugama, navaraM | dvitricaturindriyeSu satyAdibhASAtrayapratiSedhasteSAM samyakaparijJAnaparavaJcanAdhabhiprAyAsambhavAt, tiryapaJcendriyA | api na samyagyathAvasthitavastupratipAdanAbhiprAyeNa bhASante nApi paravipratAraNabuddhyA kintu yadA bhASante tadA kupitA api paraM mArayitukAmA apyevameva bhASante tatasteSAmapi bhASA asatyAmRSA, kiM sarveSAmapi teSAmasatyAmRSA ?, netyAha'nannatthe'tyAdi, satyAdikAM bhASAM na bhASante zikSAderanyatra, zikSApUrvakaM punaH zukasArikAdayaH saMskAravizeSAt tathA kutazcittathAvidhakSayopazamavizeSAjAtismaraNarUpAM viziSTavyavahArakauzalarUpAM vA labdhi pratItya satyAdikAM caturvidhAmapi bhASAM bhASante, zeSaM sugamaM // samprati bhASAdravyagrahaNAdiviSayasaMzayApanodArthamAha // 26 // jIve NaM bhaMte ! jAtiM davAti bhAsattAe giNhati tAI kiM ThiyAI geNhati aThiyAI geNhati ?, go0 ! ThiyAI giNhati no aThiyAI giNhati, jAI bhaMte ! ThiyAI giNhati tAI kiM davato giNhati khettato giNhati kAlato giNhati bhAvato For Personal & Private Use Only Page #527 -------------------------------------------------------------------------- ________________ giNhati ?, go0 ! davaovi giNhati khettaovi kAlaovi bhAvaovi giNhati, jAti bhaMte ! dabao geNhati tAI kiM egapadesitAI giNhati dupadesiyAI jAva aNaMtapadesiyAI geNhati ?, go0 ! no egapadesiyAI geNhati jAva no asaMkhijapadesiyAI, giNhai aNaMtapadesiyAI geNhati, jAI khettao geNhati tAI ki egapaesogADhAI geNhati dupaesogADhAI geNhati jAva asaMkhejapaesogADhAI geNhati ?, go0 ! no egapaesogADhAI geNhati jAva no saMkhejapaesogADhAI geNhati asaMkhejapaesogADhAI geNhati, jAI kAlato gehati tAI kiM egasamayaThiDyAI geNhati dusamayaThiiyAI giNhati jAva asaMkhijjasamayaThiiyAI geNhati , go0! egasamayaThitIyAipi geNhati dusamayaThitIyAIpi geNhati jAva asaMkhejasamayaThitIyAiMpi geNhati, jAI bhAvato gehati tAI kiM vaNNamaMtAI geNhati gaMdhamaMtAI rasamaMtAI phAsamaMtAI geNhati ?, go0 ! vaNNamaMtAIpi jAva phAsamaMtAIpi geNhati, jAI bhAvao vaNNamaMtAIpi geNhati tAI ki egavaNNAI gehati jAva paMcavaNNAI geNhati ?, go0 ! gahaNadavAI paDucca egavaNNAiMpi geNhati jAva paMcavaNNAiMpi geNhati, satvaggahaNaM paDucca NiyamA paMcavaNNAI geNhati, taMjahA-kAlAI nIlAI lohiyAI hAliddAI sukillAI, jAI vaNNato kAlAI geNhati tAI ki egaguNakAlAI geNhati jAva aNaMtaguNakAlAI giNhati ?, go0 ! egaguNakAlAiMpi giNhati jAva aNaMtaguNakAlAIpi geNhati, evaM jAva sukkillAiMpi, jAI bhAvato gaMdhamaMtAI giNhati tAI kiM egagaMdhAI giNhati dugaMdhAI giNhati ?, go0 ! gahaNadabAI paDucca egagaMdhAiMpi dugaMdhAiMpi giNhati, satvaggahaNaM paDucca niyamA dugaMdhAI giNhati, jAI gaMdhato subbhigaMdhAI giNhati tAI ki egaguNasubbhigaMdhAI giNhati jAva aNaMtaguNasunbhigaMdhAipi giNhati ?, go0! egaguNasubbhigaMdhAiMpi jAva aNaMtaguNasunbhi Jain Education Inter nal For Personal & Private Use Only brary.org Page #528 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyA:malayavRttI. // 26 // gaMdhAiMpi geNhai, evaM dubbhigaMdhAIpi geNhai, jAiM bhAvato rasamaMtAI geNhati tAI kiM egarasAI geNhati jAva kiM paMcarasAI geNhati ?, go0! gahaNadavAI paDucca egarasAiMpi geNhati jAva paMcarasAiMpigeNhati sabbaggahaNaM paDucca niyamA paMcarasAI geNhati, jAI rasao tittarasAI geNhati tAI ki egaguNatittarasAI giNhati jAva aNaMtaguNatittarasAiM giNhati ?, go0! egaguNatitAipi giNhai jAva aNaMtaguNaticAipi giNhati, evaM jAva madhuraraso, jAI bhAvato phAsamaMtAI gehati tAI kiM egaphAsAI geNhai jAva aTThaphAsAI giNhati ?, go0 ! gahaNadavAI paDucca No egaphAsAI geNhati, duphAsAI giNhai jAva cauphAsAI geNhati, No paMcaphAsAI geNhati, jAva no aTThaphAsAI geNhati, savvagahaNaM paDucca niyamA cauphAsAI geNhati, taMjahAsItaphAsAI geNhati usiNaphAsAI niddhaphAsAI lukkhaphAsAI geNhati, jAI phAsato sItAI giNhati tAI kiM egaguNasItAI geNhati jAva aNaMtaguNasItAI geNhati ?, go0! egaguNasItAipi gehati jAva aNaMtaguNasItAIpi gehati, evaM usiNaNiddhalukkhAI jAva aNaMtaguNAIpi giNhati, jAiM bhaMte ! jAva aNaMtaguNalukkhAI gehati tAI kiM puTThAI geNhati apuTThAI gehati ?, go0 ! puTThAI geNhati no apuTThAI geNhati, jAI bhaMte ! puTThAI geNhati tAI kiM ogADhAI geNhati aNogADhAiM geNhati ?, go0! ogADhAI geNhati no aNogADhAI geNhati, jAI bhaMte ! ogADhAI gehati tAI ki aNaMtarogADhAiM geNhati paraMparogADhAI geNhati ?, go0 ! aNaMtarogADhAI giNhati no paraMparogADhAiM geNhati, jAI bhaMte ! aNaMtarogADhAI geNhati tAI bhaMte ! kiM aNUiM geNhati bAyarAiM geNhati ?, go0 aNUiMpi geNhati bAyarAiMpigeNhati, jAI bhaMte ! aNUI geNhati tAI ki uDDUM gehati adhe geNhati tiriyaM geNhati ?, go0 ! uDDupi gehati adhevi gehati tiriyapi gehati, R // 26 // For Personal & Private Use Only w Page #529 -------------------------------------------------------------------------- ________________ jAI bhaMte ! uhRpi geNhati adhevi geNhati tiriyapi geNhati tAI kiM Adi geNhati majjhe geNhati pajjavasANe geNhati ?, go! Adipi geNhati majjhevi geNhati pajjavasANevi geNhati, jAiM bhaMte ! Adipi giNhati majjhevi geNhati pajjavasANevi giNhati tAI ki savisae giNhati avisae giNhati ?, go0 ! savisae gehati no avisae geNhati, jAI bhaMte ! savisae geNhati tAI kiM ANuputviM geNhati aNANupuSvviM gehati ?, go0 ! ANuputviM geNhati, no aNANupuSviM geNhati, jAI bhaMte ! ANuputviM geNhati tAI kiM tidisiM geNhati jAva chaddisiM geNhati ?, go! niyamA chadisi geNhati, "puTThogADhaaNaMtara aNU ya taha bAyare ya uDDamahe / AdivisayANupuTviM NiyamA taha chadisiM ceva // 1 // " (sUtraM 168) jIve NaM bhaMte ! jAI davAI bhAsattAe geNhati tAI kiM saMtaraM gehati niraMtaraM gehati ?, go0 ! saMtaraMpi geNhati, niraMtaraMpi geNhati, saMtaraM giNhamANe jahaNNeNaM ega samayaM ukkoseNaM asaMkhejasamae aMtaraM kaTa geNhati, niraMtaraM geNhamANe jahaNNeNaM do samae ukkoseNaM asaMkhejasamae aNusamayaM avirahiyaM niraMtaraM geNhati, jIve NaM bhaMte ! jAI davAI bhAsattAe gahiyAiM Nisiraha tAI kiM saMtaraM nisarai niraMtaraM nisarai ?, go0 ? saMsaraM nisarai no niraMtaraM nisarai, saMtaraM nissaramANe egeNaM samaeNaM geNhati egeNaM samaeNaM nisarai, eteNaM gahaNanisaraNovAeNaM jahammeNaM dusamaiyaM ukkoseNaM asaMkhejasamaiyaM aMtomuhuttigaM gahaNanisaraNocAyaM kareti, jIve NaM bhaMte ! jAI davAI bhAsattAe gahiyAI Nisirati tAI kiM bhiNNAI Nisarati abhiNNAI Nisarati ?, go0 bhinnAipi nissarai abhinnAIpi nissarai, jAI bhinnAI Nisarati tAI aNaMtaguNaparivuDDIeNaM parivuDDamANAI loyaMta phusanti, jAI abhiNyAI nisarai tAI asaMkhejAoogAhaNavaggaNAo gaMtA bhedamAvajaMti Education or For Personal & Private Use Only www.janelibrary.org Page #530 -------------------------------------------------------------------------- ________________ ajJApanAyA: malayavRttI. 11bhASApaMda // 26 // saMkhejAti joaNAti gaMtA viddhaMsamAgacchaMti // (sUtraM 169) 'jIve NaM bhaMte ! jAI davAiM bhAsattAe giNhai' ityAdi, sugamaM navaraM 'ThiyAI' sthitAni na gamanakriyAvanti | | dravyatazcintAyAmanantaprAdezikAni-anantaparamANvAtmakAni gRhNAti, naikaparamANvAdyAtmakAni, teSAM khabhAvata eva jIvAnA grahaNAyogyatvAt , kSetracintAyAmasaGkhyAtapradezAvagADhAni, ekapradezAdyavagADhAnAM tathAkhabhAvatayA grahaNAyogyatvAt , kAlatazcintAyAmekasamayasthitikAnyapi yASadasaGkhyeyasamayasthitikAnyapi gRhNAti, pudgalAnAmasaGkhye| yamapi kAlaM yAvadavasthAnasambhavAt , tathA coktaM vyAkhyAprajJaptau saijanirejapudgalAvasthAnacintAyAM-'aNaMtapaesie |NaM bhaMte ! khaMdhe kevaikAlaM see ?, go0 ! jahanneNaM eka samayaM ukkoseNaM AvaliyAe asaGgrejatibhAgaM, niree jaha neNaM eka samayaM ukkoseNaM asaMkhenaM kAla'miti, teSAM ca gRhItAnAM grahaNAnantarasamaye avazyaM nisarga iti khabhAva| syAnantarasamaye grahaNaM pratipattavyaM, anye tu vyAcakSate-ekasamayasthitikAnyapIti AdibhASApariNAmApekSayA draSTavyaM, vicitro hi pudgalAnAM pariNAmaH, tata ekaprayatnagRhItamuktA api te kecidekaM samayaM bhASAtvenAvatiSThante kecid dvau samayau yAvat kecidasaGkhyeyAnapi samayAniti, tathA 'gahaNadatvAI' iti gRhyante iti grahaNAni grahaNAni ca tAni dravyANi ca grahaNadravyANi, kimuktaM bhavati?-yAni grahaNayogyAni dravyANi tAni kAnicit varNa|pariNAmena ekena varNenopetAni kAnicit dvAbhyAM kAnicit tribhiH kAnicit caturbhiH kAnicitpaJcabhiH, yadA vaTaceaeeeeeeeeeeee // 26 // For Personal & Private Use Only Page #531 -------------------------------------------------------------------------- ________________ SEEReeeeeeeeeem punarekaprayatnagRhItAnAmapi sarveSAM dravyANAmapi samudAyo vivakSyate tadA niyamAt paJcavarNAni gRhNanti(hati), evaM gandha-12|| raseSvapi bhAvanIyaM, sparzataH cintAyAmekasparzapratiSedha ekasyApi paramANoravazyaM sparzadvayabhAvAt , tathA coktama-"kAraNameva tadantyaM sUkSmo nityazca bhavati prmaannuH| ekarasagandhavarNo dvisparzaH kAryaliGgazca // 1 // " dvisparzAni-mRduzItAni mRdRSNAnItyAdi, 'jAva cauphAsA' iti yAvacchabdakaraNAt trisparzaparigrahaH, tatra trisparzAnyevaM-kAnicit dravyANi kila mRduzItasparzAni kAnicit mRdusnigdhasparzAni, tatra mRdusparzo mRdusparza evAntarbhUta ityekasparzaH zItasnigdharUpau tu dvAvanyau sparzAviti samudAyamadhikRtya trisparzAni, evaM sparzAntarayoge'pi trisparzAni bhAvanIyAni, kAnicicatu:sparzAni tatra catuHsparzeSu mRdulaghurUpau dvau sparzAvavasthitau sUkSmaskandheSu tayoravazyaMbhAvAt, anyau tu dvau sparzI snigdhoSNau snigdhazItau rUkSoSNau rUkSazItI, sarvasamudAyamapekSya niyamAttAni catuHsparzAni gRhNAti, tatra yo dvau mRdulaghurUpau sparzAvavasthitau tAyavasthitatvAdeva vyabhicArAbhAvAnna gaNyate ye tvanye snigdhAdayazcatvAraste kila vaikalpikA iti tAnadhikRtya sUtramAha, tadyathA-'sIyaphAsAiM geNhaI' ityAdi sugama, yAvat 'jAI bhaMte ! aNaMtaguNalukkhAiM geNhaI' iha kila caramaM sUtramanantaramidamuktaM 'aNaMtaguNalukkhAipi giNhaI tataH sUtrasambandhavazAdidamuktaM, jAiM bhaMte ! jAva aNaMtaguNalukkhAiM geNhaI', iti 'yAvatA jAiM bhaMte! egaguNakAlavaNNAI' ityAdyapi draSTavyaM, 'tAI bhaMte ! kiM puTThAI' ityAdi, tAni bhadanta ! kiM spRSTAni-AtmapradezasaMspRSTAni gRhNAti, utAspRSTAni ?, bhagavAnAha-gautama ! spRSTAni For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ prajJApanA- AtmapradezaiHsaha saMsparzamAgatAni gRhNAti nAspRSTAni, ihAtmapradezaH saMsparzanamAtmapradezAvagAhakSetrAdvahirapi sambhavati 11bhASAyA: mala- tataH praznayati-'jAI bhaMte !' ityAdi, avagADhAni-AtmapradezaiH saha ekakSetrAvasthitAni gRhNanti nAnagAya0 vRttI. DhAni, 'jAI maMte !' ityAdi, anantarAvagADhAni-avyavadhAnenAvasthitAni gRhNAti na paramparAvagADhAni, kimuktaM // 26 // bhavati ?-yeSvAtmapradezeSu yAni bhASAdravyANyavagADhAni tairAtmapradezaistAnyeva gRhNAti na tvekadvitryAtmapradezavyavahitAni, 'jAiM bhaMte ! aNaMtarogADhAI' ityAdi, aNUnyapi-stokapradezAnyapi gRhNAti bAdarANyapi-prabhUtapradezo-2 pacitAnyapi, ihANutvavAdaratve teSAmeva bhASAyogyAnAM skandhAnAM pradezastokabAhulyApekSayA vyAkhyAte, mUlaTIkAkAreNa tathAvyAkhyAnAt , 'jAI bhaMte ! aNUIpi geNhai' ityAdi, Urddhamapi adho'pi tiryagapIti, iha jIvasya yAvati kSetre grahaNayogyAni bhASAdravyANyavasthitAni tAvatyeva kSetre UrddhAdhastiryaktvaM draSTavyaM, 'jAiM bhale ! uhRSi meNhaI' ityAdi, yAni bhASAdravyANyantarmuhUrta yAvat grahaNocitAni tAni grahaNocitakAlasya utkarSato'ntarmuhUtaMpramANasvAdAvapi-prathamasamaye gRhNAti madhye'pi-dvitIyAdiSvapi samayeSu gRhNAti, paryavasAne'pi-paryavasAnasamaye'pi gRhNAti, 'jAiM bhaMte ! AIpi geNhaI' ityAdi, khaviSayAn-khagocarAn spRSTAvagADhAnantarAvagADhA- // 26 // khyAn gRhNAti, na tvaviSayAn spRSTAdivyatiriktAn, 'jAI bhaMte ! savisae geNhaI' ityAdi AnupUrvI nAma KgrahaNApekSayA yathAsannatvaM tadviparItA anAnupUrvI, tatrAnuprA gRhNAti na tvanAnupUvyoM, 'jAI bhaMte ! ANu Tawe202920x20002020 Jain Education Interational For Personal & Private Use Only wwwbar og Page #533 -------------------------------------------------------------------------- ________________ pucviM geNhaI' ityAdi tidisiMti tridizi gRhNAti tisRbhyo digbhya AgatAni gRhNAti evaM caturdizi paJcadizi Saidizi ca, evamukte bhagavAnAha-gautama ! niyamAt SaDdizi gRhNAti-SaDbhyo digbhyaH AgatAni gRhNAti, |bhASako hi niyamAt sanADyAM anyatra trasakAyAsambhavAt , sanADyAM ca vyavasthitasya niyamAt SaDadigAgatapudalasambhavAt / eteSAmevArthAnAM saGgrahaNigAthAmAha-'puTThogADhaaNaMta'ramityAdi prathamataH spRSTaviSayaM sUtraM tadanantaramavagADhasUtraM tato'nantarAvagADhasUtraM tato'NuvAdaraviSayaM sUtraM tadanantaramUdhiHprabhRtiviSayaM sUtraM tata 'AI' iti | upalakSaNametat AdimadhyAvasAnasUtraM tato viSayasUtraM tadanantaramAnupUrvIsUtraM tato niyamAt SaDdizItisUtraM, 'jIvANaM bhaMte ! jAiM davAI' ityAdi, jIvA 'Na'miti vAkyAlaGkAre, bhadanta ! yAni dravyANi bhASakatvena gRhNAti tAni kiM sAntaraM-savyavadhAnaM gRhNAti kiM vA nirantaraM-nirvyavadhAnaM ?, bhagavAnAha-sAntaramapi gRhNAti nirantaramapi, ubhayathApi grahaNasambhavAt , tatra sAntaranirantaragrahaNayoH pratyekaM kAlamAnaM pratipAdayati-'saMtaraM giNhamANe' ityAdi, sAntaraM gRhNan jaghanyataH ekaM samayaM antaraM kRtvA gRNhAti, etacca jaghanyata ekaM samayamantaraM satataM bhASApravRttasya bhASamANasthAvaseyaM, tavaivaM-kazcidekasmin samaye bhASApudgalAn gRhItvA tadanantaraM mokSasamaye anupAdAnaM kRtvA punastRtIye samaye gRhNAtyeva na muJcati dvitIye samaye prathamasamayagRhItAn pudgalAn muJcati anyAnAdatte, athAnyena prayatna vizeSeNa grahaNamanyena ca prayatnavizeSeNa [ca nisargaH tau ca parasparaM viruddhau parasparaviruddhakAryakaraNAt tataH 388888SPONDO For Personal & Private Use Only Page #534 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyAH malaya0 vRttI. // 26 // kathamekasmin samaye to syAtAM ?, tadayuktaM, jIvasya hi tathAkhAbhAvyAt dvAvupayogAvekasmin samaye na syAtAM, ye tu kriyAvizeSAste bahavo'pyekasmin samaye ghaTanta eva, tathAdarzanAt , tathAhi-ekApi nartakI bhramaNAdinRttaM vidadhAnA ekasminnapi samaye hastapAdAdigatA vicitrAH kriyAH kurvatI dRzyate, sarvasyApi vastunaH pratyekamekasmin samaye utpAdavyayAvupajAyate, ekasminneva ca samaye saGghAtaparizATAyapi, tato na kazciddoSaH, Aha ca bhASyakRt"gahaNanisaggapayattA paropparavirohiNo kahaM samaye ? / samae do uvaogA na hoja kiriyANa ko doso ? // 1 // " iti, tRtIye punaH samaye tAneva dvitIyasamayopAttAn pudgalAn muJcati na punaranyAnAdatte, utkarSeNa tvasaGkhyeyAn yAvannirantaraM gRhNAti, tathA cAha-utkarSaNAsaGkhyeyAn samayAn gRhNAti iti yogaH, kadAcitparo'saGkhyeyaiH samayairekaM grahaNaM manyeta tata Aha-'anusamayaM' pratisamayaM gRhNAti, tadapi kadAcidvirahitamapi vyavahArato'nusamayamityucyeta tatastadAzaya vyavacchedArthamAha-avirahitaM, evaM nirantaraM gRhNAti, tatrAdya samaye grahaNameva na nisargaH, agRhItasya nisargAbhAvAt, paryantasamaye ca mokSa eva, bhASAbhiprAyoparamato grahaNAsambhavAt , zeSeSu dvitIyAdiSu samayeSu grahaNanisargoM yugapatkaroti sthApanA ceym-n| na / pr| pr| pra / / 'jIvA NaM bhaMte ! jAI davAiM S | bhAsattAe gahiyAI nisarai' ityAdi praznasUtraM sugama, / ni / ni| ni| ni / ni| nirvacanamAha-sAntaraM nisRjati 1 grahaNanisargaprayatnau parasparavirodhinI kathaM samaye ? / samaye dvAvupayogau na bhavetAM kriyayostu ko doSaH ? // 1 // R64 // dain Education International For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ no nirantaraM, iyamatra bhAvanA-iha tAvat grahaNaM nirantaramuktaM, tathA cAnantarasUtraM 'aNusamayamavirahiyaM niraMtara geNhaI' iti tato nisargo'pi prathamavarjeSu zeSeSu samayeSu nirantaraM pratipattavyo, gRhItasyAvazyamanantarasamaye nisargAt , tato yaduktaM 'sAntaraM nisRjati no nirantara miti, tatra grahaNApekSayA draSTavyaM, tathAhi-yasmin samaye yAni bhASAdravyANi gRhNAti na tAni tasminneva samaye muJcati, yathA prathamasamaye gRhItAni na tasminneva prathamasamaye muzcati kintu pUrvasmin pUrvasmin samaye gRhItAni uttarasmin samaye, tato grahaNapUrvo nisargo'gRhItasya nisargAyogAt iti sAntaraM nisarga uktaH, Aha ca bhASyakRt-"aNusamayamaNaMtariyaM gahaNaM bhaNiyaM tato vimokkho'vi| jutto nirantaroviya bhaNai kahaM saMtaro bhnnio?||1|| gahaNAvekkhAe~ tao niraMtaraM jaMmi jAI gahiyAI / nau tammi ceka nisarai jaha paDhame nisiraNaM natthi // 2 // nisirijai nAgahiyaM gahaNaMtariyaMti saMtaraM teNa / " iti, etadeva sUtrakRdapi spaSTayati-'saMtaraM nisaramANo egeNaM samaeNaM geNhai egeNaM samaeNaM nissrh'| iti, ekena-pUrvapUrvarUpeNa samayena gRhNAti ekena-uttarottararUpeNa samayena nisRjati, athavA grahaNApekSaM nisargabhAvAt ekena-Adyena samayena gRhNAtyeva na nisRjatyagRhItasya nisargAbhAvAt , tathA ekena-paryavasAnasamayena nisujatyeva na gRhNAti, bhASAbhiprAyoparamato grahaNAsambhavAt , zeSeSu tu dvitIyAdiSu samayeSu yugapada grahaNanisargoM karoti, tau ca nirantaraM jaghanyato dvau samayau utkarSato'saGkhyeyAna samayAn, etadevAha-'eteSaM gahaNanisaraNo For Personal & Private Use Only Page #536 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyAH malaya. vRttI. // 265 // 9829002020009Seeee vAeNaM jahaNNeNaM dusamaiyaM ukkoseNaM asaMkhejasamaiyaM aMtomuhuttigaM gahaNanisiraNaM karei' iti, jIveNaM jAI davAI ityAdi praznasUtraM sugama, bhagavAnAha-gautama ! bhinnAnyapi nisRjati abhinnAnyapi, iyamatra bhAvanA-iha dvividho vaktA-mandaprayatnastIvraprayatnazca, tatra yo vyAdhivizeSato'nAdarato vA mandaprayatnaH sa bhASAdravyANi tathAbhUtAnyeva sthUlakhaNDAtmakAni nisRjati, yastu nIrogatAdiguNayuktastathAvidhAdarabhAvatastIvraprayatnaH sa bhASAdravyANi AdAnanisargaprayatnAbhyAM khaNDazaH kRtvA nisRjati, Aha ca bhASyakRt-"koI maMdapayatto nisirai sakalAI sbdvaaii| anno tivapayatto so muMcai bhiMdiuM tAI // 1 // " tata uktaM-bhinnAiMpi nisiraha abhinnAipi nissarai, jAI bhinnAiM nisaraI' ityAdi, yAni tIvraprayatno vaktA prathamata eva bhinnAni nisRjati tAni sUkSmatvAt bahutvAca prabhUtAnyanyAni dravyANi vAsayanti, tadanyadravyavAsakatvAdeva cAnantaguNavRddhyA parivarddhamAnAni SaTsu dikSu lokAntaM spRzanti, lokAntaM prAmuvantItyarthaH, uktaM ca-"bhinnAI suhumayAe aNaMtaguNavaddhiyAI logaMtaM / pArvati pUrayati ya bhAsAe~ niraMtaraM logaM // 1 // " yAni punarmandaprayatno vaktA yathAbhUtAnyeva prAk bhASAdravyANyAsIran tathAbhUtAnyeva sakalAnyabhinnAni bhASAtvena pariNamayya nisRjati tAnyasaGkhyeyA avagAhanAvargaNA gatvA, avagAhanAH-ekaikasya bhASAdravyasyAdhArabhUtA asaGkhayeyapradezAtmakakSetravibhAgarUpAstAsAmavagAhanAnAM vargaNAH-samudAyAstA asaGkhyayA | atikramya bhedamApadyante, vizarArubhAvaM bibhratItyarthaH, vizarArubhAvaM bibhrANAni ca savayeyAni yojanAni gatvA vidhvaM // 265 // For Personal & Private Use Only Page #537 -------------------------------------------------------------------------- ________________ 18 samAgacchanti, zabdapariNAmaM vijahatItyarthaH, uktaM ca-"gaMtumasaMkhejAo avagAhaNavaggaNA abhinnaaii| mijaMti / dhaMsameMti ya saMkhije joyaNe gaMtuM // 1 // " bhinnAnyapi nisRjatItyuktaM, tatra katividhaH zabdadravyANAM bheda iti pRcchati tesiNaM bhaMte ! davANaM kativihe bhae paNNatte ?, go0 ! paJcavidhe bhede paM0, taM0-khaMDAbhede payarabhede cuNNiyAbhede aNutaDiyAbhede ukkariyAbhede, se kiM taM khaMDAbhede?, 2 jaNaM ayakhaMDANa vA taukhaMDANa vA taMbakhaMDANa vA sIsakhaMDANa vA rayayakhaMDANa vA jAtarUvakhaMDANa vA khaMDaeNa bhede bhavati se taM khaMDAbhede 1 / se kiM taM payarAbhede 1, 2 jaNaM vaMsANa vA vettANa vA nalANa vA kadalIthaMbhANa vA anbhapaDalANa vA payareNaM bhede bhavati, se taM payarAbhede 2 / se kiM taM cuNNiyAbhede , 2 jaNaM tilacuNNANa vA muggacuNNANa vA mAsacuNNANa vA pippalIcuNNANa vA mirIyacuNNANa vA siMgaberacuNNANa vA cuNiyAe bhede bhavati se taM cuNNiyAbhede 3 / se kiM taM aNutaDiyAbhede ?, 2 jaNaM agaDANa vA taDAgANa vA dahANa vA nadINa vA vAvINa vA pukkhariNINa vA dIhiyANa vA guMjAliyANa vA sarANa vA sarasarANa vA sarapaMtiyANa vA sarasarapaMtiyANa vA aNutaDiyAbhede bhavati, se taM aNutaDiyAbhede 4 / se kiM taM ukkariyAbhede 1, 2 jaNaM mRsANa vA maMDUsANa vA tilasiMgANa vA muggasiMgANa vA mAsasiMgANa vA eraMDabIyANa vA phUDitA ukkariyAbhede bhavati, se taM ukkariyAbhede 5 / eesiNaM bhaMte ! davANaM khaMDAbheeNaM payarAbhedeNaM cuNiyAbhedeNaM aNutaDiyAbhedeNaM ukkariyAbhedeNa gadANa vA vAvINa vA pukkSariNAgata, se taM aNutaDiyAbhede eMDavIyANa vA phUDitA ukANa ukariyAbhedeNa For Personal & Private Use Only Page #538 -------------------------------------------------------------------------- ________________ 11bhASA prajJApanAyA: malaya0vRttI. padaM // 26 // ya bhijjamANANaM kayarezahito a0 ba0 tu. vi01, go.! savvatthovAI dabAI ukkAriyAbhedeNaM bhijjamANAI aNutaDiyAbheeNaM bhijjamANAI aNaMtaguNAI cuNiyAbhedeNaM bhijamANAI aNaMtaguNAI payarAbhedeNaM mijamANAI aNaMtaguNAI khaMDAbhedeNaM bhijamANAI aNaMtaguNAI // (sUtraM 170) neraie paM bhaMte ! jAI davAI bhAsattAe gehati tAI ki ThiyAI geNhati aThiyAI geNhati ?, go! evaM ceva jahA jIve vattavayA bhaNiyA tahA neraiyassavi jAva appAbahuyaM / evaM egidiyavajo daMDato jAva vemANitA // jIvA gaM bhaMte ! jAI dabAI bhAsatAe gehaMti tAI kiM ThiyAI geNhati aThiyAI gehaMti ?, go! evaM ceva huttemavi NetavaM, jAva vemANiyA 2 / jIve gaM bhaMte ! jAI dabAI saJcabhAsattAe geNhati tAI kiM ThiyAI meNhati aThiyAI geNhati ?, go.! jahA ohiyadaMDao tahA esovi, NavaraM vigaliMdiyA Na pucchijaMti, evaM mosAbhAsAevi, saccAmosAbhAsAevi, asaJcAmosAbhAsAevi evaM ceva, navaraM asacAmosAmAsAe vigaliMdiyA pucchijati imeNaM abhilAveNaM-vigaliMdie gaM bhaMte ! jAI davAI asaJcAmosAmAsAe giNhai tAI kiM ThiyAI geNhai aThiyAI meNhai , go0 ! jahA ohiyadaMDao, evaM ee egattapatteNaM dasa daMDagA bhANiyabA (sUtraM 171) jIve NaM bhaMte ! jAI davAI saccabhAsattAe giNhati tAI ki saccabhAsacAe nisirai mosamAsattAe nisarai saccAmosabhAsatAe nisarati asaccAmosamAsattAe nisaraha 1, go0 ! saccabhAsattAe nisarai no mosabhAsattAe nisarati no saccAmosabhAsattAe nisarati no asaccAmosabhAsattAe nisarai, evaM egidiyavigaliMdiyavajo daMDato jAva vemANiyA, evaM puhuteNavi / jIve NaM bhaMte ! jAI dabAI mosamAsattAe giNhati tAI ki saccabhAsattAe nisarati mosamAsattAe saJcAmosamA // 266 // For Personal & Private Use Only Page #539 -------------------------------------------------------------------------- ________________ sattAe asaccAmosamAsattAe nisaraha 1, go0 ! no saccabhAsattAe nisarati mosabhAsattAe nisarati No saJcAmosa0 No asaccAmosamAsattAe nisarati / evaM saccAmosamAsattAevi, asaccAmosabhAsattAevi evaM ceva, navaraM asaccAmosamAsattAe vigaliMdiyA taheva pucchijjaMti, jAe ceva giNhati tAe ceva nisarati, evaM ete egattapuhuttiyA aha daMDagA bhANiyabA (sUtraM 172) kativihe NaM bhaMte ! vayaNe paM0 1, go0 ! solasavihe vayaNe paM0, taM0-egavayaNe duvayaNe bahuvayaNe itthivayaNe pumavayaNe NapuMsagavayaNe ajjhatthavayaNe uvaNIyavayaNe avaNIyavayaNe uvaNIyAvaNIyavayaNe avaNIyovaNIyavayaNe tItavayaNe paDappannavayaNe aNAgayavayaNe paccakkhavayaNe parokkhavayaNe / icceitaM bhaMte ! egavayaNaM vA jAva parokkhavayaNaM vA vadamANe paNNavaNI NaM esA bhAsA Na esA mAsA mosA ?, haMtA ! go0 ! icceitaM egavayaNaM vA jAva parokkhavayaNaM vA vadamANe paNNavaNI NaM esA bhAsA Na esA bhAsA mosA (sUtraM 173 ) RI 'tesi NaM bhaMte ! davANamityAdi, tatra khaNDabhedo lohakhaNDAdivat pratarabhedo'bhrapaTalabhUryapatrAdivat cUrNikAbhedaH kSiptapiSTavat anutaTikAbheda ikSutvagAdivat utkaTikAbhedaH stratyAvarSavat / etAneva bhedAn vyAkhyAtukAmaH praznanivacanasUtrANyAha-se kiM taM khaMDabhede ?' ityAdi pAThasiddhaM, navaramanutaTikAbhede avaTAH-kUpAH taDAgAni-pratItAni, idA api pratItAH, nadyo-girinadyAdayaH, vApyaH-caturasrAkArAstA eva vRttAkArA puSkariNyaH dIrghikAHRjvyo nadyaH vakrA nadyo gujAlikAH bahUni kevalakevalAni puSpaprakaravat viprakIrNAni sarAMsi tAnyeva ekaika 520292929999990902020120 dain Education International For Personal & Private Use Only Page #540 -------------------------------------------------------------------------- ________________ pardai prajJApanA- patyA vyavasthitAni saraspatayaH yeSu sarassu patathA vyavasthiteSu kUpodakaM praNAlikayA saJcarati sA saraHsaraspatiH 11bhASAyAHmala- apratItA bhedA lokataH pratyetavyAH, alpabahutvaM sUtraprAmANyAt tatheti pratipattavyaM, yuktaraviSayatvAt , zeSa sUtraM / ya0vRttI. 18 sarvamapi pAThasiddhaM, 'jAva kativihe NaM bhaMte ! vayaNe paNNatte' iti, ekavacanaM puruSa iti dvivacanaM puruSAviti bahu vacanaM puruSA iti, strIvacanamiyaM strI, puruSavacanamayaM pumAn , napuMsakavacanamidaM kuNDaM, adhyAtmavacanaM yadanyacetasi // 267 // |nidhAya vipratArakabuddhA'nyad bibhaNipurapi sahasA yaccetasi tadeva brUte, upanItavacanaM-prazaMsAvacanaM yathA rUpavatIyaM strI, apanItavacanaM-nindAvacanaM yatheyaM kurUpA strI, upanItApanItavacanaM yatprazasya nindati, yathA rUpavatIyaM strI paraM duHzIlA, apanItopanItavacanaM-yaninditvA prazaMsati yatheyaM kurUpA paraM suzIleti, atItavacanamakarodityAdi pratyutpannavacanaM-vartamAnakAlavacanaM karotItyAdi anAgatakAlavacanaM-kariSyatItyAdi, pratyakSavacanaMayamityAdi parokSavacanaM-sa ityAdi // etAni ca SoDazApi vacanAni yathAvasthitavastuviSayANi na kAlpanikAni, tato yadetAni samyagupayujya vadati tadA sA bhASA prajJApanI draSTavyA, tathA cAha-'icceiyaM bhaMte ! egavayaNaM duva-1 yaNa'mityAdi, bhAvitArthamakSarArthaH pratIta eva // samprati prAguktameva sUtraM sUtrAntarasambandhanArtha bhUyaH paThati, // 267 // kati NaM bhaMte ! bhAsajAyA paNNatA ?, go0 ! cattAri bhAsajAyA paM0, taM0-saccamegaM bhAsajjAyaM vitiyaM mosaM bhAsajjAtaM taiyaM saccAmosaM bhAsajjAtaM cautthaM asaccAmosaM bhAsajjAtaM, icceiyAI bhaMte ! cattAri bhAsajAyAI bhAsamANe Jain Education Theratonal For Personal & Private Use Only Page #541 -------------------------------------------------------------------------- ________________ kiM ArAhate virAhate, go0 ! icceiyAI cattAri bhAsajjAyAI AuttaM bhAsamANe ArAhate no virAhate, teNa paraM asaMjataavirayaapaDitahata apaccakkhAyapAvakamme saccaM bhAsaM bhAsato mosaM vA saccAmosaM vA asaccAmosaM vA bhAsaM bhAsamANe no ArAhate virAhate (sUtraM 174 ) etesi NaM bhaMte ! jIvANaM saccabhAsagANaM mosabhAsagANaM saccAmosabhAsagANaM asaccAmosabhAsagANaM abhAsagANa ya kayarera hiMto a0 ba0 tu0 vi0 1, go0 ! savatthovA jIvA saccabhAsagA saccAmosabhAsagA asaMkhijjaguNA mosabhAsagA asaMkhejjaguNA asaccAmosabhAsagA asaMkhejaguNA abhAsagA aNaMtaguNA (sUtraM 175 ) / paNNavaNAe bhagavaIe bhAsApadaM samattaM // 11 // 'kai NaM bhaMte ! bhAsajjAyA paNNattA' ityAdi sugamaM, navaraM 'AuttaM bhAsamANe' iti samyak pravacanamAlinyAdirakSaNaparatayA bhASamANaH, tathAhi -- pravacanoDAharakSaNAdinimittaM gurulAghavaparyAlocanena mRSApi bhASamANaH sAdhurArAdhaka eveti, 'teNa para'mityAdi, tata AyuktabhASamANAtparo'saMyato- manovAkkAyasaMyamavikalo'viratoviramati sma virato na virato'virataH sAvadyavyApArAdanivRttamanA ityarthaH ata eva na pratihataM - mithyAduSkRtadAnaprAyazcittapratipattyAdinA na nAzitamatItaM tathA na pratyAkhyAtaM bhUyo'karaNatayA niSiddhamanAgataM pApakarma yenAsAvapratihatApratyAkhyAtapApakarmA, zeSaM pAThasiddhaM / alpabahutvacintAyAM sarvastokAH satyabhASakAH, iha yaH samyagupayujya sarvajJamatAnusAreNa vastupratiSThAnabuddhyA bhASate sa satyabhASakaste ca pRcchAkAle katipayA eva labhyante iti sarva For Personal & Private Use Only Page #542 -------------------------------------------------------------------------- ________________ prajJApanA-stokAH, tebhyo'saGkhyeyaguNAH satyamRSAbhASakAH, bahUnAM prAyo yathA tathA vA satyAmRSAbhASaNasambhavAt , loke // 11bhASAyAH mala- tathA darzanAt, tebhyo'saGkhyeyaguNA mRSAbhASakAH, krodhAbhibhUtAnAM paravaJcanAdhabhiyuktAnAM ca prabhUtatarANAmupala- parda yavRttI. mbhAt teSAM ca mRSAbhASakatvAt , tebhyo'saGkhyeyaguNAH asatyAmRSAbhASakAHdvIndriyAdInAmapyasatyAmRSAbhASakatvAt , 12 12 zarI rapadaM tebhyo'nantaguNAH abhASakAH, siddhAnAmekendriyANAM cAnantatvAt // iti zrImalayagiriviracitAyAM prajJApanATI-IN // 268 // kAyAM bhASAkhyamekAdazamaM padaM samAptam // 11 // 59999 atha dvAdazaM praarbhyte| // 26 // tadevaM vyAkhyAtamekAdazaM padaM, idAnI dvAdazamamArabhyate-asya cAyamabhisambadhaH-ihAnantarapade jIvAnAM satyAdibhASAvibhAgopadarzanaM kRtaM, bhASA ca zarIrAyattA, 'zarIraprabhavA bhASe'tyatraiva pratipAditatvAt , anyatrApyukta-giNhai ya kAieNaM nissarai taha vAieNa joeNa'miti, tatra zarIrapravibhAgapradarzanArthamidamArabhyate, tatra cedamAdi sUtram| kati NaM bhaMdre ! sarIrA paNNatA ?, mo0! paMca sarIrA paM0,0-orAlie veubie AhArae teyae kammae, neraiyANa 10 For Personal & Private Use Only Page #543 -------------------------------------------------------------------------- ________________ yasaraeeeeeeeeeeeee bhaMte ! kati sarIrayA paNNatA ?, go ! tao sarIrayA paM0, taM0-veuvie teyae kammae, evaM asurakumArANavi jAva thaNiyakumArANaM / puDhavikAiyANaM bhaMte ! kati sarIrayA paM0 1, go ! tao sarIrayA paM0, taM0-orAlie teyae kammae, evaM vAukAiyavajaM jAva cauriMdiyANaM, vAukAiyANaM bhaMte ! kati sarIrayA paM0 1, go0 ! cattAri sarIrayA, paM0, taM0orAlie veuvite teyae kammae, evaM paMciMdiyatirikkhajoNiyANavi, maNussANaM bhaMte ! kati sarIrayA paM0 1, go0 ! paMca sarIrayA paM0, taM0-orAlie veuvite AhArae teyae kammae, vANamaMtarajoisiyavemANiyANaM, jahA nAragANaM (sUtraM 176) 'kai NaM bhaMte ! sarIrA paNNattA' ityAdi, utpattisamayAdArabhya pratikSaNaM zIryante iti zarIrANi, tAni bhadanta ! / kati-kiyatsaGkhyAkAni, Namiti vAkyAlaGkAre, prajJasAni, bhagavAnAha-paJca zarIrANi prajJasAni, tAnyeva nAmata / Aha-'orAlie' ityAdi, amISAM zabdArthamAtramagre vakSyAmastathA'pi sthAnAzUnyArtha kiJciducyate-udAraM-pradhAna, prAdhAnyaM cAsya tIrthakaragaNadharazarIrApekSayA, tato'nyasyAnuttarasurazarIrasyApyanantaguNahInatvAt, athavA orAlaM nAma vistaravat, vistaravattA cAsyAvasthitakhabhAvasya sAtirekayojanasahasramAnatvAt, vaikriyaM caitAvadavasthitapramANaM na labhyate, utkarSato'pyavasthitapramANasya paJcadhanuHzatapramANatvAt , tacca tAvatpramANaM saptamyAM nAnyatra, yattUttaravai-15 kriyaM yojanalakSapramANaM na tadavasthitamAbhavavartitvAbhAvAt, tato na tadapekSA, Aha ca cUrNikRt-"orAlaM nAma vittharAlaM visAlaMti jaM bhaNiyaM hoi, kahaM 1, sAiregajoyaNasahassamavaTiyappamANamorAliyaM annamehahamettaM natthitti, 392908820 For Personal & Private Use Only www.janelibrary.org Page #544 -------------------------------------------------------------------------- ________________ prajJApanA- yA: malaya0 vRttau. // 26 // viudhviyaM hojA taM tu aNavaSTriyappamANaM, avaTTiyaM puNa paMca dhaNusayAI ahesattamAe, imaM puNa avaTThiyappamANaM sAiregaM | 12 zarIjoyaNasahassaM vanaspatInA"miti, athavA uralaM-viralapradezaM na tu ghanaM khalpapradezopacitatvAt bRhattvAcca bheNDa- rapadaM vat, yadivA orAlaM-samayaparibhASayA mAMsAsthisnAyvAdyavavaddhaM, sarvatra khArthika ikapratyayaH, ihodArameva audArika, pRSodarAditvAdiSTarUpaniSpattiH, prAkRtatvAt orAliyamiti, uktaM ca-"tatthodAramurAlaM uralaM orAlameva viNNeyaM / orAliyaMti paDhamaM paDucca titthesarasarIraM // 1 // bhaNNai ya tahorAlaM vittharavaMtaM vaNassaI pappa / pagaIeN natthi aNNaM ehahamittaM visAlaMti // 2 // uralaM thevapaesovaciyaMti mahallagaM jahA bhinnddN| maMsaTTiNhArubaddhaM orAlaM sama-M yaparibhAsA ||3||"sh tathA vividhA viziSTA vA kriyA vikriyA tasyAM bhavaM vaikriyaM, uktaM ca-"vivihA visiTugA vA kiriyA tIe ujaM bhavaM tamiha / veudhviyaM tayaM puNa nAragadevANa pagaIe // 1 // " athavA vaikurvikamiti zabdasaMskAraH, tatra vikurva iti siddhAntaprasiddho'yaM dhAtuH, vikurvaNaM vikurvaH vividhA kriyA ityarthaH, tena nivRttaM | vaikurvikaM 2, tathA caturdazapUrvavidA kAryotpattau yogabalenAhiyate ityAhArakaM 3, tejaso vikArastaijasaM 4, karmaNo jAtaM karmajamiti 5 / nanvaudArikAdInAM zarIrANAmitthamupanyAse kiJcidasti prayojanamuta yathAkathaJcideSa pravRtta iti , ucyate, astIti brUmaH, kiM taditi cet, ucyate, paramparapradezasaumyaM paramparaM vargaNAsu pradezabAhulyaM (ca), hi-audArikAt vaikriyasya pradezasaukSmyaM vaikriyAdapyAhArakasya AhArakAdapi taijasasya taijasAdapi kArmaNasya, 126 thA tathA dain Education International For Personal & Private Use Only Page #545 -------------------------------------------------------------------------- ________________ IS audArikAt vaikriyasya vargaNAsu pradezabAhulyaM vaikriyAdAhArakasyAhArakAdapi taijasasya taijasAdapi kArmaNasyeti, etA nyeva zarIrANi nairayikAdiSu sambhavatazcintayati-neraiyANaM bhaMte ! kevaiyA sarIrA paNNattA' ityAdi, pAThasiddhaM, zarIrANi ca jIvAnAM dvividhAni, tadyathA-baddhAni muktAni ca, tatra yAni cintAkAle jIvaiH parigRhItAni vartante tAni baddhAni, yAni ca pUrvabhaveSu parityaktAni tAni muktAni, teSAM baddhAnAM muktAnAM ca parimANamidAnI dravyakSetrakAlaiH prarUpaNIyaM, tatra dravyairabhavyAdibhiH kSetreNa zreNipratarAdinA kAlenAvalikAdinA, tatraudArikazarIramadhikRtyAha kevaiyA NaM bhaMte ! orAliyasarIrayA paM01, go0! duvihA paM0, taM0-baddhillayA ya mukillayA ya, tattha NaM je te baddhellagA te NaM asaMkhejA asaMkhejAhiM ussappiNiosappiNIhiM avahIraMti kAlato, khettato asaMkhejjA logA, tattha NaM je te mukkellayA te NaM aNaMtA aNaMtAhiM ussappiNiosappiNIhiM avahIraMti kAlato khettao aNaMtA logA abhavasiddhiehito aNaMtaguNA siddhaa(nnnnNtbhaago| kevatiyANaM bhaMte ! veubviyasarIrayA paM0, go0! duvihA paM0, taM0-baddhellayA ya mukkellagA ya, tattha NaM je te baddhellagA te NaM asaMkhejjA asaMkhejAhiM ussappiNiosappiNIhiM avahIraMti kAlato khettato asaMkhejAto seDhIo payarassa asaMkhejatibhAgo, tattha NaM je te mukkellagA te NaM aNaMtA aNaMtAhiM ussappiNiosappiNIhiM avahIraMti kAlato jahA orAliyassa mukkellayA taheva veuviyassavi bhANiyavA / kevatiyA NaM bhaMte ! AhAragasarIrayA paNNattA ?, SO929899298909202 SadSoSagacass99 9 For Personal & Private Use Only Page #546 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 12 zarIrapadaM // 27 // go! duvihA, paM0, taM0-baddhellayA ya mukkellayA ya, tattha NaM je te baddhellagA te NaM siya asthi siya natthi, jai atthi jahaNNeNaM eko vA do vA tiNNi vA ukkoseNaM sahassapuhuttaM, tattha NaM je te mukkellayA te NaM aNaMtA jahA orAliyassa mukillayA taheva bhANitavvA / kevaiyA NaM bhaMte ! teyagasarIrayA paNNattA ?, go0 ! duvihA paNNatA, taM0-baddhellagA ya mukellagA ya, tattha NaM je te baddhellagA te NaM aNaMtA aNaMtAhiM ussappiNiosappiNIhi avahIraMti kAlato khettao aNaMtA logA davao siddhehito aNaMtaguNA sabajIvANaMtabhAgRNA, tattha NaM je te mukkellagA te NaM aNaMtA aNaMtAhiM ussappiNiosappiNIhiM avahIraMti kAlato khettato arNatA logA davao sabajIvehiMto aNaMtaguNA jIvavaggassANaMtabhAge / evaM kammagasarIrANivi bhANitabANi // (sUtraM 177) 'kevaiyA NaM bhaMte ! orAliyasarIrayA paNNattA' ityAdi, iha prAkRtalakSaNavazAdillapratyayaH kapratyayazca khArthe tato 'baddhilayA' iti baddhAnItyarthaH, 'mukillayA' iti muktAnItyarthaH, tatra baddhAnyasaGkhyeyAni, asaGkhyeyatvameva prathamataH kAlato nirUpayati-'asaMkhijAhi' ityAdi, pratisamayamekaikazarIrApahAreNa asaGkhyeyAbhirutsapiNyavasappiNIbhiranavayavazoUpahiyante, kimuktaM bhavati?-asaGkhyeyAsu utsarpiNyavasarpiNISu yAvantaHsamayAstAvatpramANAni baddhAnyaudArikazarIrANi vartante, idaM kAlataH parimANaM, kSetrata Aha-'khettao asaMkhejA logA' iti, kSetrataH parisaGkhyAnamasaGghayeyA lokAH, etaduktaM bhavati-sarvANyapi baddhAnyaudArikazarIrANi AtmIyAtmIyAvagAhanAbhirAkAzapradezeSu parasparama // 27 // For Personal & Private Use Only Page #547 -------------------------------------------------------------------------- ________________ piNDIbhAvena krameNa sthApyante tadAnIM tairevamAstIryamANairasaGkhyeyA lokA avApyante, iha ekaiksminnpyaakaashprdeshe| ekaikaudArikazarIrasthApanayA asaGkhyeyA lokA vyApyante paraM pUrvAcAryA AtmIyAvagAhanAsthApana yA prarUpaNAM kurvanti tato'pasiddhAntadoSo mA prApadityasmAbhirapi tathaiva prarUpaNA kriyate, Aha ca cUrNikAro'pi-"jaivi ikkeke paese sarIramegaM Thavijai to'vi asaMkhejA logA bhavaMti kiMtu avasiddhaMtadosapariharaNathamappappaNiyAhiM ogAhaNAhiM ThavijaMti" iti, Aha-nanvanantA jIvAstataH kathamasaGkhyayAnyaudArikazarIrANi ?, ucyate, iha dvividhA jIvAHpratyekazarIriNo'nantakAyikAca, tatra ye te pratyekazarIriNasteSAM pratijIvamekaikaudArikazarIramanyathA pratyekazarIratvAyogAt, ye tvanantakAyikAsteSAmanantAnAmanantAnAmekaikamaudArikazarIramataH sarvasaGkhyayApi asaGkhyeyAnyaudArikazarIrANi, muktAnyaudArikazarIrANi anantAni, taccAnantatvaM kAlakSetradravyairnirUpayati-'aNaMtAhiM' ityAdi, kAlataH parimANaM pratisamayamekaikazarIrApahAre'nantAbhirutsarpiNyavasarpiNIbhiH sarvAtmanA'pahiyante, kimuktaM bhavati ?anantAsu utsarpiNyavasarpiNISu yAvantaH samayAstAvatpramANAnIti, kSetrataH parimANamanantA lokAH, ananteSu lokapramANeSvAkAzakhaNDeSu yAvanta AkAzapradezAstAvatpramANAnItyarthaH, dravyataH parimANamabhavasiddhikebhyaH-abhavyebhyo'nantaguNAni, yadyevaM tarhi siddharAzipramANAni bhaviSyanti tata Aha-siddhAnAmanantabhAgaH-anantabhAgamAtrANi, nanu dvayorapi rAzyorabhavasiddhikasiddhirUpayormadhye paThyante pratipatitasamyagdRSTayaH tat kiM tadrAzipramANAni dain Education International For Personal & Private Use Only Page #548 -------------------------------------------------------------------------- ________________ prajJApanA-II bhaveyuH 1, ucyate, yadi tastramANAni syukharhi tathaiva nirdezaH kriyeta, sukhapratipattikRtapratijJA hi bhagavanta AryazyA-|12 zarIyAH mala- mAH, tatastathA nirdezAbhAvAdaghasIyatena tadrAzipramANAni, nanu tarhi teSAM pratipatitasamyagdRSTInAmadhastAd bhaveyu-6 yavRttI. rUparivA', uccate, kadAcidadhastAtkadAcidupari kadAcitulyAnyapi aniyatapramANatvAt , natu sarvakAlaM tatpramA-1 // 27 // paNAnIti. Aha ca cUrNikRt-"to kiM parivaDiyasammahiDirAsippamANAI hojjA te?, tersi doNhavi rAsINaM, majjhe / paDhijatittikAuM?, maNNA, jai tappamANAI hotAI to tesiM ceva niddeso hoto tamhA na tappamANAI, to kiM| tesiM hiTThA hojA uvariM hojjA , bhannai, kayAi heTThA kayAi uvariM hoMti kayAi tullAI na nicakAlaM tppmaannaaii'| iti, aparaH prAha-kathaM muktAni yathoktAnantasaGkhyAparimANAnyupapadyante ?, yato yadi tAvadaudArikAdizarIrANi yAvadavikalAni tAvad gRhyante tatasteSAmanantakAlamavasthAnAbhAvAdanantatvaM na ghaTate, yadi banantamapi kAlamavasthAnaM bhavet tato'nantena kAlena tattaccharIragaNanAdanantAni bhaveyuH, yAvatA'nantaM kAlamavasthAnaM nAsti, pudgalAnAmutkarSa| to'pyasaGkhyeyakAlAvasthAnAbhidhAnAt , atha ca ye pudgalA jIveraudArikatvena gRhItvA muktA atItAddhAyAM teSAM grahaNaM tarhi sarve'pi pudgalAH sarvairapi jIvaiH pratyekamaudArikatvena gRhItvA muktA iti sarvapudgalagrahaNamApannaM, tathA ca sati | R // 27 // yaduktam-abhavasiddhikebhyo'nantaguNAni siddhAnAmanantabhAgamAtrANIti tad virudhyate, sarvajIvebhyo'nantAnantaguNakAreNAnantaguNatvasya prasaktatvAditi cet, ucyate, iha muktAnAmaudArikazarIrANAM nAvikalAnAmeva kevalAnAM grahaNaM 950202000202 For Personal & Private Use Only Page #549 -------------------------------------------------------------------------- ________________ nApyaudArikatvena gRhItvA muktAH pudgalAH teSAmuktadoSaprasaGgAt, kintu yaccharIramaudArikaM jIvena gRhItvA muktaM tat vizarArubhAvaM vibhrANamanantabhedabhinnaM bhavati te cAnantA bhedA bhavanto yAvatte pudgalA audArikapariNAmaM na jahati tAvatpratyekamaudArikazarIravyapadezaM labhante, ye punaraudArikapariNAmaM tyaktavantaste na gaNyante, tata evamekasyApi zarIrasyAnantAni zarIrANi jAtAni evaM sarvazarIreSvapi bhAvanIyaM, tathA ca satyekaikasya zarIrasyAnantabhedabhinnatvAdekasminnapi samaye prabhUtAnyanantAni zarIrANyavApyante teSAM cAsaGkhye yakAlamavasthAnaM, tena cAsaGkhyeyena kAlenAnyAni jIvairvipramuktAnyasaGkhyeyAnyavApyante, tAnyapi ca pratyekamanantabhedabhinnAni teSu ca madhye tAvatA kAlena yAnyaudArikazarIra pariNAmaM vijahati tAni parityajyante zeSANi gaNyante, tata evaM muktAni yathoktapramANAnantasayA kAnyaudArikazarIrANyupapadyante iti, na caitatkhamanISikAvijRmbhitaM yata Aha cUrNikRt - "navi avigalANameva kevalANaMpi gahaNaM eyaM na ya orAliyagahaNamukkANaM saGghapuggalANaM, kintu jaM sarIramorAlikaM jIveNa mukaM taM caiva anaMtabheyabhinnaM [ca] hoi jAva te puggalA taM jIvanivattiyaM orAliyasarIrakAyappaogaM na muMcati na tAva aNNapariNAmeNa pariNamaMti tAI patteyaM sarIrAhaM bhaNNaMti, evamekkekassa orAliyasarIrassa anaMtabheyabhinnattaNao anaMtAI ceva orAli yasarIrAI bhavaMti" ityAdi, Aha-- kathamekaikazarIradravyadezaH zarIratvena vyavahiyate ?, ucyate, lavaNadRSTAntena, tathAhi - khAryapi lavaNamucyate droNo'pi lavaNamADhako'pi lavaNaM yAvadekApi zarkarA lavaNamevamihApi sakalamapyau For Personal & Private Use Only Page #550 -------------------------------------------------------------------------- ________________ 12 zarIrapadaM prajJApanAyA: malaya0vRttau. // 272 // dArikazarIramucyate tadarddhamapi tadekadezo'pi yovadanantabhAgo'pi zarIramiti, ko'trAbhiprAya iti cet ?, ucyate, iha yathA lavaNapariNAmapariNataH stoko bahurvA pudgalasaGghAto lavaNamucyate tathaudArikazarIrayogyapudgalasaGghAto'pi audArikatvena pariNataH stoko vA bahurvA audArikazarIravyapadezaM labhate, athavA bhavati samudAyaikadeze'pi samudAyazabdopacAro, yathA-amulyagre spRSTe spRSTo mayA devadatta ityAdau, tata upacArAnna kazciddoSaH, nanu yadyevaM kathaM tAnyanantalokAkAzapradezapramANAnyaudArikazarIrANyekasmin loke'vagADhAni ?, ucyate, pradIpaprakAzavat , tathAhiyathaikasyApi pradIpasyAcISi sakalabhavanAvabhAsIni bhavanti, anyeSAmanekeSAM prdiipaanaamhossi tatraivAnupravizanti, parasparamavirodhAt , tathaudArikANyapi, evaM zeSazarIreSvapi mukteSvAyojyaM, nanu dravyakSetre vihAya kimiti prathamataH kAlena prarUpaNA kRtA ?, ucyate, kAlAntarAvasthAyitayA pudgaleSu zarIropacAro nAnyathA tataH kAlo garIyAn iti / prathamatastena prarUpaNA / uktAnyaudArikANi, samprati vaikriyasUtramAha-'kevaiyA NaM bhaMte !' ityAdi, baddhAnyasaGkhyeyAni, tatra kAlataH parimANaM pratisamayamekaikazarIrApahAre sAmastyenAsaGgyeyAbhirutsarpiNyavasarpiNIbhirapahiyante, kimuktaM bhavati ?-asaGkhyeyAsUtsarpiNyavasarpiNISu yAvantaH samayAstAvatapramANAnIti, kSetrato'sayeyAH zreNayastAsAM |zreNInAM parimANaM pratarasyAsaGkhyeyo bhAgaH, kimuktaM bhavati ?-pratarasthAsaGkhyeyatame bhAge yAvatyaH zreNayastAsu ca zreNiSu yAvanta AkAzapradezAstAvatpramANAni baddhAni vaikriyazarIrANIti, atha zreNiriti kimabhidhIyate ?, ucyate, ghanIkR-I // 27 // For Personal & Private Use Only Page #551 -------------------------------------------------------------------------- ________________ tasya lokasya sarvataH saptarajupramANasyAyAmataH satvarajjupramANA muktAvalirivaikAkAzapradezapaktiH, kathaM punarloko ghanIkriyate ?, kathaM vA saptarajjupramANo bhavati iti cet ?, ucyate, iha loka UrdhvAdhazcaturdazarajjupramANo'dhastAdvistarato dezonasaptarajjupramANaH ekarajjurmadhyabhAge brahmalokapradeze bahumadhyadezabhAge paJcarajjurupari ekA rajjurlokAnte, rajozca parimANaM khayambhUramaNasamudrasya pUrvavedikAntAdArabhyAparavedikAntaM yAvat, evaMpramANasya lokasya vaizAkhasthAnasthakaTisthakarayugmapuruSAkArasya buyA trasanADyA dakSiNabhAgavaya'dholokakhaNDamadho dezonatrirajjuvistAramatiriktasasarajjUcchrayaM parigRhya trasanAcyA uttarapArthe UrdhvAdhobhAgaviparyAsena saGghAtyate-UrdhvabhAgo'dhaH kriyate adhobhAgastUddhamiti savAtyate iti, tata Urddhaloke trasanADyA dakSiNabhAgavartinI ye dve khaNDe kUrparAkArasaMsthite pratyeka dezonArddhacatuSTayarajjUcchaye te buyA samAdAya vaiparItyenottarapArthe sahAyete. evaM ca kiM jAtam ?, adhastanaM lokArdha dezonacatUrajjuvistAraM sAtirekasaptarajjUcchrayaM uparitanamarddha trirajjuvistAraM dezonasaptarajjUcchrayaM, tena uparitanamarddha buddhyA gRhItvA'dhastanasyArddhasyottarapArthe saGghAtyate, tathA ca sati sAtirekasaptarajjUcchayo dezonasaptarajjuvistAro ghano jAtaH, ataH saptarajjUnAmupari yadadhikaM tatparigRhya UrdhvAdha AyatamuttarapArzve saGghAtyate, tato vistarato'pi paripUrNAH sapta rajavo bhavanti, evameSa loko ghanIkriyate, ghanIkRtazca saptarajjupramANo bhavati, yatra ca kkacana ghanatvena saptarajjupramANatA na pUryate tatra buyA paripUraNIyaM, etaca paTTikAdau likhitvA darzayitavyaM, siddhAnte ca yatra kvacanApi dan Education International For Personal & Private Use Only Page #552 -------------------------------------------------------------------------- ________________ 12 zarI prajJApanAyAH malaya0vRttI. rapadaM // 27 // zreNeH pratarasya vA grahaNaM tatra sarvatrApyevaM ghanIkRtasya lokasya saptarajjupramANasyAvasAtavyaM, muktAnyaudArikavad bhAva-18 nIyAni / AhArakaviSayaM sUtraM 'kevaiyA NaM bhaMte ! AhAragasarIragA ityAdi, 'baddhAni siya asthi siya ntthi'| iti astIti nipAto bahuvacanagarbhaH kadAcitsanti kadAcit na santItyarthaH, yasmAdantaramAhArakazarIrasya jaghanyata ekaH samayaH utkarSataH SaNmAsAH, uktaM ca-"AhAragAiM loe chammAse jA na hotivi kayAi / ukkoseNaM niyamA ekaM samayaM jahanneNaM // 1 // " iti, yadApi bhavanti tadA'pi jaghanyataH ekaM dve vA utkarSataH sahasrapRthaktvaM, muktAnyodArikavat / taijasaviSayaM sUtramAha-'kevaiyA NaM bhaMte ! teyagasarIrayA' ityAdi, tatra baddhAnyanantAni, anantatvaM kAlakSetradravyairnirUpayati-'aNaMtAhiM' ityAdi, kAlataH parimANamanantotsapiNyavasarpiNIsamayapramANAni kSetrato'nantalokapramANAkAzakhaNDapradezaparimANAni, dravyataH parimANaM siddhebhyo'nantaguNAni, taijasaM hi zarIraM sarvasaMsArijIvAnAM pratyekaM, saMsAriNazca jIvAH siddhebhyo'nantaguNAH, tatastaijasazarIrANyapi siddhebhyo'nantaguNAni bhavanti, 'savajIvaarNatabhAgUNA' iti sarvajIvAnAM yo'nantatamo bhAgastenonAni, iyamatra bhAvanA-siddhAnAM taijasazarIra na vidyate, sarvazarIrAtItatvAt teSAM, siddhAzca sarvajIvAnAmanantabhAge, tatastenonAni sarvajIvAnAmanantabhAgonAni bhavanti, muktAni anantAni, tadevAnantatvaM kAlakSetradravyaiH prarUpayati-'aNaMtAhiM' ityAdi, kAlakSetrasUtre prAgvat, 1 AhArakANi loke SaNmAsAna yAvanna bhavantyapi kadAcit / utkRSTato niyamAdekaH samayo jaghanyena // 1 // For Personal & Private Use Only Page #553 -------------------------------------------------------------------------- ________________ dravyataH parimANaM sarvajIvebhyo'nantaguNAni, kathamiti cet ?, ucyate, iha ekaikasya saMsArijIvasya ekaikaM taijasazarIraM, tAni ca jIvairvipramuktAni santi prAguktayukteranantabhedabhinnAni bhavanti, teSAM cAsaGkhyeyaM kAlaM yAvadavasthAnaM, tAvatA ca kAlena jIvairvipramuktAnyanyAni taijasazarIrANi pratijIvamasaGkhyeyAni avApyante, teSAmapi pratyekaM prAgu-| ktayuktyA anantabhedabhinnateti bhavanti sarvajIvebhyo'nantaguNAni, tatkiM jIvavargapramANAni bhaveyurata Aha-'jIvavaggassa aNaMtabhAge' iti, jIvavargasyAnantabhAgapramANAni, jIvavargapramANAni kasmAnna bhavantIti cet, ucyate, yadi ekaikasya jIvasya sarvajIvarAzipramANAni kiJcitsamadhikAni vA bhaveyuryena siddhAnantabhAgapUraNaM bhavati tato jIvavargapramANAni bhavanti, vargo hi tenaiva rAzinA tasya rAzerguNane bhavati, yathA catuSkasya catuSkena guNane SoDazAtmako varga iti, na caikaikasya jIvasya sarvajIvapramANAni kiJcitsamadhikAni vA taijasazarIrANi kintyatistokAni, tAnyapi asaGkhyeyakAlAvasthAyInIti, tAvatA kAlena yAnyapyanyAni bhavanti tAnyapi stokAni, kAlasya stokatvAt , tato jIvavargapramANAni na bhavanti, kintu jIvavargasyAnantabhAgamAtrANi, anantabhAgapramANatAyAM ca pUrvAcAryapradarzitamidaM nidarzanaM-sarvajIvAstattvavRttyA anantA api asatkalpanayA daza sahasrANi, teSAM ca dazasa-16 hasrANAM vargo daza koTyaH, taijasazarIrANi ca muktAnyasatkalpanayA dazalakSapramANAni, tataH sarvajIvebhyaH kila zataguNAnIti sarvajIvebhyo'nantaguNAnyuktAni, jIvavargasya ca zatatame bhAge vartante, tato jIvavargasyAnantabhAgamAtrANi / For Personal & Private Use Only Page #554 -------------------------------------------------------------------------- ________________ rapada prajJApanA-18evaM kArmaNazarIrANyapi baddhAni muktAni ca bhAvanIyAni, taijasaiH saha samAnasaGkhyatvAt / uktAnyaudhikAni paJcApi 12 zarIyAH mala- zarIrANi, samprati nairayikAdivizeSaNavizeSitAni cintyanteya. vRttI. neraiyANaM bhaMte ! kevatiyA orAliyasarIrA paM0 1, go0 ! duvihA paM0, taM0-baddhellagA ya mukkellagA ya, tattha NaM je te // 274 // baddhellagA te NaM Natthi, tattha NaM je te mukkellagA te NaM aNaMtA jahA orAliyamukkellagA tahA bhANiyatvA / neraiyANaM bhaMte ! kevaiyA veuviyasarIrA paM0 1, go. du0, taM0-badhellagA ya mukkellagA ya, tattha NaM je te baddhellagA te NaM asaMkhejjA, asaMkhejjAhiM ussappiNiosappiNihiM avahIraMti kAlato, khettato asaMkhijjAo seDhIo payarassa asaMkhejaibhAgo, tAsi NaM seDhINaM vikkhaMbhasUI aMgulapaDhamavaggamUlaM bitIyavaggamUlapaDuppaNNaM ahavaNaM aMgulabitIyavaggamUlaghaNappamANamettAo seDhIto, tattha NaM je te mukellagA te Na jahA orAliyassa mukkellagA tahAbhANiyavA / neraiyANaM bhaMte ! kevaiA AhAragasarIrA paM0 1, go0! du0, taM0-baddhe0 mukke0, evaM jahA orAlie baddhellagA mukkellayA ya bhaNiyA taheva AhAragAvi bhANiyabA, teyAkammagAiM jahA eesiM ceva veubiyAI (sUtraM 178) / 'neraiyANaM bhaMte !' ityAdi, nairayikANAM baddhAnyaudArikazarIrANi na santi, bhavapratyayatasteSAmaudArikazarIrAsa-18| // 27 // mbhavAt , muktAnyaudhikamuktaudArikazarIravat , vaikriyANi baddhAni yAvanto nairayikAstAvatpramANAni, tAni cAsayeyAni, tadevAsaGkhyeyatvaM kAlakSetrAbhyAM prarUpayati-'asaMkhejAhiM' ityAdi, kAlataH parimANaM pratisamayamekaikaza For Personal & Private Use Only Page #555 -------------------------------------------------------------------------- ________________ rIrApahAre sAmastyenAsaGkhyeyAbhirutsapiNyavasarpiNIbhirapahiyante, kimuktaM bhavati ?-asaGkhyeyAsUtsarpiNyavasApi-2 NISu yAvantaH samayAstAvatpramANAni, kSetrato'saGkhyeyAH zreNayaH, asaGkhyeyAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAnIti bhAvaH, atha pratare'pi sakale asaGkhyeyAH zreNayo bhavanti pratarasyArddhabhAge tribhAgAdau ca tataH kiyatsaGkhyAkAstAH zreNaya itsAzaGkAyAM vizeSanirdhAraNArthamAha-pratarasyAsaGkhyeyabhAgaH, kimuktaM bhavati ?-pratarasyAsayeyatame bhAge yAvatyaH zreNayastAvatyaH parigRhyante. idamanyadvizeSataraparimANaM-'tAsi NaM seDhINaM vikkhaMbhasUI' ityAdi. tAsAM zreNInAM viSkambhato-vistAramadhikRtya sUciH-ekaprAdezikI zreNiraGgulaprathamavargamUlaM dvitIyavargamUlaguNitaM, iyamatra bhAvanA-iha prajJApakena ghanIkRtaH saptarajjupramANo lokaH paTTikAdau sthApanIyaH, zreNizca rekhAkAreNa darzanIyA, darzayitvA caivaM pramANaM vaktavyaM-aGgulapramANamAtrasya pradezasya kSetrasya yAvAn pradezarAzistassAsaGkhyeyAni vargamUlAni bhavanti, tadyathA-prathamaM vargamUlaM tasyApi yadvargamUlaM tad dvitIyaM vargamUlaM tasyApi yad vargamUlaM tat tRtIya vargamUlaM evamasaGkhyeyAni vargamUlAni bhavanti, tatra prathamaM yadvargamUlaM tad dvitIyena vargamUlena guNyate, guNite ca sati yAvantaH pradezA bhavanti tAvatpradezAtmikA sUcirbuddhayA kriyate, kRtvA ca viSkambhato dakSiNottarAyatatayA sthApanIyA, tayA ca sthApyamAnayA yAvatyaH zreNayaH spRzyante tAvatyaH parigRhyante, tatredaM nidarzanam-aGgulamAtrakSetrapradezarAzistattvato'saGkhyAto'pyasatkalpanayA SaTrapaJcAzadadhike dve zate kalpyete, tayoH prathama vargamUlaM SoDaza dvitIyaM / SSAGE0939sase dain Education International For Personal & Private Use Only Page #556 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttau. // 275 // catvArastRtIyaM dvau, tatra dvitIyena vargamUlena catuSkalakSaNena prathama vargamUlaM poDazalakSaNaM guNyate jAtAH catuHSaSTiH,II 12 zarIetAvatyaH zreNayaH parigRhyante, amumevArtha prakArAntareNa kathayati-'ahavaNa'mityAdi athaveti prakArAntare Namiti rapadaM vAkyAlaGkAre aGgulamAtrakSetrapradezarAzerdvitIyasya vargamUlasyAsatkalpanayA catuSkalakSaNasya yo ghanastAvatpramANAH, iha yasya | rAzeryo vargaH sa tena rAzinA guNyate tato ghano bhavati, yathA dvikasyASTI, tathAhi-dvikasya vargazcatvAraste vikena guNyante jAtA aSTAviti, evamihApi catuSkasya vargaH SoDaza te catuSkena guNyante tatazcatuSkasya ghano bhavati, tatrApi saiva catuHSaSTiriti, prakAradvaye'pyarthAbhedaH, ihAyaM gaNitadharmo yadvahu stokena guNyate, tataH sUtrakRtA prakAradvayamevopadArzataM, anyathA tRtIyo'pi prakAro'sti 'aMgulabiiyavaggamUlaM paDhamavaggamUlapaDuppaNNa'miti anye tvabhidadhati-aGgulamAtrakSetrapradezarAzeH khaprathamavargamUlena guNane yAvAn pradezarAzirbhavati tAvatpramANayA sUcyA yAvatyaH spRSTAH zreNayastAvatISu zreNiSu yAvanta AkAzapradezAstAvatpramANAni nairayikANAM baddhAni vaikriyazarIrANIti, muktAnyaudArikavat / AhArakANi baddhAni na santi, teSAM tallabdhyasambhavAt / muktAni pUrvavat, taijasakAmaNAni baddhAni vaikriyavat , muktAni pUrvavat / AA // 27 // asurakumArANaM bhaMte ! kevaiyA orAliyasarIrA paM0,go! jahA neraiyANaM orAliyasarIrA bhaNitA taheva etesiM bhANitavA, asurakumArANaM bhaMte ! kevaiyA veubviyasarIrA paM0 1, go0! duvihA paM0, taM0-baddhellagA ya mukkellagA ya, tattha NaM For Personal & Private Use Only www.janelibrary.org Page #557 -------------------------------------------------------------------------- ________________ je te baddhellagA te NaM asaMkhejjA asaMkhejAhiM ussappiNIosappiNIhiM avahIraMti kAlato khettato asaMkhejjAo seDhIto. payarassa asaMkhejatibhAgo tAsi NaM seDhINaM vikkhaMbhasUI aMgulapaDhamavaggamUlassa saMkhejatibhAgo, tattha NaM je te mukkellagA te NaM jahA orAliyassa mukkellagA tahA bhANiyabA, AhArasarIragA jahA etesiM ceva orAliyA taheva duvihA bhANiyavvA, teyAkammagasarIrA duvihAvi jahA etesiM ceva viuvviyA, evaM jAva thaNiyakumArA (sUtraM 179 ) puDhavikAiyANaM bhaMte ! kevaiyA orAliyasarIragA paM01, go0! duvihA, paM0, taM0-baddhellagA ya mukkellagA ya, tattha NaM je te baddhellagA te NaM asaMkhejjA asaMkhejAhiM ussappiNiosappiNIhi avahIraMti kAlato, khettato asaMkhejjA logA, tattha NaM je te mukkellagA te NaM aNaMtA aNaMtAhiM ussappiNiossappiNIhi avahIraMti kAlato, khesato aNaMtA logA, abhavasiddhiehito aNaMtaguNA siddhANaM aNaMtabhAgo, puDhavikAiyANaM bhaMte ! kevatiyA veuviyasarIragA paNNatA ?, go0 ! du0 50, taM0-baddhe0 mukke0, tattha NaM je te baddhellagA te Na Natthi, sattha NaM je te mukkellagA te NaM jahA eesiM ceva orAliyA taheva bhANiyabA, evaM AhAragasarIrAvi, teyAkammagA jahA eesiM ceva orAliyA, evaM AukAiyateukAiyAvi, vAukAiyANaM bhaMte ! kevatiyA orAliyasarIrA paM01, go! du. 50, taM0-baddhe0 mukke0, duvihAvi jahA puDhavikAiyANaM orAliyA, veulviyANaM pucchA, go0 ! du0 ta0-baddhellagA ya mukkellagA ya, tattha NaM je te baddhellagA te NaM asaMkhejjA samae samae avahIramANA 2 palitovamassa asaMkhejaibhAgametteNaM kAleNaM avahIraMti no ceva NaM avahiyA siyA, mukkellagA jahA puDhavikAiyANaM, AhArayateyAkammA jahA puDhavIkAiyANaM, vaNaphaikAiyANaM jahA puDhavikAiyANaM NavaraM teyAkammagA jahA SO908050202000 For Personal & Private Use Only Page #558 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 276 // ohiyA teyAkammagA / beiMdiyANaM bhaMte ! kevaiyA orAliyA sarIragA paM0 1, go0 ! du0 taM0 - baddhe0 muke0, tattha NaM je te baddhelagA te NaM asaMkhejA asaMkhejAhiM ussappiNiosappiNIhiM avahIraMti kAlato khecato asaMkhejAo seDhIo payarassa asaMkhejjaibhAgo, tAsiNaM seDhiNaM vikkhaMbhasUI asaMkhejjAo joyaNakoDA koDio asaMkhejjAI seTivaggamUlAI / asurakumArANAmaudArikazarIrANi nairayikavat, vaikriyANi baddhAnyasaGkhyeyAni, tadevAsaGkhyeyatvaM kAlakSetrAbhyAM prarUpayati, tatra kAlasUtraM prAgvat, kSetrato'saGkhyeyAH zreNayaH, asaGkhyeyAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAnItyarthaH, tAzca zreNayaH pratarasyAsaGkhyeyo bhAgaH, pratarAsaGkhyeyabhAgapramitA ityarthaH, tatra nArakacintAyAmapi pratarAsaGkhyeyabhAgapramitA uktAH, tato vizeSataraM parimANamAha - 'tAsi Na' mityAdi, tAsAM zreNInAM parimANAya yA viSkambhasUciH sA aGgulamAtrakSetra pradezarAzeH sambandhinaH prathamavargamUlasya saGkhyeyo bhAgaH, kimuktaM bhavati ? - anulamAtrakSetra pradeza rAzerasatkalpanayA SaTpaJcAdazadadhikazatadvayapramANasya yatprathamavargamUlaM SoDazalakSaNaM tasya saGkhyeyatame bhAge yAvanta AkAzapradezA asatkalpanayA paJca SaD vA tAvatpradezAtmikA zreNiH parimANAya viSkambhasUciravasA - tavyA, evaM ca nairayikApekSayA'mISAM viSkambhasUcirasaGkhyeyaguNahInA, tathAhi -- nairayikANAM zreNiparimANAya viSkambha sUciraGgulaprathamavargamUlaM dvitIya vargamUlapratyutpannaM yAvadra bhavati tAvatpradezAtmikA dvitIyaM ca vargamUlaM tattvato'saGkhyAtapradezAtmakaM tato'saGkhye yaguNaprathamavargamUlapradezAtmikA nairayikANAM ca sUciramISA tvaGgulaprathamavargamUlasaGkhye For Personal & Private Use Only 12 zarI rapadaM // 276 // Page #559 -------------------------------------------------------------------------- ________________ yabhAgapradezAtmiketi, yuktaM caitat , yasmAnmahAdaNDake sarve'pi bhavanapatayo ratnaprabhAnairayikebhyo'pyasaGkhyeyaguNahInA uktAstataH sarvanairayikApekSayA sutarAmasaGkhyeyaguNahInA bhavanti, muktAnyaudhikamuktavat, AhArakANi nairayikavat, taijasakAmaNAni baddhAni baddhavaikriyavat muktAnyaudhikamuktavat, yathA cAsurakumArANAmuktaM tathA zeSANAmapi bhavanapatInAM vAcyaM, yAvatstanitakumArANAM / pRthivyaptejaHsUtreSu baddhAnyaudArikazarIrANi asaGkhyeyAni, tatrApi kAlataH parimANacintAyAM pratisamayamekaikazarIrApahAre sAmastyenAsaGkhyeyAbhirutsarpiNyavasarpiNIbhirapahiyante, kSetrataH parimANacintAyAmasaGkhyeyAlokAH-AtmIyAvagAhanAbhirasaGkhyeyA lokA vyApyante, muktAnyaudhikamuktavat , taijasakArmaNAni |vaddhAni baddhaudArikavat muktAnyaudhikamuktavat , vAtakAyasyApyaudArikazarIrANi pRthivyAdivat , vaikriyANi baddhAnyasaGkhyeyAni, tAni ca pratisamayamekaikazarIrApahAre palyopamAsaGkhyeyabhAgena niHzeSato'pahiyante, kimuktaM bhavati - palyopamAsaGkhyeyabhAge yAvantaH samayAstAvatpramANAnIti na punarabhyadhikAni syuH, tathAhi-vAyukAyikAzcaturvidhAH, tadyathA-sUkSmA bAdarAzca, ekaike dvidhA-paryAptA aparyAptAzca, tatra bAdaraparyAptavyatiriktAH zepAstrayo'pi pratyekamasaGkhyeyalokAkAzapradezapramANAH, ye tu bAdaraparyAptAste pratarAsaGkhyeyabhAgapramANAH, tatra trayANAM rAzInAM vaikriyalabdhireva nAsti, bAdaraparyAptAnAmapi saGkhyeyabhAgamAtrANAM labdhiH na zeSANAM, Aha ca cUrNikRt-"tiNhaM tAva rAsINaM veviyaladdhI ceva natthi, bAyarapajattANaMpi saMkhejaibhAgamettANaM laddhI atthi"tti, tataH palyopamAsaGkhyeyabhAgasamayapra For Personal & Private Use Only Page #560 -------------------------------------------------------------------------- ________________ rapada prajJApanAyAH malaya. vRttau. // 277 // mANA eva pRcchAsamaye vAyavo vaikriyavartino'vApyante nAdhikA iti, iha kecidAcakSate-sarve vAyavo vaikriyava-18|| 12 zarI|rtina eva, avaikriyANAM ceSTAyA evAsambhavAt , tadasamIcInaM, vastugateraparijJAnAt , vAyavo hi khabhAvAcalAstato| baikriyA api te bAnti iti pratipattavyaM, vAtAdvAyuriti vyutpatteH, Aha ca cUrNikRt-"jeNa sabesu ceva logAgAsesu calA vAyavo vAyaMti tamhA aveuviyAvi vAyA vAyaMtIti pittava"miti, muktAni vaikriyANyaudhikamuktavat, taijasakArmaNAni baddhAni baddhaudArikavat muktAnyaudhikamuktavat, banaspatikAyikacintAyAmaudArikANi pRthivyAdivat , taijasakArmaNAnyaudhikataijasakArmaNavat / dvIndriyasUtre baddhAnyaudArikazarIrANi asaGkhyayAni, tataH kAlataH parimANacintAyAmasaJjayeyAbhirutsarpiNyavasarpiNIbhirapahiyante-asaGkhyAtAsUtsapiNyavasarpiNISu yAvantaH samayAstAvatapramANAnIti bhAvaH, kSetrato'saGkhyeyAH zreNayo'saGkhyAtAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAnItyarthaH, tAsAM zreNInAM parimANavizeSanirdhAraNArthamAha-pratarAsaGkhyeyabhAgaH pratarasthAsaGkhyeyabhAgapramitA asaGkhyeyA zreNayaH parigRhyante iti bhaavH| pratarAsaGkhyeyabhAgo nairayikabhavanapatInAmapi pratipAditastato vizeSataraparimANanirUpaNArtha // 277 // sUcImAnamAha-'tAsi NaM seDhINa mityAdi, tAsAM zreNInAM parimANAvadhAraNAya yA viSkambhasUcI sA asaGkhyeyA yojanakoTIkoTyaH asaGkhyeyayojanakoTIkoTipramANA ityarthaH, athavedamanyadvizeSataH parimANaM-'asaMkhejAI seDhivaggamUlAI' iti, ekasyAH paripUrNAyAH zreNeyaH pradezarAzistasya prathamaM vargamUlaM dvitIyaM tRtIyaM ca vargamUlaM yAvadasaGkhyeyatama For Personal & Private Use Only Page #561 -------------------------------------------------------------------------- ________________ vargamUlaM etAni sarvANyapyekatra saGkalpyante teSu ca saGkalpiteSu yAvAn pradezarAzirbhavati tAvatpradezAtmikA viSkambhasUciravaseyA, atra nidarzanaM - zreNI kila pradezA asaGkhyAtA apyasatkalpanayA paJcaSaSTiH sahasrANi paJca zatAni SaTUtriMzadadhikAni 65536, teSAM prathamaM vargamUlaM dve zate SaTpaJcAzadadhike 256 dvitIyaM SoDaza 16 tRtIyaM catvAraH 4 caturtha dvau 2, eteSAM ca saGkalane jAte dve zate aSTasaptatyadhike 278, etAvatA kilAsatkalpanayA pradezAnAM suciriti, athaite dvIndriyAH kiMpramANAbhiravagAhanAbhirAstIryamANAH kiyatA kAlena sakalaM prataramApUrayanti 1, ucyate, aGgulAsaGkhyebhAgapramANAbhiravagAhanAbhiH pratyAvalikA'saGkhyeyabhAgame kaikAvagAhanAracanenAsaGkhyeyAbhirutsapiNyavasarpiNIbhirApUryante iyamatra bhAvanA - ekaikasminnAvalikAyAH asaGkhyeyatame bhAge ekaikA aGgulAsaGkhyeyapramANA avagAhanA racyate, | tato'saGkhyeyAbhirutsarpiNyavasarpiNIbhiH sakalamapi prataraM dvIndriyazarIrairApUryate etadevApahAradvAreNa sUtrakRdAha bediyANaM orAliyasa rehiM baddhellagehiM payaro avahIrati, asaMkhejjAhiM ussappiNIosappiNIhiM kAlato, khettato aMgulapayarassa AvaliyAte ya asaMkhejatibhAgapalibhAgeNaM, tattha NaM je te mukellagA te jahA ohiyA orAliyamukkelagA, veDaviyA AhAragA ya baddhilagA Natthi, mukillAgA jahA ohiyA orAliyamukkelagA, teyAkammagA jahA etesiM ceva ohiyA orAliyA, evaM jAva cauriMdiyA / paMciMdiyatirikkhajoNiyANaM evaM ceva, navaraM veudhiyasarIraesu imo viseso paMciMdiyatirikkhajoNiyANaM bhaMte ! kevaiyA veubviyasarIrayA paM0, go0 ! du0 paM0 - baddhe0 muke0, tattha NaM je te badvellayA te NaM For Personal & Private Use Only Page #562 -------------------------------------------------------------------------- ________________ prajJApanA yA: mala ya0 vRttI. // 278 // asaMkhiJjA, jahA asurakumArANaM, NavaraM tAsi NaM seDhINaM vikkhaMbhasUr3e aMgulapaDhamavaggamUlassa asaMkhejjaibhAgo, mukelagA taheva / maNussANaM bhaMte ! kevaiyA orAliyasarIragA paM0 1, go0 ! du0, taM0 vadvelagA ya muke0, tattha NaM je te baddhegANaM siya saMkhijjA siya asaMkhijjA jahaNNapade saMkhejA saMkhejjAo koDAkoDIo tijamalapayassa uvariM caujamalapayassa hiTThA, ahava NaM chaTTo vaggo ahava NaM chaNNauIcheyaNagadAirAsI, ukkosapae asaMkhijA, asaMkhijjAhiM ussappiNiosappiNIhiM avahIraMti kAlato khecao rUvapakkhittehiM maNussehiM seDhI avahIra, tIse seThIe AkAsakhe tehiM avahAro maggijjai asaMkhejA asaMkhejjAhiM ussappiNiosappiNIhiM kAlato khecato aMgulapaDhamavaggamUlaM taiyavaragamUlapaDuppaNNaM, tattha NaM je te mulagA te jahA orAliyA ohiyA mukelagA, veudviyANaM bhaMte ! pucchA, go0 ! du0, taM0 baddhe0 muke, tattha NaM je te baddhellagA te NaM saMkhijA, samae 2 avahIramANe 2 saMkhejjeNaM kAleNaM avahIraMti, no ceva NaM avahIriyA siyA, tattha NaM je te mukkellagA te NaM jahA orAliyA ohiyA, AhAragasarIrA jahA ohiyA, teyAkammagA jahA etesiM ceva orAliyA / vANamaMtarANaM jahA neraiyANaM orAliyA AhAragA ya, veubviyasarIragA jahA neraiyANaM, navaraM tAsi NaM seDhINaM vikkhaMbhasUI saMkhejajoaNasayavaggapalibhAgo payarassa, mukillayA jahA orAliyA, AhAragasarIrA jahA asurakumArANaM teyAkammayA jahA etesi NaM caiva veunvitA / tAsiNaM seDhINaM vikkhaMbhasUI vichappannaMgulasayavaggapalibhAgo payarassa, vemANiyANaM evaM ceva, navaraM tAsiNaM seDhINaM vikkhaMbhasUI aMgulavitIyavaggamUlaM taiyavaggamUla paDuppannaM ahavaNaM aMgulataiyavaggamUlaghaNappamANamettAo seDhIo, sesaM taM caiva // ( sUtraM 180 ) sarIraparyaM samattaM // 12 // For Personal & Private Use Only 12 zarI rapadaM // 278 // Page #563 -------------------------------------------------------------------------- ________________ 'beiMdiyANa'mityAdi, dvIndriyANA sambandhibhiraudArikazarIrairbaddhaiH prataramasaGkhyeyAbhirutsapiNyavasarpiNIbhirapahi-18 yate, atra prataramiti kSetrataH parimANaM utsapiNyavasarpiNIbhiriti kAlataH, kiMpramANena punaH kSetreNa kAlena vA apaharaNamata Aha-'aMgulapayarassa AvaliyAe ya asaMkhejaibhAgapalibhAgeNaM'ti, aGgulamAtrasya pratarasya-ekaprAdezikazreNirUpasya asaGkhyeyabhAgapratibhAgapramANena khaNDena, idaM kSetraviSayaM parimANaM, kAlaparimANamAvalikAyA asaGkhyeyabhAgapratibhAgenAsaMkhyeyatamena pratibhAgena, kimuktaM bhavati?-ekena dvIndriyeNAGgalAsaMkhyeyabhAgapramANaM khaNDamAvalikAyA asaGkhyeyatamena bhAgenApahiyate, dvitIyenApi tAvatpramANaM khaNDaM tAvatA kAlena, evamapahiyamANaM prataraM dvIndriyaiH sarvairasaGkhyeyAbhirutsarpiNyavasarpiNIbhiH sakalamapahiyate iti. muktAnyaudhikamuktavat , taijasakArmaNAni baddhAni baddhaudArikavat, vaikriyANi punarbaddhAni teSAM na santi, muktAnyaudhikamuktavat, evaM tricaturindriyANAmapi / tiryapaJcendriyANAM baddhAni muktAni caudArikANi dvIndriyavat, vaikriyANi baddhAni asaGkhyeyAni, tatra kAlataH parimANacintAyAmasaGkhyeyAbhirutsapiNyavasarpiNIbhirapahiyante, kSetrato'saGkhyeyAsu zreNiSu yAvantaH AkAzaprade-12 zAstAvatpramANAni, tAsAM ca zreNInAM parimANaM pratarasyAsaGkhyeyo bhAgaH, tathA cAha-'jahA asurakumArANa'miti, | yathA asurakumArANAM tathA vaktavyaM, navaraM viSkambhasUciparimANacintAyAM tatrAGgalapramANavargamUlasya saGkhyayo bhAga ukta iha tvasaGkhyayo bhAgo vaktavyaH, kimuktaM bhavati ?-aGgalamAtrakSetrapradezarAzeH yatprathama vargamUlaM tasyAsaGkhaye yatame For Personal & Private Use Only Page #564 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. 12 zarIrapadaM Poeba // 279 // bhAge yAvanta AkAzapradezAstAvatpradezAtmikA sUciH parigRhyate, tAvatyA ca sUcyA yAH zreNayaH spRSTAstAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAni tiryakrapaJcendriyANAM baddhAni kriyazarIrANi, uktaM ca-"aGgulamUlAsaMkheyabhAgappamiyAu hoMti seDhIo / uttaraviubiyANaM tiriyANaM sannipajANaM // 1 // " muktAnyaudhikamuktavat, taijasa kArmaNAni baddhAni baddhaudArikavat , muktAnyaudhikamuktavat , manuSyANAM baddhAnyaudArikazarIrANi syAt-kadAcit & saGkhyeyAni kadAcidasaGkhyeyAni, ko'trAbhiprAyaH iti cet ?, ucyate, iha dvaye manuSyA-garbhavyutkrAntikAH sammUchimAzca, tatra garbhavyutkrAntikAH sadAvasthAyino, na sa kazcitkAlo'sti yo garbhavyutkrAntikamamuSyarahito bhavati, sammUchimAzca kadAcidvidyante kadAcitsarvathA teSAmabhAvo bhavati, teSAmutkarSato'ntarmuhUrtAyuSkatvAt, utpatyantarasya cotkarSatazcaturviMzatimuhUrtapramANatvAt , tato yadA sarvathA sammUchimamanuSyA na vidyante kintu keyalA garbhavyutkrAntikA eva tiSThanti tadA syAt saGkhyayAH, saGkhyeyAnAmeva garbhavyutkrAntikAnAM bhAvAt , mahAzarIratve pratyekazarIratve ca sati parimitakSetravartitvAt , yadA tu sammUchimAstadA asaGkhyeyAH, sammUchimAnAmutkarSataH zreNyasaGkhyeyabhAgavartinabhaHpradezarAzipramANatvAt, tathA cAha-'jahannapade saMkhejA' ityAdi, jaghanyapadaM nAma yatra sarvastokAH manuSyAH prApyante, Aha-kimatra sammUchimANAM grahaNamuta garbhavyutkrAntikAnAM ?, ucyate, garbhavyutkrAntikAnAM, teSAmeva sadA'vasthAyitayA sammUchimavirahe sarvastokatayA prApyamANatvAt , utkRSTapade tUbhayeSAmapi // 279 // For Personal & Private Use Only Page #565 -------------------------------------------------------------------------- ________________ 999999999999999 grahaNaM, yadAha mUlaTIkAkAraH-"setarANAM grahaNamutkRSTapade, jaghanyapade garbhavyutkrAntikAnAmeva kevalAnAM grahaNa"miti, asmin jaghanyapade saGkhyeyA manuSyAH, tatra saGkhyeyakaM saGkhyeyabhedabhinnamiti na jJAyate kiyantaste iti vizeSasaGkhyAM nirdhArayati-saGkhyeyAH koTIkovyaH, athavA idamanyat vizeSataraM parimANaM-'tijamalapayassa uvariM caujamalapayassa heTTA' iti, iha manuSyasaGkhyApratipAdikAnyekonatriMzadaGkasthAnAni prakSyamANAni, tatra samayaparibhASayA aSTAnAM aSTAnAmaGkasthAnAnAM yamalapadamiti saMjJA, caturviMzatyA cAGkasthAnaH trINi yamalapadAni labdhAni, upari paJcAGkasthAnAni tiSThanti, atha ca yamalapadamaSTabhiraGkasthAnastatazcaturtha yamalapadaM na prApyate tata uktaM trayANAM yamalapadAnAmupari-paJcabhiraGkasthAnavarddhamAnatvAt caturthasya ca yamalapadasthAdhastAt-tribhiraGkasthAnahInatvAt , athavA dvau dvau vargoM samuditau ekaM yamalaM catvAro vargAH samuditA dve yamale SaDU vargAH samuditAstrINi yamalapadAni aSTau vargAH samuditAzcatvAri yamalapadAni, tatra yasmAt SaNNAM vargANAmupari vartante saptamasya ca vargasyAdhastAt tata uktaMtriyamalapadasyopari caturyamalapadasyAdhastAditi, triyamalapadasyeti-tritayAnAM yamalapadAnAM samAhArastriyamalapadaM| tasya, tathA caturNA yamalapadAnAM samAhArazcaturyamalapadaM tasya, samprati spaSTataraM saGkhyAnamupadarzayati-'ahava NaM cha?-| vaggo paMcamavaggapaDappaNNo' iti athaveti pakSAntare Namiti vAkyAlaGkAre SaSTho vargaH paJcamavargeNa pratyutpanno-guNitaH san yAvAn bhavati tAvatpramANA jaghanyapade manuSyAH, tatra ekasya varga eka eva sa ca vRddhiM na gata iti vargo na Jain Education Temational For Personal & Private Use Only Page #566 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttau . // 28 // gaNyate, dvayorgazcatvAraH eSa prathamo vargaH 4, caturNA vargaH SoDaza eSa dvitIyo vargaH 16, SoDazAnAM varge dve zate 12 zarISaTpaJcAzadadhike eSa tRtIyo vargaH 256, dvayoH zatayoH SaTpaJcAzadadhikayorvargaH paJcaSaSTiH sahasrANi paJca zatAni | rapadaM SatriMzadadhikAni, eSa caturtho vargaH 65536, etasya vargazcatvAri koTizatAni ekonatriMzatkoTyaH ekonapaJcAzallakSAH saptaSaSTiH sahasrANi dve zate SaNNavatyadhike eSa paJcamo vargaH 4294967296, uktaM ca-"cattAri ya koDisayA auNattIsaM ca honti koddiio| auNAvanaM lakkhA sattaTThI ceva ya sahassA // 1 // do ya sayA chaNNauyA paMcamavaggo samAsao hoi / eyassa kato vaggo chaTTho jo hoi taM vocchaM // 2 // " etasya paJcamasya vargasya | yo vargaH sa SaSTho vargaH, tasya parimANamekaM koTIkoTIzatasahasraM caturazItiH koTIkoTIsahasrANi catvAri saptaSaSTaya-1 dhikAni koTIkoTIzatAni catuzcatvAriMzatkoTilakSANi saptakoTIsahasrANi trINi saptatyadhikAni koTizatAni 9 paJcanavatirlakSAH ekapaJcAzatsahasrANi pada zatAni SoDazottarANi, 18446744073709551616 eSa SaSTho vargaH, uktaM ca-"lakkhaM koDAkoDI caurAsIi bhave shssaaii| cattAri ya sattaTThA hoMti sayA koDIkoDINaM // 1 // cauyAlaM lakkhAI koDINaM satta ceva ya sahassA / tiNi sayA sattayarI koDINaM huMti nAyavA // 2 // paMcANauI // 28 // lakkhA ekAvannaM bhave shssaaii| chasolasuttarasayA eso chaTo havai vaggo // 3 // " iti, eSa SaSTho vargaH paJcamavargeNa guNyate, guNite ca sati yAvAn rAzirbhavati tAvatpramANA jaghanyapade manuSyAH, te ca etAvanto bhavanti, For Personal & Private Use Only Page #567 -------------------------------------------------------------------------- ________________ 79228162514264 | 4 3950336 etAnyekonatriMzadaGkasthAnAni, etAni ca koTIko TyAdidvAreNa kathamapi abhidhAtuM na zakyante tataH paryantavarttino'GkasthAnAdArabhya aGkasthAnasaGgrahamAtraM pUrvapuruSapraNItena gAthAdvaye - nAbhidhIyate - 'chattiNi tiNNi suNNaM paMcaiva ya nava ya tiSNi cattAri / paMcaiva tiNNi nava paMca satta tiNNeva ( tiNNi) ti cau chaTTo // 1 // do cau ikko paMca do chakkagekaga (gaM ca a) dveva / do do Nava satteva ya ThANAI uvari huMtAI // 2 // " ( chattinni tinni sunnaM paMcaiva ya nava ya tinni cattAri / paMceva tiNNi nava pazca satta tinneva tinneva // 1 // cau chaddo cau ekko paNa chakkekago ya adveva / do do nava satteva ya aMkadvANA parAhuMtA // 2 // ityanuyogadvAravRttI athavA'yamaGkasthAnaprathamAkSarasaGgrahaH 'chattitisu paNa nava ti ca pati Na pa sa ti ti cau chaMdo / ca e pa do cha e a ve beNa sa paDhamakkharasantiyaTThANA // 1 // eteSAmeva ekonatriMzadaGkasthAnAnAM pUrvapuruSaiH pUrvAGgaiH parisakyAnaM kRtaM tadupadarzayati, tatra caturazItirlakSANi pUrvAGgaM caturazItirlakSAzcaturazItirlakSairguNyante tataH pUrva bhavati, tasya parimANaM - saptatiH koTilANi SaTpaJcAzatkoTisahasrANi 70560000000000, etena bhAgo hiyate tata idamAgataM - ekAdaza pUrvakoTI koTyo dvAviMzatiH pUrvakoTIlakSANi caturazItiH pUrvakoTIsahasrANi aSTAdazottarANi pUrva koTIzatAni ekAzItiH pUrvalakSANi paJcanavatiH pUrvasahasrANi trINi SaTpaJcAzadadhikAni pUrvazatAni, ata Urddha pUrvairbhAgo na labhyate tataH pUrvAGgairbhAgaharaNaM, tatredamAgataM - ekaviMzatiH pUrvAGgalakSANi saptatiH pUrvAGgasa For Personal & Private Use Only Page #568 -------------------------------------------------------------------------- ________________ prajJApanA- hasrANi SaT ekonaSaSTyadhikAni pUrvAGgazatAni, tata UrdU ca idamanyat uddharitamavatiSThate-tryazItirlakSANi pazcA-18] 12 zarIyA: mala- zat sahasrANi trINi zatAni SaTtriMzadadhikAni manuSyANAmiti 1122841188195356 / 2170659 / tathA rapadaM ya0vRttI. ca pUrvAcAryapraNItA atra gAthA-"maNuyANa jahannapade ekArasa puSakoDikoDIu / bAvIsa koDilakkhA koDisa hassAI culsiiii||1|| aTTeva ya koDisayA purANa dasuttarA tao hoti / ekAsII lakkhA paMcANauI sh||28|| ssAI // 2 // chappaNNA tini sayA, puvANaM putvavaNiyA aNNe / etto puSvaMgAI imAiM ahiyAI annnnaaii||3|| lakkhAI egavIsaM puvaMgANa sayarI sahassA ya / chaccevegUNahA puvaMgANaM sayA hoMti // 4 // tesIi sayasahassA paNNAsaM khalu bhave shssaaiN| tiNi sayA chattIsA, evaiyA avigalA maNuyA // 5 // " iti, imAmeva saGkhyA vizeSopalambhanimittaM prakArAntareNAha-'ahava NaM chaNNauIcheyaNagadAyI rAsI' iti, 'ahava Ne'ti prAgvat, SaNNavaticchedanakAni yo rAzidadAti sa SaNNavatichedanakadAyI rAziH, kimuktaM bhavati ?-yo rAzirarddhanArddhana chidyamAnaH SaNNavatiM vArAn chedaM sahate paryante ca sakalamekaM rUpaM paryavasitaM bhavati sa SaNNavatichedanakadAyI rAziriti, kaH II punarevaMvidha iti cet?, ucyate, eSa eva SaSTho ghargaH paJcamavargaguNitaH, ko'tra pratyaya iti cet ?, ucyate, iha | // 281 // prathamavargazchidyamAno dve chedanake dadAti, tadyathA-prathamacchedanakaM dvau dvitIyamekamiti, dvitIyo vargazcatvAri chedanakAni, tatra prathamamaSTau dvitIyaM catvArastRtIyaM dvau caturthameka iti, evaM tRtIyavargo'STau chedanakAni prayacchati, 29999999999 eseeeeeeeeeeeeee punarevavidha iti cet, ucyate, eSa prathamacchedanakaM dvau dvitIyamekamiti danakAni prayacchati, / dain Education International For Personal & Private Use Only Page #569 -------------------------------------------------------------------------- ________________ POS999999999 caturthaH SoDaza paJcamo dvAtriMzataM SaSThazcatuHSaSTiM, sa caivaM paJcamavargeNa guNitaH SaNNavatiH, kathametadavaseyamiti ceta ?, ucyate, iha yo yo vargo yena yena vargeNa guNyate tatra tatra tayoIyorapi chedanakAni prApyante, yathA prazramavargeNa guNite dvitIyavarge SaTra, tathAhi-dvitIyo vargaH SoDazalakSaNaH prathamavargeNa catuSkarUpeNa guNyate jAtA catuHSaSTiH, tasyAH prathamaM chedanakaM dvAtriMzat dvitIyaM SoDaza tRtIyamaSTI caturtha catvAraH paJcamaM dvau SaSThaM eka iti, evamanyatrApi bhAvanIyaM, tatra paJcamavarge dvAtriMzacchedanakAni SaSThe catuHSaSTiH, tataH paJcamavargeNa SaSThe vagai guNite| SaNNavatichedanakAni prApyante, athavA ekaM rUpaM sthApayitvA tataH SaNNavativArAn dviguNadviguNIkriyate, kRtaM ca sat yadi tAvatpramANo rAzirbhavati tato'vasAtavyaM eSa SaNNavaticchedanakadAyI rAziriti, tadevaM jaghanyapadamabhihitam , idAnImutkRSTapadamAha-'ukkosapae asaMkhejA' ityAdi, utkRSTapade ye manuSyA bhavanti te asaGkhayeyAH, tatrApi kAlataH parimANacintAyAM pratisamayamekaikamanuSyApahAre sAmastyenAsaGkhyeyAbhirutsapiNyavasarpiNIbhirapahiyante, kSetrato rUpe prakSiseM manuSyarekA zreNiH paripUrNA'pahiyate, kimuktaM bhavati 1-utkRSTapade ye manuSyAsteSu madhye ekasminnasatkalpanayA rUpe prakSipte sakalA'pi zreNirekA'pahiyate, tasyAzca zreNeH kSetrakAlAbhyAmapahAramArgaNA kAlatastAvadasaGkhyeyAbhirutsapiNyavasarpiNIbhiH kSetrato'GgulaprathamavargamUlaM tRtIyavargamUlapratyutpannaM, kimuktaM bhavati-aGgulamAtrakSetrapradezarAzirasatkalpanayA SaTpaJcAzadadhikazatadvayapramANastasya yatprathamaM vargamUlamasatkalpanayA For Personal & Private Use Only Page #570 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. // 282 // SoDazalakSaNaM tatastRtIyena vargamUlenAsatkalpanayA vikalakSaNena guNyate, guNite ca sati yAvAn pradezarAzirbhavati / 12 zarIasatkalpanayA dvAtriMzat etAvatpramANaiH khaNDairapahiyamANA yAvat zreNiniSThAmiyati tAvat manuSyA api niSThAmu- rapadaM payAnti, Aha-kathamekasyAH zreNeryathoktapramANaiH khaNDairapahiyamANAyAH asaGkhyeyA utsarpiNyavasarpiNyo laganti ? ucyate, kSetrasyAtisUkSmatvAt , uktaM ca sUtre'pi-"suhRmo ya hoi kAlo tatto suhumayarayaM havai khettaM / aMgulaseDhImette ussappiNIo asaMkhejA // 1 // " iti, muktAnyaudhikamuktavat, vaikriyANi baddhAni saGkhyeyAni, garbhavyutkrAntikAnAmeva keSAMcit vaikriyalabdhisaMbhavAt , muktAnyaudhikamuktavat , AhArakANyaughikAhArakavat, taijasakArmaNAni baddhAni baddhaudArikavat , muktAnyaudhikamuktavat, vyantarANAmaudArikANi yathA nairayikANAM, vaikiyANi baddhAnyasaGkhyeyAni, tatra kAlataH parimANacintAyAM pratisamayamekaikApahAre asaGkhyeyAbhirutsapiNyavasarpiNIbhirapahiyante, kSetrato'saGkhyeyAH zreNayaH, asaGkhyAtAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAnIti bhAvaH, tAzca zreNayaH kiyatya iti cet ?, ucyate, pratarasyAsaGkhyeyo bhAgaH, pratarAsaGkhyeyabhAgapramitA ityarthaH, tathA cAha-vauvi| yasarIrA jahA neraiyANa'miti, vaikriyazarIrANi vyantarANAM yathA nairayikANAM, kevalaM sUcyAM vizeSaH, tathA cAha // 28 // 'navara'mityAdi, navaraM tAsAM zreNInAM viSkambhasUcirvaktavyeti zeSaH, sA ca suprasiddhatvAnoktA, kathaM suprasiddhati 1 sUkSmazca bhavati kAlastataH sUkSmataraM bhavati kSetraM / aGgulamAtrAyAM zreNAvutsarpiNyo'saGkhadheyAH // 1 // For Personal & Private Use Only Page #571 -------------------------------------------------------------------------- ________________ H2SOOOOOOsdoa cet ? ucyate, iha mahAdaNDake paJcendriyatiryamapuMsakebhyo'saGkhyeyaguNahInA vyantarAH paThyante, tata eSAM viSkambhasUcirapi tiryapaJcendriyaviSkambhasUcerasaGkhyeyaguNahInA vaktavyA iti, Aha ca mUlaTIkAkAro'pi,-"jamhA mahAdaMDae paMciMdiyatiriyanapuMsaehiMto asaMkhejaguNahINA vANamaMtarA paDhijaMti, tamhA vikkhaMbhasUIvi tehiMto asaMkhejaguNahINA ceva bhANiyacA' iti, samprati pratibhAga ucyate-pratibhAgo nAma khaNDaM, 'saMkhejajoyaNasayavaggapalibhAgo payarassa' iti saGkhyayayojanazatavargapramANaH pratibhAgaH pratarasya pUraNe apaharaNe vA iti vAkyazeSaH, iyamatra bhAvanAasaGkhyeyayojanazatavargapramANe zreNikhaNDe yadi ekaiko vyantaraH sthApyate tataste sakalamapi prataramApUrayanti, yadivA yadyekaikavyantarApahAre ekaikaM saGkhyayayojanazatavargapramANaM zreNikhaNDamapahiyate tata ekatra vyantarA niSThAM yAnti parataH sakalaM prataramiti, muktAnyaudhikamuktavat , AhArakANi nairayikavat , taijasakArmaNAni baddhAni baddhavaikriyavat , muktAnyaudhikamuktavat / jyotiSkANAmaudArikANi nairayikavat, vaikriyANi baddhAnyasaGkhyeyAni, tatra kAlato mArgaNAyAM pratisamayamekaikApahAre sAmastyenAsaGgyeyAbhirutsarpiNyavasarpiNIbhirapahiyante, kSetrato'saGkhyeyAH zreNayaH, tAzca zreNayaH pratarAsaGkhyeyabhAgapramitAH, tathA cAha-'joisiyANaM evaM ceva' iti. navaramityAdinA vizeSa darzayati, navaraM tAsAM zreNInAM viSkambhasUcirvaktavyeti zeSaH, iyamapi suprasiddhatvAnoktA, kathamiyaM suprasiddheti cet ?, ucyate, yasmAnmahAdaNDake vyantarebhyo jyotiSkAH saGgyeyaguNA uktAstata eteSAM viSkambhasUcirapi teSAM viSkambhasUceH saGkhye dan Education International For Personal & Private Use Only Page #572 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. |12 zarIrapadaM // 28 // yaguNA draSTavyA, tathA cAha mUlaTIkAkAra:-'jamhA vANamaMtarohiMto joisiyA saMkhijaguNA paDhijaMti, tamhA vikkhaMbhasUIvi tesiM tehiMto saMkhejaguNA ceva bhavati,' iti navaraM pratibhAge spaSTataro vizeSastamevAha-'vichappaNNaMgulasayavaggapalibhAgo payarassa' iti SaTpaJcAzadadhikazatadvayAgulavargapramANaH pratibhAgaH pratarasya pUraNe'paharaNe ca, atrApIyaM bhAvanA-SaTpaJcAzadadhikazatadvayAGgulavargapramANe zreNikhaNDe yadyekaiko jyotiSko'vasthApyate tataste sakalamapi prataramApUrayanti, yadivA yadyekaikajyotiSkApahAreNa ekaikaM SaTpaJcAzadadhikazatadvayAgulavargapramANaM zreNikhaNDamapahiyate tata ekatra jyotiSkAH parisamApsimupayAnti aparatra sakalaM prataramiti, evaM ca jyotiSkANAM vyantarebhyaH saGkhyeyaguNahInaH pratibhAgaH saGkhyeyaguNAbhyadhikA sUciH, paJcasaGgrahe punaH SaTpaJcAzadadhikazatadvayapramANa evaM pratibhAga ukto natu SaTpaJcAzadadhikazatadvayavargapramANaH, tathA ca tadgranthaH-"chappannadosayaMgulasUipaesehiM bhAiyaM payaraM / joisiehiM hIrai" iti, muktAnyaudhikamuktavat, AhArakANi nairayikavat , taijasakArmaNAni baddhAni vaikriyavat , muktAnyaudhikamuktavat / vaimAnikAnAmaudArikANi nairayikavat , vaikriyANi baddhAni asaGkhyeyAni, tatra kAlato mArgaNA jyotiSkavat , kSetrato mArgaNA'saGkhyeyAH zreNayaH, kimuktaM bhavati ?-asaGkhyeyAsu zreNiSu yAvanta AkAzapradezAstAvatpramANAnIti, tAsAM ca zreNInAM parimANaM pratarasyAsaGkhyeyo bhAgaH, pratarAsaGkhyeyabhAgapramitA grAhyA ityarthaH, tatra pratarAsaGkhyeyabhAgo nairayikAdimArgaNAyAmapi gRhIta iti vizeSataraM parimANaM pratipAdayati-tAsi Na'mityAdi, 9202829202082020 // 283 // For Personal & Private Use Only Page #573 -------------------------------------------------------------------------- ________________ tAsAM zreNInAM viSkambhasUciraGguladvitIyavargamUlaM tRtIyavargamUlapratyutpannaM, etaduktaM bhavati - aGgulamAtra kSetra pradezarAzerasatkalpanayA SaTpaJcAzadadhikazatadvayapramANasya yat dvitIyaM vargamUlaM, asatkalpanayA catuSkalakSaNaM, tattRtIyena vargamUlena, asatkalpanayA dvikarUpeNa guNyate, guNite ca sati yAvAn pradezarAzirbhavati, asatkalpanayA aSTauM, tAvatpra| dezAtmikayA viSkambhasUcyA parimitAH zreNayaH parigrAhyAH, tatrApi tA eva aSTau zreNaya iti prakAradvaye'pyarthAbhedaH, AhArakANi nairayikavat, taijasakArmaNAni baddhAni baddhavaikriyavat, muktAnyaudhikamuktavat // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM dvAdazamaM padaM samAptam // 12 // atha trayodazaM prArabhyate / tadevaM vyAkhyAtaM dvAdazamaM padaM, samprati trayodazamArabhyate, tasya cAyamabhisambandhaH - ihAnantarapade audArikAdizarIravibhAga uktaH, tAni punaH zarIrANi tathA pariNAme bhavanti nAnyathA, tataH pariNAmasvarUpapratipAdanArthamidamArabhyate, tatra cedamAdisUtraM - katividhe NaM bhaMte! pariNAme paNNatte ?, go0 ! duvihe pariNAme paM0 taM0 jIvapariNAme ya ajIvapariNAme ya ( sUtraM 181) For Personal & Private Use Only Snelibrary.org Page #574 -------------------------------------------------------------------------- ________________ 13 pari NAmapadaM prajJApanA- jIvapariNAme NaM bhaMte ! katividhe paM0 , go0 ! dasavidhe paM0, 0-gatipariNAme 1 iMdiyapariNAme 2 kasAyapariNAme yAH mala- 3 lesApariNAme 4 jogapariNAme 5 uvaogapari0 6 NANapari0 7 daMsaNapari0 8 carittapari0 9 vedapariNAme ya0vRttI. 10 (sUtraM 182) 'kaivihe NaM bhaMte ! pariNAme paM0?' ityAdi, katividhaH-katiprakAro, Namiti vAkyAlaGkAre, bhadanta ! pri||284|| NAmaH prajJaptaH, pariNamanaM pariNAmaH, 'akartarI ti bhAve ghaJpratyayaH, pariNamanaM ca nayabhedena vicitraM, nayAzca naigamAdayo'neke, teSAM ca samastAnAmapi saGgrAhako pravacane dvau nayau, tadyathA-dravyAstikanayaH paryAyAstikanayazca, tathA cAhuH zrImalavAdinaH-"titthayaravayaNasaMgahavisesapatthAramUlavAgaraNA / davadio ya pajavanao ya sesA vigappA siM // 1 // " tatra dravyAstikanayamatena pariNamanaM nAma yatkathaJcit sadevottaraparyAyarUpaM dharmAntaramadhigacchati, na ca pUrvaparyAyasyApi sarvathA'vasthAnaM nApyekAntena vinAzaH, tathA coktam-"pariNAmo hyarthAntaragamanaM na ca sarvathA vyavasthAnam / na ca sarvathA vinAzaH pariNAmastadvidAmiSTaH // 1 // " paryAyAstikanayamatena punaH pariNamanaM pUrvasatpaharyAyApekSayA vinAza uttareNa cAsatA paryAyeNa prAdurbhAvaH, tathA cAmumeva nayamadhikRtyAnyatroktaM-'satpayoyeNa vinAzaH praadubhaavo'sdbhaavpryytH| dravyANAM pariNAmaH proktaH khalu paryayanayasya // 1 // " bhagavAnAha-gautama ! dvividhaH 1 tIrthakaravacanasAmAnyavizeSaprarUpaNAmUlavyAkartArau / dravyArthikaH paryAyArthikazca zeSA bhedA anayoH // 1 // 929999999889 // 28 // For Personal & Private Use Only Page #575 -------------------------------------------------------------------------- ________________ pariNAmaH prajJaptaH, tadyathA-jIvapariNAmazcAjIvapariNAmazca, tatra jIvasya pariNAmo jIvapariNAmaH, sa prAyogikaH, ajIvasya pariNAmo'jIvapariNAmaH, sa vaizrasikaH, cazabdo khagatAnekabhedasUcakau, tAMzca bhedAn agre sUtrakRdeva vakSyati, tathA cAha-'jIvapariNAme NaM bhaMte !' ityAdi, dazavidho jIvapariNAmaH, tadyathA-gatipariNAma ityAdi, tatra gamyate nairayikAdigatikarmodayavazAdavApyate iti gatiH-nairayikatvAdiparyAyapariNatiH gatireva pariNAmo gatipariNAmaH 1, tathA indanAdindraH-AtmA jJAnalakSaNaparamaizvaryayogAt tasyedaM, 'indriya'miti nipAtanAdindrazabdAdiyapratyayaH, indriyANyeva pariNAma indriyapariNAmaH 2, tathA karSanti-hiMsanti parasparaM prANino'sminniti kapaH-saMsArastamayante-antarbhUtaNyarthatvAt gamayanti prApayanti ye te kaSAyAH 'karmaNo'Ni' tyaN pratyayaH, kaSAyA eva pariNAmaH kaSAyapariNAmaH 3, lezyAdizabdArtho vakSyamANaH, lezyA eva pariNAmo lezyApariNAmaH 4 yoga eva pariNAmo yogapariNAmaH 5 upayoga eva pariNAma upayogapariNAmaH 6 evaM jJAnapariNAma 7 darzanapariNAma 8cAritrapariNAma 9 vedapariNAmeSvapi bhAvanIyaM / sampratyamISAM padAnAmitthaM krameNopanyAse kAraNamabhidhIyate-tatra sarve bhAvAstattadbhAvAzritA gatipariNAmaM vinA na prAduSSyanti tataH prathamaM gatipariNAmaH 1 gatipariNAme ca satyavazyamindriyapariNAma iti tadanantaramindriyapariNAma uktaH 2 indriyapariNAme ca sati iSTAniSTaviSayasambandhAdrAgadveSapariNatirupajAyate iti tadanantaraM kaSAyapariNAmaH3 kaSAyapariNAmazcAvazyaM lezyApariNAmAvinAbhAvI, tathAhi dain Education International For Personal & Private Use Only Page #576 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. // 285 // lezyApariNAmaH sayogikevalinamapi yAvadbhavati, yato lezyAnAM sthitinirUpaNAvasare lezyAdhyayane zuklalezyAyA 13 parijaghanyA utkRSTA ca sthitiH pratipAditA-"muhuttaddhaM tu jahannA ukkosA hoi puvakoDI u / navahiM varisehiM UNANAmapadaM nAyacA sukkalesAe // 1 // " iti, sA ca navavarSonapUrvakoTipramANA utkRSTA sthitiH zuklalezyAyAH sayogikevalinyupapadyate, nAnyatra, kaSAyapariNAmastu sUkSmasamparAyaM yAvadbhavati, tataH kaSAyapariNAmo lezyApariNAmA'vinAbhUto lezyApariNAmazca kaSAyapariNAma vinApi bhavati, tataH kaSAyapariNAmAnantaraM lezyApariNAma uktaH, nata lezyApariNAmAnantaraM kaSAyapariNAmaH 4, tathA lezyApariNAmo. yogapariNAmAtmako 'yogapariNAmo lezyA' iti| vacanAt , upapAdayiSyate cAyamartho lezyApade savistaramato lezyApariNAmAnantaraM yogapariNAma uktaH 5 saMsAriNAM ca yogapariNatAnAmupayogapariNatistato yogapariNAmAnantaramupayogapariNAmaH 6 sati copayogapariNAme jJAnaparizaNAma iti tadanantaraM jJAnapariNAma uktaH 7 jJAnapariNAmazca dvidhA-samyagjJAnapariNAmo mithyAjJAnapariNAmaJca, tau ca na samyaktvamithyAtvavyatirekeNa bhavata iti tadanantaraM darzanapariNAma uktaH 8 samyagdarzanapariNAme ca jIvAnAM jinavacanAkarNanato navanavasaMvegAvirbhAvatazcAritrAvaraNakarmakSayopazamataH cAritrapariNAma upajAyate tato darzanapariNAmAnantaraM cAritrapariNAma uktaH 9 cAritrapariNAmavazAce vedapariNAmaM pralayamupanayanti mahAsattvAtata. 1 jaghanyA muhUrtAntareva bhavati utkRSTA pUrvakoTyeva / navabhirvaSairUnA jJAtavyA zuklalezyAyAH (sthitiH) // 1 // For Personal & Private Use Only Page #577 -------------------------------------------------------------------------- ________________ Sess9098888 cAritrapariNAmAnantaraM vedapariNAma uktH10|tdevmuktaa jIvasya gatyAdayaH pariNAmavizeSAH, sampratyeteSAmeva yathAkrama bhedAn darzayatigatipariNAme NaM bhaMte ! katividhe, paM01, go0! caubihe pannatte, taM0-narayagatipariNAme tiriyagatipa0 maNuyagatipariNAma devagatipa0 / iMdiyapariNAme NaM bhaMte ! katividhe paM0 1, go0! paMcavidhe paM0, taM0-sotidiyapari0 cakkhidiyapa0 ghANidiyapa0 jibhidiyapariNAme phAsidiyapariNAme 2 / kasAyapariNAme NaM bhaMte ! katividhe paM01, go0! caubidhe paM0, taM0-kohakasAyapa0 mANakasAyapa0 mAyAkasAyapa0 lobhakasAyapa0 3 / lessApariNAme NaM bhaMte ! katividhe paM01, go0! chabihe paM0, taM0-kaNhalesApa0 nIlalesApa. kAulesApa0 teulesApa0 pamhalesApa0 sukklesaap04|jogprinnaame gaM bhaMte ! kaivihe paM01, go! tividhe paM0, taM0-maNajogapa0 vaijogapa0 kAyajogapa0 5 / uvaogapariNAme gaM bhaMte ! kaivihe paM0?, go0! duvihe paM0, taM0-sAgArovaogapa0 annaagaarovogp06| NANapariNAme NaM bhaMte! kaivihe paM0 1, go0! paMcavihe paM0,0-AbhiNibohiyaNANapa0 suyaNANapa0 ohinANapa0 maNapajjavaNANapa0 kevalaNANapa0, aNNANapariNAme NaM bhaMte ! kaivihe paM01, go0! tivihe paM0, taM0-maiaNNANapa0 suyaaNNANapa0 vibhaMgaNANapa0 7 daMsaNapariNAme NaM bhaMte ! kaivihe paM01, go0 ! tividhe paM0, taM0-sammaIsaNapari0micchAdasaNapa0 sammamicchAdasaNapa08 cArittapariNAme NaM bhaMte ! katividhe paM01, go0 ! paMcavihe paM0, taM0-sAmAiyacArittapa0 chedovaDhAvaNiyacArittapa0 parihAravisuddhiyacArittapa0 suhumasaMparAyacarittapa0 ahakkhAyacarittapa0 9 / vedapariNAme NaM bhaMte ! kaivihe paM0 1, go ! For Personal & Private Use Only Page #578 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 13 pariNAmapadaM // 28 // tivihe paM0, taM0-itthivedapa0 purisavedapa0 NapuMsagavedapa0 10 // neraiyA gatipariNAmeNa nirayagatIyA iMdiyapariNAmeNaM paMciMdiyA kasAyapariNAmeNaM kohakasAIvi jAva lobhakasAyIvi, lesApariNAmeNaM kaNhalesAvi nIlalesAvi kAulesAvi, jogapariNAmeNaM maNajogIvi vayajogIvi kAyajogIvi, uvaogapariNAmeNaM sAgArovauttAvi aNAgArovauttAvi, NANapariNAmeNaM AbhiNibohiyaNANIvi suyaNANIvi ohiNANIvi, aNNANapariNAmeNaM maiaNNANIvi suyaaNNANIvi vibhaMgaNANIvi, daMsaNapariNAmeNaM sammAdiTThIvi micchAdiTThIvi sammAmicchAdiTThIvi, carittapariNAmeNaM no caritI no carittAcarittI acarittI, vedapariNAmeNaM no itthIvedagA no purisavedagA napuMsagavedagA / asurakumArAvi evaM ceva, NavaraM devagatiyA kaNhalesAvi jAva teulesAvi, vedapariNAmaNaM itthivedagAvi purisavedagAvi no napuMsagavedagA, sesaM taM ceva, evaM jAva thaNiyakumArA / puDhavikAiyA gatipariNAmeNaM tiriyagatiyA iMdiyapariNAmeNaM egidiyA, sesaM jahA neraiyANaM, navaraM lesApariNAmeNaM teulesAvi, jogapariNAmeNaM kAyajogI NANapariNAme Natthi aNNANapariNAmeNaM matiaNNANI suyaaNNANI daMsaNapariNAmeNaM micchaddiTThI, sesaM taM ceva, AuvaNapphaikAiyAvi, teUbAU evaM ceva, NavaraM lesApariNAmeNaM jahA neraiyA, beiMdiyA gatipariNAmeNaM tiriyagatiyA iMdiyapariNAmeNaM beiMdiyA, sesaM jahA neraiyANaM, NavaraM jogapariNAmeNaM vayajogI kAyajogI, NANapariNAmeNaM AbhiNibohiyaNANIvi suaNANIvi aNNANapariNAmeNaM maiaNNANIvi suaaNNANIvi no vibhaMgaNANI daMsaNapariNAmeNaM sammadiTThIvi micchaddiTThIvi no sammAmicchAdiTThI [vi.] sesaM taM ceva, evaM jAva cauriMdiyA, NavaraM iMdiyaparivuDDI kAyavA / paMciMdiyatirikkhajoNiyA gatipariNAmaNaM tiriyagatiyA, sesaM jahA neraiyANaM, NavaraM lesApari | // 286 // For Personal & Private Use Only Page #579 -------------------------------------------------------------------------- ________________ caeeeeeeeeeeeesese NAmeNaM jAva sukkalesAvi, carittapariNAmaNaM no carittI acarittIvi carittAcarittIvi, vedapariNAmeNaM itthivedagAvi purisavedagAvi napuMsagavedagAvi / maNussA gatipariNAmeNaM maNuyagatiyA iMdiyapariNAmaNaM paMciMdiyA aNidiyAvi kasAyapariNAmeNaM kohakasAIvi jAva akasAIvi, lesApariNAmaNaM kaNhalesAvi jAva alesAvi, jogapariNAmeNaM maNajogIvi jAva ajogIvi, uvaogapariNAmeNaM jahA neraiyA, NANapariNAmeNaM AbhiNibohiyaNANIvi jAva kevalaNANIvi, aNNANapariNAmaNaM tiNNivi aNNANA, daMsaNapariNAmeNaM tiNNivi daMsaNA, carittapariNAmeNaM carittIvi acarittIvi carittAcarittIvi, vedapariNAmeNaM itthIveyagAvi purisavedagAvi napuMsagaveyagAvi aveyagAvi / vANamaMtarA gatipariNAmaNaM devagatiyA, jahA asurakumArA evaM joisiyAvi navaraM teulesA, vemANiyAvi evaM ceva, navaraM lesApariNAmeNaM teulesAvi pamhalesAvi sukkalesAvi, se taM jIvapariNAme (sUtraM 183) 'gaipariNAme NaM bhaMte ! kaivihe paNNatte' ityAdi, pAThasiddhaM samprati nairayikAdayo yaiH pariNAmavizeSairviziSTAstAn tathA pratipAdayati-'neraiyA' ityAdi, sugama, navaraM nairayikANAM kRSNanIlakApotarUpAstina eva lezyA na zeSAH, ISI tA api tisraH pRthivIkrameNaivaM-AdyayordvayoH pRthivyoH kApotalezyA tRtIyasyAM kApotalezyA nIlalezyA ca catuyA nIlalezyA paJcamyAM nIlalezyA kRSNalezyA ca SaSThIsaptamyoH kRSNalezyaiva, tata uktam-'kaNhalesAvi nIlalesAvi kAulesAvi' tathA tiryakrapaJcendriyamanuSyavyatirekeNAnyatra cAritrapariNAmaH sarvathA na bhavati bhavakhAbhAvyAt, tataH Jain Education Interational For Personal & Private Use Only www.iainelibrary.org Page #580 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. // 287 // kRtazcAritrapariNAmaniSedhaH, vedapariNAmacintAyAM ca nairayikA napuMsakA eva na striyo nApi puruSAH, "nArakasammU- 18 13 parichino napuMsakAnI" (tattvA0 arasUtraM 50) tivacanAt , evamasurakumArANAmapi, navaraM gatimadhikRtya devagatikA- NAmapadaM steSAM ca maharddhikAnAM tejolezyA api bhavati, tata uktam-'teulessAvi' iti, vedapariNAmacintAyAM triyaH puruSA vA na napuMsakAH, devAnAM napuMsakatvasthAsambhavAt , tathA pRthivIkAyikasUtre, navaraM 'lesApariNAmeNa'mityAdi, iha pRthivyambuvanaspatInAM tejolezyApi sambhavati yena saudharmezAnaparyantAnAM devAnAmeteSUtpAdasambhavAt (vaH), tata uktam-'teulesAvi' iti, eteSAM ca pRthivyAdInAM paJcAnAmapi sAsAdanasamyaktvamapi na bhavati, Agame niSedhAt , tato jJAnaniSedhaH samyaktvaniSedhazca kRtaH, samyagmithyAtvapariNAmastu saMjJipaJcendriyANAmeva bhavati, na zeSANAmatastanniSedhaH, dvIndriyAdInAM punaH keSAJcit karaNAparyAptAvasthAnAM sAsAdanasamyaktvamavApyate tataste jJAnapariNatA api samyagdRSTayo'pyuktAH, tiryakpaJcendriyANAM ca SaDapi lezyAH sambhavanti, tataH sUtre uktam-'jAva sukkalesAvi' iti, tathA dezatazcAritrapariNAmo'pi teSAmullasati tata uktam-'carittAcarittIvi' iti, tathA jyotikANAM tejolezyaiva kevalA na zeSA lezyAH, tato'bhihitam-'lesApariNAmaNaM teulessaa'| // 287 // ajIvapariNAme NaM bhaMte ! katividhe paM0 1, go0! dasavidhe paM0, taM0-baMdhaNapariNAme 1 gatipariNAme 2 saMThANapariNAme 3 bhedapariNAme 4 vaNNapariNAme 5 gaMdhapariNAme 6 rasapari07 phAsapariNAme 8 agurulahuyapariNAme 9 saddapariNAme 10 For Personal & Private Use Only Page #581 -------------------------------------------------------------------------- ________________ eeeeeeeeeeeeeeeee (matra 184) baMdhaNapariNAme NaM bhaMte! katividhe paM0 1, go0! duvihe paM0, taM0-NibaMdhaNapariNAme lukkhabaMdhaNapariNAme ya,-'samaNiddhayAe baMdho na hoti samalukkhayAevi Na hoti / vemAyaNiddhalukkhavaNeNa baMdho u khaMdhANaM // 1 // Niddhassa NidveNa duyAhieNaM, lukkhassa lukkheNa duyAhieNaM / niddhassa lukkheNa uvei baMdho, jahaNNavajjo visamo samo vA // 2 // ?, gatipariNAme NaM bhaMte ! katividhe paM01, go0 ! duvihe paM0, taM0-phusamANagatipariNAme ya aphusamANagatipariNAme ya, ahavA dIhagaipariNAme ya hassagaipariNAme ya 2, saMThANapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! paMcavidhe paNNatte, taM0-parimaMDalasaMThANapari0 jAva AyatasaMThANapariNAme 3, bhedapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! paMcavidhe paM0, taM0-khaMDabhedapari0 jAva ukariyAbhedapari0 4, vaNNapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! paMcavidhe paM0, taM0-kAlavaNNapa0 jAva sukilavaNNapari0 5, gaMdhapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! duvihe paM0, taM0subbhigaMdhapari0 dubbhigaMdhapariNAme ya 6, rasapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! paMcavihe paM0, taM0-tittarasapariNAme jAva mahurarasapariNAme 7, phAsapariNAme NaM bhaMte ! katividhe paM0 1, go0 ! aTThavidhe paM0, taM0-kakkhaDaphAsapariNAme ya jAva lukkhaphAsapariNAme ya 8,agurulahuyapariNAmeNaM bhaMte kativihe paM01, go0! egAgAre paM01, saddapariNAme NaM bhaMte ! kativihe paM01, go0! duvihe paM0 taMjahA-sunbhisaddapariNAme ya dubbhisaddapariNAme ya 10 se ajIvapariNAme ya (sUtraM 185) pariNAmapadaM samattaM // 13 // 'baMdhaNapariNAme NaM bhaMte !' ityAdi, snigdhavandhanapariNAmazca rUkSabandhanapariNAmazca, tatra nigdhasya sato bandhanapa Ta999025ada980200 For Personal & Private Use Only Page #582 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. NAmapadaM // 288 // |riNAmaH snigdhavandhanapariNAmaH, tathA rUkSasya sato bandhanapariNAmaH rUkSavandhanapariNAmaH, cazabdo khagatAnekI-| dasUcakau, atha kathaM snigdhasya sato bandhanapariNAmo bhavati kathaM vA rUkSasya sata iti bandhanapariNAmasya lakSaNamAha-samaniddhayAe' ityAdi, parasparaM samasnigdhatAyAM samaguNasnigdhatAyAM tathA parasparaM samarUkSatAyAMsamaguNarUkSatAyAM bandho na bhavati, kintu yadi parasparaM snigdhatvasya rUkSatvasya ca viSamamAtrA bhavati tadA bandhaH skandhAnAmupajAyate, iyamatra bhAvanA-samaguNasnigdhasya paramANvAdeH samaguNasnigdhena paramANvAdinA saha sambandho na bhavati, tathA samaguNarUkSasyApi paramANvAdeH samaguNarUkSeNa paramANyAdinA saha sambandho na bhavati, kintu yadi snigdhaH snigdhena rUkSaH rUkSeNa saha viSamaguNo bhavati tadA viSamamAtratvAt bhavati teSAM parasparaM sambandhaH / viSamamAtrayA bandho bhavatItyuktaM tato viSamamAtrAnirUpaNArthamAha-Niddhassa NizreNa duyAhieNe'tyAdi, yadi snigdhasya paramANvAdeH snigdhaguNenaiva saha paramAvAdinA bandho bhavitumarhati tadA niyamAt dhAdikAdhikaguNenaiva paramAgvAdineti bhAvaH, rUkSaguNasyApi paramANvAdeH rUkSaguNena paramAvAdinA saha yadi bandho bhavati tadA tasyApi tena dyAyadhikAdiguNenaiva nAnyathA, yadA punaH snigdharUkSayorbandhastadA kathamiti cet ?, ata Aha-'Niddhassa lukkheNe'tyAdi, snigdhasya rUkSeNa saha bandha upaiti-upapadyate jaghanyava| viSamaH samo vA, kimuktaM bhavati ?-ekaguNasnigdhaM ekaguNarUkSaM ca muktvA zeSasya dviguNa snigdhAdidviguNarUkSAdinA sarveNa bandho bhavatIti / ukto bandhanapa // 288 // For Personal & Private Use Only Page #583 -------------------------------------------------------------------------- ________________ |riNAmo'dhunA gatipariNAmamAha - 'gaipariNAme NaM bhaMte' ityAdi, dvividho gatipariNAmaH, tadyathA - spRzadgatipariNAmo'spRzadgatipariNAmazca tatra vastvantaraM spRzato yo gatipariNAmaH sa spRzadgatipariNAmo, yathA- 'ThikkarikAyA jalasyopari prayatnena tiryakprakSiptAyAH, sA hi tathA prakSiptA satI apAntarAle jalaM spRzantI 2 gacchati, bAlajanaprasiddhametat, tathA'spRzato gatipariNAmo'spRzadgatipariNAmaH, yadvastu na kenApi sahApAntarAle saMsparzanamanubhavati tasyAspRzadgatipariNAma iti bhAvaH anye tu vyAcakSate - spRzadgatipariNAmo nAma yena prayatnavizeSAt kSetra pradezAn spRzan gacchati, aspRzadgatipariNAmo yena kSetrapradezAnaspRzanneva gacchati, tanna buddhyAmahe, nabhasaH sarvavyApitayA tatpradezasaMsparzavyatirekeNa gaterasambhavAt, bahuzrutebhyo vA paribhAvanIyaM, atraiva prakArAntaramAha - 'ahavA dIhagatipariNAme ya rahassagaipariNAme ya' iti, athaveti prakArAntare anyathA vA gatipariNAmo dvividhaH, tadyathA - dIrghagatipariNAmo hakhagatipariNAmazca tatra viprakRSTadezAntaraprAptipariNAmo dIrghagatipariNAmastadviparIto hrasvagatipariNAmaH 2, parimaNDalAdisaMsthAnavizeSAH khaNDabhedAdayazca prAgeva vyAkhyAtA iti na bhUyo vyAkhyAyante, 3, agurulaghupariNAmo bhASAdipudgalAnAM 'kammagamaNabhAsAIM eyAI agurulahuyAI' [ karmamano bhASA dravyANyetAnyagurulaghuni] iti vacanAt, tathA amUrtadravyANAM vA''kAzAdInAM, agurulaghupariNAmagrahaNamupalakSaNaM tena gurulaghupariNAmo'pi draSTavyaH, sa caudArikAdidravyANAM taijasadravyaparyantAnAmavaseyaH, "orAliyave ucciya AhAragateya gurulahU davA" For Personal & Private Use Only Page #584 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 289 // * [ audArikavaikriyAhAraka tejAMsya gurulaghUni dravyANi ] iti vacanAt 'subbhisade' iti zubhazabdaH, 'dunbhisade' iti azubhazabdaH // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM trayodazaM padaM samAptam // 13 // atha caturdazaM padaM // 14 // tadevaM vyAkhyAtaM trayodazaM padamidAnIM caturdazamArabhyate tasya cAyamabhisambandhaH, ihAnantarapade gatyAdilakSaNo jIvapariNAma uktaH sAmAnyena, sAmAnyaM ca vizeSaniSTham, ataH sa eva vizeSataH kazcit kvacit pratipAdyate, tatraikendriyANAmapi krodhAdikaSAyabhAvAt 'sakaSAyatvAjjIvaH karmaNo yogyAn pudgalAn Adatte' (tattvA0 a0 9 sU0 2 ) iti vacanAt pradhAnabandhahetutvAccAdAveva vizeSataH kaSAyapariNAmapratipAdanArthamidamArabhyate, tatra cedamAdisUtram - kati NaM bhaMte! kasAyA paNNattA, go0 ! cattAri kasAyA paM0 taM0 - kohakasAe mANakasAe mAyAkasAe lobhakasAe, neraiyANaM bhaMte! katikasAyA paM0 1, go0 ! cattAri kasAyA paM0 1, taM0 - kohakasAe jAva lobhakasAe, evaM jAva vemANiyANaM / (sUtraM 186 ) katipatiTThie NaM bhaMte ! kohe paM0 1, go0 ! caupatiTThie kohe paM0 taM0 - AyapatiTThie parapatihie tadubhayapatiTThie appaiTThite, evaM neraiyANaM jAva vemANiyANaM daMDato, evaM mANeNaM daMDato mAyAe daMDao lobheNaM For Personal & Private Use Only 14 kaSA yapadaM // 289 // Page #585 -------------------------------------------------------------------------- ________________ dNddo| kati(hiM) NaM bhaMte ! ThANehiM kohuppattI bhavati ?, go0! cauhi ThANehiM kohuppattI bhavati, taM0-khettaM paDucca vat) paDucca sarIraM paDucca uvahiM paDucca, evaM neraiyANaM jAva vemANiyANaM / evaM mANavi mAyAevi lobheNavi, evaM etevi cattAri daMDagA / (sUtraM 187) katividhe NaM bhaMte ! kodhe paNNatte?, go0! caubihe kohe paM0, taM0-aNaMtANubaMdhi kohe apaccakkhANe kohe paccakkhANAvaraNe kohe saMjalaNe kohe, evaM neraiyANaM jAva vemANiyANaM / evaM mANeNaM mAyAe lobheNaM, eevi cattAri daMDagA (sUtraM 188) _ 'kai NaM bhaMte ! kasAyA' ityAdi, kati-kiyatsaGkhyAkAH [kaSAyAH,]Namiti pUrvavat , bhadanta !-paramakalyANayogin / kaSAyAHprajJaptAH,? 'kRSa vilekhane' kRSanti-vilikhanti karmarUpaM kSetraM sukhaduHkhazasyotpAdanAyeti kaSAyAH, auNAdika Ayapratyayo nipAtanAca RkArasya akAraH, yadivA kaluSayanti-zuddhakhabhAvaM santaM karmamalinaM kurvanti jIvamiti | kaSAyAH pUrvavat AyapratyayaH nipAtanAca kaluSazabdasya Nijantasya kaSAyAdezaH, uktaM ca-"suhadukkhabahussaiyaM kammakkhettaM kasaMti te jamhA / kalusaMti jaM ca jIvaM teNa kasAyatti vucaMti // 1 // " nirvacanasUtraM kSuNNArtha, nairayikAdidaNDakasUtramapi sugama, 'kaipaiTThie NaM bhaMte!' ityAdi, katiSu-kiyatprakAreSu sthAneSu pratiSThito bhadanta ! krodhaH?, bhagavAnAha-catuSpratiSThitaH, tadyathA-AtmapratiSThita ityAdi, Atmanyeva pratiSThitaH AtmapratiSThitaH, kimuktaM bhavati?-khayamAcaritasya aihikaM pratyapAyamavabudha kazcidAtmana evopari krudhyati tadA AtmapratiSThitaH krodha Caeeeeeeeeeeeeeee dain Education International For Personal & Private Use Only Page #586 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 14 kaSAyapadaM // 29 // iti, yadA para udIrayati AkrozAdinA kopaM tadA kila tadviSayaH krodha upajAyate iti sa parapratiSThita iti, naigamanayadarzanametat, naigamanayo hi tadviSayamAtreNApi tatpratiSThitaM manyate yathA jIve samyagdarzanamajIve samyagdarzanamityAdayo'STau bhaGgAH samyagdarzanasyAdhikaraNacintAyAmAvazyake, tadubhayapratiSThitaH-AtmapararUpobhayapratiSThitaH, yadA kazcit tathAvidhAparAdhavazAdAtmaparaviSayaM krodhamAdhatte iti, apratiSThito nAma yadaiSa vayaM duzcaraNamAkrozAdikaM ca kAraNaM vinA nirAlambana eva kevalakrodhavedanIyAdupajAyate, sa hi nAtmapratiSThitaH svayaM duzcaraNAbhAvataH khAtmaviSayatvAbhAvAt , nApi parapratiSThitaH parasyApi niraparAdhatayA aparAdhasambhAvanAyA abhAvataH krodhAlambanatvAyogAt, (tathA nobhayapratiSThito'pi) dRzyate ca kasyApi kadAcidevameva kevalakrodhavedanIyodayAdupajAyamAnaH krodhaH, tathA ca sa pazcAt brUte-aho me niSkAraNaH kopo naiva (ko'pi) virUpaM bhASate na ca kiJcidvinAzayati, ata evoktaM pUrvamaharSibhiH-'sApekSANi nirapekSANi ca karmANi phalavipAkeSu / sopakramaM nirupakramaM ca dRSTaM yathA''yuSkam // 1 // " iti, evaM mAnamAyAlomA api AtmaparobhayapratiSThitA apratiSThitAzca bhAvanIyAH / tadevamadhikaraNabhedena bheda uktaH, samprati kAraNabhedato bhedamAha-'kati (hiM) NaM bhaMte ! ThANehiM kohuppattI havaI' ityAdi, tiSThantyebhiriti sthAnAni-kAraNAni katibhiH-kiyatsaGkhyAkaiH sthAnaH-kAraNaiH krodhotpattirbhavati?, bhagavAnAha-caturbhiH sthAnaH, tAnyeva sthAnAnyAha-'khettaM paDucca' ityAdi, tatra nairayikANAM nairayika kSetraM pratItya tirazcAM tiryakkSetraM pratIya manuSyANAM 740020202004020202002882 // 29 // For Personal & Private Use Only Page #587 -------------------------------------------------------------------------- ________________ manuSyakSetraM devAnAM devakSetraM 'vatthu paDuceti vastu sacetanamacetanaM vA zarIraM pratItya-duHsaMsthitaM virUpaM vA 'upadhi | pratItyeti yat yasyopakaraNaM tasya tat caurAdinA'pahiyamANamanyathA vA pratItya, evaM nairayikAdidaNDakasUtramapi, samprati samyagdarzanAdiguNavighAtitvena bhedamAha-'kaivihe NaM bhaMte' ityAdi, anantAnubandhyAdizabdArthamane karmaprakRtipade vakSyAmo, bhAvArthastvayaM-samyaktvaguNavighAtakRdanantAnubandhI dezaviratiguNavighAtI apratyAkhyAnaH sarvaviratiguNavighAtI pratyAkhyAnAvaraNaH yathAkhyAtacAritravighAtakaH saMjvalanaH, etAMzcaturo'pi nairayikAdidaNDakakrameNa cintayati, evaM mAnamAyAlomA api pratyekaM caturvidhAH sAmAnyato daNDakakrameNa ca bhaavniiyaaH| sampratyeteSAmeva krodhAdInAM nivRtibhedato'vasthAbhedatazca bhedamAha katividhe NaM bhaMte ! kodhe paM0 1, go0 ! caubihe kohe paM0, taMjahA-Abhoganivattie aNAbhoganivattie uvasaMte aNuvasaMte, evaM neraiyANaM jAva vemANiyANaM / evaM mANeNavi, mAyAevi, lobheNavi, cattAri daMDagA / (sUtraM 189) jIvA NaM bhaMte ! katihiM ThANehiM aTTha kammapagaDIo ciNiMsu?, go0! cauhi ThANehiM aTTha kammapagaDio ciNiMsu taM0-koheNaM mANeNaM mAyAe lobheNaM, evaM neraiyANaM jAva vemANiyANaM, jIvA NaM bhaMte! katihiM ThANehiM aTTa kammapagaDIo ciNaMti, go0! cauhiM ThANehiM, taM0-koheNaM mANeNaM mAyAe lobheNaM, evaM neraiyA jAva vemANiyA / jIvA NaM bhaMte ! katihiM ThANehiM aTTa kammapagaDIo ciNissaMti ?, go! cauhi ThANehiM aTTa kammapagaDIo ciNissaMti, taM0-koheNaM mANeNaM mAyAe Feeeeeeeeeeeeeeesese dan Education International For Personal & Private Use Only Page #588 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. 14 kaSAyapadaM // 29 // cac cuop vao lobheNaM, evaM neraiyA jAva vemANiyA / jIvA NaM bhaMte! katihiM ThANehiM aTTha kammapagaDio uvaciNiMsu, go0! cauhiM ThANehiM aTTha kammapagaDIo uvaciNiMsu, taM0-koheNaM mANeNaM mAyAe lobheNaM, evaM neraiyA jAva vemANiyA, jIvA gaM bhaMte ! pucchA, go! cauhiM ThANehiM uvaciNaMti jAva lobhaNaM, evaM neraiyA jAva vemANiyA, evaM uvaciNissaMti / jIvA NaM bhaMte ! katihiM ThANehiM aTTa kammapagaDIo baMdhisu?, go0! cauhi ThANehiM, aTTa kammapagaDio baMdhiMsu taM0-koheNaM mANeNaM jAva lobheNaM, evaM neraiyA jAva vemANiyA, baMdhiMsu baMdhati baMdhissaMti, udIreMsu udIrati udIrissaMti, vediMsu vedeti vedaissaMti, nijariMsu nijjareMti nijarissaMti, evaM ete jIvAiyA vemANiyapajjavasANA aTThArasa daMDagA jAva vemANiyA, nijariMsu nijareMti nijarissaMti,-AtapatiTThiya khettaM paDuccaNaMtANubaMdhi Abhoge / ciNa uvaciNa baMdha udIra veda taha nijarA ceva // 1 // (sUtraM 190) iti paNNavaNAe bhagavaIe kasAyapayaM samattaM // 14 // 'kaivihe NaM bhaMte !' ityAdi, yadA parasyAparAdhaM samyagavabuddhya kopakAraNaM ca vyavahArataH puSTamavalambya nAnyathA'sya | zikSopajAyate ityAbhogya kopaM vidhatte tadA sa kopa AbhoganivartitaH, yadA tvevameva tathAvidhamuhUrttavazAdguNadopavicAraNAzUnyaH paravazIbhUya kopaM kurute tadA sa kopo'nAbhoganivartitaH 2 upazAntaH-anudayAvasthaH 3 anupazAntaH-udayAvasthaH 4, evametadviSayaM daNDakasUtramapi bhAvanIyaM, evaM mAnamAyAlobhAH pratyekaM catuSprakArAH sAmAnyato daNDakakrameNa ca veditvyaaH| samprati phalabhedena kAlatrayavartinAM bhedamabhidhAtukAma Aha-'jIvA NaM // 22 For Personal & Private Use Only www.janelibrary.org Page #589 -------------------------------------------------------------------------- ________________ bhaMte! kaihiM ThANehiM aTTha kammapagaDIo ciNisu' ityAdi, jIvA bhadanta ! katibhiH sthAnairaSTau karmaprakRtIzcitavantaH, cayanaM nAma kaSAyapariNatasya karmapudgalopAdAnamAtraM, bhagavAnAha - gautama ! caturbhiH sthAnaistadyathA - krodhena mAnena mAyayA lobhena, evaM nairayikAdidaNDake'pi vaktavyaM, eSa daNDako'tItakAlaviSayaH, evaM vartamAnakAlabhaviSyatkAlaviSayAvapi vAcyau, evamupacayabandhodIraNAvedananirjarAviSayAH pratyekaM trayastrayo daNDakA vAcyA iti sarvasaGkhyayA aSTAdaza daNDakAH, tatra upacayo nAma svasyAbAdhAkAlasyopari jJAnAvaraNIyAdikarmapudgalAnAM vedanArthaM niSekaH, sa caivaM - prathamasthitau sarvaprabhUtaM, dvitIyasyAM sthitau vizeSahInaM, tato'pi tRtIyasyAM vizeSahInaM, evaM vizeSahInaM 2 tAvadvAcyaM yAvattattatkAlabadhyamAnAyAH sthitezvaramA sthitiretacca savistaraM karmaprakRtiTIkAyAM paJcasaMgrahaTIkAyAM cAbhihitamiti tato'vadhArya, bandhanaM nAma - jJAnAvaraNIyAdikarmapudgalAnAM yathoktaprakAreNa khakhAbAdhAkAlottarakAlaM niSiktAnAM yadbhUyaH kaSAyapariNativizepAnnikAcanaM, udIraNaM - udIraNAkaraNavazataH karmapudgalAnAmanudayaprAptAnAmudayAvalikAyAM pravezanaM, tadapi hi kiJcittathAvidhakaSAyapariNativazAdbhavatIti 'cauhiM ThANehiM udIreM udIranti udIrissaMtI' tyuktam, anyathA kaSAyavyatirekeNApi kSINamohodaye jJAnAvaraNAdInAmudIrakA varttante iti, | vedanA - khakhAbAdhAkAlakSayAdudayaprAptasya udIraNAkaraNena vA udayamupanItasya karmaNa upabhogaH, nirjarA - karmapudgalAnAmanubhUya 2 akarmatvApAdanaM, AtmapradezaiH saMzliSTAnAM jJAnAvaraNIyAdikarmapudgalAnAmanubhUya 2 zAtanamiti bhAvaH, For Personal & Private Use Only Page #590 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 15 indriyapadaM uddezaH 1 // 292 // uktaM ca-"puvakayakammasADaNa nijarA" iti, iyaM ca dezanirjarA draSTavyA, kaSAyajanitatvAt, na sarvanirjarA, sA hi niSkaSAyasya sarvaniruddhayogasya mokSaprAsAdamadhirohato bhavati, na zeSasya, ata eva caturviMzatidaNDakasUtramapi aviruddhaM, dezanirjarAyAH sarvakAlaM sarveSAmapi bhAvAt , samprati yat yat padamadhikRtya prAk sUtrANyuktAni tAni vineyajanAnugrahAya saMgrahaNigAthayA nirdizati-'AyapatiTTiya' ityAdi, prathamaM sAmAnyasUtraM supratItamiti na saMgRhItaM, dvitIyamAtmapratiSThitapadopalakSitaM sUtraM tato'nantAnubandhipadopalakSitaM tadanantaramAbhogapadopalakSitaM tatazcayopacayabandhodIraNavedanAnirjarAviSayANi krameNa sUtrANi, atra ciNeti upacayasUtropalakSaNam // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM caturdazaM padaM samAptam // 14 // ss atha paMcadazaM padaM // 15 // tadevaM vyAkhyAtaM caturdazaM, samprati paJcadazamArabhyate-ihAnantarapade pradhAnabandhahetutvAt vizeSataH kaSAyapariNAma | SIMean uktaH, tadanantaramindriyavatAmeva lezyAdisadbhAva iti vizeSata indriyapariNAmanirUpaNArthamidamArabhyate, atra ca dvAvuddezakI, tatra ca prathamoddezake ye'rthAdhikArAstatsaMgrAhakamidaM gAthAdvayaM For Personal & Private Use Only Page #591 -------------------------------------------------------------------------- ________________ Reseeeeeeeeeeees saMThANaM bAhallaM pohattaM katipadesa ogADhe / appAbahu puTTa paviTTa visaya aNagAra AhAre // 1 // addAya asI ya maNI duddha pANe tella phANiya vasA ya / kaMbala thUNA thiggala dIvodahi loga loge ya // 2 // 'saMThANaM bAhalaM' ityAdi, prathamamindriyANAM saMsthAnaM, saMsthAnaM nAma AkAravizeSaH, tato bAhalyaM vaktavyaM, bAhalyaM nAma bahalatA piNDatvamiti bhAvaH, tadanantaraM pRthutvaM vaktavyaM, pRthutvaM-vistAraH, tadanantaraM 'katipadesa'tti katipradezamindriyamiti vaktavyaM, tata ogADhamiti-katipradezAvagADhamindriyamiti vAcyaM, tadanantaramavagAhanAviSayaM karkazAdiguNaviSayaM cAlpabahutvaM, tataH 'puTThatti spRSTagrahaNamupalakSaNaM tena spRSTAspRSTaviSayaM sUtraM vaktavyaM tadanantaraM 'paviTThatti praviSTApraviSTaviSayacintA viSayaM tato viSayaparimANaM tato'nagAraviSayaM sUtraM tadanantaramAhAraviSayaM [tato lokaviSayaM ] tata 'adAya'tti AdarzaviSayaM tadanantaramasiviSayaM tato maNiviSayaM tato dugdhopalakSitaM tataH pAnakaviSayaM tatastailaviSayaM tataH phANitaviSayaM tadanantaraM vasAviSayaM tataH kambalaviSayaM tataH sthUNAviSayaM tadanantaraM 'thiggala'tti AkAzathiggalaviSayaM tato dvIpodadhiviSayaM tato lokaviSayaM tadanantaramalokaviSayaM iti / tatra saMsthAnAdikamindriyANAM vaktavyamiti prathamata indriyaviSayasUtramAha kati NaM bhaMte! iMdiyA paM0 1, go.! paMca iMdiyA paM0, taM0-sotidie cakkhidie pANidie jibhidie phAsidie, sotidie NaM bhaMte ! kiMsaMThie paM0 1, go0! kalaMbuyApupphasaMThANasaMThite paM0, cakkhidie NaM bhaMte ! kiMsaMThite 601, go.! For Personal & Private Use Only Page #592 -------------------------------------------------------------------------- ________________ 15 indri prajJApanA yA: malayavRttI. yapadaM uddezaH1 // 29 // reONSOOS9093e mamaracaMdasaMThANasaMThite paM0, pANidie NaM bhaMte! pucchA, go0! aimuttagacaMdasaMThANasaMThite, jibhidie NaM pucchA, go! khurappasaMThANasaMThite paM0, phAsidie NaM pucchA go0! NANAsaMThANasaMThite pN01| soiMdie NaM bhaMte ! kevaiyaM vAhalleNaM paM01, go0 ! aMgulassa asaMkhejjaibhAge bAhalleNaM paM0 2, evaM jAva phAsidie / sotidie NaM bhaMte! kevaitaM pohatteNaM paNNatte!, go0! aMgulassa asaMkhejaibhAgaM pohatteNaM paM0, evaM cakkhidievi ghANidievi, jibhidie NaM pucchA go0! aMgulapuhutteNaM paM0, phAsidie NaM pucchA go0! sarIrappamANamette pohatteNaM paM0 3 / sotidie NaM bhaMte ! katipadesite paM01, go0! aNaMtapadesite paM0, evaM jAva phAsidie / (sUtraM 191) | kai NaM bhaMte! iMdiyA paNNattA' ityAdi, kati-kiyatsaGkhyAkAni, Namiti vAkyAlaGkAre, bhadanta! indriyANi prAgnirUpitazabdArthAni prajJaptAni!, bhagavAnAha-gautama! paJcendriyANi prajJaptAni, tAnyeva nAmata Aha-'soiMdie' ityAdi, etAni ca pazcApIndriyANi dvidhA, tadyathA-dravyato bhAvatazca, tatra dravyato nivRtyupakaraNarUpANi bhAvato labdhyupayogAtmakAni, Aha ca tattvArthasUtrakRt-'nirvRtyupakaraNe dravyendriyaM, labdhyupayogau bhAvendriya (tattvArthe a02 sU017-18) miti, tatra nivRtinAma prativiziSTaH saMsthAnavizeSaH, sApi dvidhA-vAhyA abhyantarA ca, tatra bAhyA parpaTikAdirUpA, sA ca vicitrA, na pratiniyatarUpatayopadeSTuM zakyate, tathAhi-manuSyasya zrotre netrayorubhayapArzva-| to bhAvinI, bhruvau coparitanazravaNabandhApekSayA same, vAjino netrayorupari tIkSNe cAgrabhAge ityAdi, jAtibhedAnA 99990002909200000 // 29 e For Personal & Private Use Only Page #593 -------------------------------------------------------------------------- ________________ OPenomenePOSecono00292020 nAvidhA, abhyantarA tu nitiH sarveSAmapi jantUnAM samAnA, tAmeva cAdhikRtya vakSyamANAni saMsthAnAdiviSayANi sUtrANi, kevalaM sparzendriyasya nirvRterbAhyAbhyantarabhedo na pratipattavyaH, pUrvasUribhiniSedhAd , ata eva ca bAhyasaMsthAnaviSayameva tatsUtraM vakSyati-'phArsidie NaM bhaMte! kiMsaMThANasaMThie paNNatte' iti, upakaraNaM khaDgasthAnIyAyA bAhyanivRteryA khaDgadhArAsamAnA khacchatarapudgalasamUhAtmikA, abhyantarA nirvRtistasyAH zaktivizeSaH, idaM copakaraNarUpaM dravyendriyamAntaranivRteH kathaJcidarthAntaraM, zaktizaktimatoH kathaJcidbhedAt, kathaJcidbhedazca satyAmapi tasyAmAntaranivRtau dravyAdinopakaraNasya vighAtasambhavAt , tathAhi-satyAmapi kadambapuSpAdyAkRtirUpAyAmAntaranirvRtAvatikaThorataraghanagarjitAdinA zaktyupaghAte sati na paricchettumIzate jantavaH zabdAdikamiti, bhAvendriyamapi dvidhAlandhiH upayogazca, tatra labdhiH-zrotrendriyAdiviSayaH sarvAtmapradezAnAM tadAvaraNakSayopazamaH, upayogaH-khakhaviSaye |labdhyanusAreNAtmano vyApAraH praNidhAnamAha / sAmpratamAbhyantarAM nirvRtimadhikRtya saMsthAnAdi vicintayiSuH prathamataH saMsthAnaM cintayati-'soiMdieNaM bhaMte ! kiMsaMThie paNNatte' ityAdi pAThasiddhaM, adhunA bAhalyaM cintayati- soIdie NaM bhaMte! kevaiyaM bAhalleNaM paNNatte' ityAdi, idamapi pAThasiddham , uktazcAyamartho'nyatrApi-"bAhalato ya savAI aMgulaasaMkhabhAga"miti [bAhalyatazca sarvANi aGgulAsaGkhyabhAgamAnAni] / atrAha-yadyaGgulasyAsaGkhyeyabhAgo bAhalyaM sparzanendriyasya tataH kathaM khaDgArikAdhabhighAte antaH zarIrasya vedanAnubhavaH?, tadetadasamIcInaM, samyagvastutattvA 7-2008999999 For Personal & Private Use Only Page #594 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 294 // parijJAnAt tvagindriyasya viSayaH zItAdayaH sparzA yathA cakSuSo rUpaM gandho ghrANasya, na ca khaDgakSurikAdyabhighAte antaH zarIrasya zItAdisparzavedanamasti, kintu kevalaM duHkhavedanaM taca duHkharUpavedanamAtmA sakalenApi zarIreNAnubhavati na kevalena tvagindriyeNa jvarAdivedanavat tato na kazciddoSaH, atha zItalapAnakAdipAne antaH zItasparzave - danApyanubhUyate tataH kathaM sA ghaTAmaTATyate iti ?, ucyate, iha tvagindriyaM sarvatrApi pradezaparyantavartti vidyate, tathA pUrvasUribhirvyAkhyAnAt, tathA cAha mUlaTIkAkAraH - " sarvapradeza paryantavarttitvAt tvaco'bhyantare'pi zuSirasyopari tvagindriyasya bhAvAdupapadyate'ntaH zItasparzavedanAnubhavaH" / adhunA pRthaktvaviSayaM sUtramAha - 'soiMdie NaM bhaMte ! kevaiyaM pohatteNaM paNNatte" ityAdi, iha pRthutvaM sparzanendriyavyatirekeNa zeSANAM caturNAmindriyANAmAtmAGgulena pratipattavyaM, sparzanendriyasya ucchrayAGgulena, nanu dehAzritAnIndriyANi dehavocchyAGgulena pramIyate 'ussehapamANato miNa deha' miti vacanAt [ utsedhAGgulapramANena minuhi dehaM ] tata indriyANyapyucchrayAGgulena mAtuM yujyante nAtmAjhuleneti, tadayuktam, jihvAdInAmucchrayAGgulena pRthutvapramityabhyupagame trigavyUtAdInAM manuSyAdInAM rasAbhyavahArocchedaprasakteH, tathAhi - trigavyUtAnAM manuSyANAM paDgavyUtAnAM ca hastyAdInAM khakhazarIrAnusAritayA ativizAlAni mukhAni jihvAzca tato yadyucchrayAGgulena teSAM kSuraprAkAratayoktasyAbhyantaranirvRtyAtmakasya jihvendriyasyAGgulapRthaktvalakSaNo vistAraH parigRhyate tadA'lpatayA na tatsava jihvAM vyApnuyAt, sarvavyApitvAbhAve ca yo'sau bAhalyena sarvA For Personal & Private Use Only 15 indri yapadaM uddezaH 1 // 294 // Page #595 -------------------------------------------------------------------------- ________________ tmanA jihvAyA rasavedanalakSaNaH pratiprANi prasiddho vyavahAraH sa vyavacchedamAmuyAd , evaM ghrANAdiviSaye'pi yathAyoga gandhAdivyavahArocchedo bhAvanIyaH, tasmAdAtmAGgulena jihvAdInAM pRthutvamavaseyaM nocchyAGguleneti, Aha ca bhASyakRt| "iMdiyamANevi tayaM bhayaNijaM jaM tigAuyAINaM / jibhidiyAimANaM saMvavahAre virujjhajjhA // 1 // " asyA akSaragamanikA-'tat' ucchrayAGgulamindriyamAne'pi AstAmindriyaviSayaparimANacintAyAmityapizabdArthaH, 'bhajanIya' vikalpanIyaM, kvApi na gRhyate ityarthaH, kimuktaM bhavati ?-sparzanendriyapRthutvaparimANacintAyAM grAhyamanyendriyapRthutvaparimANacintAyAM na grAhyaM, teSAmAtmAGgulena parimANakaraNAt iti, kathametadavaseyaM iti cet ? ataAha-'yat' yasmAt sarveSAmapi indriyANAM ucchyAGgulena parimANakaraNe trigavyUtAdInAmAdizabdAt dviganyUtAdiparigraho jiddhendriyAdimAnaM sUtroktaM saMvyavahAre virudhyeta, yathA ca virudhyate tathA'nantarameva bhAvitamiti / samprati katipradezAvagAhanAdvAraM pratipAdayatisoiMdie NaM bhaMte ! katipadesogADhe paM01, go0! asaMkhejapaesogADhe paM0, evaM jAva phAsidie / eesiNaM bhaMte ! sotidiyacakkhidiyaghANidiyajibhidiyaphAsiMdiyANaM ogAhaNaTTayAe paesaTTayAe ogAhaNapaesaTTayAe katarezahito appA vA bahuyA vA tullA vA visesAhiyA vA ?, go! savvatthove cakkhidite ogAhaNaTThayAte sotidie ogAhaNaTThayAte saMkhejaguNe ghANidie ogAhaNaTThayAte saMkhejaguNe jibhidie ogAhaNaTTayAe asaMkhejaguNe phAsidie ogAhaNaTTayAe For Personal & Private Use Only Page #596 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttau. |15indriyapade uddezaH 1 // 295 // saMkhejagaNe padesaTTayAte sabatthove cakkhidie padesaTTayAe sotidie paesaTTayAe saMkhejaguNe pANidie paesadvayAe saMkhijjaguNe jibhidie paesaTThayAe asaMkhejaguNe phAsidie paesaTTayAe saMkhejaguNe ogAhaNapadesaTTayAe savatthove cakkhidie ogAhaNaTTayAe sotidie ogAhaNaTTayAe asaMkhejaguNe ghANidie ogAhaNaTThayAe saMkhijaguNe jibhidie ogAhaNaThuyAe asaMkhejaguNe phAsidie ogAhaNayAe saMkhijaguNe phAsiM diyassa ogAhaNaTThayAhiMto cakkhidie paesaTTayAe aNaMtaguNe sotidie paesaTTayAe saMkhejaguNe pANidie paesaTTayAe saMkhijaguNe jibhidie paesaTTayAe asaMkhejaguNe phAsiMdie padesaTTayAte saMkhejaguNe, sotiMdiyassaNaM bhaMte ! kevaiyA kakkhaDaguruyaguNA paM0 1, go0! aNaMtA kakkhaDaguruyaguNA paM0, evaM jAva phAsiMdiyassa, sotiMdiyassa NaM bhaMte ! kevaiyA mauyalahuyaguNA paM01, go01, aNaMtAmauyalahuyaguNA paM0, evaM jAva phaasidiyss| etesiNaM bhaMte ! soiMdiyacakkhidiyaghANidiyajibhidiyaphAsiMdiyANaM kakkhaDaguruyaguNANaM mauyalahuyaguNANa ya kayare2hiMto appA vA 41, go! sabatthovA cakkhidiyassa kakkhaDagaruyaguNA sotiMdiyassa kakkhaDagaruyaguNA aNaMtaguNA ghANidiyassa kakkhaDagaruyaguNA aNaMtaguNA jibhidiyassa kakkhaDagaruyaguNA aNaMtaguNA phAsiMdiyassa kakkhaDagaruyaguNA aNataguNA, mauyalahuyaguNANaM savatthovA phAsiMdiyassa mauyalahuyaguNA jibhidiyassa mauyalahuyaguNA anaMtaguNA ghANidiyassa mauyalahuyaguNA aNaMtaguNA sotiMdiyassa mauyalahuyaguNA aNaMtaguNA cakkhidiyassa mauyalahuyaguNA aNaMtaguNA, kakkhaDagaruyaguNANaM mauyalahuyaguNANa ya savatthovA cakkhidiyassa kakkhaDaguruyaguNA sotidiyassa kakkhaDagaruyaguNA aNaMtaguNA ghANidiyassa kakkhaDagaruyaguNA aNaMtaguNA jibhidiyassa kakkhaDaguruyaguNA aNaMta 295 // For Personal & Private Use Only Page #597 -------------------------------------------------------------------------- ________________ - jaNataguNA sotiMdiyassa NA aNaMtaguNA (sUtraM 1927 . 'soIdie NaM bhaMte P 79999999999 guNA phAsiMdiyassa kakkhaDagaruyaguNA aNaMtaguNA phAsiMdiyassa kakkhaDaguruyaguNehito tassa ceva mauyalahuyaguNA aNaMtaguNA jibhidiyassa mauyalahuyaguNA aNaMtaguNA ghANiMdiyassa mauyalahuyaguNA aNaMtaguNA sotiMdiyassa mauyalahuyaguNA aNaMtaguNA cakkhidiyassa mauyalahuyaguNA aNaMtaguNA (sUtraM 192) 'soIdie NaM bhaMte !' ityAdi nigadasiddhaM, alpabahutvadvAramAha-eesi NaM bhaMte !' ityAdi, sarvastokaM cakSuri6/ndriyamavagAhanArthatayA, kimuktaM bhavati ?-sarvastokapradezAvagADhaM cakSurindriyaM, tataH zrotrendriyamavagAhanArthatayA saMkhye yaguNamatiprabhUteSu pradezeSu tasyAvagAhanAbhAvAt , tato'pi ghANendriyamavagAhanArthatayA saGkhyeyaguNamatiprabhUteSu pradezeSu tasyAvagAhanopapatteH, tato'pi jihvendriyamavagAhanArthatayA asalyeyaguNaM, tasyAGgalapRthaktvaparimANavistArAtmaka / yastu dRzyate pustakeSu pAThaH saGkhyeyaguNaM iti so'papATho, yuktyanupapannatvAt , tathAhi-cakSurAdIni trINyapIndri-| yANi pratyekamaGgulAsaGkhyeyabhAgavistArAtmakAni, jihvendriyaM aGgulapRthaktvavistAramato'saGkhyeyaguNameva tadupapadyate na tu saGkhyeyaguNamiti, tataH sparzanendriyaM saGkhyeyaguNaM, tathAhi-aGgulapRthaktvapramANavistAraM jihvendriyaM,pRthaktvaM dviprabhRtyAnavabhyaH sparzanendriyaM tu zarIrapramANamiti sumahadapi tadupapadyate saGkhyeyaguNamiti, yastu bahuSu pustakeSu dRzyate pATho'saGkhyeyaguNamiti so'papATho, yuktivikalatvAt , tathAhi-AtmAGgulapRthaktvaparimANaM jihvendriyaM zarIraparimANaM tu sparzanendriyaM zarIraM tUtkarSato'pi lakSayojanapramANaM tataH kathamasaGkhyeyaguNamupapadyate iti?, anenaiva cakrameNa pradezArtha ciecenefTirirarararadei For Personal & Private Use Only wwwjanelibrary.org Page #598 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 15indriyapade uddezaH1 // 296 // tayA'pi sUtraM bhAvanIya, uktaprakAreNaiva cobhayasUtramapi, yAni karkazaguruguNAdisUtrANi tAni pAThasiddhAni, navarama- lpabahutvasUtre cakSuHzrotraghrANajihvAsparzanendriyANAM yathottaraM karkazaguruguNA amISAmeva pazcAnupUA yathApUrva mRdulaghuguNA anantaguNAstathaivo(vayatho)ttaraM karkazatayA yathApUrva cAtikomalatayopalabhyamAnatvAt , yugapadubhayAlpabahutvasUtre phAsiMdiyakakkhaDaguruyaguNehiMto tassa ceva mauyalahuyaguNA aNaMtaguNA' iti, zarIre hi katipayA eva pradezA uparivartinaH zItAtapAdisamparkataH karkazA vartante anye tu bahavastadantargatA api mRdava iti ghaTante sparzanendriyasya | karkazaguruguNebhyo mRdulaghuguNA anantaguNA iti / amUnyeva saMsthAnAdInyalpabahutvaparyantAni dvArANi nairayikeSu cintayati neraiyANaM bhaMte ! kai iMdiyA paM0 1, go0! paMca, taM0-sotidie jAva phAsidie, neraiyANaM bhaMte ! sotidie kiMsaMThie paM01, go0 ! kalaMbuyAsaMThANasaMThite paM0 1, evaM jahA ohiyANaM vattavvayA bhaNitA taheva neraiyANaMpi jAva appAbahuyANi doNNi, navaraM neraiyANaM bhaMte ! phAsidie kiMsaMThie paM0 1, go0 ! duvidhe paM0, taM0-bhavadhAraNijje ya uttaraveuvite ya, tattha NaM je se bhavadhAraNije se NaM iMDasaMThANasaMThite paM0, tattha NaM je se uttaraveuvite sevi taheva, sesaM taM ceva // asurakumArANaM bhaMte ! kai iMdiyA paM0 1, go0! paMca, evaM jahA ohiyANi jAva appAbahugANi doNNivi, navaraM phAsiMdie duvidhe paNNatte, taM0-bhavadhAraNije ya uttaraveuvite ya, tattha NaM je se bhavadhAraNije se NaM samacauraMsasaMThANasaMThite paM0, tattha // 29 // dain Education International For Personal & Private Use Only Page #599 -------------------------------------------------------------------------- ________________ Na je se uttaraveuvite se NaM NANAsaMThANasaMThite, sesaM taM ceva evaM jAva thaNiyakumArANaM // puDhavikAiyANaM bhaMte ! kati iMdiyA paM0 1, go! ege phAsidie paM0, puDhavikAiyANaM bhaMte ! phAsiMdite kiMsaMThANasaMThita paM01, go ! masUracaMdasaMThANasaMThita paNNatte, puDhavikAiyANaM bhaMte ! phAsiMdite kevaiyaM bAhalleNaM paM01, go ! aMgulassa asaMkhejjaibhAgaM bAhalleNaM paM0, puDhavikAiyANaM bhaMte ! phAsidie kevatitaM pohatteNaM paM0?, go0! sarIrappamANamette pohatteNaM, puDhavikAiyANaM bhaMte! phAsidie katipadesite paM0 1, go0! aNaMtapadesite paM0, puDhavikAiyANaM bhaMte ! phAsiMdite katipadesogADhe paM0 1, go.! asaMkhejapaesogADhe paM0 / etesi NaM bhaMte ! puDhavikAiyANaM phAsiMdiyassa ogAhaNaTThayAe paesaTTayAe ogAhaNapaesadvAe kayare2hiMto appA vA 41, go0 ! savvatthove puDhavikAiyANaM phAsidie ogAhaNaTThayAte te ceva padesahayAte aNaMtaguNe, puDhavikAiyANa bhaMte ! phAsiMdiyassaM kevaiyA kakkhaDagaruyaguNA paM01, go0! aNaMtA, evaM mauyalahuyaguNAvi, etesi NaM bhaMte ! puDhavikAiyANaM phAsiMdiyassa kakkhaDagaruyaguNANaM mauyalahuyaguNANa ya kayarezahito a0 41, go0 ! savvatthovA puDhavikAiyANaM phAsiMdiyassa kakkhaDagaruyaguNA tassa ceva mauyalahuyaguNA aNaMtaguNA / evaM AukAiyANavi jAva vaNaphaikAiyANaM, NavaraM saMThANe imo viseso daTTabbo-AukAiyANaM thibugaviMdusaMThANasaMThite paM0, teukAiyANaM sUikalAvasaMThANasaMThite paM0, vAukAiyANaM paDAgAsaMThANasaMThite paM0, vaNapphaikAiyANaM NANAsaMThANasaMThite paM0 / beiMdiyANaM bhaMte ! kati iMdiyA paM01, go0! do iMdiyA paM0, taM0-jibhidie phAsidie, doNhapi iMdiyANaM saMThANaM bAhallaM pohattaM padesaM ogAhaNA ya jahA ohiyANaM bhaNitA tahA bhANiyavA, NavaraM phAsidie huMDasaMThANasaMThite paNNattetti imo viseso, etesiNaM Son202090299292020302RO en d an For Personal & Private Use Only Linelibrary.org Page #600 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 2029 // 29 // bhaMte ! beiMdiyANaM jibhidiyaphAsiMdiyANa ogAhaNaTTayAte padesaTTayAte ogAhaNapadesaTTayAte kayarezahito a041, go0 ! 15indrisavatthove beiMdiyANaM jibhidie ogAhaNayAte phAsidie ogAhaNaTTayAte saMkhejjaguNe padesahayAte savvatthove beiMdiyANaM yapade jibhidite paesaTTayAe phAsidie saMkhejjaguNe ogAhaNapaesa dvayAte savvatthove beiMdiyassa jibhidie ogAhaNaTThayAte uddezaH 1 phAsidie ogAhaNaTThayAte saMkhejaguNe phAsidiyassa ogAhaNaTTayAtehito jibhidie paesaTThayAte aNaMtaguNA phAsidie paesaTTayAe saMkhejaguNA, beiMdiyANaM bhaMte ! jibhidiyassa kevaiyA kakkhaDagaruyaguNA paM0? go0! aNaMtA, evaM phAsiMdiyassavi, evaM mauyala huyaguNAvi, etesi NaM bhaMte ! beiMdiyANaM jibhidiyaphAsiMdiyANaM kakkhaDagaruyaguNANaM mauyalahuyaguNANa kakkhaDaguruyaguNamauyalahuyaguNANa ya katare hito a041, go0! savatthovA beIdiyANaM jibhidiyassa kakkhaDagaruyaguNA phAsiMdiyassa kakkhaDagaruyaguNA aNaMtaguNA, phAsiMdiyassa kakkhaDagaruyaguNehiMto tassa ceva mauyalahuya0 arNataguNA jinbhidiyassa mauyalahuyaguNA aNaMtaguNA, evaM jAva cauridiyatti, navaraM iMdiyaparivuDDI kAtavA, teiMdiyANaM dhArNidie thove cauriMdiyANaM cakkhidie thove, sesaM taM cev|| paMciMdiyatirikkhajoNiyANaM masANa ya jahA neraiyANaM, gavaraM phAsidie chavihasaMThANasaMThite paM0, taM0-samacauraMse niggoha parimaMDale sAdI khujje vAmaNe iMDe // vANamaMtarajoisiyavemANiyANaM jahA asurakumArANaM (sUtraM 193) // 227 // 'neraiyANaM bhaMte !' ityAdi sugama, navaraM 'neraiyANaM bhaMte ! phAsidie kiMsaMThie paNNatte' ityAdi, dvividhaM hi naira-18| yikANAM zarIra-bhavadhAraNIyamuttaravaikriyaM ca, tatra bhavadhAraNIyaM teSAM bhavakhabhAvata eva nirmUlaviluptapakSotpATitasa eaeeeeeeeeeeeeeeeera For Personal & Private Use Only Page #601 -------------------------------------------------------------------------- ________________ kalagrIvAdiro mapakSizarIravat atibIbhatsasaMsthAnopetaM yadapyuttaravaikriyaM tadapi iMDasaMsthAnameva, tathAhi -- yadyapi te vayamatisundaraM zarIraM vikurviSyAma ityabhisandhinA zarIramArabhante tathApi teSAmatyantAzubhatathAvidhanAmakarmodayAdavAzubhataramevopajAyate iti / asurakumArasUtre bhavadhAraNIyaM samacaturastrasaMsthAnaM tathAbhavasvAbhAvyAt uttarakhaikriyaM tu nAnAsaMsthitaM, khecchayA tasya niSpattibhAvAt / pRthivyAdiviSayANi tu sUtrANi supratItAnyeva / samprati spRSTadvAramAha bhaMte! sadA suti apuTThAI saddAI suNeti 1, go0 ! puTThAI saddAI suNeti no apuTThAI saddAIM suNeti, puTThAI bhaMte ! ruvAI pAsati aTThAI pAsati ?, go0 ! no puTThAI ruvAI pAsati, apuTThAI ruvAI pAsati, puTThAI bhaMte ! gaMdhAI agghAi apuTThAI gaMdhA agghA 1, go0 ! puTThAI gaMdhAI agghAi no apuTThAI agghAi, evaM rasANavi phAsANavi, NavaraM rasAI assAeti phAsAI paDisaMvedetitti abhilAvo kAya ho / paviTThAI bhaMte! saddAI suNeti apaviTThAI saddAIM suNeti ?, go0 ! paviTThAI saddAI suNeti no apaviTThAI saddAI suNeti, evaM jahA puTThANi tahA paviTThANivi / ( sUtraM 194 ) 'puTThAI bhaMte! saddAI suNeti' ityAdi, prAkRtatvAt sUtre zabdasya napuMsakatvaM, anyathA puMstvaM pratipattavyaM spRSTAn bhadanta ! zrotrendriyamiti kartRpadaM sAmarthyAllabhyate zabdAn zRNoti, tatra spRzyante iti spRSTAstAn tanau reNumivAliGgitamAtrAnityarthaH, 'puDhaM reNuM va tanuMmi' [ spRSTaM tanau reNuvi ] iti vacanAt zabdyante - pratipAdyante arthA For Personal & Private Use Only Page #602 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya.vRttI . // 298 // ebhiriti zabdAH tAn zRNoti-gRhNAti upalabhate itiyAvat , kimuktaM bhavati ?-spRSTamAtrANyeva zabdadravyANi zrotre-15 indri|ndriyamupalabhate na tu ghANendriyAdivat baddhaspRSTAnIti, kasmAditi cet , ucyate, iha zabdadravyANi ghaannendriyaadivi-1| yapade SayabhUtebhyo dravyebhyaH sUkSmANi tathA bahUni tathA tatkSetrabhAvizabdayogyadravyavAsakAni ca, tataH sUkSmatvAdatiprabhUta- uddezaH1 tvAttadanyadravyavAsakatvAcAtmapradezaiH spRSTamAtrANyapi nivRtIndriyamadhye pravizya jhaTityupakaraNendriyamabhivyaJjayanti, zrotrendriyaM ca ghrANendriyAdyapekSayA khaviSayaparicchede paTutaraM, tataH spRSTamAtrANyapi tAni zrotrendriyamupalabhate, nAspRSTAn-sarvathA''tmapradezaiH sambandhamaprAptAna ,zrotrendriyasya prAsaviSayaparicchedakhabhAvatvAt , yathA ca zrotrendriyasya prAptakAritA tathA nandyadhyayanaTIkAdau carcitamiti tato'vadhArya, 'puTThAI bhaMte ! rUvAI' ityAdi sugama, nirvacanamAha-gautama! na spRSTAni rUpANi pazyati cakSuH kintvaspRSTAni, cakSuSo'prAptakAritvAt , taccAprAptakAritvaM tattvArthaTIkAdau savistareNa prasAdhitamiti tato'vadhAraNIyaM, gandhAdiviSayANi sUtrANi suprasiddhAni, navaraM spRSTAn gandhAna Ajighrati ityAdi yadyapyuktaM tathApi baddhaspRSTAniti draSTavyam , yata uktamAvazyakaniyuktI-"puDhe suNei saharUvaM puNa pAsaI apuDhe tugaMdhaM rasaM ca phAsaM ca baddhapuDhe viyaagre||1||" [spRSTaM zRNoti zabdaM rUpaM punaH pazyatyaspRSTameva / gandhaM rasaM ca sparza ca // 298 // baddhaspRSTaM vyAkuryAt // 1 // ] iti, tatra spRSTAniti pUrvavat baddhAniti AtmapradezairAtmIkRtAn 'baddhamappIkayaM paesehiM' [baddhamAtmIkRtaM pradezaH] iti vacanAt , vizeSaNasamAsazca, baddhAzca te spRSTAzca baddhaspRSTAstAn , iha spRSTAH eceaeeeeeeeeeeeeee dain Education International For Personal & Private Use Only Page #603 -------------------------------------------------------------------------- ________________ sparzamAtreNApi bhavanti yathA zabdastataH sparzamAtravyavacchedena sparzavizeSapratipattiravyAhatA syAditi baddhagrahaNaM, baddha-IST IS rUpA ye spRSTAstAn paricchinatti, nAnyAni, kasmAdevamiti cet ?, ucyate, gandhAdidravyANAM bAdaratvAt alpatvAda bhAvukatvAca ghANAdIndriyANAmapi ca zrotrendriyApekSayA mandazaktikatvAditi / samprati praviSTApraviSTaviSayacintAM kurvannAha-'pavidyAiM bhaMte ! saddAI' ityAdi pAThasiddhaM, navaraM sparzastanau reNurivApi bhavati pravezo mukhe kavalasyeveti zabdArthasya bhinnatvAt bhinnaviSayatA spRSTapraviSTasUtrANAmiti / samprati viSayaparimANanirUpaNArthamAhasotiMdiyassa NaM bhaMte ! kevatie visae paNNatte ?, go0! jahaNNeNaM aMgula ssa asaMkhejatibhAgo ukkoseNaM bArasahiM joaNehiMto acchiNNe poggale puDhe paviTThAti saddAtiM suNeti, cavikhaMdiyassa NaM bhaMte ! kevatie visae paM01, go! jahaNNeNaM aMgulassa saMkhejatibhAgo ukkoseNaM sAtiregAo joyaNasatasahassAo acchiNNe poggale apuDhe apavidvAti rUvAI pAsai, ghANiMdiyassa pucchA, go0 ! jahaNNeNaM aMgulaasaMkhejjatibhAgo ukkoseNaM NavahiM joyaNehiMto acchiNNe poggale puDhe pavihArti gaMdhAti agdhAi, evaM jibhidiyassavi phAsiMdiyassavi (sUtraM 195) 'soiMdiyassa NaM bhaMte ! kevaie visae paM0'ityAdi, iha zrotrAdIni prAptaviSayaparicchedakatvAt aGgulAsaGkhyeyabhAgAdapyAgataM zabdAdidravyaM paricchindanti, nayanaM cAprAptakArIti tat jaghanyato'GgulasaGkhyeyabhAgAdavyavahitaM paricchi1 natti, kimuktaM bhavati?-jaghanyato'GgulasaGkhyeyabhAgamAtre vyavasthitaM pazyati na tu tato'pyaktiramiti, pratiprANi For Personal & Private Use Only Page #604 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttau. // 29 // 999999999900 prasiddhazcAyamarthaH, tathA ca nAtisannikRSTamajanarajomalAdikaM cakSuH pazyatIti, uktaM ca-"avaramasaMkhejaMgulabhAgAto 15 indrinayaNavajANaM // saMkhejaMgulabhAgo nayaNassa" [jaghanyamasaGkhyeyAGgalabhAgAt nayanavarjANAM saGkhyeyo bhAgo nayanasya iti, yapade utkarSatastu zrotrendriyaM dvAdazabhyo yojanebhyaH AgatAn acchinnAn-avyavahitAn nAnyaH zabdAntararvAtAdikA | uddezaH1 pratihatazaktikAnityarthaH pudalAn , anena paugalikaH zabdo nAmbaraguNa iti pratipAditaM, yathA ca zabdasya paudgalikatA tathA tattvArthaTIkAyAM prapaJcitamiti na bhUyaH prapazyate, spRSTAn-spRSTamAtrAn zabdAn praviSTAn-nivRtIndriyamadhyapraviSTAn zRNoti na parato'pyAgatAn, kasmAditi cet ?, ucyate, parata AgatAnAM teSAM mandapariNAmatvabhAvAt , tathAhi-parata AgatAH khalu te zabdapudgalAstathAkhAbhAvyAnmandapariNAmAstathopajAyante yena khaviSayaM zrotrajJAnaM notpAdayitumIzvarAH, zrotrendriyasyApi ca tathAvidhaM adbhutataraM balaM na vidyate yena parato'pi AgatAn zabdAn zRNuyAditi, cakSurindriyamutkarSataH sAtirekAt yojanazatasahasrAdArabhyAcchinnAn kaTakuTyAdibhiravyavahitAn pugalAn aspRSTAn dUrasthitAn ata evApraviSTAna 'rUvAIti rUpAtmakAn pazyati, parato'vyavahitasyApi paricchede cakSuSaH zakyabhAvAt , tattvaGgulamiha tridhA, tadyathA-AtmAmulamucchyAGgulaM pramANAGgulaM ca, tatra "je NaM jayA maNUsA tesiM jaMhoi mANarUvaM tu|tN bhaNiyamihAyaMgulamaNiyayamANaM puNa imaM tu // 1 // " [ye yadA manuSyAsteSAM yadbhavati mAnazrIrUpaM tu| tadeva bhaNitamihAtmAGgulamaniyatamAnaM punaridaM tu // 1 // ] ityevaMrUpamAtmAmulaM "paramANU tasareNU rahareNU aggayaM / / eseeeeeeeeeeeeet | |299 // For Personal & Private Use Only Page #605 -------------------------------------------------------------------------- ________________ ca vAlassa / likkhA jUyA ya javA, aTTaguNavivaDDiyA kmso||1||"[prmaannustrsrennuu rathareNuramakaM ca vAlasya / likSA yUkA ca yavo'STaguNavivRddhAH krmshH||1||] ityAdirUpamucchyAGgulaM, tRtIyaM-'ussehaMgulamegaM havai pamANaMgulaM shssgunnN| taM ceva duguNiyaM khalu vIrassAyaMgulaM bhaNiyaM // 1 // [utsedhAGgulAdekasmAt bhavati pramANAGgulaM sahasraguNam / tadeva dviguNitaM vIrasyAtmAGgulaM bhaNitam // 1 // ityevaM pramANAGgulaM, tatrAtmAGgulena mIyate tatkAle vApIkUpAdikaM vastu ucchyAGgulena naratiryagdevanairayikazarIrANi pramANAGgulena pRthivIvimAnAni, uktaM ca-"AyaMguleNa vatthu ussehapamANato miNasu dehaM / nagapuDhavivimANAiM miNasu pamANaMguleNaM tu // 1 // [ AtmAGgulena vastu utsedhapramANato minu deham / nagapRthvIvimAnAni minu pramANAGgulenaiva // 1 // ] tatredamindriyaviSayaparimANaM kimAtmAGgulenAhozcit ucchyAGgulena uta pramANAGgulena ?, ucyate, AtmAGgulena, tathA cAha cakSurindriyaviSayaparimANacintAyAM bhASyakRt-"appattakAri nayaNa maNo ya nayaNassa visyprimaannN| AyaMguleNa lakkhaM airittaM joaNANaM tu // 1 // " ASI[ aprAptakAri nayanaM manazca nayanasya viSayaparimANam / AtmAGgulena lakSamatiriktaM yojanAnAM tu // 1 // ] nanu dehapramA NamucchyAGgulena tu kriyate dehAzritAni cendriyANi tatasteSAM viSayaparimANamapi ucchyAGgulena kartumucitaM, kathamucyate AtmAGguleneti ?, naiSa doSaH, yadyapi hi nAma dehAzritAnIndriyANi tathApi teSAM viSayaparimANamAtmAGgulenaiva dehAdanyatvAdviSayaparimANasya, tathA cAmumevArthamAkSepapurassaraM bhASyakRdayAha-"naNu bhaNiyamussayaMgulapamANato eseeeeeeeeeeee4 dain Education International For Personal & Private Use Only Page #606 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 300 // jAva dehamANAi / dehapamANaM taM ciya nau iMdiyavisayaparimANaM // 1 // " [ nanu bhaNitamucchrayAGgulapramANato yAvat (jIva ) deha mAnAni / dehapramANameva tat, natvindriyaviSayaparimANaM // 1 // ] atra 'dehapamANaM taM ciya' iti yattatra ucchUyAGgulameyatvenoktaM tad dehapramANamAtrameva, natvindriyaviSayaparimANaM, tasyAtmAGgulaprameyatvAditi, atha yadi viSayaparimANamindriyANAmucchrayAGgulena syAttataH ko doSa Apadyeta ?, ucyate, paJcadhanuHzatAdimanuSyANAM viSayavyavahAravyavacchedaH, tathAhi - yadbharatasyAtmAGgulaM tatkila pramANAGgulaM, tacca pramANAGgulamucchrayAjula sahasreNa bhavati "ussehaMgulamegaM havai pamANagulaM sahassaguNa" miti vacanAt [ucchrayAGgulAdekasmAt bhavati pramANAMgulaM sahasraguNam ] tato bharatasagarAdicakravarttinAM yA ayodhyAdayo nagaryo ye tu skandhAvArA AtmAGgulena dvAdazayojanAyAmatayA siddhAnte prasiddhAste ucchrayAGgulapramitA anekAni yojana sahasrANi syuH, tathA ca sati tatrAyudhazAlAdiSu tADitabheryAdizabdazravaNaM na sarveSAmApadyeta, " bArasahiM joyaNehiM soyaM abhigeNDae sadda" miti vacanAt [ dvAdazabhyo yojanebhyaH zrotramabhigRhNAti | zabdam // ] atha samagranagaravyApI samastaskandhAvAravyApI ca vijayaDhakkAdizabda Agame pratipAdyate tathaiva ca janavyavahAraH, tata evamAgamaprasiddhaH paJcadhanuHzatAdimanuSyANAM viSayavyavahArocchedo mA prApadityAtmAmulenendriyANAM viSayaparimANamavasAtavyaM nocchrayAGgulena, tathA cAha bhASyakRt - "jaM teNaM paMca (paNa ) dhaNusayanarAdivisayavavahAravoccheo / pAvai sahassaguNiyaM jeNa pamANaMgulaM tatto // 1 // " [ yattena paJcadhanuHzatanarAdivyavahAravyuc chedaH / prApnoti For Personal & Private Use Only 15 indri yapade uddezaH 1 // 300 // Page #607 -------------------------------------------------------------------------- ________________ sahasraguNitaM yena pramANAGgulaM ttH||1||] atra tasmAdAtmAGgulenaivendriyANAM viSayaparimANaM notsedhAGguleneti upasaMhAravAkyaM khataH paribhAvanIyaM, yadapyuktaM prAka 'dehAzritAnIndriyANIti teSAM viSayaparimANamucchyAGgulene'ti, tadapyayuktaM, indriyANAmapi keSAJcit pRthutvasya AtmAGgulena mIyamAnatvAbhyupagamAt , bhAvitaM caitatprAgapi indriyapramANacintAyAM 'bhayaNija'mityAdibhASyakAravacanAvaSTambhaneneti, tasmAt sarvamindriyaviSayaparimANamAtmAGgulenaiveti sthitaM, nanu bhavatvAtmAGgulena viSayaparimANaM tathApyadhikRtasUtroktaM cakSurindriyaviSayaparimANaM na ghaTate, adhikasyApi tadviSayaparimANasyAgamAntare pratipAdanAt , tathAhi-puSkaravaradvIpArddha mAnuSottaraparvatasamIpavarttino manuSyAH karkasaGkAntau pramANAGgulaniSpannaH sAtirekairekaviMzatiyojanalajharvyavasthitamAdityamavalokamAnAH pratipAdyante zAstrAntare, tathA ca tadgranthaH-"igavIsaM khalu lakkhA cautIsaM ceva taha shssaaii| taha paMcasayA bhaNiyA sattattIsAe atirittA // 1 // ii nayaNavisayamANaM pukkharadIvaddhavAsimaNuyANaM / puveNa ya avareNa ya pihaM pihaM hoi maNuyANaM ||2||"ityaadi [ ekaviMzatiH khalu lakSAzcaturviMzatizcaiva tathA sahasrANi / tathA paJca zatAni bhaNitAni saptaviMzatizcAtiriktAni // 1 // iti nayanaviSayamAnaM puSkaravaradvIpArdhavAsimanuSyANAM / pUrvasyAmaparasyAM ca pRthak pRthak bhavati mnussyaannaaN||2||] tataH kathamadhikRtasUtramAtmAGgalenApi ghaTate ?.pramANAGgalenApi vyabhicArabhAvAt , uktaM c-"lkkhehi| ekkavIsAe sAiregehiM pukkhrddhNmi| udaye pecchaMti narA sUraM ukkosae divase ||1||nnyrnnidiyss tamhA visayapamANaM dan Education International For Personal & Private Use Only Page #608 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayA vRttI. // 301 // PASSOS9999 jahAsue bhaNiyaM / AussehapamANagulANa ekeNavi na jutt||2||"[lkssessvekviNshtii sAtirekeSu pusskraadhai| udaye prekSa 15indrinte narAH sUrya utkRSTe divase // 1 // nayanendriyasya tasmAt viSayapramANaM yathA zrute bhaNitaM / AtmotsedhapramANADa-18 yapade uddezaH 1 lAnAmekenApi na yuktaM // 2 // ] satyametat , kevalamidaM sUtraM prakAzyaviSayaM draSTavyaM, na tu prakAzakaviSayaM, tataH prakAzake'dhikataramapi viSayaparimANaM na virudhyate iti na kazciddoSaH, kathamevaMvidho'rtho'vasIyate iti cet ?, ucyate, pUrvasUrikRtavyAkhyAnAt , sakalamapi hi kAlikazrutaM pUrvasUrikRtavyAkhyAnAnusAreNaiva vyAkhyAnayanti mahAdhiyo, na yathA'kSaramAtrasannivezaM, pUrvagatasUtrArthasaGgrahaparatayA kAlikazrutasya kacitsaGkSisasyApyarthasya mahatA vistareNa kvaci-10 dvistaravato'pyatisaGkepeNAbhidhAne aktinaiH khamatiyathAvasthitArthatayA jJAtumazakyatvAdata evoktamidamanyatra-"ja | jaha bhaNiyaM sutte taheva jai taM viyAlaNA natthi / kiM kAliyANuogo diTTo diTippahANehiM // 1 // " [yadyathA bhaNitaM sUtre tathaiva yadi tadvicAlanA nAsti / kiM kAlikAnuyogo dRSTaH pradhAnadRSTibhiH // 1] tasmAt pUrvasUrikRtavyAkhyAnAnnAdhikRtagranthavirodhaH, Aha ca bhASyakRt-"suttAbhippAo'yaM payAsaNije tayaM nau payAse / vakkhAjAu viseso nahi saMdehAdalakkhaNayA // 1 // " iti [ sUtrAbhiprAyo'yaM prakAzanIye takat natu prakAzake / vyAkhyAnAdvizeSo naiva saMdehAdalakSaNatA // 1 // ] tathA ghrANendriyajihvendriyasparzanendriyANi gandhAdInutkarSato navayojanebhya | // 30 // AgatAn acchinnAn-dravyAntarairapratihatazaktikAn paricchindanti na parata AgatAn , parata AgatAnAM mandapariNA 2002020908080900ds: Jain Education international For Personal & Private Use Only Page #609 -------------------------------------------------------------------------- ________________ 99999999999 matvabhAvAt ,ghANendriyAdInAM ca tathArUpANAmapi [dUrAgatAnAM gandhAdirUpANAmapi teSAM paricchedaM kartumazakyatvAt , Aha ca bhASyakRt-"bArasahiMto sottaM sesANaM navahi joynnehiNto| giNhaMti pattamatthaM etto parato na giNhati // 1 // davANa maMdapariNAmiyAe~ parato na iMdiyabalaMpi" iti [dvAdazabhyaH zrotraM zeSANAM navabhyo yojnebhyH| gRhanti prAptamartha asmAt parato na gRhanti // 1 // dravyANAM mandapariNAmitayA parato nendriyabalamapi] / indriyaviSayAdhikAre idamapi sUtram aNagArassaNaM bhaMte ! bhAviyappaNo mAraNaMtiyasamugghAeNaM samohayassa je caramA NijjarApoggalA suhamA NaM te poggalA paNNattA samaNAuso! sarva logaMpi ya NaM te ogAhittA NaM ciTThati ?, haMtA! go0! aNagArassa bhAviyappaNo mAraNAtiyasamugghAeNaM samohayassa je caramA NijarApoggalA suhumA NaM te poggalA paNNattA samaNAuso! savaM logapi ya NaM ogAhittA NaM ciTThati / chaumatthe NaM bhaMte ! maNase tesiM NijjarApoggalANaM kiM ANattaM vA nANattaM vA omattaM vA tucchattaM vA garuyattaM vA lahuyattaM vA jANati pAsati ?, go0! No iNaDhe samaDhe, se keNaTeNaM bhaMte ! evaM vuccai chaumatthe NaM maNUse tesiM NijjarApoggalANaM No kiMci ANattaM vA NANatvaM vA omattaM vA tucchattaM vA garuyattaM vA lahuyattaM vA jANai pAsai, devevi ya NaM atthegatie je NaM tesiM nijarApoggalANaM no kiMci ANattaM vA omattaM vA tucchattaM vA garuyattaM vA lahuyattaM vA jANati pAsati, se teNaTeNaM go0 ! evaM vuccati-chaumatthe NaM maNUse tesiM NijjarApoggalANaM no kiMci ANataM vA For Personal & Private Use Only www b rary.org Page #610 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 15 indriyapade uddezaH1 // 302 // jAva jANati pAsati, evaM suhumA NaM te poggalA paNatA samaNAuso', sabalogaMpiya NaM te ogAhittANaM ciTThati / neraiyA NaM bhaMte ! nijarApoggale kiM jANaMti pAsaMti AhArati udAhu na yAti na pAsaMti AhAreMti ?, go0! neraiyA NijarApoggale na jANaMti na pAsaMti AhAreMti, evaM jAva paMciMdiyatirikkhajoNiyANaM, maNasA NaM bhaMte ! te nijarApoggale kiM jANaMti pAsaMti AhAraMti udAhu na yANaMti na pAsaMti AhAraMti ?, go. ! atthegatiyA jANaMti pAsaMti AhAreMti, atthegatiyA na yANaMti na pAsaMti AhAreMti, se keNaTeNaM bhaMte ! evaM vuccati-atthegatiyA jANaMti pAsaMti AhAreMti atthegatiyA na jANaMti na pAsaMti AhAreMti ?, go0! maNUsA duvihA paNNatA taMjahA-saNNibhUyA ya asaNNibhUyA ya, tattha NaM je te asaNNibhUyA te NaM na yANaMti napAsaMti AhAreMti, tattha NaM je te saNNibhUyA te duvihA paM0, taM0-uvauttA ya aNuvauttA ya, tattha NaM je te aNuvauttA te NaM na yANaMti na pAsaMti AhAreMti, tattha NaM je te uvauttA te NaM jANaMti pAsaMti AhAreMti, se eeNaDeNaM go0 ! evaM vuccai-atthegatiyA na yANaMti na pAsaMti AhAreMti, atthegatiyA jANaMti pAsaMti AhAreMti / vANamaMtarajoisiyA jahA neraiyA / vemANiyA Na bhaMte ! te nijarApoggale kiM jANaMti pAsaMti AhAreMti ?, jahA maNUsA, NavaraM vemANiyA duvihA paM0, taM0-mAimicchadiTThIuvavaNNagA ya amAyisammaddiTThIuvavaNNagA ya, tattha NaM je te mAimicchaddiTThIuvavaNNagA te NaM na yANati na pAsaMti na AhAreMti, tattha NaM je te amAyisammaddihiuvavaNNagA te duvihA paM0, taM:-aNaMtarovavaNNagA ya paraMparovavaNNagA ya, tattha NaM je te aNaMtarovavaNNagA te NaM na yANaMti na pAsaMti AhAreMti, tattha NaM je te paraMparovavaNNagA te duvihA paM0, taM0-pajjattagA ya apajjattagA ya, tattha NaM je te apa M // 30 // For Personal & Private Use Only Page #611 -------------------------------------------------------------------------- ________________ jattagAte na jANaMti na pAsaMti AhAreMti, tattha NaM je te pajjattagA te duvihA paM0, taM0-uvauttA ya aNuvauttA ya, tattha NaM je te aNuvauttA te NaM na yANaMti na pAsaMti AhAraiti, tattha NaM je te uvauttA te NaMjANaMti pAsaMti AhAreMti, se eteNaDeNaM go0 ! evaM vucati-atthegatiyA yANaMti jAva atthegatitA AhAreMti (sUtraM 196) 'aNagArassa NaM bhaMte !' ityAdi, na vidyate agAraM-gRhaM dravyato bhAvatazca yasyAsAvanagAraH-saMyatastatastasya, Namiti vAkyAlaGkAre bhadanta ! 'bhAviyappaNoM' iti bhAvito-bAsita AtmA jJAnadarzanacAritraistapovizeSaizca yena sa bhAvitAtmA tasya mAraNAntikasamudghAtena samavahatasya ye caramAH-zailezIkAlAntyasamayabhAvino nirjarApudgalAH-apagatakarmabhAvAH paramANavaH 'suhumA NaM te poggalA' iti Namiti nizcaye nipAtAnAmanekArthatvAt nizcitametat 'sUkSmAH' cakSurAdIndriyapathamatikrAntAste pudgalAH prajJaptA bhagavadbhiH he zramaNa ! AyuSman, gautamakRtaM bhagavataH sambodhanametat , tathA nizcitametat sarvaloke'pi pudgalAH spRSTvA NaM vAkyAlaGkRtau tiSThanti ?, evaM gautamena prazne kRte bhagavAnAha'haMtA! goyamA ! hanteti pratyavadhAraNe evamevaitat gautamaH 'aNagArasta NaM bhAviyappaNoM' ityAdi tadevaM punarapi 8 praznaH, 'chaumatthe NaM bhNte'ityaadi| atha ko'sya praznasyAvakAzaH1, ucyate, iha prAguktaM spRSTAni praviSTAni ca zabdadravyANi zRNotItyAdi, nirjarApudgalA api sarvalokasparzina iti teSAmapi zrotrAdiSu sparzanapravezau na staH ? iti saMzayastatra praznaH-chadmastho bhadanta ! manuSyaH, chadmasthagrahaNaM kevalivyudAsAthai, kevalI hi sarvairapyAtmazarIrapradezaH sarva jAnAti For Personal & Private Use Only Page #612 -------------------------------------------------------------------------- ________________ |15indri prajJApanAyAH malaya0 vRttau. yapade uddezaH 1 // 30 // pazyati ca, yathoktam-"sabato jANai kevalI savato pAsai kevalI" [ sarvato jAnAti kevalI sarvataH pazyati kevalI] stutikAro'pyAha-"samantataH sarvaguNaM nirakSa"miti, chamasthastvaGgopAGganAmakarmavizeSasaMskRtairevendriyadvArairjAnAti pazyati ceti chadmasthagrahaNaM, ata eveha chadmastho viziSTAvadhijJAnavikalaH parigRhyate, teSAM nirjarApudgalAnAM 'ANatta'miti anyatvaM, dvayoranagArayoH sambandhinorye nirjarApudgalAH teSAM parasparaM bhinnatvamiti bhAvaH 'nAnAtvaM'paranirapekSamekasyaiva varNAdikRtaM vaicitryaM 'omatvaM' avamatA hInatvamitiyAvat 'tucchatvaM niHsAratA 'gurulaghutve'pratIte, bhagavAnAha-nAyamarthaH samarthaH, nAyamoM yuktyupapannaH, chadmasthamanuSyasteSAM nirjarApudgalAnAmanyatvAdikaM jAnAti pazyati, atraivArthe praznamAha-se keNaTeNaM bhaMte' ityAdi, sugama, bhagavAnAha-'devevi ya Na'mityAdi, devo'pyastyekaH kazcitkarmapudgalaviSayAvadhijJAnavikalo yasteSAM nirjarApudgalAnAM na kiJcidapyanyatvAdikaM jAnAti pazyati vA, kimuktaM bhavati?-devAnAM kila manuSyebhyaH paTutarANi indriyANi vidyante, tatra devo'pi tAvanna jAnAti na pazyati vA kimuta manuSya iti ?, 'se eeNa'mityAdhupasaMhAravAkyaM sugama, 'suhumA NaM te'ityAdi, etAvanmAnena sUkSmAste pudgalAH nirjarApudgalAH prajJaptAH he zramaNa! he AyuSman !, gautamasya bhagavatkRtaM sambodhanametat , sarvalokamapi te evaMrUpAH atyantasUkSmAH pudgalAH avagAhya tiSThanti pudgalAH na tu bAdararUpAH, anyathA sAMvyavahArikapratyakSavirodhaprasakteH, sarvalokasparzinaste pudgalAstato'yamapi praznaH-'neraiyA NaM bhaMte !' ityAdi, nairayikAstAvattAn nirjarApudgalAnAhAraya // 30 // For Personal & Private Use Only w Page #613 -------------------------------------------------------------------------- ________________ hantIti siddhaM, pudgalAnAM tattatsAmagrIvazato vicitrapariNamanakhabhAvatayA AhArarUpatayA'pi teSAM pariNamanasambhavAt , kevalametad praSTavyaM-te nairayikA jAnantItyAdi, prAkRtatvAt kriyAhetutve'pi vartamAnA, tato'yamarthaH-jAnantaH pazyanta AhArayanti utAjAnanto'pazyanta iti !, bhagavAnAha-ajAnanto'pazyanta iti, kasmAditi cet ?, ucyate, teSAmatisUkSmatayA cakSurAdipathAtItatvAt nairayikANAM ca kArmaNazarIrapudgalAlambanAvadhijJAnavikalatvAt / evamasurakumArAdiviSayANyapi sUtrANi tAvad vAcyAni yAvattiryakapaJcendriyasUtraM / manuSyasUtre 'sannibhUyA ya' iti saMjJino bhUtAH saMjJibhUtAH saMjJitvaM prAptA ityarthaH, tadyatiriktAH asaMjJibhUtAH, saMjJI ceha viziSTAvadhijJAnI parigRhyate yasya te kArmaNazarIrapudgalA viSayabhAvaM bibhrati, zeSaM sugamaM / vaimAnikasUtre 'mAyImicchaTTiI ityAdi, mAyA-tRtIyaH kaSAyaH sA'nyeSAmapi kaSAyANAmupalakSaNaM mAyA vidyate yeSAM te mAyina utkaTarAgadveSA ityarthaH te ca te mithyAdRSTayazca mAyimithyAdRSTayastathArUpA upapannakA-upapannA mAyimithyAdRSTaghupapannakAstaviparItA amAyisamyagdRSTayupapanakAH, iha mAyimithyAdRSTayupapannakagrahaNena navamaveyakaparyantAH parigRhyante, yadyapyArAtIyeSvapi kalpeSu aveyakeSu ca samyagdRSTayo devAH santi tathApi teSAmavadhina kArmaNazarIrapudgalaviSaya iti te'pi mAyimithyAdRSTayupapannakA iva mAyimithyAdRSTayupapannakA ityupamAnato mAyimithyAdRSTayupapannakazabdenocyante, ye tvamAyisamyagdRSTayupapannakAste'nuttarasurAH, te'pi dvividhA-tadyathA-anantaropapannakAH paramparopapannakAzca, anantaram-avyavadhAnenopapannakAH anantaro For Personal & Private Use Only Page #614 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya. vRttI. // 30 // papannakAH upapattiprathamasamayavartina ityarthaH, paramparayA upapannakAH paramparopapannakAH, utpattyanantaraM dvitrAdisamayava-15 indritina ityarthaH, tatrAnantaropapannakA na jAnanti na pazyanti, teSAM ekasAmayikopayogAsambhavAdaparyAptitvAca, paramparo- yapade / papannakA api dvidhA-paryAptakA aparyAptakAzca, tatrAparyAptA na jAnanti na pazyantyaparyAptatvena samyagupayogAsambha- uddezaH1 vAt , payoptA api dvidhA-upayuktAH anupayuktAzca, tatrAnupayuktA na jAnanti na pazyanti, sAmAnyarUpatayA vizeparUpatayA vA paricchedasya praNidhAnamantareNa kartumazakyatvAt , ye tUpayuktAste jAnanti pazyanti ca, kathamiti cet ucyate-ihAvazyake avadhijJAnaviSayacintAyAmidamuktaM-"saMkheja kammadave loge thovUNagaM paliyaM' asyAyamarthaHkarmadravyANi-karmazarIradravyANi pazyan kSetrato lokasya saGkhyeyAn bhAgAn pazyati, anuttarasurAzca sampUrNI lokanADI pazyanti, "sambhinnaloganAliM pAsaMti aNuttarA devA" [pazyantyanuttarA devAH saMpUrNI lokanADI] iti vacanAt , tataste upayuktA jAnanti pazyanti cAvadhijJAnena tAnirjarApudgalAniti, AhArayantIti ca sarvatrApi lomAhAreNeti pratipattavyaM / indriyAdhikArAdayamapi praznaH-.. addAyaM pehamANe maNUse adAyaM pehati attANaM pehai palibhAgaM pehati ?, go! adAyaM pehati no appANaM pehati palibhAgaM pehati, evaM eteNaM abhilAveNaM asiM maNiM duddhaM pANaM tellaM phANiyaM vasaM (sUtraM 197) 'adAyaM pehamANe' ityAdi, 'ahAya'miti Adarza 'pehamANe' iti prekSamANo manuSyaH kimAdarza prekSate AhozcidA eeeeeeeeeeeeeeeee For Personal & Private Use Only Page #615 -------------------------------------------------------------------------- ________________ tmAnaM ?, atrAtmazabdena zarIramabhigRhyate, uta 'palibhAga'miti pratibhAgaM pratibimbaM?, bhagavAnAha-Adarza tAvata prekSata eva, tasya sphuTarUpasya yathAvasthitatayA tenopalambhAt ,AtmAnaM-AtmazarIraM punarna pazyati, tasya tatrAbhAvAt , khazarIraM hi khAtmani vyavasthitaM nAdarza tataH kathamAtmazarIraM ca tatra pazyediti ?, pratibhAgaM-khazarIrasya pratibimba pazyati, atha kimAtmakaM pratibimbaM?, ucyate, chAyApudgalAtmakaM, tathAhi-sarvamaindriyakaM vastu sthUlaM cayApacayadharmakaM razmivaca, razmaya iti chAyApudgalAH, vyavahiyante ca chAyApudgalAH pratyakSata eva siddhAH, sarvasyApi sthUlavastunaH chAyA, adhyakSataHpratiprANi pratIteH, anyacca yadi sthUlavastu vyavahitatayA dUrasthitatayA vA nAdarzAdiSvavagADharazmirbhavati tato na tatra tadRzyate tasmAdavasIyate santi chAyApudgalA iti, te ca chAyApudgalAstattatsAmagrIvazAdvicitrapariNama-| nakhabhAvAstathAhi-te chAyApudgalA divA vastunyabhAkhare pratigatAH santaH khasaMbaMdhidravyAkAramAbibhrANAH zyAmarU-| patayA pariNamante nizi tu kRSNAbhAH, etaca prasarati divase sUryakaranikare nizi tu candrodyote pratyakSata eva siddhaM, ta eva chAyAparamANavaH AdarzAdibhAkharadravyapratigatAH santaH khasaMbaMdhidravyAkAramAdadhAnAH yAdRg varNaH khasambandhini dravye kRSNo nIlaH zitaH pIto vA tadAbhAH pariNamante, etadapyAdarzAdiSvadhyakSataH siddhaM, tato'dhikRtasUtre'pi ye manu-18 pyasya chAyAparamANava AdarzamupasaMkramya khadehavarNatayA khadehAkAratayA ca pariNamante teSAM tatropalabdhirna zarIrasya, te 8 ca pratibimbazabdA vAcyA ata uktaM-na zarIraM pazyati kintu pratibhAgamiti, naivaitat khamanISikAviz2ambhitaM, yata 999999999999900 dan Education International For Personal & Private Use Only Page #616 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. 15 indri yapade - uddezaH1 // 305 // uktamAgame-'sAmA u diyA chAyA abhAsuragatA nisiM tu kaalaabhaa|saa ceva bhAsuragayA sadehavaNNA muNeyacA // 1 // je Adarisassanto dehAvayavA havaMti sNketaa| tesiM tatthuvalaMbho pagAsajogA na iyaresiM // 2 // " mUlaTIkAkAropyAha-"yasmAt sarvameva hi aindriyakaM sthUlaM dravyaM cayApacayadharmikaM razmivacca bhavati, yatazcAdarzAdiSu chAyA sthUlasya dRzyate avagADharazminaH tataH sthUladravyasya kasyaciddarzanaM bhavati, na cAntaritaM dRzyate kiJcit atidUrasthaM vA ataH 'palibhArga' pratibhAgaM 'pehati' pshytiiti| evamasimaNyAdiviSayANyapi SaTra sUtrANi bhAvanIyAni, sUtrapATho'pyevam"asiMdehamANe maNUse kiM asiM dehai attANaM dehai palibhAgaM dehai ?" ityAdi, goyamA ! asiM dehai no attANaM dehai palibhAgaM dehaI" ityaadi|| iha nirjarApudgalAH chamasthAnAmindriyaviSaye na bhavanti teSAmatIndriyatvAdityuktamato'tIndriyaprastAvAdidamapyatIndriyaviSayaM praznamAhakaMbalasADe NaM bhaMte ! AveDhitapariveDhite samANe jAvatiyaM uvAsaMtaraM phusittA NaM ciTThati virallievi samANe tAvaiyaM ceva uvAsaMtare phusittA NaM ciTThati !, haMtA go0! kaMbalasADae NaM AveDhiyapariveDhite samANe jAvatiyaM taM ceva / thUNANaM mate! urdU UsiyA samANI jAvaiyaM khettaM ogAhaittA NaM ciTThati, tiriyaMpiNaM AyatA samANI tAvaiyaM ceva khetaM ogAhai 1 zyAmA tu divA chAyA abhAkharagatA nizi tu kAlAbhA / saiva bhAkharagatA svadehavarNA jJAtavyA // 1 // ye AdarzasyAntadehAvayavA bhavanti saMkrAntAH / teSAM tatropalambhaH prakAzayogAt netareSAM // 2 // // 305 // For Personal & Private Use Only Page #617 -------------------------------------------------------------------------- ________________ tANaM ciTThati tiriyaMpia NaM AyatA samANI tAvaiyaM caiva khettaM ogAhittA ciTThaMti, haMtA go0 ! thUNA NaM uDDuM UsiyA taM caiva ciTThati / AgAsathiggale NaM bhaMte! kiMNA phuDe kaihiM vA kAehiM phuDe-kiM dhammatthikAraNaM phuDe dhammatthikAyassa deseNaM phuDe dhammatthikAyassa padesehiM phuDe, evaM adhammatthikAeNaM AgAsatthikAeNaM, eeNaM bhedeNaM jAva puDhavikAeNaM phuDe jAva tasakAeNaM addhAsamaeNaM phuDe 1, go0 ! dhammatthikAraNaM phuDe no dhammatthikAyassa deseNaM phuDe dhammatthikAyassa padesehiM phuDe, evaM adhammatthikAeNavi, no AgAsatthikAraNaM phuDe AgAsatthikAyassa deseNaM phuDe AgAsatthikAyassa padesehiM jAva vaNassakAeNaM phuDe tasakAeNaM siya phuDe addhAsamaeNaM dese phuDe dese No phuDe / jaMbuddIve NaM bhaMte ! dIve kiMNA phuDe kahiM vA kAehiM phuDe, kiM dhammatthikAeNaM jAva AgAsatthikAraNaM phuDe 1, go0 ! No dhammatthikAraNaM phuDe dhammatthi kAyassa deseNaM phuDe dhammatthikAyassa padesehiM phuDe, evaM adhammatthikAyassavi AgAsatthikAyassavi, puDhavikAiNaM phuDe, jAva vaNassaikAeNaM phuDe, tasakAieNaM phuDe siya No phuDe, addhAsamaeNaM phuDe, evaM lavaNasamudde dhAyatisaMDe dIve kAloe samudde abhitarapukkharaddhe, bAhirapukkhara evaM ceva, NavaraM addhAsamaeNaM no phuDe, evaM jAva sayaMbhUramaNasamudde, esA parivADI imAhiM gAhAhiM aNugaMtavA taM0 - "jaMbuddIve lavaNe dhAyati kAloya pukkhare varuNo / khIraghaya khoyaNaMdiya aruNavare kuMDale ruyate // 1 // AbharaNavatthagaMdhe uppalatilae ya paumanihirayaNe / vAsaharadahanaIo vijayA vakkhArakapiMdA || 2 || kuru maMdara AvAsA kUDA nakkhattacaMdasUrA ya / deve NAge jakkhe bhUe ya sayaMbhuramaNe ya // 3 // evaM jahA bAhirapukkharaddhe bhaNie tahA jAva sayaMbhUramaNasamudde jAva addhAsamaeNaM no phuDe / loge NaM bhaMte ! kiMNA phuDe kahiM vA For Personal & Private Use Only LALALALALALALA Page #618 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala-1 ya0 vRttI. kAehiM jahA AgAsathiggale / aloeNaM bhaMte ! kiMNA phuDe katihiM vA kAehiM pucchA, go0 ! no dhammatthikAraNaM phuDe jAva no AgAsatthikAeNaM phuDe AgAsatthikAyassa deseNaM phuDe, no puDhavikAieNaM phuDe, jAva no addhAsamaeNaM phuDe, ege ajIvadabadese agurulahue aNaMtehiM agurulahuyaguNehiM saMjutte savAgAsaaNaMtabhAgUNe // (sUtraM 198) // 161 // iMdiyapayassa paDhamo uddeso // 15 indriyapade uddezaH 1 // 306 // 'kaMbalasADae NaM bhaMte !' ityAdi, kambalazATakaH-kambalarUpaH zATakaH kambalazATaka iti vyutpatteH AveSTitapariveTitaH-gADhataraM saMvelitaH, evaMbhUtaH san yAvadavakAzAntaraM, yAvata AkAzapradezAnityarthaH, 'spRSTvA' avagAhya tiSThati |'virallievI'ti virallito'pi viralIkRto'pi tAvadevAvakAzAntaraM-tAvata evAkAzapradezAn spRSTvA tiSThati ?, bhaga-15 vAnAha-haMtA goyamA !'ityAdi, haMteti pratyavadhAraNaM, evametat gautama ! yat 'kambalasADae NaM' ityAdi, tadevaM eSo'tra saGkepArthaH-yAvata evAkAzapradezAn saMvelitaH sanU kambalazATako'vagAhyAvatiSThate tAvata evAkAzapradezAn / tato'pyavagAhyAvatiSThate, kevalaM ghanaprataramAtrakRto vizeSaH, pradezasaGkhyA tUbhayatrApi tulyA, uktazcAyamartho'nyatrApi netrapaTamadhikRtya-"jaha khalu mahappamANo nettapaDo koDio ma(na)hagaMmi / taMmivi tAvaie ciya phusai paese (viralievi)" yathaiva mahApramANo netrapaTaH saMkucito nabhobhAge / tAvata eva spRzati vitato'pi pradezAn For Personal & Private Use Only Page #619 -------------------------------------------------------------------------- ________________ tadIyAna // 2 // iti / evaM sthUNAsatramapi bhAvanIyaM / 'AgAsadhiggale NaM bhaMte !' ityAdi. AkAzathi lokaH, sa hi mahato bahirAkAzasya vitatapaTasya thiggalamiva pratibhAti, bhadanta ! kena 'spRSTo' vyAptaH, etatsAmastyena pasaladeva vizeSataH praznayati-katibhiH' kiyatsajayAkaiH kAyaiH spRSTaH, vAzabda: pakSAntaradyotanArthaH, prakArAntara ca sAmAnyAdvizeSataH, tAn kAyAn pratyekaM pRcchati-'kiM dhammatthikAeNaM phuDe!' ityAdi sugama, bhagavAnAha-gautama! dharmAstikAyena spRSTaH, dharmAstikAyasya sarvAtmanA tatrAvagADhatvAt , ata eva no dharmAstikAyasya dezena spRSTo, yo hi yena sarvAtmanA vyApto nAsau tasyaiva dezena vyApto bhavati, virodhAt, pradezaistu vyAptaH, sarveSAmapi dharmAstikAyapradezAnAM tatrAvagADhatvAt , evamadharmAstikAyaviSaye'pi nirvacanaM vAcyaM, tathA no AkAzAstikAyena sakalena dravyeNa spRSTaH, AkAzAstikAyadezamAtratvAllokasya, kintu dezena vyAptaH, pradezaizca pRthivyAdayo'pi sUkSmAH sakalalokApannA vartante tatastairapi sarvAtmanA vyAptaH, 'tasakAeNaM siya phuDe' iti, yadA kevalI samudghAtaM gataH san caturthe samaye vartate tadA tena khapradezaiH sakalalokapUraNAt trasakAyena spRSTaH, kevalinastrasakAyatvAt , zeSakAlaM tu na spRSTaH, sarvatra trasakAyAnAmabhAvAt , evaM jambUdvIpAdiviSayANyapi sUtrANi bhAvanIyAni, navaraM bahiHpuSkarArddhacintAyAM 'addhAsamaeNaM &na phuDe' iti, addhAsamayo barddhatRtIyadvIpasamudrAntarvartI na bahiH, etaca dharmasaGgrahaNiTIkAyAM bhAvitaM, tato bahi pasamudrANAmaddhAsamayasparzanapratiSedhaH, 'jaMbuddIve lavaNe' gAhA, sarvadvIpasamudrANAmabhyantaravartI jambUdvIpastatparikSepI For Personal & Private Use Only Page #620 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau . // 307 // lavaNasamudrastadanantaraM dhAtakIkhaNDAbhidhAno dvIpastataH kAlodaH samudraH tadanantaraM puSkaravaro dvIpaH, ata UrdhvaM dvIpasadRzanAmAnaH samudrAH, tataH puSkaravarasamudraH tadanantaraM varuNavaro dvIpo varuNavaraH samudraH kSIravaro dvIpaH kSIrodaH samudraH, ghRtavaro dvIpo ghRtodaH samudraH, ikSuvaro dvIpo ikSuvaraH samudraH, nandIzvaro dvIpo nandIzvaraH samudraH ete'STAvapi ca samudrA ekapratyavatArAH, ekaikarUpA iti bhAvaH, ata UrdhvaM dvIpAH samudrAzva tripratyavatArAH, tadyathA - aruNa iti aruNo'ruNavaro aruNavarAvabhAsaH kuNDalaH kuNDalavaraH kuNDalavarAvabhAsaH rucako rucakavaro rucakavarAvabhAsa ityAdi, eSa cAtra kramaH - nandIzvarasamudrAnantaraM aruNo dvIpo'ruNaH samudraH, tato'ruNavaro dvIpo'ruNavaraH samudra ityAdi kiyantaH khalu nAmagrAhaM dvIpasamudrAH vaktuM zakyante ? tatastannAmasaGgrahamAha - ' AbharaNavatthe' tyAdigAthAdvayaM, yAni kAnicidAbharaNanAmAni - hArArddhahAraralAvalikanakAvaliprabhRtIni yAni ca vastranAmAni - cInAMzukaprabhRtIni yAni ca gandhanAmAni - koSThapuTAdIni yAni cotpalanAmAni - jalaruhacandrodyotapramukhAni yAni ca tilakaprabhRtIni vRkSanAmAni yAni ca padmanAmAni - zatapatrasahasrapatraprabhRtIni yAni ca pRthivInAmAni - pRthivIrana zarkaravAluke tyAdIni yAni ca navAnAM nidhInAM caturdazAnAM cakravarttiratnAnAM cullahimavadAdikAnAM varSadharaparvatAdInAM padmAdInAM pradAnAM gaGgAsindhuprabhRtInAM nadInAM kacchAdInAM vijayAnAM mAlyavadAdInAM vakSaskAraparvatAnAM saudharmmAdInAM kalpAnAM zakrA - dInAmindrANAM devakuruuttarakurumandarANAmAvAsAnAM - zakrAdisambandhinAM merupratyAsannAdInAM kUTAnAM kSullahimavadA For Personal & Private Use Only 15 indri yapade uddezaH 1 // 307 // Page #621 -------------------------------------------------------------------------- ________________ eeee disambandhinAM nakSatrANAM kRttikAdInAM candrANAM sUryANAM ca nAmAni tAni sarvANyapi dvIpasamudrANAM tripratyavatArANi vaktavyAni, tadyathA-hAro dvIpo hAraH samudraH hAravaro dvIpo hAravaraH samudraH hAravarAvabhAso dvIpo hAravarAvabhAsaH samudra ityAdinA prakAreNa tripratyavatArAstAvad vaktavyAH yAvat sUryo dvIpaH sUryassamudraH sUryavaro dvIpaH sUryavarassamudraH sUryavarAvabhAso dvIpaH sUryavarAvabhAsaH samudraH, uktaM ca jIvAbhigamacUrNI-"aruNAI dIvasamuddA tipaDoyArA yAvat sUryavarAvabhAsaH samudraH" tataH sUryavarAvabhAsaparikSepI devo dvIpastato devaH samudraH, tadanantaraM nAgo dvIpo nAgaH samudraH, tato yakSo dvIpo yakSaH samudraH, tato bhUto dvIpo bhUtaH samudraH, khayambhUramaNo dvIpaH khayambhUramaNaH samudraH, ete paJca devAdayo dvIpAH paJca devAdayaH samudrAH ekarUpAH, na punareSAM pratyavatAraH, uktaM ca jIvAbhigamacUrNo-'ete paJca dvIpAH paJca samudrA ekaprakArA' iti, jIvAbhigamasUtre'pyuktam-"deve nAge jakkhe bhuue| sayaMbhUramaNe ya ekkeko ceva bhANiyaco, tipaDoyAraM nasthitti" iti / pUrvamAkAzathiggalazabdena lokaH pRSTo'dhunA lokazabdenaiva taM pipRcchipurAha-'loe NaM bhaMte! kiMNA phuDe'ityAdi, pAThasiddhaM, alokasUtramapi pAThasiddhaM, navaraM 'ege| ajIvadabadese' iti aloka eko'jIvadravyadezaH, AkAzAstikAyasya deza ityarthaH, paripUrNastvAkAzAstikAyo na |bhavati, lokAkAzena hInatvAt , ata evAgurulaghuko'mUrttatvAt , anantaragurulaghukaguNaiH saMyuktaH, pratipradeza khaparabhedabhinnAnAmanantAnAmagurulaghuparyAyANAM bhAvAt , kiMpramANaH so'loka iti cet, ata Aha-sarvAkAzamananta enececeir ceeeee dan Education International For Personal & Private Use Only Page #622 -------------------------------------------------------------------------- ________________ prajJApanA- yA: malayavRttI. bhAgonaM-lokAkAzamAtrakhaNDahInaM sakalAkAzapramANaM iti bhAvaH // iti zrImalayagiriviracitAyAM prajJApanATIkA-18| 15 indribhAgAna-lAkAkAzamAtrakha yAmindriyapadasyoddezakaH prathamaH smaaptH||1|| yapade uddezaH 2 // 308 // vyAkhyAtaH prathamaH uddezakaH, samprati dvitIya Arabhyate-tatredamAdAvAdhikArasaGgrAhakaM gAthAdvayaM iMdiyauvacaya 1 NivattaNA 2 ya samayA bhave asaMkhejA 3 / laddhI 4 ucaogaI 5 appAbahue visesahiyA // 1 // ogAhaNA 6 avAe 7 IhA 8 taha vaMjaNoggahe 9-10 ceva / dabiMdiya 11 bhAviMdiya 12 tIyA baddhA purakkhaDiyA // 2 // kativihe NaM bhaMte ! iMdiyauvacae paM0, go0 ! paMcavihe iMdiyauvacae paM0 1, taM0-sotidie uvacate cakkhidie uvacate pANidie uvacate jibhidie uvacate phAsidie uvacate / neraiyANaM bhaMte ! kativihe iMdiovacae paM0 1, go0 ! paMcavihe iMdiovacae paM0, taM0-sotidiovacae jAva phAsiMdiovacae, evaM jAva vemANiyANaM jassa jai iMdiyA tassa tativiho ceva iMdiovacao bhANiyavo 1 / kativihA NaM bhaMte ! iMdiyanivattaNA paM0 1, go0! paMcavihA iMdiyanivattaNA, paM0 taM0-sotiMdiyanivattaNA jAva phAsiMdiyanivattaNA, evaM neraiyANaM jAva vemANiyANaM, NavaraM jassa jai iMdiyA atthi 2 / sotidiyaNivattaNA NaM bhaMte ! kaisamaiyA, paM0 1, go0! asaMkhijjaisamayA aMtomuhattiyA paM0, evaM jAva phAsiMdiyanivvattaNA, evaM neraiyANaM jAva vemANiyANaM 3 / kaivihA NaM bhaMte ! iMdiyaladdhI paM01, go.! paMcavihA iMdiyaladdhI paM0, 02082920288292989900 | // 308 // For Personal & Private Use Only Page #623 -------------------------------------------------------------------------- ________________ taM0-sotiMdiyaladdhI jAva phAsiMdiyaladdhI, evaM neraiyANaM jAva vemANiyANaM, NavaraM jassa jai iMdiyA asthi tassa tAvaiyA bhANiyavA 4 / kativihA NaM bhaMte ! iMdiyauvaogaddhA paM01, go0! paMcavihA iMdiyauvaogaddhA paM0, taM0-sotiMdiyauvaogaddhA jAva phAsiMdiyauvaogaddhA, evaM neraiyANaM jAva vemANiyANaM, NavaraM jassa jai iMdiyA atthi / etesi NaM bhaMte ! sotiMdiyacakkhidiyaghANidiyajibhidiyaphAsiMdiyANaM jahaNNayAe uvaogaddhAe ukkosiyAe uvaogaddhavAe jahannakosiyAe uvaogaddhAe kayarezahito appA vA041, go0! savatthovA cakkhidiyassa jahaNiyA uvaogaddhA sotiMdiyassa jahaNiyA uvaogaddhA visesAhiyA ghANidiyassa jahaNiyA uvaogaddhA vise0 jibhidiyassa jahaNiyA uvaogaddhA vise phAsiMdiyassa jahaNiyA uvaogaddhA vise0 ukkosiyAe uvaogaddhAe savvatthovA cakkhidiyassa ukkosiyA uvaogaddhA sotiMdiyassa ukkosiyA uvaogaddhA vise0 ghANidiyassa ukko0 uva0 vise jibhidiyassa ukko0 uva0 vise. phAsiMdiyassa ukko0 uva. vise0 jahaNNaukkosiyAe uvaogaddhAe savvatthovA cakkhidiyassa jahaNiyA uvaogaddhA sotidiyassa jahaNiyA uvaogaddhA visesAhiyA ghANidiyassa jaha* uva. vise0 jibhidiyassa jauva0 vi0 phAsiMdiyassa jaha0 uva0vi0 phAsiMdiyassa jahaNiyAhiMto uvaogaddhAhiMto cakkhidiyassa ukkosiyA uvaogaddhA vise0 sotiMdiyassa ukko0 uva0 vi0 ghANidiyassa ukko0 uva0 vi0 jibhidiyassa ukko0 uva. vise0 phAsiMdiyassa ukkosiyA uva0 vise0 5 / kativihA NaM bhaMte ! iMdiyaogAhaNA paM0 1, go ! paMcavihA iMdiyaogAhaNA paM0, taM0- sotiMdiyogAhaNA jAva phAsiMdiyaogAhaNA, evaM neraiyANaM jAva vemANiyANaM, navaraM jassa jai iMdiyA asthi 6 (sUtraM 199) For Personal & Private Use Only dalin Education International Page #624 -------------------------------------------------------------------------- ________________ prajJApanayA: malayavRttI. 15indriyapade uddezaH 2 // 309 // "iMdiyauvacaya'ityAdi, prathamata indriyANAmupacayo vaktavyaH, upacIyate-upacayaM nIyate indriyamanenetyupacayaHindriyaprAyogyapudgalasaGgrahaNasampat, indriyaparyAptirityarthaH, tadanantaraM nivarttanA vaktavyA, nivartanA nAma bAhyAbhya-IN ntararUpA yA nirvRttiH-AkAramAtrasya niSpAdanaM, tadanantaraM sA nivartanA katisamayA bhavatIti prazne'saGkhyeyAH samayAstasyA bhaveyuriti nirvacanaM vAcyaM, tata indriyANAM labdhiH-tadAvaraNakarmakSayopazamarUpA vaktavyA, tata upayogAddhA, tadanantaramalpabahutve cintyamAne pUrvasyAH pUrvasyAH uttarottarA upayogAddhA vizeSAdhikA vaktavyA, 'ogAhaNA'iti avagrahaNaM-paricchedo vaktavyaH, sa ca paricchedo'pAyAdibhedAdanekadheti tadanantaramapAyo vaktavyaH, tata IhA, tadanantaraM vyaJjanAvagrahaH, cazabdasyAnuktArthasamucAyakatvAdAvagrahazca vaktavyaH, tadanantaraM dravyendriyabhAvendriyasUtraM, tato'tItabaddhapuraskRtAni dravyendriyANi tadanantaraMbhAvendriyANi ca cintanIyAni / tatra 'yathoddezaM nirdeza'iti nyAyAt prathamata indriyopacayasUtramAha-'kaivihe NaM bhaMte ! iMdiyauvacae paNNatte'ityAdi sugama,navaraM 'jassa jai iMdiyA' ityAdi, yasya | nairayikAderyati-yAvanti iMdriyANi sambhavanti tasya tatividhaH-tAvatprakAra indriyopacayo vaktavyaH, tatra nairayikAdInAM | stanitakumAraparyavasAnAnAM paJcavidhaH pRthivyaptejovAyuvanaspatInAmekavidho dvIndriyANAM dvividhaH trIndriyANAM trivighazcaturindriyANAM caturvidhaH, tiryapaJcendriyamanuSyanyantarajyotiSkavaimAnikAnAM paJcavidhaH, kramazcaivaM-sparzanarasana-8 ghANacakSuHzrotrANIti, evamindriyanirvartanAdisUtrANyapi veditavyAni, prAyaH sugamatvAt , navaraM 'iMdiyauvaogaddhA' // 309 // dan Education International For Personal & Private Use Only Page #625 -------------------------------------------------------------------------- ________________ iti yAvantaM kAlamindriyairupayukta Aste tAvatkAla indriyopayogAddhA / 'kativihA NaM bhaMte ! ogAhaNA paNNattA' iti katividhaM-katiprakAraM bhadanta ! indriyairavagrahaNaM-paricchedaH prjnyptH| etatsAmAnyataH pRSTaM. sAmAnyaM ca vizepaniSThamato'pAyAdivizeSaviSayANi sUtrANyAha katividhe NaM bhaMte ! iMdiyaavAe paM0?, go0! paMcavidhe iMdiyaavAe paM0, taM0-sortidiyaavAe jAva phAsiMdiyaavAe, evaM neraiyANaM jAva vemANiyANaM, navaraM jassa jai iMdiyA asthi / kativihA NaM bhaMte ! IhA paM0 1, go0! paMcavihA IhA paM0, taM0-sotiMdiyaIhA jAva phAsiMdiyaIhA, evaM jAva vemANiyANaM, NavaraM jassa jai iMdiyA 8 / katividhe NaM bhaMte ! uggahe paM0 1, go0! duvihe uggahe paM0, taM0-atthoggahe ya vaMjaNoggahe ya / vaMjaNoggahe NaM bhaMte! katividhe paM01, go! cauvidhe paM0, taM0-sotidiyavaMjaNoggahe ghANidiyavaMjaNoggahe jibhidiyavaMjaNoggahe phAsiMdiyavaM0 / atthoggahe NaM bhaMte ! katividhe paM0 1, go0! chavihe paM0, taM0-sotiMdiyaatthovaggahe cakkhidiyaa0 jibhidiyaa0 phAsiMdiyaa0 noiMdiyaattho / neraiyANaM bhaMte ! kativihe uggahe paNNatte ?, go0! duvihe paM0, taM0-atthoggahe ya vaMjaNoggahe ya, evaM asurakumArANaM jAva thaNiyakumArANaM / puDhavikAiyANaM bhaMte ! katividhe uggahe, paM0 1, go0! duvidhe uggahe paM0-atthoggahe ya vaMjaNovaggahe ya / puDhavikAiyANaM bhaMte! vaMjaNoggahe katividhe paM01 go! ege phAsiMdiyavaMjaNoggahe paM0 / puDhavikAiyANaM bhaMte ! katividhe atthoggahe paNNatte ?, go! ege phAsiMdiyaatthoggahe paM0, evaM jAva For Personal & Private Use Only Page #626 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. 15 indriyapade uddezaH2 // 310 // vaNassaikAiyANaM, evaM beiMdiyANavi, navaraM beiMdiyANaM vaMjaNoggahe duvihe paM0 atthoggahe duvihe paM0, evaM teiMdiyacauriMdiyANavi, NavaraM iMdiyaparivuDDI kAyabA, cauriMdiyANaM vaMjaNoggahe tividhe paM0 atthoggahe cauvidhe paM0, sesANaM jahA neraiyANaM jAva vemANiyANaM 9-10 (sUtraM 200) 'kativihe NaM bhaMte ! iMdiyaavAe paM0' ityAdi, tatrAvagrahajJAnenAvagRhItasya IhAjJAnena IhitasyArthasya nirNayarUpo yo'dhyavasAyaH so'pAyaH, zAGkha evAyaM zAGga eva vAyaM ityAdirUpo'vadhAraNAtmako nirNayo'vAya iti bhaavH|iihaa iti, 'Iha ceSTAyAM' IhanamIhA, sadbhUtArthaparyAlocanarUpA ceSTA ityarthaH, kimuktaM bhavati?-avagrahAduttarakAlamavA sadbhatArthavizeSopAdAnAbhimukho'sadbhatArthavizeSaparityAgAbhimukhaHprAyo'tra madhuratvAdayaH zaGkhAdizabdadhA dRzyante nakarkazaniSThuratAdayaH zAGgAdizabdadhA ityevaMrUpo mativizeSa IhA, Aha ca bhASyakRta-"bhUyAbhUyavisesAdANaccAyA| bhimuhamIhA" / [bhUtAbhUtavizeSAdAnatyAgAbhimukhyamIhA] 'duvihe oggahe paM0, taM0-vaMjaNoggahe ya atthoggahe ya'iti, mavagraho dvividhaH-arthAvagraho vyaJjanAvagrahazca, tatra avagrahaNamavagrahaH arthasyAvagraho'rthAvagrahaH, anirdezyasAmAnyarUpAdyarthagrahaNamiti bhAvaH, Aha ca nandyadhyayanacUrNikRt-"sAmannassa rUvAivisesaNarahiyassa aniddessassamavaggahaNaMavaggaha" iti, tathA vyajyate'nenArthaH pradIpeneva ghaTa iti vyaJjanaM, taca upakaraNendriyasya zabdAdipariNatadravyANAM ca yaH parasparaM sambandhaH, sambandhe hi sati so'rthaH zrotrAdIndriyaNa vyajituM zakyate nAnyathA tataH sambandho vyaJjanaM, // 310 // For Personal & Private Use Only Page #627 -------------------------------------------------------------------------- ________________ Aha ca bhASyakRt-"jijai jeNatyo ghaDoba dIveNa vaMjaNaM taM ca / uvgrnniNdiyshaaiprinnyhvvsNbNdho||1||" [[vyajyate yenArtho ghaTa iva dIpena vyaJjanaM, tccopkrnnendriyshbdaadiprinntdrvysNbndhH||1||] vyaJjanena-sambandhenAvagrahaNaM-sambadhyamAnasya zabdAdirUpasyArthasyAvyaktarUpaH paricchedo vyaJjanAvagrahaH, athavA vyajyante iti vyaanAni 'kRdvahula'miti vacanAt karmaNyanada , vyaJjanAnAM-zabdAdirUpatayA pariNatAnAM dravyANAmupakaraNendriyasamprAptAnAmavagrahaH-avyaktarUpaH paricchedo vyaanAvagrahaH, Aha-prathamaM vyaJjanAvagraho bhavati tato'rthAvagrahastataH kasmAdiha prathamamarthAvagraha upanyastaH1, ucyate, spaSTatayopalabhyamAnatvAt , tathAhi-arthAvagrahaH spaSTarUpatayA sarvairapi jantubhiH |saMvedyate, zIghrataragamanAdau sakRtsattvaramupalabhyate, kiJcid dRSTaM na paribhAvitaM samyagiti vyavahAradarzanAt , apica arthAvagrahaH sarvendriyamanobhAvI vyaJjanAvagrahastu neti prathamamarthAvagraha uktaH / samprati vyaJjanAvagrahAdUrva arthAvagraha iti kramamAzritya prathamaM vyaJjanAvagrahakharUpaM pratipipAdayiSuH praznaM kArayati ziSyaM-'vaMjaNoggahe NaM bhaMte ! kaivihe paM.' ityAdi, iha vyaanamupakaraNendriyasya zabdAdipariNatadravyANAM ca parasparaM sambandha ityuktaM prAk, tatazcaturNAmeva zrotrAdInAmindriyANa vyaanAvagraho na nayanamanasoH, tayoraprApyakAritvAt , sA cAprApyakAritA nandhadhyayanaTIkAyAM pradarziteti neha pradazyate, arthAvagrahaH SavidhaH, tadyathA-'soiMdiyaatthuggahe' ityAdi, zrotrendriyeNAthAvagraho vyaJjanAvagrahottarakAlamekasAmayikamanirdezyaM sAmAnyamAtrArthagrahaNaM zrotrendriyArthAvagrahaH, evaM prANajihvA Jain Education Internalonal For Personal & Private Use Only Page #628 -------------------------------------------------------------------------- ________________ sparzanendriyArthAvagraheSvapi vAcyaM, cakSurmanasostu vyaJjanAvagraho na bhavati, tatastayoH prathamameva kharUpadravyaguNakriyA-1815 indriprajJApanAyA: mala IS kalpanAtItamanirdezyasAmAnyamAtrakharUpArthAvagrahaNamarthAvagraho'vaseyaH, 'noiMdiyaatthAvaggaho' iti noindriyaM-manaH, yapade |taca dvidhA-dravyarUpaM bhAvarUpaM ca, tatra manaHparyAptinAmakarmodayato yat manaHprAyogyavargaNAdalikamAdAya manastvena , | uddezaH2 ya0 vRttI. pariNamanaM tad dravyarUpaM manaH, tathA cAha nandyadhyayanacUrNikRt-'maNapajattinAmakammodayao jogge maNodave pittuM // 31 // maNatteNa pariNAmiyA davA davamaNo bhannai"iti, tathA dravyamano'vaSTambhena jIvasya yo manaHpariNAmaH sa bhAvamanaH, tathA cAha nandyadhyayanacUrNikRdeva-"jIvo puNa maNapariNAmakiriyAvaMto bhAvamaNo, kiM bhaNiyaM hoi ?-maNadavAlaMbaNo jIvassa maNavAvAro bhAvamaNo bhaNNai" iti, tatreha bhAvamanasA prayojanaM, tadgrahaNe hyavazyaM dravyamanaso|'pi grahaNaM bhavati, dravyamano'ntareNa bhAvamanaso'sambhavAt, bhAvamano vinApi ca dravyamano bhavati yathA bhavasthakevalinAM, tata uktaM bhAvamanasA prayojanaM, tatra noiMdriyeNa-bhAvamanasA'rthAvagraho-dravyendriyavyApAranirapekSaghaTAdyarthakharUpaparibhAvanAbhimukhaH prathamamekasAmayiko rUpAdhUrkhAkArAdivizeSacintAvikalo'nirdezyasAmAnyamAtracintAtmako bodho noiMdriyArthAvagrahaH, avagrahagrahaNaM copalakSaNaM tena noiMdriyArthAvagrahasya sAkSAditarayostu (IhApAya upalakSaNata upAdAnaM, vicitratvAt suutrgteritydossH| kativihA gaM bhaMte ! iMdiyA paM01, go! duvihA paM0, taM0-dabiMdiyA ya bhAviMdiyA ya, kati NaM bhaMte ! dabiMdiyA, 9999999999999 // 31 // For Personal & Private Use Only Page #629 -------------------------------------------------------------------------- ________________ paM01, go! aha dabiMdiyA paM0, taM0-do socA do netA do ghANA jIhA phAse / neraiyANaM bhaMte ! kati dabiMdiyA paM0 1, go0 ! aTTa ete ceva, evaM asurakumArANaM jAva thaNiyakumArANavi / puDhavikAiyANaM bhaMte ! kati daviMdiyA, paM01, go! ege phAsidie paM0, evaM jAva vaNassaikAiyANaM / beiMdiyANaM bhaMte ! kati dabiMdiyA paM0 1, go0! do daviMdiyA paM0, taM0-phAsidie ya jibhidie ya, teiMdiyANaM pucchA, go0 ! cattAridabiMdiyA paM0, taM0-do ghANA jIhA phAse, cauriMdiyANaM pucchA, go0! cha dabiMdiyA paM0, taM0-do NettA do ghANA jIhA phAse, sesANaM jahA neraiyANaM jAva vemANiyANaM / egamegassa NaM bhaMte ! neraiyassa kevaiyA daviMdiyA atItA ?, go0 ! aNaMtA, kevaiyA baddhellagA !, go0 ? aTTha, kevaiyA purekkhaDA, go0! aTTa vA sola vA sattarasa vA saMkhejA vA asaMkhejA vA aNaMtA vA / egamegassa NaM bhaMte ! asurakumArassa kevaiyA daviMdiyA atItA ?, go0 ! aNaMtA, kevaiyA baddhellagA?, aTTha, kevaiyA purekkhaDA ?, aTTa vA nava vA sattarasa vA saMkhejA vA asaMkhejA vA aNaMtA vA, evaM jAva thaNiyakumArANaM tAva bhANiyavaM / evaM puDhavikAiyA AukAiyA vaNassaikAiyAvi, navaraM kevaiyA baddhellagatti pucchAe uttaraM ekke phAsiMdiyadabiMdie, evaM teukAiyavAukAiyassavi, navaraM purekkhaDA nava vA dasa vA, evaM beiMdiyANavi, NavaraM baddhellagapucchAe doNNi, evaM teiMdiyassavi, NavaraM baddhellagA catvAri, evaM cauridiyassavi navaraM baddhellagA cha, paMciMdiyatirikkhajoNiyA maNUsA vANamaMtarA joisiyasohammIsANagadevassa jahA asurakumArassa, navaraM maNUsassa purekkhaDA kassai atthi kassai Natthi, jassatthi aTTa vA nava vA saMkhejjA vA asaMkhejjA vA aNaMtA vA, saNaMkumAramAhiMdabaMbhalaMtagasukkasahassAraANayapANayaAraNaacuyagevejagadevassa ya 720020292989929 Jain Education S ena For Personal & Private Use Only hainelibrary.org Page #630 -------------------------------------------------------------------------- ________________ prajJApanA yA: mala ya0 vRttau . // 312 // jahA neraiyassa, egamegassa NaM bhaMte ! vijayavejayaMtajayaMta aparAjiyadevassa kevaiyA dabiMdiyA atItA ?, go0 ! aNaMtA, kevaiyA baddhelagA 1, aTTha, kevaiyA purekkhaDA ?, aTTha vA solasa vA cauvIsA vA saMkhejjA vA, sabaddha siddhagadevassa atItA aNaMtA baddhellagA aTTha purekkhaDA aTTha / neraiyANaM bhaMte! kevaiyA dabiMdiyA atItA ?, go0 ! anaMtA, kevaiyA baDhelagA hai, go0 ! asaMkhejjA, kevaiyA purekkhaDA ?, go0 ! anaMtA, evaM jAva gevejjagadevANaM, navaraM maNUsANaM baddhelagA siya saMkhejjA siya asaMkhejjA, vijayavejayaMta jayaMta aparAjitadevANaM pucchA, go0 ! atItA anaMtA ballagA asaMkhejjA purekkhaDA asaMkhejjA, sabaTThasiddhagadevANaM pucchA, go ! atItA anaMtA, baddhellagA saMkhejjA, purekkhaDA saMkhejjA / egamegassa NaM neraiyassa neraiyatte kevaiyA dabiMdiyA atItA 1, go0 ! aNaMtA, kevaiyA baddhellagA 1, go0 ! aTTha, kevaiyA purekkhaDA 1, go0 ! kassa asthi kassa natthi, jassatthi aTTha vA solasa vA cauvIsA vA saMkhejjA vA asaMkhejA vA anaMtA vA / egamegassaNaM neraiyassa asurakumArate kevaiyA dabiMdiyA atItA 1, go0 ! anaMtA, kevaiyA ballagA ?, go0 ! Natthi, kevaiyA purekkhaDA 1, go0 ! kassai atthi kassai natthi, jassatthi aTTha vA solasa vA cauvIsA vA saMkhejjA vA asaMkhejjA vA aNaMtA vA, evaM jAva thaNiyakumArati / egamegassa NaM neraiyassa puDhavikAiyatte kevaiyA dabiMdiyA atItA 1, go0 ! anaMtA, kevaiyA baddhellagA?, go0 ! Natthi, kevaiyA purekkhaDA ?, go0 ! kassai atthi kassai natthi, jassatthi eko vA do vA tiNNi vA saMkhejjA vA asaMkhejA vA aNaMtA vA, evaM jAva vaNassaikAiyatte / egamegassa NaM bhaMte! neraiyassa beiMdiyatte kevaiyA dabiMdiyA atItA 1, go0 ! anaMtA, kevaiyA baddhellagA 1, go0 ! Natthi, kevaiyA purekkhaDA 1, go0 ! kassaha For Personal & Private Use Only 15 indriyapade uddezaH 2 // 312 // Page #631 -------------------------------------------------------------------------- ________________ asthi kassai natthi, jassatthi do vA cattAri vA saMkhejA vA asaMkhejA vA aNaMtA vA, evaM teiMdiyattevi, navaraM purekkhaDA cattAri aTTha vA bArasa vA saMkhejA vA asaMkhejjA vA aNaMtA vA, evaM cauridiyattevi, navaraM purekkhaDA cha vA bArasa vA aTThArasa vA saMkhejA vA asaMkhejjA vA aNaMtA vA, paMciMdiyatirikkhajoNiyatte jahA asurakumAratte maNUsattevi evaM ceva, navaraM kevaiyA purekkhaDA ?, aTTha vA solasa vA cauvIsA vA saMkhenjA vA asaMkhejA vA aNaMtA vA, savesi maNUsavajANaM purekkhaDA maNUsatte kassai asthi kassai natthi evaM Na vuccati, vANamaMtarajoisiyasohammaga jAva gevejagadevatte atItA aNaMtA badallagA natthi, purekkhaDA kassaI asthi kassai natthi jassa asthi aTTha vA solasa vA cauvIsA vA saMkhejjA vA asaMkhejjA vA aNaMtA vA, egamegassa NaM bhaMte ! neraiyassa vijayavejayaMtajayaMtaaparAjitadevatte kevaiyA dabiMdiyA atItA ?, Natthi, kevaiyA purekkhaDA, kassai atthi kassai natthi jassa asthi aTTa vA solasa vA, sabaDhasiddhagadevatte atItA natthi, baddhellagA Natthi, purekkhaDA kassai atthi kassai Natthi jassa atthi aha / evaM jahA neraiyadaMDao nIto tahA asurakumAraNavi netabo, jAva paMciMdiyatirikkhajoNieNaM, navaraM jassa saTThANe jai baddhellagA tassa tai bhANiyatvA / egamegassaNaM bhaMte! maNUsassa neraiyatte kevaiyA dabiMdiyA atItA, go0! aNaMtA, kevaiyA baddhellagA?, Natthi, kevaiyA purekkhaDA, kassai asthi kassai natthi jassatthi aTTa vA solasa vA cauvIsA vA saMkhejjA vA asaMkhejjA vA aNaMtA vA, evaM jAva paMciMdiyatirikkhajoNiyatte, NavaraM egidiyavigalidiesu jassa jai purekkhaDA tassa tattiyA bhANiyabA, evamegassa NaM bhaMte! maNUsassa maNUsatte kevaiyA dabiMdiyA atItA, go! agaMtA, kevaiyA baddhellagA, go0! aTTha, kevaiyA purekakkhaDA, 2020282920320020209020 For Personal & Private Use Only Page #632 -------------------------------------------------------------------------- ________________ prajJApanA yAH malaya0 vRttau . // 313 // kassai atthi kassai natthi, jassatthi aTTha vA solasa vA cauSIsA vA saMkhejA vA asaMkhejA vA aNaMtA vA, vANamaMtarajoisiyA jAva gevejjagadevate jahA neraiyatte, egamegassa NaM bhaMte ! maNUsassa vijayavejayaMtajayaMta aparAjitadevatte kevaiyA dabiMdiyA atItA ?, go0 ! kassai atthi kassai natthi, jassa atthi aTTha vA solasa vA, kevaiyA baddhellagAra, natthi, kevaiyA purekkhaDA ?, kassai atthi kassai natthi, jassa'tthi aTTha vA solasa vA, egamegassa NaM bhaMte! maNUsassa vA sabaTThasi - gadevate kevatitA dabiMdiyA atItA ?, go0 ! kassai atthi kassai natthi, jassatthi aTTha, kevaiyA baddhe lagA ?, Natthi, kevaiyA purekkhaDA 1, kassai atthi kassai natthi, jassa atthi aTTha, vANamaMtarajotisie jahA neratie / sohammagadeve vi jahA neraie, navaraM sohammagadevassa vijayavejayaMtajayaMtAparAjiyatte kevaiyA atItA 1, go0 ! kassai atthi kassai Natthi, jassa asthi aTTha, kevaiyA baddhelagA ?, Natthi, kevaiyA purekkhaDA 1, go0 ! kassai atthi kassati Natthi, jassa a aTThavA solasa vA, saddaTThasiddhagadevatte jahA neraiyassa, evaM jAva gevejagadevassa, saGghaTTasiddhaga tAva NetavaM / egamegassa NaM bhaMte! vijayavejayaMtajayaMtAparAjitadevassa neraiyatte kevaiyA dabiMdiyA atItA 1, go0 ! anaMtA, kevaiyA baddhelagA 1, Natthi, kevaiyA purekkhaDA ?, Natthi, evaM jAva paMciMdiyatirikkhajoNiyatte maNUsatte atItA aNaMtA, baddhellagA Natthi, purekkhaDA aTTa vA solasa vA cavIsA vA saMkhejA vA, vANamaMtare joisiyatte jahA neraiyatte, sohammagadevatte'tItA anaMtA, baddhelagA Natthi, purekkhaDA kassai atthi kassai natthi, jassa asthi aTTha vA solasa vA cauvIsA vA saMkhejA vA, evaM jAva gevejjagadevatte, vijayavejayaMtajayaMtaaparAjitadevatte atItA kassai asthi kassai natthi, jassa asthi aTTa, kevatiyA baddhe For Personal & Private Use Only 15 indri yapade uddezaH 2 // 313 // Page #633 -------------------------------------------------------------------------- ________________ llagA , aTTha, kevatiyA purekkhaDA ?, kassai asthi kassai natthi, jassa atthi aTTa, egamegassa NaM bhaMte ! vijayavejayaMtajayaMtaaparAjiyadevassa savaTThasiddhagadevatte kevaiyA dabiMdiyA atItA ?, go0 ! Natthi, kevaiyA purekkhaDA 1, kassai atthi kassai Natthi, jassa atthi aTTha, egamegassa NaM bhaMte ! sabaTThasiddhagadevassa neraiyatte kevaiyA dabiMdiyA atItA ?, go! aNaMtA, kevaiyA baddhellagA ?, Natthi, kevaiyA purekkhaDA ?, Natthi, evaM maNUsavajaM jAva gevejagadevatte, navaraM maNUsatte atItA arNatA, kevaiyA baddhellagA ?, Natthi, kevaiyA purekkhaDA ?, aTTha, vijayavejayaMtajayaMtaaparAjitadevatte atItA kassati atthi kassati natthi, jassa atthi aTTha, kevaiyA baddhellagA ?, Natthi, kevaiyA purekkhaDA?, Natthi, egamegassa NaM bhaMte ! sabaTThasiddhagadevassa sabaDhasiddhagadevatte kevaiyA daviMdiyA atItA?, go! Natthi, kevaiyA baddhellagA 1, aTTha, kevaiyA purekkhaDA?, Natthi / neraiyANaM bhaMte ! neraiyatte kevatitA daviMdiyA atItA ?, go0 ! aNaMtA, kevaiyA baddhellagA?, asaMkhejA, kevaiyA purekkhaDA?, aNaMtA, neraiyANaM bhaMte ! asurakumAratte kevaiyA dabiMdiyA atItA?, go0! aNaMtA, kevaiyA baddhellagA ?, Natthi, kevaiyA purekkhaDA ?, aNaMtA, evaM jAva gevejjagadevatte, neraiyANaM bhaMte ! vijayavejayaMtajayaMtaaparAjitadevatte kevaiyA dabiMdiyA atItA?, nathi, kevaiyA baddhellagA?, Natthi, kevaiyA purekkhaDA, asaMkhijjA, evaM sabasiddhagadevattevi, evaM jAva paMciMdiyatirikkhajoNiyA sabaDhasiddhagadevatte bhANiyavaM, navaraM vaNassaikAiyANaM vijayavejayaMtajayaMtaaparAjitadevatte sabaDhasiddhagadevatte ya purekkhaDA aNaMtA, sosi maNUsasavaTThasiddhagavajANaM sahANe baddhellagA asaMkhejA, paravANe baddhellagA Natthi, vaNassaikAiyANaM baddhellagA aNaMtA, maNUsANaM neraiyatte atItA aNaMtA baddhellagA Natthi. For Personal & Private Use Only Page #634 -------------------------------------------------------------------------- ________________ 15 indri prajJApanAyA: malaya0vRttI. yapade uddezaH 2 // 314 // purekkhaDA aNaMtA, evaM jAva gevejagadevatte, navaraM saTTANe atItA aNaMtA baddhellagA siya saMkhejA siya asaMkhejjA purekkhaDA aNaMtA, maNUsANaM bhaMte ! vijayavejayaMtajayaMtaaparAjitadevatve kevaiyA daviMdiyA atItA ?, saMkhejA, kevaiyA baddhellagA, Natthi, kevaiyA purekkhaDA ?, siya saMkhejA siya asaMkhejA, evaM savaTThasiddhagadevatte atItA Natthi baddhellagA Natthi purekkhaDA asaMkhejA, evaM jAva gevejjagadevANaM, vijayavejayaMtajayaMtaaparAjitadevANaM bhaMte ! neraiyatte kevaiyA daviMdiyA atItA ?, go! aNaMtA, kevaiyA baddhellagA, Natthi, kevaiyA purekkhaDA, Natthi, evaM jAva joisiyattevi, NavaraM maNUsatte atItA aNaMtA, kevaiyA baddhellagA ?, Natthi, purekkhaDA asaMkhijjA, evaM jAva gevejagadevatte saTThANe atItA asaMkhejA, kevaiyA baddhellagA?, asaMkhijA, kevaiyA purekkhaDA ?, asaMkhejA, sabaTThasiddhagadevatte atItA nasthi baddhellagA natthi purekkhaDA asaMkhejA, sabaDhasiddhagadevANaM bhaMte ! neraiyatte kevatiyA dakviMdiyA atItA ?, go0 ! arNatA, kevatiyA baddhellagA ?, natthi, kevatiyA purekkhaDA ?, Natthi, evaM maNUsavajaM tAva gevejagadevatte, maNusatte atItA aNaMtA, baddhellagA natthi, purekkhaDA saMkhejA, vijayavejayaMtajayaMtaaparAjitadevatte kevaiyA dabiMdiyA atItA ?, saMkhejA, kevaiyA baddhellagA, Natthi, kevaiyA purekkhaDA ?, Natthi, sabaDhasiddhagadevANaM bhaMte ! sabasiddhagadevatte kevaiyA daviMdiyA atItA ?, Natthi, kevaiyA baddhellagA ?, saMkhijjA, kevaiyA purekkhaDA ?, Natthi, dAraM 11 / kati NaM bhaMte ! bhAviMdiyA, paM0 1, go0 ! paMca bhAviMdiyA, paM0, taM0-sotidie jAba phAsidie, neraiyANaM bhaMte ! kati bhAvidiyA paM0 1, go.! paMca mAvidiyA paM0, taM0-sotiMdite jAva phAsiMdite, evaM jassa jai iMdiyA tassa tai bhANitavA, jAva bemANiyANaM, egamegassa X // 314 // dain Education International For Personal & Private Use Only www.janelibrary.org Page #635 -------------------------------------------------------------------------- ________________ Na bhaMte ! neraiyassa kevaiyA bhAviMdiyA atItA ?, go0 ! arNatA, kevaiyA baddhellagA, paMca, kevaiyA purekkhaDA ?, paMca vA dasa vA ekArasa vA saMkhejA vA asaMkhejA vA aNaMtA vA, evaM asurakumArassavi, navaraM purekkhaDA paMca vA cha vA saMkhejjA vA asaMkhejA vA aNaMtA vA, evaM jAva thaNiyakumArassavi, evaM puDhavikAiyaAukAiyavaNassaikAiyassavi, beiMdiyateiMdiyacauriMdiyassavi, teukAiyavAukAiyassavi evaM ceva, navaraM purekkhaDA cha vA satta vA saMkhejA vA asaMkhejjA vA aNaMtA vA, pAMcaMdiyatirikkhajoNiyassa jAva IsANassa jahA asurakumArassa, navaraM maNUsassa purekkhaDA kassai atthi kassai natthitti bhANiyatvaM, saNaMkumAra jAva gevejagassa jahA neraiyassa, vijayavejayaMtajayaMtaaparAjitadevassa atItA aNaMtA, baddhellagA paMca, purekkhaDA paMca vA dasa vA paNNarasa vA saMkhejA vA, sabaTThasiddhagadevassa atItA aNaMtA, baddhellagA paMca, kevaiyA purekkhaDA, paMca / neraiyANaM bhaMte ! kevaiyA bhAvidiyA atItA?, go0! aNaMtA, kevaiyA baddhellagA?, asaMkhejA, kevaiyA purekkhaDA ?, aNaMtA, evaM jahA davidiesu pohatteNaM daMDato bhaNito tahA bhAvidiesuvi pohatteNaM daMDato bhANiyo, navaraM vaNassaikAiyANaM baddhellagA aNaMtA, egamegassa NaM bhaMte ! neraiyassa neraiyatte kevatiyA bhAviMdiyA atItA?, go0! aNaMtA, baddhellagA?, paMca, purakkhaDA kassavi asthi kassavi natthi, jassa atthi paMca vA dasa vA paNNarasa vA saMkhejjA vA asaMkhejA vA aNaMtA vA, evaM asurakumArANaM jAva thaNiyakumArANaM, navaraM baddhellagA natthi, puDhavikAiyatte jAva beIdiyatte jahA dabiMdiyA, teiMdiyatte taheva navaraM purekkhaDA tiNNi vA cha vA Nava vA saMkhejjA vA asaMkhejjA vA aNaMtA vA, evaM cauriMdiyattevi, navaraM purekkhaDA cattAri vA aTTa vA bArasa vA saMkhejjA vA asaMkhejA vA SadS02020902220/20 For Personal & Private Use Only Page #636 -------------------------------------------------------------------------- ________________ prajJApanayA malayavRttI. yapade // 315 // aNaMtA vA, evaM ee ceva gamA cattAri jANetavA je ceva davidiesa, NavaraM taiyagame jANitavA jassa jai iMdiyA te 15indripurekkhaDesu muNetavA, cautthagame jaheva daviMdiyA, jAva savaTThasiddhagadevANaM sabaTTasiddhagadevatte kevatiyA bhAviMdiyA atItA ?, natthi, baddhellagA?, saMkhijjA, purekkhaDA?, Natthi (sUtraM 201) // iMdiyapayaM samattaM // 16 // uddezaH 2 'kativihA NaM bhaMte ! iMdiyA paM0' iti dravyendriyasUtraM sugama, prAgbhAvitatvAt , 'kai NaM bhaMte ! daviMdiyA ! ityAdi, dravyendriyasaGkhyAviSayaM daNDakasUtraM ca pAThasiddhaM, ekaikajIvaviSayAtItabaddhapuraskRtadravyendriyacintAyAM 'purakkhaDA aTTa vA sola vA sattarasa vA saMkhijA vA asaMkhijA vA aNaMtA vA' iti, yo nairayiko'nantarabhave manuSyatvamavApya setsyati tasya mAnuSabhavasambandhInyaSTau, yaH punaranantarabhave tiryapaJcendriyatvamavApya tata uddhRtto manuSyeSu / gatvA setsyati tasyASTau tiryakapaJcendriyabhavasambandhInyaSTau manuSyabhavasambandhInIti SoDaza, yaH punaranantaraM narakAduvRttastiryapaJcendriyatvamavApya tadanantaramekaM bhavaM pRthivIkAyAdiko bhUtvA manuSyeSu samAgasa setsyati tasyASTo tiryapaJcendriyabhavasambandhIni ekaM pRthivIkAyAdibhavasambandhi aSTau ca manuSyabhavasambandhInIti saptadaza saGkhyeyakAlaM saMsArAvasthAyinaH saGkhyeyAni asaMkhyeyaM kAlamasaGkhyeyAni anantaM kAlamanantAni / asurakumArasUtre 'purakkhaDA // 315 // aTTha vA nava vA' ityAdi, tatrAsurabhavAdudRttyAnantarabhave manuSyatvamavApya setsyato'STau, asurakumArAdayastvIzAnaparyantAH pRthivyavanaspatitpadyante tato'nantarabhave pRthivyAdiSu gatvA tadanantaraM manuSyatvamavApya setsyati takha nava, selcercercenseseseeeeeeeeeeeeeA For Personal & Private Use Only Page #637 -------------------------------------------------------------------------- ________________ saGkhyeyAdibhAvanA prAgvat , pRthivyavanaspatisUtre 'purakkhaDA aTTha vA nave'ti pRthivyAdayo banantaramuvRttya manuSyeSu / utpadyante siddhyanti ca, tatra yo'nantarabhave manuSyatvamavApya setsyati tasya manuSyabhavasambandhInyaSTau, yastvanantaramekaM | pRthivyAdibhavamavApya tadanantaraM manuSyo bhUtvA setsyati tasya nava, tejovAyavo'nantaramuttA manuSyatvameva na prAmuvanti dvitricaturindriyAstvanantaraM manuSyatvamavAmuvanti paraM na siyanti tatasteSAM sUtreSu jaghanyapade nava naveti vaktavyaM, zeSabhAvanA prAguktAnusAreNa karttavyA, manuSyasUtre puraskRtAni dravyendriyANi kasyApi santi kasyApi na santIti, tadbhava eva siyato na santi zeSasya santIti bhAvaH, yasyApi santi so'pi yadyanantarabhave bhUyo'pi manuSyo bhUtvA setsyati tasyASTo, yaH punaH pRthivyAghekabhavAntarito manuSyo bhUtvA siddhigAmI tasya nava, zeSabhAvanA prAgvat, sanakumArAdayo devA anantaramuvRttAH na pRthivyAdiSvAyAnti kintu paJcendriyeSu, tataste nairayikavadvaktavyAH, tathA cAha"saNaMkumAramAhiMdabaMbhaloyalaMtagasukkasahassAraANayapANayaAraNaaJcuyagevijadevassa ya jahA neraiyassa" vijayAdidevacatuSTayasUtreSu yo'nantarabhave manuSyatvamavApya setsyati tasyASTI, yaH punarekavAraM manuSyo bhUtvA bhUyo'pi manuSyatvamavApya setsyati tasya SoDaza, yastvapAntarAle devatvamanubhUya manuSyo bhUtvA siddhigAmI tasya caturviMzatiH, manupyabhave aSTau devabhave'STau bhUyo'pi manuSyabhave aSTAviti, saGkhyeyAni saGkhyeyaM kAlaM saMsArAvasthAyinaH, iha vijayA|diSu caturyugatAHprabhUtamasaGkhyeyamanantaM vA kAlaM saMsAre nAvatiSThante tataH saMkhejjA vA ityevoktaM, 'nAsaMkhejA vA aNaMtA| For Personal & Private Use Only Page #638 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0vRttI. // 316 // vA' iti, sarvArthasiddhastvanantarabhave niyamataH siddhyati tatastasyAjaghanyotkRSTaM puraskRtA aSTAviti / bahuvacanacintAyAM 15 indrinairayikasUtre baddhAni dravyendriyANyasaGkhyeyAni, nairayikANAmasaGkhyAtatvAt , evaM zeSasUtreSvapyupayujya vaktavyaM, navaraM yapade manuSyasUtre 'siya saMkhejA siya asaMkhejA' iha sammUchimamanuSyAH kadAcit sarvathA na santi, tadantarasya catu uddezaH 2 vizatimuhUrttapramANasya prAgabhidhAnAt , tatra yadA pRcchAsamaye sarvathA na santi tadA saGkhyeyAni, garbhajamanuSyANAM saGkhyeyatvAt , yadA tu sammUJchimA api santi tadA asaGkhyeyAni, sarvArthasiddhamahAvimAnadevAH saGkhyayAH, bAdaratve mahAzarIratve ca sati parimitakSetravarttitvAt , tato baddhAni puraskRtAni vA teSAM dravyendriyANi saGkhyeyAni, 'egamegassa NaM bhaMte ! neraiyassa neraiyatte' ityAdi, 'kassai asthi kassai natthi' iti yo narakAdutto bhUyo'pi nairayikatvaM nAvApsyati tasya na bhavanti, yastvavApsyati tasya santi, so'pi yadyekavAramAgAmI tato'STau dvau vArau cet tarhi SoDaza yadi trIn vArAn tatazcaturviMzatiH saGkhyeyAn vArAn AgAminaH saGkhyeyAnItyAdi,manuSyatvacintAyAM 'kassai asthi kassai Natthi' iti na vaktavyaM, manuSyeSvAgamanasyAvazyaMbhAvitvAt , tato jaghanyapade'STau utkarSato'nantAnIti vaktavyaM, vijayavaijayaMtajayantAparAjitacintAyAM atItAni dravyendriyANi na santi, kasmAditi cet ?, ucyate, // 31 // iha vijayAdiSu caturyu gato jIvo niyamAt tata udRtto na jAtucidapi nairayikAdipaJcendriyatiryaparyavasAneSu tathA|| vyantareSu jyotiSkeSu ca madhye samAgamiSyati tathAkhAbhAvyAt, manuSyeSu saudharmAdiSu cAgamiSyati, tatrApi For Personal & Private Use Only Page #639 -------------------------------------------------------------------------- ________________ jaghanyata ekaM dvau (trIn ) vA bhavAnutkarSataH saGkhyeyAn na punarasaGkhyeyAn anantAn vA, tato nairayikasya vijayAditve'tItAni dravyendriyANi na santItyuktaM, puraskRtAni aSTau SoDaza vA, vijayAdiSu dvirutpannasyAnantarabhave niyamato mokSagamanAt, evaM yathA nairathikasya nairayikatvAdiSu caturviMzatau sthAneSu cintA kRtA tathA asurakumArAdInAmapi pratyekaM karttavyA, pUrvoktabhAvanA'nusAreNa ca khayamupayujya paribhAvanIyA, bhAvendriyasUtrANyapi sugamAnyeva, kevalaM dravyendri yagatabhAvanAnusAreNa tatra bhAvanA bhAvayitavyA // 15 // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM paJcadazamindriyAkhyaM padaM samAptam // For Personal & Private Use Only Page #640 -------------------------------------------------------------------------- ________________ atha SoDazaM padaM // 16 // prajJApanAyAH malaya. vRttI. 16 prayogapada // 317 // 98090SSSSSBOOR / tadevaM vyAkhyAtaM paJcadazamadhunA SoDazamArabhyate-tasya cAyamabhisambandhaH-ihAnantarapade pradhAnapadahetutvAdindriyavatAmeva lezyAdisadbhAvAt vizeSata indriyapariNAma uktastatastadanantaramiha pariNAmasAmyAt prayogapariNAmaH pratipAdyate, tatra cedamAdisUtram kativihe gaM bhaMte ! paoge paM0 ?, go0 ! paNNarasavihe paoge paM0, taM0-saccamaNappaoge 1 asaccamaNappaoge 2 saccAmosamaNappaoge 3 asaccAmosamaNappaoge 4 evaM vaippaogevi cauhA 8 orAliyasarIrakAyappaoge 9 orAliyamIsasarIrakAyappaoge 10 veubviyasarIrakAyappaoge 11 veuviyamIsasarIrakAyappaoge 12 AhArakasarIrakAyappaoge . 13 AhAragamIsasarIrakAyappaoge 14 (teyA) kammAsarIrakAyappaoge 15 (sUtraM 202) 'kaivihe NaM bhaMte !' ityAdi, katividhaH-katiprakAraH, Namiti vAkyAlaGkAre, bhadanta ! prayogaH prajJaptaH 1, pryog||317|| iti prapUrvasya 'yujirAyoge' ityasya ghAntasya prayogaH, parispandakriyA AtmavyApAra ityarthaH, athavA prakarSaNa yujyate-vyApAryate kriyAsu sambandhyate vA sAmparAyikeryApathakarmaNA sahAtmA aneneti prayogaH 'munAmnIti karaNe ghaJpra For Personal & Private Use Only Page #641 -------------------------------------------------------------------------- ________________ tyayaH, bhagavAnAha - paJcadazavidhaH prajJaptaH, tadeva paJcadazavidhatvaM darzayati- 'sacamaNappaoge' ityAdi, santo- munayaH padArthA vA teSu yathAsaGkhyaM muktiprApakatvena yathAvasthitavastukharUpacintanena ca sAdhu satyaM - asti jIvaH sadasadrUpo dehamAtravyApItyAdirUpatayA yathAvasthitavastucintanaparaM, satyaM ca tat manazca satyamanaH tasya prayogo - vyApAraH satyamanaprayogaH, 'asacca maNappaoge' iti, satyaviparItamasatyaM yathA - nAsti jIvaH ekAntasadrUpo vetyAdikuvikalpanaparaM taca tanmanazca tasya prayogo'satyamanaH prayogaH, 'sacca mosamaNappaoga' iti satyamRSA - satyAsatye yathA dhavakhadirapalAzAdimizreSu bahuSvazokavRkSeSu azokavanamevedamiti vikalpanaparaM tatra hi katipayAzokavRkSANAM sadbhAvAt | satyatA anyeSAmapi dhavakhadirAdInAM sadbhAvAdasatyatA, vyavahAranayamatApekSayA caivamucyate, paramArthataH punaridama satya - meva, yathAvikalpitArthAyogAt, taca tanmanazcetyAdi prAgvat, tathA 'asaccAmosamaNappaoge' iti yanna satyaM nApi mRSA tadasatyAmRSA, iha vipratipattau satyAM vastupratiSThAsayA sarvajJamatAnusAreNa vikalpyate yathA asti jIvaH sadasadrUpa iti tatkila satyaM paribhASitamArAdhakatvAt, yatpunarvipratipattau satyAM yadvastupratiSThAzayA'pi sarvajJamatottIrNa vikalpyate yathA nAsti jIvaH ekAntanityo vetyAdi tadasatyaM virAdhakatvAt, yatpunarvastupratiSThAsAmantareNa kharU - |pamAtra paryAlocanaparaM yathA - devadattAt 3 ghaTa Anetavyo gauryAcanIyA ityAdicintanaparaM tat asatyAmRSA, idaM hi svarUpamAtraparyAlocanaparatvAt na yathoktalakSaNaM satyaM nApi mRSA, etadapi vyavahAranayamatApekSayA draSTavyaM, anyathA For Personal & Private Use Only Page #642 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRttau. // 318 // vipratAraNabuddhipUrvakamasatye'ntarbhavati anyantu satye, taca tanmanazca tasya prayogo'satyA'mRSAmanaH prayogaH / evaM 'vaippaogovi cauhA' iti, yathA manaHprayogazcaturddhA tathA vAkprayogo'pi caturddhA tadyathA - satyavAkprayogo mRSAvAkprayogaH satyAmRSAvAkprayogaH asatyAmRSAvAkprayogaH, etAzca satyavAgAdayaH satyamanaHprabhRtivadbhAvanIyA iti / 'orAliya sarIrakA ppaoge' iti audArikAdizabdArthamagre vakSyAmaH, audArikameva zarIraM tadeva pudgalaskandhasamudAyarUpatvAt upacIyamAnatvAcca kAyaH audArikazarIrakAyaH tasya prayogaH audArikazarIrakAyaprayogaH, ayaM ca tirazco manuSyasya ca paryAptasya 1, 'audArika mizrakAyazarIraprayoga' iti audArikaM ca tanmizraM ca audArikamizra, kena saha mizritamiti cet ?, ucyate, kArmaNena, tathA coktaM niyuktikAraNa zastra (AhAra) parijJAdhyayane - ' joeNaM kammaeNaM AhArei anaMtaraM jIvo / teNa paraM mIseNaM jAva sarIrassa niSpattI // 1 // [ yogena kArmaNenAhArayatyanantaraM jIvaH / tataH paraM mizreNa yAvat zarIrasya niSpattiH // 1 // ] nanu mizratvamubhayaniSThaM, tathAhi --yathA audArikaM kArmaNena mizraM tathA kArmaNamapi audArikeNa mizraM tataH kasmAdaudArikamizrameva taducyate na kArmaNamizramiti 1, ucyate, iha vyapadezaH sa pravarttanIyo yena vivakSitArthapratipattirniSpratipakSA zrotRRNAmupajAyate, anyathA saMdehApattito vivakSi tArthapratipattyA na teSAmupakAraH kRtaH syAt, kArmaNaM ca zarIramAsaMsAramavicchedenAvasthitatvAt sakaleSvapi zarI| reSu sambhavati, tataH kArmaNamizramityukte na jJAyate kiM tiryagmanuSyANAmaparyAptAvasthAyAM tadvivakSitamuta devanArakA For Personal & Private Use Only 16 prayo gapadaM // 318 // Page #643 -------------------------------------------------------------------------- ________________ NAmiti ?, tata utpattimAzrityaudArikasya pradhAnatvAt kAdAcitkatvAca niSpratipakSavicakSitArthapratipattyarthamaudArikeNa vyapadizyate-audArikamizramiti, tathA yadaudArikazarIro vaikriyalabdhisampanno manuSyastiyapaJcendriyaH paryAptakabAdaravAyukAyiko vA vaikriyaM karoti tadA kilaudArikazarIraprayoga eva vartamAnaH pradezAn vikSipya vaikriyazarIrayogyAn pudgalAnupAdAya vaikriyazarIraparyAptyA yAvanna paryAptimupagacchati tAvat yadyapi vaikriyeNa mizrataudArikasyobhayaniSThA tathApyaudArikasya prArambhakatayA pradhAnatvAt tena vyapadeza audArikamizramiti, na vaikriyeNeti, tathA AhArakamapi zarIraM yadA kazcidAhArakalabdhimAn pUrvadharaH karoti tadA yadyapyAhArakeNa mizratvamaudArikasyobhayaniSThaM tathApyaudArikamArabhakatayA pradhAnamiti tena vyapadezapravRttiraudArikamizramiti, na tvAhArakeNeti, audArikamizraM ca tat zarIraM cetyAdi pUrvavat 2, vaikriyazarIrakAyaprayogo vaikriyazarIraparyAptyA paryAptasya 3, vaikriyamizrazarIrakAyaprayogo devanArakANAmaparyAptAvasthAyAM, mizratA ca tadAnIM kArmaNena saha veditavyA, atrAkSepapa-1 rihArau prAgvat , tathA yadA manuSyastiryakrapaJcendriyo vAyukAyiko vA vaikriyazarIrI bhUtvA kRtakAryo vaikriyaM parijihIrgharaudArike praveSTuM yatate tadA kila vaikriyazarIrabalenaudArikopAdAnAya pravartate iti vaikriyasya prAdhAnyAttena vyapadezo naudArikeNeti vaikriyamizramiti 4, tathA AhArakazarIrakAyaprayogaH AhArakazarIrapopyA paryAptakha // 4 // 5, AhArakamizrazarIrakAyaprayogaH AhArakAdaudArika pravizataH, etaduktaM bhavati yadA AhArakazarIrI bhUtvA 300000999900 For Personal & Private Use Only Page #644 -------------------------------------------------------------------------- ________________ 16 prayogapadaM prajJApanAyAH malaya. vRttI. // 319 // 99999999999 kataMkAryaH punarapyaudArikaM gRhNAti tadA yadyapi mizratvamubhayaniSThaM tathApyaudArike praveza AhArakabalenetyAhArakasya lanatyAhArakasya pradhAnatvAt tena vyapadezo naudArikeNAhArakamizramiti 6 / etaca siddhAntAbhiprAyeNoktaM, kArmagranthikAH punakri- yasya prArambhakAle parityAgakAle ca vaikriyamizramAhArakazarIrasya prArambhakAle parityAgakAle ca AhArakamizra, na tvekasyAmapyavasthAyAmaudArikamizramiti pratipannAH, taijasakArmaNazarIraprayogo vigrahagatI samudghAtAvasthAyAM vA sayogikevalinastRtIyacaturthapaJcamasamayeSu, iha taijasaM kArmaNena sahAvyabhicArIti yugapattaijasakArmaNagrahaNaM, amUneva paJcadaza prayogAn jIvAdiSu sthAneSu cintayannAha jIvANaM bhaMte ! katividhe paoge paNNatte, go! paNNarasavidhe paNNatte, saccamaNappaoge jAva kammAsarIrakAyappaoge, neraiyANaM bhaMte ! katividhe paoge paNNate ?, go0 ! ekArasavidhe paoge paM0, taM0-saccamaNappaoge jAva asaccAmosavayappaoge veubviyasarIrakAyappaoge veubviyamIsasarIrakAyappaoge (teyA) kammAsarIrakAyappaoge, evaM asurakumArANavi jAva thaNiyakumArANaM / puDhavikAiyANaM pucchA, go0! tivihe paoge paM0, taM0-orAliyasarIrakAyappaoge orAliyamIsasarIrakAyappaoge kammAsarIrakAyappaoge ya, evaM jAva vaNassaikAiyANaM, NavaraM vAukAiyANaM paMcavihe paoge paM0, taM0orAliyakAyappaoge orAliyamIsasarIrakAyappaoge ya veubie duvidhe kammAsarIrakAyappaoge ya, beiMdiyANaM pucchA, go!cabihe paoge paM0, taM0-asaccAmosavaippaoge orAliyasarIrakAyappa0 orAliyamIsasarIrakAyappa0 kammA 20200202929020aedos // 319 // For Personal & Private Use Only Page #645 -------------------------------------------------------------------------- ________________ sarIrakAyappa evaM jAva cariMdiyANaM, paMciMdiyatirikkhajoNiyANaM pucchA, go0 terasavidhe paoge paM0, taM0-saccamaNappaoge mosamaNappaoge saccAmosa0 asaccAmosamaNappa0, evaM vaippaogevi, orAliyasarIrakAyappa0 orAliyamIsasarIrakAyappa0 veuviyasarIrakAyappa0 veuviyamIsasarIrakAyappa0 kammAsarIrakAyappaoge, maNUsANaM pucchA, go! paNNarasavidhe paoge paM0, taM0-saccamaNappa0 jAva kammAsarIrakAyappa0, vANamaMtarajoisiyavemANiyANaM jahA neraiyANaM (sUtraM 203) 'jIvANaM bhaMte ! katividhe paoge paM.' ityAdi, tatra jIvapade paJcadazApi prayogAH, nAnAjIvApekSayA sadaiva paJcadazAnAmapi yogAnAM labhyamAnatvAt , nairayikapade ekAdaza, audArikaudArikamizrAhArakAhArakamizraprayogANAM teSAmasambhavAt , evaM sarveSvapi bhavanapativyantarajyotiSkavaimAnikeSu bhAvanIyaM, pRthivyAdiSu vAyukAyavarjeSvakendriyeSu pratyekaM pratyekaM trayastrayaH prayogAH audArikaudArikamizrakAmaNalakSaNAH, vAyukAyikeSu paJca, vaikriyavaikriyamizrayorapi teSAM sambhavAt , dvitricaturindriyANAM pratyekaM catvAraH audArikamaudArikamizraM kAmaNamasatyAmRSAbhASA ca, zeSAstu satyAdayo bhASAsteSAM na sambhavanti 'vigalesu asaccamoseva' [vikaleSu asatyAmRSaiva ] iti vacanAt , paJcendriyatiryagyonikAnAM trayodaza AhArakAhArakamizrayosteSAmasambhavAdasambhavazcaturdazapUrvAdhigamAsambhavAt , manu vyeSu paJcadazApi, manuSyANAM sarvabhAvasambhavAt / adhunA jIvAdiSu padeSu niyataprayogabhAvaM vicintayiSuridamAhaIN jIvANaM bhaMte / kiM saccamaNappaogI jAva kiM kammasarIrakAyappaogI?, jIvA sabvevi tAva hoja saccamaNappaogIvi. Creetoececreaeececesee . For Personal & Private Use Only Page #646 -------------------------------------------------------------------------- ________________ 16 prayo prajJApanAyA: malaya0vRttI. gapada // 320 // jAva veuviyamIsasarIrakAyappaogIvi kammAsarIrakAyappaogIvi 13, ahavege ya AhAragasarIrakAyappaogI ya 1 ahavege ya AhAragasarIrakAyappaogiNo ya 2 ahavege ya AhAragamIsasarIrakAyappaogI ya 3, avege ya AhAragamIsasarIrakAyappaogiNo ya 4, caubhaMgo, ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsasarIrakAyappaogI ya 1 ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya 2 ahavege ya AhAraMgasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya 3 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappa ogiNo ya 4, ee jIvANaM aha 1 / neraiyANaM bhaMte ! kiM saccamaNappaogI jAva kiM kammasarIrakAyappaogI 111, neraiyA savevi tAva hojA saccamaNappaogIvi jAva veuviyamIsAsarIrakAyappaogIvi, ahavege ya kammasarIrakAyappaogI ya 1 ahavege ya kammAsarIrakAyappaogiNo ya 2, evaM asurakumArAvi, jAva thaNiyakumArANaM / puDhavikAiyANaM bhaMte ! kiM orAliyasarIrakAyappaogI orAliyamIsAsarIrakAyappaogI kammAsarIrakAyappaogI, go! puDhavikAiyA orAliyasarIrakAyappaogIvi orAliyamIsasarIrakAyappaogIvi kammAsarIrakAyappaogIvi, evaM jAva vaNapphaikAiyANaM, NavaraM vAukAiyA veuviyasarIrakAyappaogIvi veuviyamIsAsarIrakAyappaogIvi, beiMdiyANaM bhaMte ! ki orAliyasarIrakAyappa ogI jAva kammAsarIrakAyappaogI?, go! beiMdiyA sabvevi tAva hojA asaccamosavaippaogIvi orAliyasarIrakAyappaogIvi orAliyamIsasarIrakAyappaogIvi, ahavege ya kammAsarIrakAyappaogIvi, ahavege ya kammAsarIrakAyapaogiNo ya, evaM jAva cariMdiyAvi, paMciMdiyatirikkhajoNiyA jahA neraiyA, navaraM orAliyasarIrakAyappaogIvi // 32 // For Personal & Private Use Only Page #647 -------------------------------------------------------------------------- ________________ orAliyamIsA sarIkAyappaogIvi, ahavege ya kammAsarIrakAyappaogI ya ahavege ya kammAsarIrakAyappaogiNo ya, maNUsANaM bhaMte ! kiM saccamaNappaogI jAva kiM kammAsarIrakAyappaogI ?, go0 ! maNUsA saMdevi tAva hojjA saccamaNappaogIvi jAva orAliyasarI rakAyappaogIvi, veuddviyasarIra kAyappaogIvi veuciyamIsasarIrakAya ppaogI ya, ahavege ya orAliyamIsA sarIra kAyappaogI ya ahavege ya orAliyamIsAsarIrakA yappaogiNo ya 2 ahavege ya AhAragasarIrakA - ogIya, ahavege ya AhAragasarIrakAyappaogiNo ya 2, ahavege ya AhAragamIsAsarIrakAyappaogI ya ahavege ya AhAragamIsAsarIrakAyappa ogiNo ya 2 ahavege ya kammagasarIrakAyappaogI ya ahavege ya kammagasarIrakAyappaogiNo ya 2, ete aTTha bhaMgA patteyaM, ahavege ya orAliyamIsasarIra kAyappaogI ya AhAragasarIrakAyappaogI ya 1 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya 2 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamI sAsarIrakAya ppaogI ya 3 ahavege ya orAliyamIsAsarI rakAyappaogiNo ya AhAragasarIra kAyappaogiNo ya 4 evaM ete cattAri bhaMgA, ahavege ya orAliyamI sAsarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya 1 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragamIsAsarI rakAyappaogiNo ya 2 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya 3 ahavege ya orAliyamIsAsarI rakAyappaogiNo ya AhAragamIsAsarakArppaogiNo ya 4, cattAri bhaMgA, ahaMvege ya orAliyamI sAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 1 ahavege ya orAliyamIsAsarIrakAyappaogI ya kammAsarIrakAyappa ogiNo ya 2, ahavege orAliyamIsAsarIrakAya For Personal & Private Use Only Page #648 -------------------------------------------------------------------------- ________________ prajJApanayA: malayavRttI. 16 prayo| gapadaM // 32 // ppaogiNo ya kammAsarIrakAyappaogI ya 3, ahavege orAliyamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 4, ete cattAri bhaMgA, ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya 1 ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya 2 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya3 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya4, cattAri bhaMgA, ahavege ya AhAragasarIrakAyappaogI ya kammagasarIrakAyappaogI ya 1 ahavege ya AhAragasarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 2 ahavege ya AhAragasarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 3 ahavege ya AhAragasarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 4, cauro bhaMgA, ahavege ya AhAragamIsAsarIrakAyappaogI ya kammagasarIrakAyappaogI ya 1 ahavege ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 2 ahavege ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 3 ahavege ya AhAragamIsAsarIrakAyappaogiNo ya kammagasarIrakAyappaogiNo ya 4, cauro bhaMgA, evaM caubIsaM bhaMgA, ahavege ya orAliyamIsagasarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya 1 ahavege ya orAliyamIsagasarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya 2 ahavege ya orAliyamIsagasarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya 3 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya 4, ahavege ya orAliyamIsA SUBS9999999900 // 32 // dain Education International For Personal & Private Use Only Page #649 -------------------------------------------------------------------------- ________________ sarIrakA yappaogiNo ya AhAragasarIrakAya ppaogI ya AhAragamIsAsarIrakAyappaogI ya 5 ahavege ya orAliyamIsA-sarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya 6 ahavege ya orAliyamI - sAsarIrakA ppaogiNo ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakA yappaogI ya 7, ahavege ya orAli - yamIsAsarIrakAyappaogiNo ya AhArakasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya 8, ete aTTha bhaMgA, ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya kammagasarIrakAyappaogI ya 1, ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya kammagasarIrakAya ppaogiNo ya 2 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIraMkAyappaogiNo ya kammagasarIrakAyappaogI ya 3 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya kammagasarIra kAya ppaogiNo ya 4 ahavege ya orAliyamIsAsarIrakAya ppaogiNo ya AhAragasarIrakAyappaogI ya kammagasarIrakAyappaogI ya 5 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya kammagasarIrakAyappaogiNo ya 6 ahavege ya orAliyamI - sAsarIrakAyappaogiNo ya AhAragasarIrakA yappaogiNo ya kammagasarIrakAyappaogI ya 7 ahavege ya orAliyamIsAsarIrakA ppao gaNo ya AhAragasarIrakAya ppaogiNo ya kammagasarIrakAyappaogiNo ya 8 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammagasarIrakAyappaogI ya 1 ahavege ya orAliyamIsAsarI - kAyappaogI ya AhAragamI sAsarIrakA yappaogI ya kammagasarIrakAyappaogiNo ya 2 ahavege ya orAliyamIsAsarI For Personal & Private Use Only Page #650 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 16 prayogapadaM // 22 // rakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammagasarIrakAyappaogI ya 3 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammagasarIrakAyappaogiNo ya 4 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammagasarIrakAyappaogiNo ya 5ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammagasarIrakAyappaogI ya 6 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammagasarIrakAyappaogI ya 7 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammagasarIrakAyappaogiNo ya 8, ahavege ya bAhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 1, ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 2 ahavege ya AhAragasarIrakAyappaogIya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 3 ahavege ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 4 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 5 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammagasarIrakAyappaogiNo ya 6 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 7 ahavege ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammasarIrakAyappaogiNo ya 8 // evaM ee tiyasaMjoeNaM cattAri aha bhaMgA, savevi militA battIsaM maMgA // 322 // For Personal & Private Use Only Page #651 -------------------------------------------------------------------------- ________________ jANitavvA 32 // ahavege ya orAliyamissAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 1 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 2 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 3 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 4 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappa ogI ya kammAsarIrakAyappaogI ya 5 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 6 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 7 ahavege ya orAliyamIsAsarIrakAyappaogI ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 8 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 9 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 10 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 11 ahavege For Personal & Private Use Only Page #652 -------------------------------------------------------------------------- ________________ TaTa prajJApanAyA: malaya0 vRttI. // 32 // ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogI ya AhAragamIsAsarIrakAyappaogiNo ya kammA- 16 prayosarIrakAyappaogiNo ya 12 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogiNo ya AhA- gapadaM ragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogI ya 13 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogI ya kammAsarIrakAyappaogiNo ya 14 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogI ya 15 ahavege ya orAliyamIsAsarIrakAyappaogiNo ya AhAragasarIrakAyappaogiNo ya AhAragamIsAsarIrakAyappaogiNo ya kammAsarIrakAyappaogiNo ya 16, evaM ete causaMjoeNaM solasa bhaMgA bhavaMti, satve'vi yaNaM saMpiMDiyA asIti bhaMgA bhavaMti / vANamaMtarajoisavemANiyA jahA asurakumArA (sUtraM 204) 'jIvANaM bhaMte ! ityAdi praznasUtraM sugama, nirvacanasUtre sarve'pi tAvad bhaveyuH satyamanaHprayogiNa ityAdireko / bhaGgaH, kimuktaM bhavati ?-sadaiva jIvA bahava eva satyamanaHprayogiNo'pyasatyamanaHprayogiNo'pi yAvadvaikriyami zarIrakAyaprayogiNo'pi kArmaNazarIrakAyaprayogiNo'pi labhyante, tatra sadeva vaikriyamizrazarIrakAyaprayogiNo nAra- // 323 // kAdInAM sadaivopapAtottaravaikriyArambhasambhavAt , sadaiva kArmaNazarIrakAyaprayogiNaH sarvadaiva vanaspatyAdInAM vigraheNAvAntaragatau labhyamAnatvAt , AhArakazarIrI ca kadAcitsarvathA na labhyate, SaNmAsAn yAvadutkarSato'ntarasambha For Personal & Private Use Only Page #653 -------------------------------------------------------------------------- ________________ vAt, yadApi labhyate tadApi jaghanyapade eko dvau vA utkarSataH sahasrapRthaktvaM, uktaM ca - " AhAragAI loe chammAse jA na hoMtivi kayAI / ukkoseNaM niyamA evaM samayaM jahanneNaM // 1 // hoMtAI jahanneNaM ikkaM do tiNNi paMca va havaMti / ukkoseNaM jugavaM puhuttamettaM sahassANaM // 2 // [ AhArakANi loke SaNmAsAn yAvat na bhavantyapi - kadAcit / utkRSTato niyamAt ekaM samayaM jaghanyena // 1 // bhavantyapi jaghanyena ekaM dve trINi paJca vA bhavanti / utkRSTena yugapat pRthaktvamAtraM sahasrANAM // 2 // ] tato yadA AhArakazarIrakAyaprayogI AhArakamizrazarIrakAyaprayogI caiko'pi na labhyate tadA bahuvacanaviziSTatrayodazapadAtmaka eko bhaGgaH, trayodazapadAnAmapi sadaiva bahutvenAvasthitatvAt yadA tveka AhArakazarIrakAyaprayogI labhyate tadA dvitIyaH, te'pi yadA bahavo labhyante tadA tRtIyaH, evameva AhAraka mizrazarIrakAyaprayogipadenApi dvau bhaGgau labhyete ityekayoge catvAro bhaGgAH, dvikasaMyoge'pi pratyekamekavacanabahuvacanAbhyAM catvAra iti sarvasaGkhyayA jIvapadena nava bhaGgAH, nairayikapade satyamanaH prayogiprabhRtIni vaikriyamizrazarIrakAyaprayogiparyantAni sadaiva bahuvacanena daza padAnyavasthitAnItyeko bhaGgaH, atha vaikriyamizrazarIrakAyaprayogiNaH sadaiva kathaM labhyante ?, dvAdazamauhUrttikagatyupapAtavirahakAlabhAvAt ucyate, uttaravaikriyA|pekSayA, tathAhi - yadyapi dvAdazamauhUrttiko gatyupapAtavirahakAlastathApi tadAnImapi uttaravaikriyArambhiNaH saMbhavanti, uttaravaikriyArambhe ca bhavadhAraNIyaM vaikriyamizraM tadbalenottara vaikriyArambhAt, bhavadhAraNIyapraveze cottaravaikriya For Personal & Private Use Only Page #654 -------------------------------------------------------------------------- ________________ prajJApanA-mizra, uttaravaikriyabalena bhavadhAraNIye pravezAt , tata evamuttaravaikriyApekSayA bhavadhAraNIyottaravaikriyamizrasambhavAt 16 prayoyA: mala- tadAnImapi vaikriyazarIramizrakAyaprayogiNo nairayikA labhyante, kArmaNazarIrakAyaprayogI ca nairayikaH kadAcideko'pi gapadaM ya0 vRttI. na labhyate, dvAdazamauhUrtikagatyupapAtavirahakAlabhAvAt, yadApi labhyate tadApi jaghanyata eko dvau vA utkarSa-1 // 324 // to'saGkhyeyAH, tato yadA eko'pi kArmaNazarIrakAyaprayogI na labhyate tadA prathamo bhaGgo yadA punarekastadA dvitIyo yadA bahavastadA tRtIya iti, ata eva trayo bhaGgAH bhavanapativyantarajyotiSkavaimAnikeSu bhAvanIyAH, pRthivyasejovAyuvanaspatiSu audArikazarIrakAyaprayogiNo'pi audArikamizrazarIrakAyaprayogiNo'pi kArmaNazarIrakAyaprayogiNo'pi sadA bahava eva labhyante iti padatrayabahuvacanAtmakaH pratyekameka eva bhaGgaH, vAyukAyikeSvaudArikadvikavaikriyadvikakArmaNazarIralakSaNapadapaJcakabahuvacanAtmaka eko bhaGgaH, teSu vaikriyazarIriNAM vaikriyamizrazarIriNAM ca sadaiva bahutvena labhyamAnatvAt , dvIndriyeSu yadyapyAntarmuhUrtika upapAtavirahakAlastathApyupapAtavirahakAlo'ntarmuhUrta hA laghu audArikamizragatamantarmuhUrttamatibRhatpramANamata audArikamizrazarIrakAyaprayogiNo'pi teSu sadaiva labhyante, ASI kArmaNazarIrakAyaprayogI tu kadAcideko'pi na labhyate, AntarmurtikopapAtavirahakAlabhAvAt , yadApi labhyate || // 32 // / tadApi jaghanyata eko dvau vA utkarSato'saGkhyeyAH, tato yadA eko'pi kArmaNazarIrakAyaprayogI na labhyate tadA | prathamo bhaGgaH, yadA punarekaH kArmaNazarIrI labhyate tadA dvitIyaH, yadA bahavastadA tRtIya iti, evaM tricaturindriye-18 992909 For Personal & Private Use Only Page #655 -------------------------------------------------------------------------- ________________ Svapi bhAvanIyaM, 'paMciMdiyatirikkhajoNiyA jahA neraiyA' ityAdi, paJcendriyatiryagyonikA yathA nairayikAstathA vaktavyAH, navaraM vaikriyamizravaikriyazarIrakAyaprayogisthAne audArika audArika mizrazarIrakAyaprayogiNo vaktavyAH, kimuktaM bhavati ? - satyamanaH prayogiNo'pItyAdi tAvadvaktavyaM yAvadasatyAmRSAvAgyogino'pi tata audArikazarIrakAya prayogi No'pi audArika mizrazarIrakAyaprayogiNo'pIti vaktavyaM, etAni daza padAni bahuvacanena sadA'vasthitAni, yadyapi ca tiryakpaJcendriyANAmapyupapAtavirahakAla AntarmuhUrttakastathA'pyupapAta viraha kAlAntarmuhUrtta laghu audArika mizrAnta| muhUrttamatibRhadityatrApyaudArika mizrazarIrakAya prayogiNaH sadA labhyante yastu dvAdazamauhUrttika upapAtavirahakAlaH sa garbhavyutkrAntikapaJcendriyatirazcAM na sAmAnyapaJcendriyatirazcAmiti, kArmaNazarIrakA yaprayogI tu teSvapi kadAcideko'pi na labhyate, AntarmuhUrttakopapAtavirahakAlabhAvAt, tato yadA eko'pi kArmaNazarIrI na labhyate tadA prathamo bhaGgaH yadA punareko labhyate tadA dvitIyaH yadA vahavastadA tRtIyaH, manuSyeSu manazcatuSTayavAkcatuSTayaudArikavaikriyadvikarUpANyekAdaza padAni sadaiva bahuvacanena labhyante, vaikriyamizrazarIriNaH kathaM sadaiva labhyante iti cet ? ucyate, vidyAdharAdyapekSayA, tathAhi - vidyAdharA anye'pi kecimidhyAdRSTyAdayo vaikriyalabdhisampannAH anyAnyabhAvena sadaiva vikurvaNAyAM labhyante, Aha ca mUlaTIkAkAraH - "manuSyA vaikriyamizrazarIraprayogiNaH, sadaiva vidyAdha - rAdInAM vikurvaNAbhAvA" diti, audArikamizrazarIrakAya prayogI kArmaNazarIrakAyaprayogI ca kadAcitsarvathA na For Personal & Private Use Only Page #656 -------------------------------------------------------------------------- ________________ prajJApanA- yA: malayAvRttau. 16 prayogapadaM // 325 // labhyate, dvAdazamauhartikopapAtavirahakAlabhAvAt , AhArakazarIrI AhArakamizrazarIrI ca kAdAcitkaH prAgevoktaH, tata audArikamizrAdyabhAve padaikAdazabahuvacanalakSaNa eko bhaGgaH, tata audArikamizrapadena ekavacanabahuvacanAbhyAM dvau bhanau, evameva dvau bhaGgo AhArakapadena dvau cAhArakamizrapadena dvau kArmaNapadenetyekaikasaMyoge aSTau bhaGgAH, dvikasaMyoge pratyekamekavacanabahuvacanAbhyAmaudArikamizrAhArakapadayozcatvAraH, evameva audArikamizrAhArakamizrapadayozcatvAraH audArikamizrakArmaNayozcatvAraH AhArakaAhArakamizrayozcatvAraH AhArakakArmaNayozcatvAraH AhArakamizrakArmaNayozcatvAra iti sarvasaGkhyayA dvikasaMyoge caturviMzatibhaGgAH, trikasaMyoge audArikamizrAhArakAhArakamizrapadAnAmekavacanabahuvacanAbhyAmaSTau bhaGgAH, aSTau audArikamizrAhArakakArmaNAnAmaSTau audArikamizrAhArakamizrakArmaNAnAmaSTAvAhArakAhArakamizrakArmaNAnAmiti sarvasaGkhyayA trikasaMyoga dvAtriMzadbhaGgAH, audArikamizrAhArakAhArakamizrakArmaNarUpANAM tu caturNA padAnAmekavacanabahuvacanAbhyAM SoDaza bhaGgAH, sarvasaGkalanayA bhaGgAnAmazItiriti / uktaHprayogaH, prayogavazAca jIvAnAmajIvAnAM ca gatirbhavati, tato gatinirUpaNArthamAhakaivihe NaM bhaMte ! gaippavAe paNNatte ?, go0 ! paMcavihe gaippavAe paM0, taM0-paogagatI 1 tatagatI 2 baMdhaNachedaNagatI 3 uvavAyagatI 4 vihAyagatI 5, se kiM taM paogagatI ?, 2 paNNarasavihA paM0, taM0-saccamaNappaogagatI evaM jahA paogo bhaNito tahA esAvi bhANitavA jAva kammagasarIrakAyappaogagatI / jIvANaM bhaMte ! kativihA paogagatI // 325 // dain Education International For Personal & Private Use Only Page #657 -------------------------------------------------------------------------- ________________ paM01, go0-paNNarasavihA paM0, taM0-saccamaNappaogagatI jAva kammagasarIrakAyappaogagatI, neraiyANaM bhaMte! kaivihA paogagatI paM0 1, go0-ekkArasavihA pannatA, taM0-saccamaNappaogagatI, evaM uvaujjiUNa jassa jativihA tassa tativihA bhANitavA jAva vemANiyANaM, jIvANaM bhaMte ! saccamaNappaogagatI jAva kammagasarIrakAyappaogagatI?, go.! jIvA sabvevi tAva hoja saccamaNappaogagatIvi, evaM taM ceva putvavaNitaM bhANitavaM bhaMgA taheva jAva vemANiyANaM, se taM paogagatI 1 / se kiM taM tatagatI ?, 2 je NaM jaM gAma vA jAva saNNivesaM vA saMpaDhite asaMpatte aMtarApahe vaddati, se taM tatagatI 2 / se kiM taM baMdhaNachedaNagatI 1, 2 jIvo vA sarIrAo sarIraM vA jIvAo, se taM baMdhaNachedaNagatI 3 / se ki taM uvavAyagatI ?, 2 tivihA paM0, taM0-khettovavAyagatI bhavovavAyagatI nobhavovavAyagatI, se kiM taM khetovavAyagatI?, 2 paMcavihA paM0, 0-neraiyakhettovavAyagatI 1 tirikkhajoNiyakhettovavAyagatI 2 maNUsakhettovavAyagatI 3 devakhettovavAyagatI 4 siddhakhettovavAyagatI 5 se kiM taM neraiyakhetovavAyagatI ?, 2 sattavihA paM0, taM0-rayaNappabhApuDhavineraiyakhetovavAyagatI jAva adhesattamApuDhavineraiyakhettovavAyagatI, se taM neraiyakhettovavAyagatI 1, se kiM taM tirikkhajoNiyakhetovavAyagatI 1, 2 paMcavihA paM0, taM0-egidiyatirikkhajoNiyakhettovavAyagatI jAva paMciMdiyatirikkhajoNiyakhettovavAyagatI, se taM tirikkhajoNiyakhettovavAyagatI 2, se kiM taM maNUsakhettovavAyagatI ?, 2 duvihA paM0, taM0-samucchimamaNUsa0 gambhavatiyamaNasakhettovavAyagatI, se taM maNUsakhettovavAyagatI 3, se ki taM devakhettovavAyagatI , 2 caubihA paM0, taM0-bhavaNavati. jAva vemANiyadevakhetovavAyagatI, se taM devakhettovavAyagatI 4, se kiM taM siddhakhettovavAyagatI ?, For Personal & Private Use Only Page #658 -------------------------------------------------------------------------- ________________ 4 prajJApanAyAH malayavRttI. 16prayogaparda // 326 // aNegavihA paM0, taM0-jaMbuddIve dIve bharaheravayavAse sapakkhaMsapaDidisi siddhakhettovavAyagatI, jaMbuddIve dIve culla himavaMtasiharivAsaharapavatasapakkhaMsapaDidisi siddhakhettovavAyagatI, jaMbuddIve dIve hemavataheraNNavAsasapakkhaMsapaDidisi siddhakhetovavAyagatI, jaMbuddIve dIve saddAvaiviyaDAvaivaTTaveyaDDasapakkhasapaDidisi siddhakhettovavAyagatI jaMbuddIve dIve mahAhimavaMtaruppivAsaharapavatasapakkhaMsapaDidisi siddhakheto. jaMbuddIce dIve harivAsarammagavAsasapakkhisapaDidisi siddhakhe0 jaMbuddIve dIve gaMdhAvAtimAlavaMtapavvayavaTTaveyaDDasapakkhaMsapaDidisaM siddha0 jaMbuddIve dIve NisahaNIlavaMtavAsaharapavatasapakkhisapaDidisiM siddhakhe0 jaMbuddIve dIve puvavidehAvara videhasapakkhisapaDidisi siddhakhe0 jaMbuddIve dIve devakuruuttarakurusapakkhisapaDidisi siddha0 jaMbuddIve dIve maMdarapavvayassa sapakkhisapaDidisi siddhakhe0 lavaNe samudde sapakkhi sapaDidisi siddha. dhAyaisaMDe dIve purathimaddhapacchimaddhamaMdarapavatasapakkhisapaDidisiM siddhakhitto. kAloyasamuddasapakkhisapaDidisi siddha0 pukkharavaradIvaddhapurathimaddhabharaheravayavAsasapakkhisapaDidisi siddha0 evaM jAva pukkharavaradIddhapacchimaddhamaMdarapavatasapakkhisapaDidisi siddhakhetovavAyagatI, se taM siddhakhettovavAyagatI 5, se kiM taM bhayovavAyagatI ?, 2 caubihA paM0, taM0-neraiya. jAva devabhavovavAyagatI, se kiM taM neraiyabhavovavAyagatI?, 2 sattavihA paM0, taM0, evaM siddhavajjo bhedo bhANitavo jo ceva khetovavAyagatIe so ceva, se taM devabhavovavAyagatI, se taM bhavovavAyagatI, se kiM taM nobhavovavAyagatI ?, 2 duvihA paM0, taM-poggalaNobhavovavAyagatI siddhanobhavovavAyagatI, se kiM taM poggalanobhavovavAyagatI ?, 2 jaNaM paramANupoggale logassa purathimillAo caramaMtAo pacatthimillaM caramaMtaM egasamaeNaM gacchati pacatthi 200320006202002023 // 32 // For Personal & Private Use Only Page #659 -------------------------------------------------------------------------- ________________ millAo vA caramaMtAo purathimillaM caramaMtaM egasamaeNaM gacchati dAhiNillAo vA caramaMtAo uttarillaM caramaMtaM egasamaeNaM gacchati evaM uttarillAo dAhiNilaM uvarillAto heDillaM hiDillAo uvarillaM, se taM poggalaNobhavovavAyagatI, se kiM taM siddhaNobhavovavAyagatI, 2 duvihA paM0, taM0-aNaMtarasiddhaNobhavovavAya paraMparasiddhaNobhavovavAyagatI ya, se kiM taM aNaMtarasiddhaNobhavovavAyagatI, 2 paNNarasavihA paM0, taM0-titthasiddhaaNaMtarasiddhaNobhavovavAyagatI ya jAva aNegasiddhaNobhavovavAyagatI ya, se kiM taM paraMparasiddhaNobhavovavAyagatI,2 aNegavihA paM0, taM0-apaDhamasamayasiddhaNobhavovavAyagatI evaM dusamayasiddhaNobhavovavAyagatI jAva aNaMtasamayasiddhaNobhavovavAyagatI, settaM siddhaNobhavovavAyagatI, se taMNobhavovavAyagatI, se taM uvavAyagatI 4 / se kiM taM vihAyagatI, 2 sattarasavihA paNNattA, taM0-phusamANagatI 1 aphusamANagatI 2 uvasaMpajjamANagatI 3 aNuvasaMpajjamANagatI 4 poggalagatI 5 maMDUyagatI 6 NAvAgatI7 nayagaI 8 chAyAgatI 9 chAyANuvAtagatI 10 lesAgaI 11 lesANuvAtagatI 12 uddissapavibhattagatI 13 caupurisapavibhattagatI 14 vaMkagatI 15 paMkagatI 16 baMdhaNavimoyaNagatI 17, se kiM taM phusamANagatI?, 2 jaNNaM paramANupoggale dupaesie jAva aNaMtapaesiyANaM khaMdhANaM aNNamaNNaM phusaMtANaM gatI pavattai settaM phusamANagatI 1, se kiM taM aphusamANagatI ?, 2 jaNaM etesiM ceva aphusaMtANaM gatI pavattati se taM aphusamANagatI 2, se kiM taM uvasaMpajjamANagatI ?, 2 jaNNaM rAyaM vA juvarAyaM vA IsaraM vA talavaraM vA mADaMbitaM vA kuDuMbitaM vA inbhaM vA sihi vA seNAvati vA satthavAha vA uvasaMpajjittA NaM gacchati, se taM uvasaMpajjamANagatI 3, se kiM taM aNuvasaMpajjamANagatI?, 2 jaNaM etesiM ceva aNNamaNaM aNuvasaMpajjittA NaM gacchati, se taM aNuva For Personal & Private Use Only Page #660 -------------------------------------------------------------------------- ________________ prajJApanayA: mala ya0 vRttau. // 327 // saMpajamANagatI 4, se kiM taM poggalagatI 1, 2 jaM NaM paramANupoggalANaM jAva anaMtapae siyANaM khaMdhANaM gatI pavattati setaM poggalagatI 5, se kiM taM maMDyagatI 1, 2 jaNNaM maMDUo phiDittA gacchati, se taM maMDUyagatI 6, se kiM taM NAvAgatI ?, jaNNaM NAvA puvavetAlIo dAhiNaveyAliM jalapaheNaM gacchati, dAhiNavetAlio vA avaravetAliM jalapaNaM gacchati se taM NAvAgatI 7, se kiM taM NayagatI 1, 2 jaNNaM NegamasaMgahavavahAraujjusu yasaddasamabhirUDhaevaMbhUyANaM nayANaM jA gatI ahavA savaNayAvi jaM icchaMti, se taM nayagatI 8, se kiM taM chAyAgatI ?, 2 jaM NaM hayachAyaM vA gayachAyaM vA narachAyaM vA kiNNarachAyaM vA mahoragachAyaM vA gaMdhavachAyaM vA usahachAyaM vA rahachAyaM vA chattachAyaM vA uvasaMpajjittANaM gacchati se taM chAyAgatI 9, se kiM taM chAyANuvAyagatI 1, 2 jeNaM purisaM chAyA aNugacchati no purise chAyaM aNugacchati, se taM chAyAaNuvAyagatI 10, se kiM taM lessAgatI 1, 2 jaNNaM kiNhalesA nIlalesaM pappa tArUvattAe tAvaNNatAtAgaMdhattA tArasattAe tAphAsattAte bhujjo 2 pariNamati, evaM nIlalesA kAulesaM pappa tArUvattAe jAva tA phAsatAe pariNamati, evaM kAulesAvi teulesaM teulesAvi pamhalesa pamhalesAvi sukalesaM pappa tArUvattAte jAva pariNamati, se taM sAgatI 11, se kiM taM lesANuvAyagatI 1, 2 jallesAI dabAI pariyAittA kAlaM karei tallesesu uvavajjati, taM0kiNhalesesu vA jAva sukalesesu vA, se taM lesANuvAyagatI 12, se kiM taM uddissapavibhattagatI 1, 2 jaNNaM AyariyaM vA uvajjhAyaM vA theraM vA pavasiM vA gaNi vA gaNaharaM vA gaNAvacchedaM vA uddisiya 2 gacchati, se taM uddissiya vibhattamatI 13, se kiM taM caupurisapavibhatagatI hai, se jahAnAmae cacAri purisA samagaM pajjavaTThiyA samagaM paTThitA 1 samagaM pajabaSTThiyA For Personal & Private Use Only 16 prayo gapadaM // 327 // Page #661 -------------------------------------------------------------------------- ________________ eeeeeeeeeeeoTaTaTaTa visamaga paTThiyA 2 visamaM pajjavaTThiyA visamaM paTTiyA 3 visamaM pajjavaDiyA samagaM paTTiyA 4, se taM caupurisapavibhattagatI 14, se kiM taM vaMkagatI, 2 caubihA paM0, taM0-ghaTTanayA thaMbhaNayA lesaNayA pavaDaNayA, se taM vaMkagatI 15, se kiM taM paMkagatI ?, 2 se jahANAmate kei purise paMkasi vA udayaMsi vA kArya ubihiyA gacchati, se taM paMkagatI 16, se kiM taM baMdhaNavimoyaNagatI ?,2 jaNaM aMbANa vA aMbADagANa vA mAuluMgANa vA billANa vA kaviTThANa vA [bhavANa vA] phaNasANa vA dAlimANa vA pArevatANa vA akkholANa vA cArANa vA vorANa vA tiDayANa vA pakANaM pariyAgayANaM baMdhaNAto vippamukkANaM nibAghAteNaM adhe vIsasAe gatI pavattai, se taM baMdhaNavimoyaNagatI (sUtraM 205) (se taM vihAyogatI) 17 // paNNavaNAe bhagavaIe paogapadaM samattaM // 16 // _ 'kaivihe NaM bhaMte ! gaippavAe' ityAdi, gamanaM gatiHprAptirityarthaH, prAptizca dezAnta raviSayA paryAyAntaraviSayA ca, ubhayatrApi dhAtvarthopapatteH gatizabdaprayogadarzanAcca, tathAhi-vagato devadattaH1, pattanaM gataH, tathA vacanamAtreNApyasau gataH kopamiti, lokottare'pyubhayathA prayogaH-paramANurekasamayena ekasmAllokAntAdaparaM lokAntaM gacchati, tathA tAni tAnyadhyavasAyAntarANi gacchantIti, gateH prapAto gatiprapAtaH, sa katividhaH prajJaptaH?, kutra kutra gatizabdapravRttirupanipatatItyarthaH, bhagavAnAha-paJcavidhaH prajJaptaH, tadeva paJcavidhatvaM darzayati-'prayogagati'rityAdi, prayogaH prAguktaH paJcadazavidhaH sa eva gatiHprayogagatiH, iyaM dezAntaraprAptilakSaNA draSTavyA, satyamanaHprabhRtipurlAnAM 0900500000000000 For Personal & Private Use Only www.janelibrary.org Page #662 -------------------------------------------------------------------------- ________________ 16prayo prajJApanAyAH malayavRttI. gapadaM // 328 // jIvena vyApAryamANAnAM yathAyogamalpabahudezAntaragamanAt 1 / 'tatagaI' iti tatA-vistIrNA sA cAsau gatizca tatagatiH, tathAhi-yaM grAmaM sannivezaM vA prati pratiSThito devadattAdistaM grAmAdikaM yAvadadyApi na prApnoti tAva-15 dantarA pathi ekaikasmin padanyAse tattaddezAntaraprAptilakSaNA gatirastIti tatagatiH, iyaM vistIrNatvavizeSaNAt pRthagupAttA, anyathA prayogagatAveveyamantarbhavati, pAdanyAsasya zarIraprayogAtmakatvAt , evamuttaratrApi yathAyogaM paribhAvanIyaM 2 tathA 'baMdhaNacheyaNagaI' iti, bandhanasya chedanaM bandhanacchedanaM tasmAt gativandhanacchedanagatiH, sA ca jIvena vimuktasya zarIrasya zarIrAdvA vicyutasya jIvasyAvasAtavyA, na tu kozasambandhavicchedAderaNDavIjAdeH, tasyA vihAyogatibhedatvena vakSyamANatvAt 3 / 'uvavAyagaI' iti, upapAtaH-prAdurbhAvaH, sa ca kSetrabhavanobhavabhedAt trividhaH, tadyathA-kSetropapAto bhavopapAto nobhavopapAtazca, tatra kSetraM-AkAzaM yatra nArakAdayo jantavaH siddhAH pudgalA vA avatiSThante, bhavaH-karmasamparkajanito nairayikatvAdikaH paryAyaH, bhavanti karmavazavartinaH prANino'sminniti |bhava iti vyutpatteH, nobhavaH-bhavavyatiriktaH karmasamparkasampAdyanairayikatvAdiparyAyarahita iti bhAvaH, sa ca pudgalaH siddho vA, ubhayasyApi yathoktalakSaNabhavAtItatvAt , upapAta eva gatirupapAtagatiriti 4 / vihAyasA-AkAzena gatirvihAyogatiH, sA copAdhibhedAt saptadazavidhA, tadyathA-spRzaddatirityAdi, tatra paramANvAdikaM yadanyena paramANvAdikena parasparaM saMspRzya saMspRzya-sambandhamanubhUyAnubhUyetyarthaH iti bhAvaH gacchati sA spRzaddatiH, spRzato 7090920992002029290920 // 32 // For Personal & Private Use Only Page #663 -------------------------------------------------------------------------- ________________ gatiriti vyutpatteH, tadviparItA aspRzadgatiH, yatparamANvAdikamanyena paramANvAdinA saha parasparasambandhamananubhUya gacchati yathA paramANurekena samayena ekasmAllokAntAdaparaM lokAntamiti, upasaMpadyamAnagatiryadanyamupasampadya-Azritya tadavaSTambhena gamanaM yathA dhanasArthavAhAvaSTambhena dharmaghoSasUrINAM, anupasampadyamAnagatiryat parasparamupaSTambharahitAnAM pathi gamanaM, maNDUkagatiryat maNDUkasyevotplutya gamanaM, nAvAgatiryannAvA mahAnadyAdau gamanaM, nayagatiryannayAnAM naigamAdInAM khakhamatapoSaNaM athavA yannayAnAM sarveSAM parasparasApekSANAM pramANAvAdhitavastuvyavasthApanaM sA nayagatiH, chAyA gatiH - chAyAmanusRtya tadupaSTambhena vA samAzrayituM gatiH chAyAgatiH, chAyAnupAtagatiriti chAyAyAH khani|mitta puruSAderanupAtena - anusaraNena gatiH chAyAnupAtagatiH, tathAhi -- chAyA puruSamanusarati na tu puruSaH chAyAmatazcchAyAyA anupAtagatiH, lezyAgatiryattiryamanuSyANAM kRSNAdilezyAdravyANi nIlAdilezyAdravyANi samprApya tadrUpAditayA pariNamanti sA lezyAgatiriti, lezyAnupAtagatiriti lezyAyA anupAtaH - anusaraNaM tena gatirlezyAnupAtagatiH, lezyAyA ityatra vigrahavelAyAM karmaNi SaSThI, yato vakSyati - ' yAni lezyAdravyANi paryAdAya jIvaH kAlaM karoti tallezyeSUpajAyate na zeSalezyeSu' tato jIvo lezyAdravyANyanusarati, na tu tAni jIvamanusarantIti, 'uddizyapravibhaktagati' riti pravibhaktaM - pratiniyatamAcAryAdikamuddizya yattatpArzve gacchati sA uddizyapravibhaktagatiH, 'catuH puruSapravibhaktagati' riti caturddhA puruSANAM pravibhaktagatiH catuHpuruSapravibhaktagatiH, taccaturddhAtvaM 'samagaM pajjavaTThiyA' For Personal & Private Use Only Page #664 -------------------------------------------------------------------------- ________________ 99 prajJApanA- yA: malaya0 vRttI. leSaNatA patanatA, tatra ghaTTanazadANyAdInAM tiSThato vA''tmanoSATARA jIvasyAnIpsi // 329 // ityAdinA granthena khayameva vakSyati, tathA vaMkA-cakrA sA cAsau gatizca vaMkagatiH, sA ca caturkI, tadyathA-paTTa- 16 prayonatA stambhanatA zleSaNatA patanatA, tatra ghaTTanazabdasya bhAvaH-pravRttinimittaM ghaTTanameya veti, evaM zeSapadazabdArtho'pi / | gaparda bhAvanIyaH, tatra ghaTTanaM-khajAgatiH stambhanaM-grIvAyAM dhamaNyAdInAM tiSThato vA''tmano'GgapradezAnAM zleSaNaM-UryAdInAM jAnuprabhRtibhiH sambandhaH patanaM-tiSThata eva gacchato vA yalluThanaM, etAni ca ghaTTanAdIni jIvasthAnIpsitatvAdaprazasyatvAca vaMkagatizabdavAcyAni, tathA paGke gatiH paGkagatiH, paGkagrahaNamudakasyApyupalakSaNaM, tena paGke udake | vA'tidustaraM yadAtmIyaM kAyaM kenApi sahodvadhya tabalena gacchati sA paGkagatiH, bandhanavimocanagatiriti bandhamA-18 dvimocanaM bandhanavimocanaM tena gatibandhanavimocanagatiH-yadAmrAdiphalAnAmatiparipAkagatAnAmata eva bandhanAdvicyutAnAM yadadho vizrasayA-nirvyAghAtena gamanaM sA bandhanavimocanagatiriti bhAvaH, etadeva sUtrakRdupadarzayatise kiM taM payogagaI' ityAdi sugamamApadaparisamAptaH, navaraM 'jaMbuddIve dIve bharaheravayavAsassa sapakkhaM sapaDidisiM siddhikhettovavAyagaI' iti jaMbUdvIpe dvIpe yat bharatavarSa airAvatavarSa ca tayorupari siddhikSetropapAtagatirbhavati, kathamityAha-'sapakSaM sapratidik ca' tatra saha pakSAH-pArthAH pUrvAparadakSiNottararUpAH yasmin siddhikSetropapAtagatimavane IN||329 // tata sapakSaM saha pratidizo-vidiza AneyyAdayo yasmin tatsapratidika, kriyAvizeSaNametat , eSo'tra bhAvArthaHjaMbUdvIpe dvIpe bharatairAvatavarSayorupari sarvAsu dinu vidikSu ca sarvatra siddhikSetropapAtagatirbhavatIti, evaM zeSasUtre-zI For Personal & Private Use Only Page #665 -------------------------------------------------------------------------- ________________ vapi bhAvanIyaM, upasaMpadyamAnagatisUtre 'jaNNaM rAyaM vA' ityAdi, rAjA-pRthivIpatiH yuvarAjo-rAjyacintAkArI rAjapratizarIraM IzvaraH-aNimAdyaizvaryayuktastalavaraH-parituSTanarapatipradattapaTTavandhavibhUSito rAjasthAnIyaH mADambikaH-chinnamaDambAdhipaH kauTumbikaH-katipayakuTumbakhAmI ibhamahatItIbhyo-dhanavAn zreSThI-zrIdevatAdhyAsitasauvarNapaTTabhUSitottamAGgaH senApatiH-nRpatinirUpitacaturaGgasainyanAyakaH sArthavAhaH-sArthanAyakaH, naugatisUtre 'putvavetAlio' ityAdi vaitAlIzabdo'tra dezIvacanatvAdvetAlAtaTavAcI // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM SoDazaM prayogapadaM samAptam // RSSSSSSSSSSS atha saptadazaM padaM // 17 // tadevamuktaM SoDazaM prayogapadaM, samprati saptadazamArabhyate, asya cAyamabhisambandhaH-ihAnantarapade prayogapariNAma || uktaH, samprati pariNAmasAmyAllezyApariNAma ucyate-atha lezyati kaH zabdArthaH 1, ucyate, lissyte-shlissyte| AtmA karmaNA sahAnayeti lezyA, kRSNAdidravyasAcivyAdAtmanaH pariNAmavizeSaH, uktaM ca-"kRSNAdidravyasA For Personal & Private Use Only Page #666 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala- ya0 vRttI. // 33 // civyAt , pariNAmo ya AtmanaH / sphaTikasyeva tatrAyaM, lezyAzabdaH pravarttate // 1 // " atha kAni kRSNAdIni | 16 prayodravyANi ?, ucyate, iha yoge sati lezyA bhavati, yogAbhAve ca na bhavati, tato yogena sahAnvayavyatirekadarzanAt gapadaM yoganimittA lezyati nizcIyate, sarvatrApi tannimittatvanizcayasyAnvayavyatirekadarzanamUlatvAt , yoganimittatAyAmapi vikalpadvayamavatarati-kiM yogAntargatadravyarUpA yoganimittakamadravyarUpA vA?, tatra na tAvadyoganimittakarmadravyarUpA, vikalpadvayAnatikramAt , tathAhi-yoganimittakamadravyarUpA satI ghAtikarmadravyarUpA aghAtikarmadravyarUpA vA ?, na tAvad ghAtikamadravyarUpA, teSAmabhAve'pi sayogikevalini lezyAyAH sadbhAvAt , nApi aghAtikarmarUpA, tatsadbhAve'pi ayogikevalini lezyAyA abhAvAt , tataH pArizeSyAt yogAntargatadravyarUpA pratyeyA, tAni ca yogAntargatAni dravyANi yAvatkaSAyAstAvatteSAmapyudayopabRMhakANi bhavanti, dRSTaM ca yogAntargatAnAM dravyANAM kaSAyodayopabRMhaNasAmarthya, yathA pittadravyasya, tathAhi-pittaprakopavizeSAdupalakSyate mahAn pravarddhamAnaH kopaH, anyacca bAhyAnyapi dravyANi karmaNAmudayakSayopazamAdihetava upalabhyante, yathA-bAyauSadhirjJAnAvaraNa[sya kSayopazamasya surApAnaM jJAnAvaraNodayasya, kathamanyathA yuktAyuktavivekavikalatopajAyate, dadhibhojanaM nidraaruupdrsh-S||30|| nAvaraNodayasya, tatkiM yogadravyANi na bhavanti ?, tena yaH sthitipAkavizeSo lezyAvazAdupagIyate zAstrAntare sa samyagupapannaH, yataH sthitipAko nAmAnubhAga ucyate, tasya nimittaM kapAyodayAntargatakRSNAdilezyApariNAmAH. dain Education International For Personal & Private Use Only www.janelibrary.org Page #667 -------------------------------------------------------------------------- ________________ te ca paramArthataH kaSAyakharUpA eva tadantargatatvAt, kevalaM yogAntargatadravyasahakArikAraNa bhedavaicitryAbhyAM te kRSNAdibhedairbhinnAH tAratamyabhedena vicitrAzcopajAyante, tena yad bhagavatA karmaprakRtikRtA zivazamrmAcAryeNa zatakAkhye granthe'bhihitaM "ThiiaNubhAgaM kasAyao kuNai" iti tadapi samIcInameva, kRSNAdilezyA pariNAmAnAmapi kaSAyodayAntargatAnAM kaSAyarUpatvAt tena yaducyate kaizcid - yogapariNAmatve lezyAnAM "jogA payaDipaesaM ThihaaNubhAgaM kasAyao kuNai" iti vacanAt prakRtipradezabandhahetutvameva syAnna karmmasthitihetutvamiti, tadapi na samIcInaM, yathoktabhAvArthAparijJAnAt, api ca-na lezyAH sthitihetavaH, kiMtu kaSAyAH, lezyAstu kaSAyodayAntargatAH anubhAgahetavaH, ata eva ca ' sthitipAkavizeSastasya bhavati lezyAvizeSeNa' ityatrAnubhAgapratipattyarthaM pAkagrahaNaM, etaca sunizcitaM karmmaprakRtiTIkAdiSu tataH siddhAntaparijJAnamapi na samyak teSAmasti, yadapyuktam- 'karmmaniSyando lezyA, niSyandarUpatve hi yAvat kaSAyodayaH tAvanniSyandasyApi sadbhAvAt karmmasthitihetutvamapi yujyate evetyAdi, tadapyazlIlaM lezyAnAmanubhAgabandhahetutayA sthitibandhahetutvAyogAt, anyacca - karmmaniSyandaH kiM karmmakalka uta karmmasAraH, na tAvatkarmmakalkaH, tasyAsAratayotkRSTAnubhAga bandhahetutvAnupapattiprasakteH, kalko hi asAro bhavati asArazca kathamutkRSTAnubhAgabandhahetuH 1 atha cotkRSTAnubhAgabandhahetavo'pi lezyA bhavanti, atha karmmasAra iti pakSastarhi kasya karmmaNaH sAra iti vAcyaM 1, yathAyogamaSTAnAmapIti cet aSTAnAmapi karmmaNAM For Personal & Private Use Only Page #668 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala ya0 vRttau. // 331 // zAstre vipAkA varNyante, na ca kasyApi karmmaNo lezyArUpo vipAka upadarzitaH, tataH kathaM karmmasArapakSamaGgIkurmmahe 1, tasmAt pUrvokta eva pakSaH zreyAnityaGgIkarttavyaH, tasya haribhadrasUriprabhRtibhirapi tatra (tatra) pradeze aGgIkRtatvAditi asmiMzca lezyApade SaT uddezakAH, tatreyaM prathamoddezakArthasaGgrahagAthA - AhAra samasarIrA usAse kammmavanna lesAsu / samavedaNa samakiriyA samAuyA caiva boddhavvA // 1 // raiyA NaM bhaMte ! sace samAhArA sabai samasarIrA sabai samussAsanissAsA 1, go0 ! No iNaTThe samaTThe se keNadvegaM bhaMte ! evaM buccara - neraiyA no save samAhArA jAva No sabai samussAsanissAsA 1, goyamA ! NeraiyA duvihA pannattA, taMjahA - mahAsarIrA ya appasarIrA ya, tattha NaM je te mahAsarIrA te NaM bahutarAe poggale AhAreMti bahutarAe poggale pariNArmeti bahutarAe poggale ussasaMti bahutarAe poggale nIsasaMti abhikkhaNaM AhAreMti abhi0 pariNAmeMti abhi0 UsasaMti abhi0 nIsasaMti, tattha NaM je te appasarIrA te NaM appatarAe po0 AhA0 appa0 po0 pari0 appa0 po0 UsaMsaMti appa0 po0 nIsasaMti Ahaca AhAraiti Ahacca pariNArmeti Ahacca UsasaMti Ahacca nIsasaMti, se eeNadveNaM go0 ! evaM buccai-neraiyA no sadhe samAhArA no sabai samasarIrA No sabai samussAsanissAsA (sUtraM 206) neraiyA NaM bhaMte! save samakammA ?, go0 ! mo iNaTThe samaTThe, se keNadveNaM bhaMte ! evaM buccai 1 - neraiyA no sabai samakammA, go0 ! neraiyA duvihA pannattA, taMjahA - puvovavannagA ya pacchovavannagA ya, tattha NaM je te puvovavannagA te NaM appakammatarAgA, tattha NaM je te pacchovavannagA te NaM mahAkammatarAgA, se For Personal & Private Use Only 17lezyA padam // 331 // Page #669 -------------------------------------------------------------------------- ________________ teNadeNaM go ! evaM vuccai-neraiyA No save samakammA / neraiyA NaM bhaMte! save samavannA?, go0! No iNaDhe samaDhe, se kepaTe bhaMte ! neraiyA no satve samavannA?, go0| raiyA duvihA pannattA, taMjahA-purovavanagA ya pacchovavanagA ya, tattha je te prabovavannagA te NaM visuddhavanatarAgA, tattha NaM je te pacchovavanagA te NaM avisuddhavanatarAgA, se eeNaTeNaM go0! evaM vaccA-neraiyA no sance samavannA / evaM jaheva vaneNa bhaNiyA taheva lesAsu visuddhalesatarAgA avisuddhalesatarAgA ya bhANiyatvA / neraiyA NaM bhaMte ! sabe samavedaNA, go0 no iNahe samaDhe, se keNa evaM vuccati neraiyA No save samaveyaNA, go! neraiyA duvihA pannattA, taMjahA-sannibhUyA ya asannibhUyA ya, tattha NaM je te sanibhUtA te NaM mahAvedaNatarAgA, tattha Naje te asannibhUtA te NaM appavedaNatarAgA, se teNaTeNaM go0! evaM vuccai-neraiyA no sabai samaveyaNA (sUtra 207) samazabdaH pUrvArddha pratyekamapi sambadhyate, uttarArddha pratipadaM sAkSAtsambandhita evAsti, tato'yamartha:-prathamo'dhikAraH sarve samAhArAH sarve samazarIrAH sarve samocchAsA iti praznopalakSitaH, dvitIyaH samakANa iti, tRtIyaH | samavarNA iti. caturthaH samalezyAkA iti, paJcamaH samavedanAkA iti, SaSThaH samakriyA iti, saptamaH samAyuSa iti / atha lezyApariNAmavizeSAdhikAre kathamamISAmarthAnAmupanyAsopapattiH?, ucyate, anantaraprayogapade uktaM-'kativiheNaM bhaMte! gaippavAe iti (paM0)?, goyamA! paMcavihe0, payogagaI tatagaI baMdhaNachedaNagaI ubavAyagaI vihAyogaI, tattha jA sA uvabAyagaI sA tivihA-khittovavAyagaI bhavovavAyagaI nobhavovavAyagaI, tattha bhavovavAyagaI caucihA TiTaTaTaeceeeees Jain Education Inter nal For Personal & Private Use Only Page #670 -------------------------------------------------------------------------- ________________ prajJApanA- neraiyabhavovavAyagaI devabhavo tirikkhajoNiyabhavo0 maNussabhavokvAyagaI' iti, tatra nArakatvAdibhavatvenotpannAnA 17lezyAyA: mala- jIvAnAmupapAtasamayAdArabhya AhArAdyarthasambhavo'vazyaMbhAvI tato lezyAprakrame'pi teSAmupanyAsasUtraM / 'yathoddeza padam ya.vRttI. nirdeza' iti nyAyAt prathamaM samAhArA ityAdipraznopalakSitamarthAdhikAramAha-'neraiyA NaM bhaMte' ityAdi praznasUtra sugama, bhagavAnAha-'goyamA' ityAdi, nAyamarthaH samarthaH-nAyamartho yuktyupapanna iti bhAvaH, punaH praznayati-'se // 332 // keNaTeNa'mityAdi, sezabdo'thazabdArthaH, atha kenArthena-kena prayojanena kena prakAreNeti bhAvaH bhadanta / evamucyatenairayikAH sarvaM samAhArA ityAdi , bhagavAnAha-'goyame tyAdi, ihAlpatvaM mahattvaM cApekSikaM, tatra jaghanyamalpatvaM aGgalAsaGkhyayabhAgamAtratvaM utkRSTaM mahattvaM paJcadhanuHzatamAnatvaM, etaca bhavadhAraNIyazarIrApekSayA, uttaravaikriyApekSayA tu jaghanyamalpatvaM aGgulasaGkhyAtabhAgamAtratvaM itaraddhanuHsahasramAnatvaM, etAvatA ca kiM samazarIrA ityasya praznasyottaramuktaM / atha zarIraprazno dvitIyasthAnoktaH tatkathamasya prathamata eva nirvacanamuktaM ?, ucyate, zarIraviSamatAbhidhAne | sati AhArocchrAsayorveSamyaM supratipAditaM bhavatIti dvitIyasthAnoktasyApi zarIrapraznasya prathamaM nivecanamuktaM / / idAnI AhArocchrAsayornirvacanamAha-tattha NamityAdi, 'tatra' alpazarIramahAzarIrarUparAzidvayamadhye 'Na' miti | // 33 // vAkyAlaGkAre ye yato mahAzarIrAste tadapekSayA bahutarAn pudgalAnAhArayanti mahAzarIratvAdeva, dRzyate hi loke bRhaliccharIro bahvAzI yathA hastI, alpazarIro'lpabhojI zazakavat, bAhulyApekSaM cedamudAharaNamupanyasyate, anyathA ko'pi 300020200029202902 Ca For Personal & Private Use Only Page #671 -------------------------------------------------------------------------- ________________ bRhaccharIro'pyalpamaznAti kazcidalpazarIro'pi bhUri bhuGkte, tathAvidhamanuSyavat, nArakAH punarupapAtAdisadvedhAnubhAvAdanyatrAsadvedyodaya varttitvAdekAntena yathA mahAzarIrAH duHkhitAstItrAhArAbhilASAzca bhavanti tathA niyamAdU bahutarAnpudgalAnAhArayanti tathA bahutarAn pudgalAn pariNAmayanti, AhArapudgalAnusAritvAt pariNAmasya, pariNAmazcApRze'pyAhArakAryamityuktaH, tathA 'bahutarAe puggale ussasaMti' iti bahutarAn pudgalAn ucchvAsatayA gRhNanti 'nIsasaMti' iti niHzvAsatayA muJcanti mahAzarIratvAdeva, dRzyante hi bRhaccharIrAstajAtIyetarApekSayA bahUcchAsaniHzvAsA iti, duHkhitA api tathaiva duHkhitAzca nArakA iti / AhArasyaiva kAlakRtaM vaiSamyamAha - 'abhikkhaNa' mityAdi, abhIkSNaM - paunaHpunyenAhArayanti, ye yato mahAzarIrAste tadapekSayA zIghrazItratarAhAragrahaNaskhabhAvA ityarthaH, abhIkSNaM uccasanti abhIkSNaM niHzvasanti, mahAzarIratvena duHkhitataratvAdanavaratamucchvAsAdi kurvantIti bhAvaH, 'tattha NaM je te' ityAdi, 'je te' iti iha ye ityetAvataivArthasiddhau ye te iti (yad) ucyate tadbhASAmAtrameva, alpazarIrAste alpatarAn pudgalAnAhArayanti, ye yato'lpazarIrAste tadAharaNIyapudgalApekSayA alpatarAn pudgalAnAhArayanti, alpazarIratvAdeveti bhAvArtha:, 'Ahaca AhArayanti' iti kadAcidAhArayanti kadAcinnAhArayanti, mahAzarIrAhAragrahaNAnta|rAlApekSayA bahutarakAlAntaratayetyarthaH 'Ahacca UsasaMti Ahacca nIsasaMti' ete hi alpazarIratvenaiva mahAzarIrApekSayA alpataraduHkhatvAdAhacca - kadAcit sAntaramityarthaH, ucchvAsAdi kurvantIti bhAvaH, athavA aparyAptikAle alpaza For Personal & Private Use Only Page #672 -------------------------------------------------------------------------- ________________ prajJApanayA: mala ya0 vRttau . // 333 // rIrAH santo lomAhArApekSayA nAhArayanti ucchvAsAparyAptakatvena ca nocnusanti, anyadA tvAhArayanti uccasanti cetyata [Ahe ] - 'Ahaca AhArayanti Ahaca UsasaMtI' tyuktaM / 'se eeNadveNa' mityAdi nigamanavAkyaM sugamaM / saMprati samakarmatvAdhikAramAha - 'neraiyANa' mityAdi 'puvovavannagA ya pacchovavannagA ya' iti pUrva - prathamaM upapannAH pUrvotpannAH ta eva 'khArthikaH ka' iti kapratyayavidhAnAt pUrvotpannakAH, evaM pazcAdutpannakAH, tatra pUrvotpannapazcAdutpannAnAM madhye ye pUrvotpannAstairnara kAyurnarakagatya sAtave danIyAdikaM prabhUtaM nirjIrNamalpaM vidyata iti alpakarmmatarakAH, itare tadviparyayAt mahAkarmmatarakAH, etacca samAnasthitikA ye nArakAstAnadhikRtya praNItamavaseyaM, anyathA hi ravaprabhAyAM utkRSTasthiternArakasya bahunyAyuSi kSayamite palyopamAvazeSe ca tiSThati tasyAmeva raktaprabhAyAM dazavarSasahastrasthitirnArako'nyaH kazcidutpannaH sa kiM prAgutpannaM palyopamAvazeSAyuSaM nArakamapekSya vaktuM zakyo yathA mahAkamrmeti 1, varNasUtre 'vizuddhavarNatarakA' iti vizuddhataravarNA ityarthaH, kathamiti cedra, ucyate, iha yasmAnnairayikANAmaprazastavarNanAmakarmmago'zubhastItro'nubhAgodayo bhavApekSaH, tathA coktam - " kAlabhavakhettavekkho udao savivAgaavivAgo" [kAlabhavakSetrApekSa udayaH savipAko'vipAkaH ] nanvAyUMSi tatra bhavacipAkAni uktAni tatkathamaprazastavarNanAmakarmaNa udayo bhavApekSo varNyate ?, satyametat, tathApyasau varNanAmakarmaNo'prazastastrodayastItrAnubhAgo dhruvazca bhavApekSaH pUrvAcAryairvyavahRtaH, sa pUrvotpannaiH prabhUto nirjIrNaH stokaH zeSo'vatiSThate, pudgalavipAki ca varNanAma, tena pUrvotpannA vizuddhatara For Personal & Private Use Only 17 lezyApadam // 333 // Page #673 -------------------------------------------------------------------------- ________________ varNAH, pazcAdutpannastu nAdyApi prabhUto nirjIrNa iti te avizuddhataravarNAH, etadapi samAnasthitinairayikaviSayamavaseyaM, anyathA pUrvoktarItyA vyabhicArasaMbhavAt , 'evaM jaheva banne bhaNiyA' ityAdi, evam-uktena prakAreNa yathaiva vaNe bhaNitAstathaiva lezyAkhapi vaktavyAH , tadyathA-'neraiyA NaM bhaMte ! sacce samalessA 1, goyamA! no iNa? samaDhe' ityAdi, sugamaM caitat , navaraM pUrvotpannA vizuddhalezyAH yasmAtpUrvotpannaH prabhUtAmyaprazastalezyAdravyANi anubhUva anubhUya kSayaM nItAni tasmAtte vizuddhalezyAH, itare pazcAdutpannatayA viparyayAdavizuddhalezyAH, etadapi lezyAsUtraM samAnasthitikanairayikApekSamavaseyaM / samavedanapadopalakSitArthAdhikArapratipAdanArthamAha-'neraiyA NaM bhaMte !' ityAdi, samavedanAH-samAnapIDAH 'sannibhUyA ya' iti saMjinaH-saMjJipaJcendriyAH santo bhUtA-nArakatvaM gatAH saMjJibhUtAH te mahAvedanAH, tIvAzubhAdhyavasAyenAzubhatarakarmabandhanena mahAnarakeSutpAdAt , asajJina:-asajJipaJcendriyAH santo bhUtA asajJibhUtAH, asajJino hi catasRSvapi gatiSUtpadyante, tadyogyAyurbandhasaMbhavAt , tathA coktam-"kAvihe gaM bhaMte ! asanniAue pannatte ?, goyamA ! caubihe asanniAue pannatte, taMjahA-neraiyaasanniAue tirikkhajoNiyaasanniAue maNussajoNiyaasanniAue devaasanniAue" iti, tatra deveSu nairayikeSu ca asaJjyAyuSo jaghanyataH sthitirdaza varSasahasrANi utkarSataH palyopamAsaGkhyeyabhAgaH, tiryakSu manuSyeSu ca jaghanyato'ntarmuhUrta utkarSataH palyopamAsaGkhyeyabhAgaH, evaM cAsaJjinaH santo ye narakeSUtpadyante te'titIvAzubhAdhyavasAyAbhAvAt ratnapra For Personal & Private Use Only Page #674 -------------------------------------------------------------------------- ________________ prajJApanA yAH mala ya0 vRtta. // 334 // bhAyAmanatitItravedaneSu narakeSUtpadyante alpasthitikAzcetyalpavedanAH, athavA saJjIbhUtAH - paryAptakIbhUtAste mahAvedanAH, paryAptatvAdeva, asajJinastu alpavedanAH, aparyAptatayA prAyo vedanAyA asaMbhavAt, yadivA 'sannibhUya'tti saJjJA - samyagdarzanaM sA eSAmastIti saJjJinaH saJjJino bhUtAH -yAtAH sajjIbhUtAH saJjJitvaM prAptA ityarthaH te mahAvedanAH, teSAM hi yathAvasthitaM pUrvakRtakarmmavipAkamanusmaratAmaho mahadduHkhasaMkaTamidamasmAkamApatitaM na kRto bhagavadarhatpraNItaH sakaladuHkhakSayaMkaro'tiviSamaviSayaviSaparibhogavipralubdhaceto bhirdharma ityevaM mahadduHkhaM manasyupajAyate tato mahAvedanAH, asajJinastu mithyAdRSTayaH, te tu khakRtakarmmaphalamidamityevaM na jAnate, ajAnAnAzcAnupataptamAnasA alpavedanA iti / adhunA 'samakiriyA' ityadhikAraM vibhAvayiSurAha - raiyA NaM bhaMte ! save samakiriyA 1, go0 ! no iNaTThe samaTThe se keNadveNaM bhaMte ! evaM vRcchati 1 neraiyA No sabai samakiriyA, go0 ! neraiyA tivihA pannattA, taMjahA sammaddiTThI micchaddiTThI sammamicchaddiTThI, tattha NaM je te sammaddiTThI tesi NaM cattAri kiriyAo kajjaMti taMjA - AraMbhiyA pariggahiyA mAyAvattiyA apaccakkhANakiriyA, tattha NaM je te micchadiTThI je sammAmicchaddiTThI tesi NaM niyatAo paJca kiriyAo kajjaMti, taMjahA--AraMbhiyA pariggahiyA mAyAvatiyA apaccakkhANakiriyA micchAdaMsaNavattiyA, se teNaTTe NaM go0 ! evaM buccai-neraiyA no sabai samakiriyA / neraiyA NaM bhaMte ! save samAuA 1, go0 ! No iNaTThe samaTThe, se keNaTTeNaM bhaMte ! evaM buccai 1, go0 ! neraiyA caubihA pattA, taMjA For Personal & Private Use Only 17lezyA padam // 134 // Page #675 -------------------------------------------------------------------------- ________________ agatiyA samAuA samovavanagA atthegatiyA samAjyA visamovavannagA atthegatiyA visamAuyA samovavannagA atthegatiyA visamAuyA cisamovavannagA, se teNadveNaM go0 ! evaM buccai-neraiyA no sabai samAuyA no save samovavannagA (sUtraM 208) 'neraiyA NaM bhaMte ! saGghe samakiriyA' ityAdi, samAH - tulyAH kriyAH - karmmanibandhanabhUtA ArambhikyAdikA yeSAM te samakriyAH 'cattAri kiriyAo kajaMti' iti kriyante iti karmmakarttariprayogaH tena bhavantItyarthaH, ArambhaH - pRthivyAdyupamardanaM sa prayojanaM - kAraNaM yasyAH sA AraMbhikI 'pariggahiya'tti parigraho -- dharmopakaraNatrarjavastusvIkAraH dhamrmopakaraNamUrcchA sa ca prayojanaM yasyAH sA pArigrahikI 'mAyAvattiyA' iti mAyA -- anArjavamupalakSaNatvAt krodhAdirapi sa ca pratyayaH - kAraNaM yasyAH sA mAyApratyayA 'apacakkhANakiriyA' iti apratyAkhyAnena - nivRttyabhAvena kriyA-karmabandhakAraNaM apratyAkhyAnakriyeti, 'niyaiyAo' iti naiyatikyo niyatA ityarthaH avazyaM - bhAvitvAt samyagradRSTInAM tvaniyatAH saMyatAdiSu vyabhicArAt, 'micchAdaMsaNavattiya'tti mithyAdarzanaM pratyayaH - kAraNaM yasyAH sA midhyAdarzanapratyayA, nanu mithyAtvAvirartikaSAyayogAH karmmabandhahetava iti prasiddhiH, iha tu ArambhikyAdayaste'bhihitA iti kathaM na virodhaH 1, ucyate, ihArambhaparigrahazabdAbhyAM yogaH parigRhIto, yogAnAM tadrUpatvAt zeSapadaistu zeSA bandhahetava ityadoSaH, 'sabai samAuA' ityAdeH praznasya yA nirvacanacaturbhaGgI tadbhAvanA kriyate - nibaddhadazavarSasahasrapramANAyuSo yugapaJcotpannA iti prathamo bhaGgaH, teSu eva dazavarSasahasra sthitiSu narakeSu eke For Personal & Private Use Only Page #676 -------------------------------------------------------------------------- ________________ prajJApanA- yA: malaya0 vRttau. // 335 // SSSSSSSSSSSS prathamataramutpannAH apare pazcAditi dvitIyaH, anyairviSamamAyurnibaddhaM kaizciddazavarSasahasrasthitiSu kaizciJca paJcadazavarSasaha-18 17 lezyA. srasthitiSu uptattiH punaryugapaditi tRtIyaH, kecit sAgaropamasthitayaH kecittu dazavarSasahasrasthitaya ityevaM viSamAyuSI 4 padam viSamameva cotpannA iti caturthaH // samprati asurakumArAdiSu AhArAdipadanavakaM vibhAvayiSuridamAha asurakumArA NaM bhaMte ! satve samAhArA evaM sadevi pucchA ?, go0 no iNahe samaDhe, se keNadveNaM bhaMte ! evaM buccai-jahA neriyaa| asurakumArA NaM maMte ! sance samakammA ?, go0! No iNahe samaDhe, se keNa evaM vuccai 1, go! asurakumArA duvihA pannattA, taMjahA-puvovavannagAya pacchovavanagA ya, tattha NaM jete puvo0 te NaM mahAkamma0 tattha maM je te pacchovavannamA te gaM appaka0, se teNaDeNaM go0! evaM vuccati-asurakumArANo save samakammA evaM vanalessAe pucchA, tattha NaM je te puDhovavabhagA te NaM avisuddhavanatarAgA tattha NaM je te pacchovavanagA te NaM visuddhavannatarAgA se teNaTeNaM go0! evaM vuccai-asurakumArA gaM save No samavannA, evaM lessAevi, beyaNAe jahA neraiyA, avasesaM jahA neraiyANaM, evaM jAva thapiyakumArA // (sUtra 209) 'asurakumArA NaM bhaMte ! sacce samAhArA' ityAdi, tatrAsmin sUtre nArakasUtrasamAne'pi bhAvanA vizeSeNa likhyate| asurakumArANAmalpazarIratvaM bhavadhAraNIyazarIrApekSayA jaghanyato'GgulAsaGkhyeyabhAgamAnatvaM mahAzarIratvaM tUtkarSataH sapta- // 335 // hastapramANatvaM, uttaravaikriyApekSayA tu alpazarIratvaM jaghanyato'GgulasaGkhyeyabhAgamAnatvaM utkarSato mahAzarIratvaM yojanalakSamAnatvamiti, tatrete mahAzarIrA bahutarAn pudgalAnAhArayasti, manobhakSaNalakSaNAhArApekSayA, devAnAM hi aso BOSSASSASSA dain Education International For Personal & Private Use Only Page #677 -------------------------------------------------------------------------- ________________ 299999999 saMbhavati pradhAnazca, pradhAnApekSayA ca zAstre nirdezo vastUnAM, tato'lpazarIragrAhyAhArapudgalApekSayA ye pudgalA bahutarAste tAnAhArayanti, bahutarAnpariNAmayantItyAdipadatrayavyAkhyAnaM prAgvat, tathA'bhIkSNamAhArayanti adhIkSNamusanti, atra ye caturthAderuparyAhArayanti stokasaptakAdezvoparyucchsanti tAnAzrityAbhIkSNamucyate, ye sAtirekavarSasahasrasvoparyAhArayanti sAtirekapakSasya coparyucchvasanti tAnaGgIkRtyaiteSAmalpakAlInAhArocchvAsatvena punaH punarAhAraya-| ntItyAdivyapadezaviSayatvAt, tathA'lpazarIrA alpatarAn pudgalAnAhArayanti ucchRsanti ca alpazarIratvAdeva, yatpunasteSAM kAdAcitkatvamAhArocchvAsayostanmahAzarIrAhArocchAsAntarAlApekSayA bahutamAntarAlatvAt, tatra hi antarAle te AhArAdi na kurvanti tadanyatra te kurvantItyevaMvivakSaNAnmahAzarIrANAmapyAhArocchrAsayorantarAlamasti kiMtu tadalpamityavivakSitatvAdabhIkSNamityuktaM, siddhaM ca mahAzarIrANAM teSAmAhArocchrAsayoralpAntaratvaM, alpazarIrANAM tu mahAntaratvaM, yathA saudharmAdidevAnAM saptahastamAnatayA mahAzarIrANAM tayorantaraM varSasahasradvayaM pakSadvavaMca anuttarasurANAM ca hastamAnatayA'lpazarIrANAM trayastriMzadvarSasahasrANi trayastriMzadeva ca pakSA iti, eSAM ca mahAzarIrANAmabhIkSNAhArocchvAsAbhidhAnenAlpasthitikatvamavasIyate itareSAM tu viparyayaH vaimAnikavadeveti, athavA lomAhA-19 rApekSayA'bhIkSNam-anusamayamAhArayanti mahAzarIrAH paryAptakAvasthAyAM ucchAsastu yathoktamAnenApi bhavan paripUrNabhavApekSayA punaH punarityucyate, aparyAptakAyasthAyAM svalpazarIrAlomAhArato nAhArayanti ojA(ja A)hArata evAhara sapaEEKKE dan Education International For Personal & Private Use Only Hww.jainelibrary.org Page #678 -------------------------------------------------------------------------- ________________ padam prajJApanA- NAt tataste kadAcidAhArayantItyucyate, aparyAptakAvasthAyAM ca nocchvasanti anyadA tUcchvasanti tata ucyate Aha- 17lezyAyAH mala- cocchasantIti // karmasUtramAha-'asurakumArANaM bhaMte ! save samakammA' ityAdi, atra nairayikasUtrApekSayA vipaya. vRttI . ryAsaH, nairayikA hi pUrvotpannA alpakANa uktA itare tu mahAkANaH asurakumArAstu ye pUrvotpannAste mahAka rmANaH itare'lpakarmANaH, kathamiti ced , ucyate, ihAsurakumArAH khabhavAduddhRtAstiryasUtpadyante manuSyeSu ca, tiry||336|| kSutpadyamAnAH kecidekendriyeSu pRthivyavanaspatitpadyante kecit paJcendriyeSu, manuSyeSvapi cotpadyamAnAH karmabhUmikagarbhavyutkrAntikamanuSyeSUtpadyante na zeSeSu, SaNmAsAvazeSAyuSazca santaH pArabhavikamAyurbadhnanti, pArabhavikAyurvandhakAle ca yA ekAntatiryagyonikayogyA ekAntamanuSyayogyA vA prakRtayastA upacinvanti, tataH pUrvotpannA mahAkarmatarAH, ye tu pazcAdutpannAste nAdyApi pArabhavikamAyurvananti nApi tiryagmanuSyayogyAH prakRtIrupacinvanti tataste'lpakarmatarAH, etadapi sUtraM samAnasthitikasamAnabhavaparimitAsurakumAraviSayamavaseyaM, pUrvotpannakA api baddhapArabhavikAyuSaH pazcAdutpannA api abaddhapArabhavikAyuSaH stokakAlAntaritA grAhyAH, anyathA tiryagmanuSyayogyaprakRtibandhe'pi pUrvotpannakAt pazcAdutpanna utkRSTasthitiko'bhinavotpanno'nantasaMsArikazca mahAkarmatara eva bhavati / // 33 // varNasUtre ye te pUrvotpannakAste avizuddhavarNatarAH, kathamiti ceducyate-eteSAM hi bhavApekSaH prazastavarNanAmnaHzubhastItrAnubhAga udayaH, saca pUrvotpannAnAM prabhUtaH kSayamupagata iti te avizuddhataravarNAH, itare tu pazcAdutpannatayA nAdyApi eeeeeeeeeees eseeeeeeeeeeeeeeeeeee For Personal & Private Use Only Page #679 -------------------------------------------------------------------------- ________________ prabhUto nirjIrNa iti vizuddhavarNAH, etaca samAnasthitikAsurakumAraviSayaM sUtraM, 'evaM lessAe'vI'ti evaM varNasUtra-181 vat lezyAsUtramapi vaktavyaM, pUrvotpannAH avizuddhalezyA vaktavyAH pazcAdutpannA vizuddhalezyA iti bhAvaH, kA'tra bhAvaneti cedacyate-iha devAnAM nairayikANAM ca tathAbhavakhAbhAvyAt lezyApariNAma upapAtasamayAt prabhRtyAbhavakSayAda bhavati, yato vakSyati tRtIye lezyoddezake-se nUNaM bhaMte ! kaNhalese neraie kaNhalesesu neraiesu uvavajai kaNhalese uvaTTai, jalese uvavajai tallese ubaTTai ?' iti, asyAyaM bhAvArthaH-paJcendriyatiryagyoniko manuSyo vA narakeSatpadyamAno yathAkramaM tiryagAyuSi manuSyAyuSi vA kSINe nairayikAyuH saMvedayamAna RjusUtranayadarzanena vigrahe'pi vartamAno nAraka eva labhyate tasya ca kRSNAdilezyodayaH pUrvabhavAyuSi antarmuhUrtAvazeSAyuSke eva vartamAnasya bhavati, tathA coktam-"antamuhuttammi gae antamuhuttammi sesae ceva / lessAhi pariNayAhiM jIvA vacaMti paraloyaM // 1 // " [antarmuharte gate'ntarmuhUrte zeSa eva / lezyAyAH pariNAme jIvA brajanti paralokam // 1 // ] evaM deveSvapi bhAvanIyaM, tathA lezyAdhyayane nairayikAdiSu kRSNAdilezyAnAM jaghanyotkRSTA ca sthitiriyamuktA-"dasa vAsasahassAI kAUeN tthiii| jahaniyA hoi / ukkosA tinnudahI paliyassa asaMkhabhAgaM ca // 1 // nIlAe~ jahannaThiI tinnudahi asaMkhabhAga paliyaM | ca / dasa udahI ukkosA paliyassa asaMkhabhAgaM ca // 2 // kaNhAe jahannaThiI dasa udahI asaMkhabhAga paliyaM ca / tittIsasAgarAiM muhattaahiyAI ukkosA // 3 // esA neraiyANaM lesANa ThiI u vaniyA innmo| teNa paraM vocchAmi -20729939808092002020 For Personal & Private Use Only Page #680 -------------------------------------------------------------------------- ________________ 17lezyApade uddezaH prajJApanA- tiriyANa maNussadevANaM // 4 // daza varSasahasrANi kApotyAH sthitirjaghanyA bhavati / utkRSTA traya udadhayaH palyasyAyAH mala-IN saGkhyabhAgazca ||1||niilaayaa jaghanyA sthitistraya udadhayo'saGkhyabhAgaH palyasya / dazodadhaya utkRSTA palyasyAsaGkhyabhAgazca ya. vRttau . | // 2 // kRSNAyA jaghanyA sthitirdazodadhayo'saGkhyabhAgaH palyasya / trayastriMzatsAgaropamANi muhUrttAdhikAnyutkRSTA // 3 // // 337 // eSA nairayikANAM lezyAnAM sthitistu varNiteyaM / tataH paraM vakSye tirazcAM manuSyadevAnAM // 4 // ] aMtomuhuttamaddhA lesANa ThiI jahiM jahiM jA u / tiriyANa narANaM vA vajittA kevalaM lesaM // 5 // " asyA akSaragamanikA-antamuhUrta kAlaM yAvat lezyAnAM sthitirjaghanyotkRSTA ca bhavati, kAsAmityAha-'jahiM jahiM jA u' yasmin yasminpRthivIkAyikAdau saMmUchimamanuSyAdau ca yAH-kRSNAdyA lezyAstAsAM, etA hi kacit kAzcid bhavanti, pRthivyabvanaspatInAM kRSNanIlakApotatejorUpAzcatasro lezyAH, tejovAyudvitricaturindriyasaMmUchimatiryapaJcendriyamanuSyANAM kRSNanIlakApotarUpAstisraH, garbhajatiryapaJcendriyANAM garbhajamanuSyANAM ca SaDapIti, nanvevaM zuklalezyAyA api antarmuhUrtameva sthitiHprApnotItyAzaGkAyAmuktaM-varjayitvA kevalAM zuddhalezyAM-zuklalezyAmiti bhAvaH, tasyA iyaM sthitiH "muhuttaddhaM tu jahannA ukkosA hoi putvakoDI u| navahiM varisehiM UNA nAyacA sukkalessAe // 1 // esA tiriyanarANaM lesANa ThiI u vanniyA hoi / teNa paraM vocchAmi lesANa ThiI u devANaM // 2 // dasa vAsasahassAI kaNhAi ThiI jahanniyA hoi / pallAsaMkhiyabhAgo ukkosA hoi nAyabA // 3 // jA kaNhAi ThiI khalu ukkosA ceva samaya 029222006090099293 // 337 // For Personal & Private Use Only Page #681 -------------------------------------------------------------------------- ________________ mbbhhiyaa| nIlAi jahanneNaM paliyAsaMkhaM ca ukkosA ||4||jaa nIlAi ThiI khalu ukkosA ceva samayamabbhahiyA kAUi jahanneNaM paliyAsaMkhaM ca ukkosA // 5 // teNa paraM vocchAmi teullessaM jahA suragaNANaM / bhavaNavaivANamaMtarajoisavemANiyANaM ca // 6 // dasa vAsasahassAI teUe~ ThiI jahaniyA hoi / ukkosA do udahI paliyassa asaMkhabhAgaM ca // 7 // jA teUi ThiI khalu ukkosA ceva samayamabhahiyA / pamhAi jahanneNaM dasamuhuttahiyAI ukkosA // 8 // " [muhUrttAntastu jaghanyotkRSTA bhavati pUrvakoTyeva / navabhirvarSerUnA jJAtavyA zuklalezyAyAH // 1 // eSA naratirazcAM lezyAnAM sthitivarNitA tu bhavati / tataH paraM vakSye lezyAnAM sthitIstu devAnAM // 2 // daza varSasahasrANi kRSNAyAH sthitirjaghanyA bhavati / palyAsaGkhyabhAga utkRSTA bhavati jJAtavyA // 3 // yA kRSNAyAH sthitiH khalUskRSTA samayAbhyadhikaiva / nIlAyA jaghanyena palyAsaGkhyazca bhAga utkRSTA // 4 // yA nIlAyAH sthitiH khalu samayAbhyadhikaivotkRSTA / kApotyAH sthitirjaghanyena plyaasngkhyshcotkRssttH||5|| tataH paraM vakSye tejolezyAM yathA suragaNAnAM / bhavanapativyantarajyotiSkavaimAnikAnAM ca // 6 // dazavarSasahasrANi tejasyAH sthitirjaghanyA bhavati / utkRSTA dvau udadhI palyasthAsaGkhyo bhAgazca // 7 // yA tejasyAH sthitiH khalu utkRSTA samayAbhyadhikA / padmAyAH jaghanyena daza (sAgaropamANi) muhurtAbhyadhikAnyutkRSTA // 8 // ] daza sAgaropamANyantarmuhUrtAbhyadhikAnyutkRSTetibhAvaH, antarmuhUrta cAbhyadhikaM yatprAgabhavabhAvyantarmuhUrta yacottarabhavabhAvi tavayamapyakaM vivakSitvoktaM, devanairayikANAM hi khakhalezyA seeeeeeroesesecesekseees For Personal & Private Use Only Page #682 -------------------------------------------------------------------------- ________________ 7 prajJApanAyA: malayavRttI. lezyApade uddezaH // 33 // prAguttarabhavAntarmuhUrtadvayanijAyuHkAlapramANAvasthAnA bhavati, tathA "jA pamhAi ThiI khalu ukkosA ceva smymbhhiyaa| sukkAe~ jahanneNaM tettIsukosa [muhutta mbhhiyaa||1||" iti [yA panAyAH sthitiH khalu utkRSTA samayAbhyadhikaiva / / zuklAyA jaghanyena trayastriMzatsAgaropamANi muhUrtAbhyadhikAni utkRSTA // 1 // ] tato'smAlezyAsthitiparimANAt prAguktAca tRtIyalezyoddezavakSyamANasUtrAdavasIyate-devAnAM nairayikANAM ca lezyAdravyapariNAma upapAtasamayAdArabhyAbhavakSayAt bhavati iti / pUrvotpannazvAsurakumAraiH prabhUtAni tItrAnubhAgAni lezyAdravyANi anubhUyAnubhUya kSayaM nItAni stokAni mandAnubhAvAnyavatiSThante tataste pUrvotpannA avizuddhalezyAH pazcAdutpannAstu tdvipryyaadvishuddhleshyaaH| 'veyaNAe jahA neraiyA' iti vedanAyAM yathA nairayikA uktAstathA vaktavyAH, tatrApyasajJino'pi labhyamAnatvAt , tatra yadyapi vedanAsUtraM pAThato nArakANAmivAsurakumArANAmapi tathApi bhAvanAyAM vizeSaH, sa cAyaM-ye sajJIbhUtAste samyagdRSTitvAt mahAvedanAH cAritravirAdhanAjanyacittasantApAt , itare tu asaJIbhUtA mithyAdRSTitvAdalpavedanA iti, 'avasesaM jahA neraiyANaM'ti avazeSa kriyAsUtramAyuHsUtraM ca yathA nairayikANAM tathA vaktavyaM, etacca sugamatvAt svayaM paribhAvanIyaM 'eva'mityAdi, evamasurakumAroktena pramANena nAgakumArAdayo'pi tAvadvaktavyAH yAvatstanita- kumaaraaH|| puDhavikAiyA AhArakammavanalessAhiM jahA neraiyA, puDhavikAiyA save samaveyaNA [pa0] 1, haMtAgo ! save samavedaNA, se // 338 // For Personal & Private Use Only Page #683 -------------------------------------------------------------------------- ________________ keNaTTeNaM 1, go0 ! puDhavikAiyA sabai asannI asannibhUyaM aNiyayaM veyaNaM veyanti, se teNaTTeNaM go0 ! puDhavikAiyA sa samavedaNA / puDhavikAiyA NaM bhaMte! sadhe samakiriyA 1, haMtA go0 ! puDhavikAiyA sabai samakiriyA, se keNaTTeNaM ?, go0 ! puDhavikAiyA save mAimicchAdiTThI tesiM NiyaiyAo paMca kiriyAo kaaMti, taM0 - AraMbhiyA pariggahiyA mAyAvattiyA appaccakkhANakiriyA micchAdaMsaNavattiyA ya, se teNadveNaM go0 ! evaM0, jAva cauriMdiyA, paMceMdiyatirikkha joNiyA jahA neraiyA navaraM kiriyAhiM sammaddiTThI micchaddiTThI sammAmicchaddiTThI, tattha NaM je te sammaddiTThI te duvihA pannattA, taMjA asaMjatA ya saMjayA saMjatA ya, tattha NaM je te saMjayAsaMjayA tesi NaM tinni kiriyAo kajaMti, taM0 - AraM0 pari0 mAyA0, tattha NaM je assaMjatA tesi NaM cattAri kiriyA kajjaMti, taM0 - AraM0 pari0 mAyA0 apacca0, tattha NaM je te micchAdiTThI je ya sammAmicchadiTThI tesi NaM NiyaiyAo paMca kiri0 kajjaMti, taM0 - AraMbhi0 pari0 mAyA0 apacca0 micchA 0, sesaM taM caiva (sUtraM 210 ) 'puDhavikAiyA' ityAdi, pRthivIkAyikA AhArakarmavarNalezyAbhiryathA nairayikA uktAstathA vAcyAH, pRthivIkAyikAnAmAhArAdiviSayANi catvAri sUtrANi nairayikasUtrANIva pRthivIkAyikAbhilApenAbhidhAtavyAnIti bhAvaH, | kevalamAhArasUtre bhAvanaivaM -- pRthivIkAyikAnAmaGgulAsaGkhyeyabhAgamAtrazarIratve'pyalpazarIratvamahAzarIratve AgamavacanAdavaseye, sa cAyamAgamaH - "puDhavikAie puDhavikAiyassa ogAhaNaTTayAe cauTThANavaDie " ityAdi, tatra mahAza For Personal & Private Use Only Page #684 -------------------------------------------------------------------------- ________________ prajJApanayA mala ya0 vRttau . // 339 // rIrA lomAhArato bahutarAn pugalAnAhArayantyucchvasanti ca abhIkSNamAhArayantyabhIkSNaM coccasanti, mahAzarIratvAdeva, alpazarIrANAmalpAhArocchvAsatvaM alpazarIratvAdeva, kAdAcitkatvaM cAhArocchvAsayoH paryAptetarAvasthApekSamiti / vedanAsUtramAha - 'puDhavikAiyA NaM bhaMte! sadhe samaveyaNA' ityAdi, asannIti -- mithyAdRSTayo'manaskA vA 'asannibhUyaMti asajjIbhUtA asaJjJinAM yA jAyate tAmityarthaH, etadeva vyanakti - 'aNiyayaM ti aniyatAm - anirdhAritAM vedayante, vedanAmanubhavanto'pi na pUrvopAttAzubhakarmapariNatiriyamityavagacchanti, mithyAdRSTitvAdamanaskatvAdvA mattamUcchitAdivaditibhAvaH, kriyAsUtre 'mAimicchaddiTThitti mAyAvanto hi teSu prAyeNotpadyante, yadAha zivazamrmAcArya :- " ummaggadesao magganAsao gUDhahiyaya mAillo / saDhasIlo ya sasallo tiriyAuM baMdhaI jIvo // 1 // " [ unmA| dezako mArganAzako gUDhahRdayo mAyAvI / zaThatA (zaThos) zIlazca sazalyastiryagAyurvaghnAti jIvaH // 1 // ] tataste mAyina ucyante, athavA mAyA iha samastAnantAnubandhikaSAyopalakSaNaM tato mAyina iti kimuktaM bhavati ? - anantAnubandhikaSAyodayavantaH ata eva mithyAdRSTayaH, 'tANaM NiyaiyAo' iti teSAM - pRthivIkAyikAnAM naiyatikyo-niyatAH paJcaiva na tu triprabhRtaya ityarthaH ' se eeNadveNa 'mityAdi, nigamanaM 'jAva cauriMdiyA' iti iha mahAzarIratvA| lpazarIratve svakhAvagAhanAnusAreNAvaseye, AhArazca dvIndriyAdInAM prakSepalakSaNo'pIti, 'paMciMdiyatirikkhajoNiyA jahA neraiyA' iti pratItaM, navaramiha mahAzarIrA abhIkSNamAhArayanti abhIkSNamucchrasantIti yaducyate tatsaGkhyAta For Personal & Private Use Only | 17 lezyApade uddezaH 2 // 339 // Page #685 -------------------------------------------------------------------------- ________________ varSAyuSo'pekSya tathaiva darzanAt , nAsaGkhyAtavarSAyuSaH, teSAM prakSepAhArasya SaSThasyopari pratipAditatvAt , alpazarIrANAM tvAhArocchrAsayoryat kAdAcitkatvaM tadaparyAptAvasthAyAM lomAhArocyAsayorabhavanena paryApsAvasthAyAM tadbhavanena cAva-18 seyaM, karmasUtre yatpUrvotpannAnAmalpakarmatvaM itareSAM tu mahAkarmatvaM tadAyuSkAditadbhavevadyakarmApekSaM, vrnnleshyaasuutr|| yorapi yatpUrvotpannAnAM zubhavarNAdyuktaM tattAruNyAt pazcAdutpannAnAM cAzuddhavarNAdi bAlyAdavaseyaM, loke tathAdarzanA diti, tathA 'saMjayAsaMjayA' iti dezaviratAH sthUlAt prANAtipAtAdernivRttatvAt itarasmAdanivRttatvAt // manuSyaviSayaM sUtramAhamaNussA NaM bhaMte ! satve samAhArA ?, go0 ! No iNaDhe samaDhe, se keNa0 1, go0 ! maNussA duvihA paM0, taM0-mahAsarIrA ya appasarIrA ya, tattha NaM je te mahAsarIrA te NaM bahutarAe poggale AhAreMti jAva bahutarAe poggale nIsasaMti Ahaca AhAreMti Ahacca nIsasaMti tattha Na je te appasarIrA te NaM appatarAe poggale AhAreMti jAva appatarAe poggale nIsasaMti abhikkhaNaM AhAreti jAva abhikkhaNaM nIsasaMti, se teNaTeNaM go0! evaM vucati-maNussA save No samAhArA, sesaM jahA neraiyANaM, navaraM kiriyAhiM maNUsA tivihA pannattA, taMjahA-sammadiTTI micchAdiTThI sammAmicchadiThI, tattha NaM je te sammadiTTI te tivihA pannattA, taMjahA-saMyatA asaMyatA saMyatAsaMyatA, tattha NaM je te saMyatA te du. 50, taM-sarAgasaMyatA vIyarAgasaMyatA ya, tattha NaM je te vIyarAgasaMyatA te NaM akiriyA, tattha NaM je te sarAgasaMyatA te du.50, taM0 929899999992929 99999999000899-See For Personal & Private Use Only Page #686 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0vRttI. 17lezyApade uddezaH // 40 // pamattasaMyatA ya apamattasaMyatA ya, tattha NaM je te apamattasaMjayA tesiM egA mAyAvattiyA kiriyA kajati, tattha NaM je te pamattasaMjayA tesiM do kiriyAo kajaMti-AraMbhiyA mAyAvattiyA ya, tattha NaM je te saMjayAsaMjayA tesiM tini kiriyAo kajaMti taM-AraMbhiyA pariggahiyA mAyAvattiyA, tattha Na je te assaMjayA tesiM cattAri kiriyAo kajaMti, taMjahA-AraMbhiyA pariggahiyA mAyAvattiyA apaccakkhANakiriyA, tattha NaM je te micchadiTThI je sammAmicchadiTThI tesiM niyaiyAo paMca kiriyAo kajaMti, taMjahA-AraMbhiyA pariggahiyA mAyAvattiyA apaJcakkhANakiriyA micchAdasaNavattiyA, sesaM jahA neraiyANaM // (sUtraM 211) / 'maNussA NaM bhaMte ! satve samAhArA' ityAdi, sugamaM navaraM 'Ahaca AhAreMti Ahacca UsasaMti Ahacca nIsasaMti' iti, mahAzarIrA hi manuSyA devakurvAdimithunakAste ca kadAcidevAhArayanti kAvalikAhAreNa "aTThamabhattassa | AhAro" [ aSTamabhaktenAhAraH] iti vacanAt ucchavAsaniHzvAsAvapi teSAM zeSamanuSyApekSayA atisukhitvAt kAdAcitko, alpazarIrAstvabhIkSNamalpaM cAhArayanti, bAlAnAM tathAdarzanAt , saMmUchimamanuSyANAmalpazarIrANAmanavaratamAhArasaMbhavAca, ucchAsaniHzvAsAvapyalpazarIrANAmabhIkSNaM prAyo duHkhabahulatvAt , 'sesaM jahA neraiyANa'miti zeSaMkarmavarNAdiviSayaM sUtraM yathA nairayikANAM tathA'vaseyaM, navaramiha pUrvotpannAnAM zuddhavarNAditvaM tAruNyAd bhAvanIyaM, kriyAsUtre vizeSamAha-navaraM 'kiriyAhi maNuyA tivihA' ityAdi, tatra sarAgasaMyatA-akSINAnupazAntakaSAyA For Personal & Private Use Only Page #687 -------------------------------------------------------------------------- ________________ vItarAgasaMyatA-upazAntakaSAyAH kSINakaSAyAzca 'akiriyA' iti vItarAgatvenArambhAdInAM kriyANAmabhAvAt , 'egA mAyAvattiyA' iti apramattasaMyatAnAmekaiva mAyApratyayA kriyA 'kajaItti kriyate bhavati, kadAciduDDAharakSaNapravRttAnAm , akSINakaSAyatvAt , 'AraMbhiyA mAyAvattiyA' iti pramattasaMyatAnAM hi sarvaH pramattayoga Arambha iti bhavatyArambhikI kriyA akSINakaSAyatvAcca mAyApratyayeti, 'sesaM jahA neraiyANa'miti zeSamAyurviSayaM sUtraM yathA nairayikANAM tathA vaktavyaM, tacca sugamatvAt vayaM bhAvanIyaM / vANamaMtarANaM jahA asurakumArANaM, evaM joisiyavemANiyANavi, navaraM te vedaNAe du0 50 taM0-mAimicchadiTThIuvavanagA ya amAisammadiTThIuvavanagA ya, tattha NaM je te mAImicchadiTThIuvavanagA te NaM appavedaNatarAgA tattha NaM je te amAIsammadiTThIuvavannagA te NaM mahAvedaNatarAgA, se teNa0 go! evaM vu0, sesaM taheva (sUtraM 212) 'yANamantarANaM jahA asurakumArANa' mityAdi, yathA asurakumArA 'sannibhUyA ya asannibhUyA ya, tattha NaM je sanni|bhUyA te mahAveyaNA asannibhUyA appaveyaNA' ityevamadhItA vyantarA api tathaivAdhyetavyAH, yato'surAdiSu vyantarAnteSu deveSvasajJina utpadyante, tathA coktaM vyAkhyAprajJaptau prathamazate dvitIyoddezake-"asannI NaM jahanneNaM bhavaNavAsIsu ukkoseNaM vANamaMtaresu" iti [asaMjJino jaghanyena bhavanavAsiSu utkRSTena vyantareSu] te cAsurakumAraprakaraNoktayu-18 kralpavedanA bhavantItyavaseyaM, yattu prAg vyAkhyAnaM kRtaM samjinaH samyagdRSTayo'sacinastvitare iti, tadevamapi dain Education International For Personal & Private Use Only Page #688 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. // 34 // ghaTate iti vRddhavyAkhyAnusaraNataH kRtamityadoSaH 'eva' mityAdi, evamasurakumAroktaprakAreNa jyotiSkavaimAnikAnA-18|17 lezyAmapi vaktavyaM, navaraM te vedanAyAmevamadhyetavyA-'duvihA joisiyA pannattA, taMjahA-mAyimicchadiTTIuvavannagA yApade uddezaH ityAdi, atha kasmAdevamadhIyate yAvatA asurakumAravat 'asannibhUyA ya' iti kinnAdhIyate ?, ucyate, teSvasacina utpAdAbhAvAt , etadapi kathamavaseyaM iti cet ?, ucyate, yuktivazAt, tathAhi-asaddhyAyuSa utkRSTA sthitiH | |palyopamAsayayabhAgaH, jyotiSkANAM ca jaghanyApi sthitiH palyopamasaGkhyeyabhAgaH, vaimAnikAnAM palyopamaM, tato'-| vasIyate nAsti teSvasajJI, tadabhAvAcopadarzitaprakAreNaivAdhyetavyA nAsurakumAroktaprakAreNeti, tatra mAyimithyAdRSTayo'lpavedanA itare mahAvedanAH zubhavedanAmAzrityeti / atha caturviMzatidaNDakameva salezyapadavizeSitamAhArAdi|padainirUpayati salesA NaM bhaMte ! neraiyA save samAhArA samasarIrA samussAsanissAsA savevi pucchA, go0! evaM jahA ohigamao tahA salesAgamaovi niravaseso bhANiyaho jAva vemANiyA / kaNhalesA NaM bhaMte ! neraiyA save samAhArA pucchA, go0 jahA ohiyA, navaraM neraiyA veyaNAe mAimicchadiTThIuvavannagA ya amAisammadiTThIuvavanagA ya bhANiyabA, sesaM taheva jahA // 34 // ohiyANaM, asurakumArA jAva vANamaMtarA, ete jahA ohiyA, navaraM maNussANaM kiriyAhiM viseso jAva tattha NaM je te sammadiTThI te tivihA pannattA, taMjahA-saMjayA assaMjayA saMjayAsaMjayA ya, jahA ohiyANaM, joisiyavemANiyA AilliyAsu For Personal & Private Use Only Page #689 -------------------------------------------------------------------------- ________________ 92000000000000000982920 tisu lesAsu Na pucchijjati, evaM jahA kiNhalesA vicAriyA tahAnIlalessA vicAreyavA, kAulesA neraiehito Arambha jAva vANamaMtarA, navaraM kAulessA neraiyA vedaNAe jahA ohiyA / teulesA NaM bhaMte ! asurakumArANaM tAo ceva pucchAo, go0 ! jaheva ohiyA taheva navaraM veyaNAe jahA joisiyA, puDhaviAuvaNassaipaMceMdiyatirikkhamaNussA jahA ohiyA taheva bhANiyatvA, navaraM maNUsA kiriyAhiM je saMjatA te pamattA ya apamattA ya bhANiyavA sarAgavIyarAgA natthi, vANamaMtarA teulesAe jahA asurakumArA evaM joisiyavemANiyAvi, sesaM taM ceva, evaM pamhalesAvi bhANiyavA, navaraM jesi atthi, sukkalessAvi taheva jesiM atthi, savaM taheva jahA ohiyANaM gamao, navaraM pamhalessasukkalessAo paMcediyatirikkhajoNiyamaNUsavemANiyANaM ceva, na sesANaMti (sUtraM 213) / pannavaNAe bhagavaIe lessAe paDhamo uddesao smtto|| 'salesA NaM bhaMte ! neraiyA' ityAdi, yathA anantaramaudhiko-vizeSaNarahitaHprAk gama uktastathA salezyagamo'pi| niravazeSo vaktavyaH yAvadvaimAnikAH-vaimAnikaviSayaM sUtraM, salezyapadarUpavizeSaNamantareNAnyasya vizeSaNasya kvacidapyabhAvAt // adhunA lezyAbhedakRSNAdivizeSitAn paDU daNDakAnAhArAdipadairbibhaNiSurAha-'kaNhalesA NaM bhaMte! neraiyA' ityAdi, yathA audhikA-vizeSaNarahitAH AhArazarIrocchrAsakarmavarNalezyAvedanAkriyopapAtAkhyairnavabhiH padaiH prAga nairayikA uktAstathA kRSNalezyAvizeSitA api vaktavyAH, navaraM vedanApade nairayikA evaM vaktavyAH-'mAimicchadiTThIuvavanagA ya amAyisammadiTTIuvavannagAya' iti, na cauSikasUtre iva 'sannibhUyA ya' iti, kasmAditi ced, ucyate, For Personal & Private Use Only www.janelibrary.org Page #690 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala'yavRttI. // 342 // ihAsajinaH prathamapRthivyAmevotpadyante "assannI khalu paDhama"miti [asaMjJinaH khalu prathamAM] vacanAt , prathamAyAM 17lezyAca pRthivyAM na kRSNalezyA yatra ca paJcamyAdiSu pRthivISu kRSNalezyA na tatrAsabjina iti, tatra mAyino mithyA-pade uddezaH dRSTayazca mahAvedanA bhavanti, yataHprakarSaparyantavartinI sthitimazubhAM te nivartayanti, prakRSTAyAM ca tasyAM mahatI vedanA itareSu viparIteti / asurakumArAdayo yAvat vyantarAstAvadyathA odhikA uktAstathA vaktavyAH, navaraM manuSyANAM kriyAbhirvizeSaH, tameva vizeSa darzayati-tattha. NaM je te' ityAdi, tatra-teSu samyagdRSTayAdiSu madhye yete samyagdRSTayaste trividhAH prajJaptAH, tadyathA-saMyatA asaMyatAH saMyatAsaMyatAzca, 'jahA ohiyANamiti eteSAM yathaudhikAnAmuktaM tathA kRSNalezyApadavizeSitAnAmapi vaktavyaM, tadyathA-saMyatAnAM dve kriye ArambhikI mAyApratyayA ca, kRSNalezyA hi pramattasaMyatAnAM bhavati nApramattasaMyatAnAM, teSAM tu yathoktarUpe eva dve kriye, saMyatAsaMyatAnAM tisraHArambhikI pArigrahikI mAyApratyayA ca, asaMyatAnAM catasraH-ArambhikI pArigrahikI mAyApratyayA apratyAkhyA-| nakriyA ceti / jyotiSkavaimAnikAstu AdyAsu tisRSu lezyAsu na pRcchayante, kimuktaM bhavati ?-tadviSayaM sUtraM na vaktavyaM, tAsAM teSvabhAvAt , yathA ca kRSNalezyAviSayaM sUtramuktaM tathA nIlalezyAviSayamapi vaktavyaM, nAnAtvAbhAvA // 342 // d, etadevAha-'evaM jahA kiNhalesA vicAriyA tahA nIlalessA vicAreyavA' nIlalezyAviSayo'pi sUtradaNDaka evameva, kevalaM kRSlalezyApadasthAne nIlalezyApadamuccaritavyamiti bhAvaH, 'kApotalessA' ityAdi, kApotalezyA hi 9200292020900200092909202 For Personal & Private Use Only Page #691 -------------------------------------------------------------------------- ________________ sUtrato nIlalezyeva nairayikebhya Arabhya yAvadyantarAstAvadvaktavyA, navaraM kApotalezyAyAM nairayikA vedanAsUtre yathau - dhikAstathA vaktavyAH - 'neraiyA dubihA pannattA - sannibhUyA ya asannibhUyA ya' ityevaM vaktavyA iti bhAvaH, asajJinAmapi prathamapRthivyAmutpAdAt tatra ca kApotalezyAbhAvAt, tejolezyAviSayaM sUtramAha - 'teulessA NaM bhaMte ! asurakumArA' ityAdi, iha nArakatejovAyuvikalendriyANAM tejolezyA na saMbhavati tataH prathamata evAsurakumAraviSayaM sUtramuktaM, ata eva tejovAyuvikalendriyasUtramapi na vaktavyaM, asurakumArA api yathA prAgoghata uktAstathA vaktavyAH, navaraM vedanApade yathA jyotiSkAstathA vaktavyAH, 'sannibhUyA ya asannibhUyA ya' iti na vaktavyAH, kiMtu 'mAimicchadiTTiuvavannagA amAisammadiTTiuvaMvannagA' iti vaktavyA iti bhAvaH, asajJinAM tejolezyAvatsUtpAdAbhAvAt pRthivyabvanaspatayaH tiryakpaJcendriyA manuSyAzca yathA prAgodhikAstathA vaktavyAH, navaraM manuSyAH kriyAbhirye saMyatAste pramattAzcApramattAzca bhaNanIyAH, ubhayeSAmapi tejolezyAyAH saMbhavAt, 'sarAgA vIyarAgA ya natthi'tti sarAgasaMjayA bIarAgasaMjayA ya iti na vaktavyA ityarthaH, vItarAgANAM tejolezyAyA asaMbhavena vItarAgapadopanyAsasya tejolezyAyAH sarAgatvAvyabhicArAt sarAgapadopanyAsasya cAyogAt, 'vANamaMtarA teulesAe jahA asurakumArA' iti te'pi 'mAimicchadiTTiuvavannagA amAisamma hiTTiuvavannagA ya' ityevaM vaktavyAH na tu 'sannibhUyA ya asanni |bhUyA ya' iti, teSvapi tejolezyAvatsu madhye'sabjJinAmutpAdAbhAvAt 'evaM pamhalesASi bhANiyacA' iti, evaM - For Personal & Private Use Only Page #692 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. 17lezyApada uddazaH tejolezyoktaprakAreNa pAlezyA'pi vaktavyA, kimavizeSeNa sarveSvapi?, netyAha-'navaraM jesiM atthi' iti navaram- ayaM vizeSaH yeSAM padmalezyA'sti teSveva vaktavyA, na zeSesu tatra paJcendriyatirazcAM manuSyANAM vaimAnikAnAM cAsti na zeSANAmiti tadviSayamevaitasyAH sUtraM, zuklalezyA'pi tathaiva vaktavyA yathA padmalezyA, sA'pi yeSAmasti teSAM vaktavyA sarvamapi sUtraM tathaiva yathaughikAnAM gama uktaH, padmalezyA zuklalezyA ca yeSAmasti tAn sAkSAdupadarzayati-'navaraM pamhalesasukkalesAo' ityAdi sugamaM // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM lezyApadasya prathama zakaH smaaptH|| // 34 // 99999999999 enteroineeeeeeeee uktaH SaDdvArAdyarthAbhidhAyI prathama uddezakaH, adhunA dvitIya uddezaka ucyate, tatra cedamAdisUtram kai NaM bhaMte ! lesAo pannattAo?, goyamA ! challesAo pannattAo, taMjahA-kaNhalesA nIlalesA kAulesA teulesA pamhalesA sukkalessA (sUtraM 214) neraiyANaM bhaMte ! kai lesAo pannattAo?, go0 ! tinni, taM0-kiNha0 nIla. kAulesA / tirikkhajoNiyANaM bhaMte ! kai lessAo pannattAo?, go0 ! challesAo paM0, taM0-kaNhalessA jAva sukkalesA / egidiyANaM bhaMte ! kai lesAo paM0, go0 cacAri lesAo pa0, taM0-kaNha0 jAva teulesA / puDhavikAiyANaM bhaMte ! kai lesAo paM01, go0! evaM ceva, AuvaNassaikAiyANavi evaM ceva, teuvAubeiMdiyateiMdiyacauriMdiyANaM jahA // 34 // For Personal & Private Use Only Page #693 -------------------------------------------------------------------------- ________________ neraiyANaM / paMceMdiyatirikkhajoNiyANaM pucchA, go0! challessA-kaNha0 jAva sukkalesA, saMmucchimapaMceMdiyatirikkhajoNiyANaM pucchA, go0 ! jahA neraiyANaM, gabbhavakkaMtiyapaMceMdiyatirikkhajoNiyANaM pucchA, go0 ! challesA kaNha0 jAva sukkalesA, tirikkhajoNiNINaM pucchA, go0! challesA eyAo ceva / maNasANaM pucchA, go.! challesA eyAo ceva, saMmucchimamaNussANaM pucchA, go0 ! jahA neraiyANaM, gabbhavatiyamaNussANaM pucchA, go0 ! challesAo taM0-kaNha0 jAva sukkalesA, maNussINaM pucchA, go0 ! evaM ceva / devANaM pucchA, go0 ! cha eyAo ceva, devINaM pucchA, go0 ! cattAri kaNha0 jAva teulessA, bhavaNavAsINaM bhaMte ! devANaM pucchA, go0 ! evaM ceva, evaM bhavaNavAsiNINavi, vANamaMtaradevANaM pucchA, go0! evaM ceva, vANamaMtarINavi, joisiyANa pucchA, go0 ! egA teulesA, evaM joisiNINavi / vemANiyANaM pucchA, go0 ! tinni, taM0-teu0 pamha0 sukkalessA, vemANiNINaM pucchA, go0 ! egA teulessA (sUtraM 215) etesi NaM bhaMte ! jIvANaM salessANaM kaNhalesANaM jAva sukkalessANaM alessANa ya kayare 2 appA vA 41, go0 savatthovA jIvA sukkalessA pamhalessA saMkhejagu0 teulessA saMkhejagu0 alessA aNaMtagu0 kAulesA aNaMtagu0 nIlalesA visesAhiyA kaNhalesA visesAhiyA salessA visesAhiyA (sUtraM 216) 'kai NaM bhaMte ! lesAo' ityAdi, kaH punarasya sUtrasya sambandha iti ced ?, ucyate, uktaM prathamoddezake 'salesA NaM bhaMte ! neraiyA' ityAdi iha tu tA eva lezyAzcintyante 'kai lesA' iti, tatra lezyAH prAgnirUpitazabdArthAH 'kai'tti For Personal & Private Use Only Page #694 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. |17lezyApade uddezaH // 344 // kiMparimANAH prajJaptAH, bhagavAnAha-gautama ! Sar3a, tA eva nAmataH kathayati-kaNhalesA' ityAdi, kRSNadravyAtmikA kRSNadravyajanitA vA lezyA kRSNalezyA evaM nIlalezyetyAdipadeSvapi bhAvanIyaM / 'neraiyANaM bhaMte !' ityAdi, sUtramalpabahutvavaktavyatAyAH prAka sakalamapi sugama, navaraM vaimAnikasUtre yadvaimAnikAnAmekA tejolezyoktA tatredaM | kAraNaM-caimAnikyo hi devyaH saudharmezAnayoreva, tatra ca kevalA tejolezyeti, sAmAnyataH saGgrahaNigAthA atremAH-"kiNhA nIlA kAU teUlesA ya bhavaNavaMtariyA / joisasohammIsANa teulesA muNeyavA // 1 // kappe saNaMkumAre mAhide ceva baMbhaloe ya / eesu pamhalesA teNa paraM sukkalesA u // 2 // puDhavI Au vaNassai bAyara patteya lesa cattAri / gambhayatiriyanaresuM challesA tinni sesANaM // 3 // " [kRSNA nIlA kApotI taijasI ca lezyA bhavanavyantarANAM / jyotiSkasaudharmezAnAH tejolezyAkA jnyaatvyaaH||1|| kalpe sanatkumAre mAhendre caiva brajhaloke ca / eteSu pAlezyA tataH paraM zuklalezyaiva // 2 // pRthvyabyanaspativAdarapratyekAnAM catasro lezyAH / garbhajatiyagnareSu SaD lezyAH zeSANAM tisrH||3] samprati lezyAdInAmaSTAnAmalpabahutvamAha-eesi NaM bhaMte ! jIvANaM salessANa'mityAdi, amISAmaSTAnAM madhye katare katarebhyo'lpAH katare katarebhyo bahavaH katare kataraiH saha tulyAH, iha prAkRtatvAt tRtIyAyAmapi katarehito nirdezo'yaM bhavatItyevaM vyAkhyAyAmadoSaH, tathA katare katarebhyo vizeSAdhikAH 1, evaM gautamena prazne kRte bhagavAnAha-gautama ! sarvastokAH zuklalezyAH, zuklA zukladravyajanitA vA vezyA yeSAM te // 344 // For Personal & Private Use Only Page #695 -------------------------------------------------------------------------- ________________ | zuklalezyAH, evaM zeSapadeSvapi vigrahabhAvanA kAryA, sarvastokAH, katipayeSu paJcendriyatiryadhu manuSyeSu ca lAntakAdideveSu ca tasyAH sadbhAvAt , tebhyaH panalezyAH saGkhyeyaguNAH, saGkhyeyaguNeSu tiryapaJcendriyeSu manuSyeSu sanatkumAra-2 mAhendrabrahmalokakalpavAsiSu ca deveSu padmalezyAbhAvAt , atha lAntakAdidevebhyaH sanatkumArAdikalpatrayavAsino devA asaGkhyAtaguNAH tataH zuklalezyebhyaH padmalezyAH asaGghayeyaguNAH prAmuvanti kathaM saGkhyeyaguNA uktAH1, ucyate, iha jaghanyapade'pyasaGkhyAtAnAM sanatkumArAdikalpatrayavAsidevebhyo'saGkhyeyaguNAnAM paJcendriyatirazvAM zuklalezyA tataH padmalezyAcintAyAM sanatkumArAdidevaprakSepe'pyasaGkhyeyaguNatvaM na bhavati kiM tu yadeva tiryapaJcendriyApekSayaiva saGkhyeyaguNatvaM tadevAstIti saGkhyeyaguNAH zuklalezyebhyaH padmalezyAH, tebhyo'pi saGkhyeyaguNAH tejolezyAH, bAdarapRthivyapapratyekavana-1 spatikAyikeSu saGkhyeyaguNeSu tiryapaJcendriyamanuSyeSu bhavanapativyantarajyotiSkasaudharmezAnadeveSu ca tejolezyAbhAvAt , bhAvanA saGkhyeyaguNatve prAgvadatrApi kartavyA, tebhyo'pyanantaguNA alezyAH, siddhAnAmalezyAnAM prAktanebhyo'nantaguNatvAt , tebhyo'pi kApotalezyA anantaguNAH, siddhebhyo'pyanantaguNAnAM vanaspatikAyikAnAM kApotalezyAvatAM sadbhAvAt , tebhyo'pi nIlalezyA vizeSAdhikAH. tebhyo'pi kRSNalezyA vizeSAdhikAH, kliSTakliSTatarAdhyavasAyAnAM prabhUtatarANAM sadbhAvAt , kRSNalezyebhyo'pi salezyA vizeSAdhikAH, nIlalezyAdInAmapi tatra prakSepAt // tadevaM sAmAnyato'lpabahutvaM cintitaM, samprati nairayikeSu tadalpabahutvaM cintayannAha For Personal & Private Use Only Page #696 -------------------------------------------------------------------------- ________________ prajJApanA yA: malayavRttI. 17 leshyaa| pade uddezaH // 345 // Ponderosa9922920 eesiNaM bhaMte ! neraiyANaM kaNhalesANaM nIlalessANaM kAulessANa ya kayare 2 hiMto appA vA 41, go0 ! savvathovA neraiyA kaNhalesA nIlalesA asaM0 kAule. asaM0 (sUtra 217) etesi NaM bhaMte ! tirikkhajoNiyANaM kaNhalessANaM jAva sukkalesANa ya kayare 21, appA vA 4 go0 ! saba0 tirikkhajoNiyA sukkalesA evaM jahA ohiyA navaraM alesa [salesa] vajjA, eesi egidiyANaM kaNha0 nIla kAu0 teulessANa ya kayare kayarehiMto appA vA 41, go0! savvatthovA egidiyA teulessA kAule0 aNaM0 nIlale0 visesA kaNhalesA0 (visesaa0)| eesi NaM bhaMte ! puDhavikAiyANaM kaNhalesANaM jAva teulessANa ya kayare kayarehiMto appA vA 41, go0 ! jahA ohiyA egidiyA navaraM kAulessA asaMkhejaguNA, evaM AukAiyANavi, etesi NaM bhaMte ! teukAiyANaM kaNhalessANaM nIlalessANaM kAulessANa ya kayare kayarehito appA vA 41, go0 ! savatthovA teukAiyA kAulessA nIlalessA visesAhiyA kaNhalessA visesAhiyA, evaM vAukAiyANavi, etesi NaM bhaMte ! vaNassaikAiyANaM kaNhalessANaM jAva teulessANa ya jahA egidiya0 ohiyANaM, beiMdiyANaM teiMdiyANaM cariMdiyANaM jahA teukAiyANaM, eesi NaM bhaMte ! paMceMdiyatirikkhajoNiyANaM kaNhalesANaM evaM jAva sukkalesANa ya kayare kayarehito appA vA 41, go0! jahA ohiyANaM tirikkhajoNiyANaM navaraM kAulessA asaMkhejaguNA, saMmucchimapaMceMdiyatirikkhajoNiyANaM jahA teukAiyANaM, gambhavakkaMtiyapaMceMdiyatirikkhajoNiyANaM jahAohiyANaM tirikkhajoNiyANaM navaraM kAulessA saMkhejaguNA, evaM tirikkhajoNiNINavi, eesiNaM bhaMte ! saMmucchimapaMceMdiyatirikkhajoNiyANaM gambhavakatiyapaMceMdiyatirikkhajoNiyANa ya kaNha0 jAva sukkalesANa ya kayare kayarehiMto appA vA 41, go0! satvatthovA gambhavakkatiyapaMceMdiyatiri0 sukka. 9928009009POnea // 345 // For Personal & Private Use Only Page #697 -------------------------------------------------------------------------- ________________ 809200202090809200221 pamha0 saMkhejaguNA teule0 saMkhe0 kAu0 saMkhe0 nIlalessA visesA. kaNhalesA visesA0 kAulesA saMmucchimapaMceMdiyatirikkhajoNiyA asaMkheja. nIlalesA visesA0 kaNhalesA visesA0, eesiNaM bhaMte ! samucchimapaMceMdiyatirikkhajoNiyANaM tirikkhajoNiNINa ya kaNhale. jAva sukkalesANa ya kayare kayarehito appA vA 41, go0! jaheva paMcamaM tahA imaM chaTheM bhANiyavaM, eesiNaM bhaMte ! gambhavakaMtiyapaMceMdiyatirikkhajoNiyANaM tirikkhajoNiNINa ya kaNhalesANaM jAva sukkalesANa ya kayare kayarehito appA vA 4 1, go0! savvatthovA gabbhavatiyapaMceMdiyatirikkhajoNiyA sukkalesA sukkalesAo tirikkhajoNiNIo saMkhejaguNAo pamhalesA gambhavabhUtiyapaMceMdiyatirikkhajoNiyA saMkhe0 pamhalesAo tirikkhajoNiNIo saMkheja0 teule0 tirikkhajoNiyA saMkhe0 teulesA tirikkhajoNiNIo saM0 kAule0 saM0 nIlale. visesA0 kaNhale0 visesA0 kAulesAo saM0 nIlalesAo visesAhiyAo kaNhalesAo visesAhiyAo, eesi NaM bhaMte ! saMmucchimapaMceM. tirikkhajoNi0 gabbhavatiyapaMceMtirikkhajoNiNINa ya kaNhalesANaM jAva sukkalessANa ya kayare kayarehito appA vA 41, go0 ! savvatthovA gambha0 tirikkhajoNiyA sukkalesA sukkalesAo saMkhejaguNAo pamhalesA gambhava0 saMkheja. pamhalesAo tirikkha0 saMkhejaguNAo teulesA gabbhavatirikkha0 saMkhejagu0 teulesAo tiri0 saMkhejjaguNAo kAulesAo saM0 nIlalesA vise0 kaNhale. vise0 kAule0 saM0 nIlalesA vi0 kaNhalesAo visesAhiyAo kaNhale. saMmu0 paMceMdi0 tiria0 saM0 nIlale. vise0 kaNhale. visesAhiyA / eesiNaM bhaMte ! paMceMdiyatirikkhajoNiyANaM tirikkhajoNiNINa ya kaNhalessANaM jAva mukkalesANaM kayare kayarehito appA vA 41, go ! sabatthovA paMceMdiyatiri0 9999999999999 For Personal & Private Use Only Page #698 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 17lezyApade uddezaH // 346 // sukkalessA sukkalesAo saMkhi0 pamhalesA saM0 pamhalesAo saMkhejaguNAo teulesA saM0 teulessAo saMkhijaguNAo kAule0 saMkhe0 nIlalesAo visesAhiAo kaNhalesA visesA0 kAule. asaMkhejaguNA nIlale0 vise0 kaNhale0 visesAhiyAo, eesi NaM bhaMte ! tiri0 tirikkhajoNiNINa ya kaNhale0 jAva suka0 kayare kayarehito appA vA 41, go0 ! jaheva navamaM appAbahugaM tahA imaMpi, navaraM kAule. tiri0 aNaM, evaM ete dasa appAbahugA tirikkhajoNiyANaM (sUtraM 218) / 'eesiNaM bhaMte! neraiyANa'mityAdi, nairayikANAM hi tisro lezyAH, tadyathA-kRSNalezyA nIlalezyA kApotalezyA, uktaM ca "kAuya dosu taIyAe~ mIsiyA nIliyA cautthIe / paMcamiyAe missA kaNhA tatto paramakaNhA // 1 // " [kApotI dvayostRtIyasyAM mizrA nIlA catuthyo / paJcamyAM mizrA kRSNA tataH paramakRSNA // 1 // ] tato'tra trayANAmeva padAnAM parasparamalpabahutvacintA, tatra sarvastokAH kRSNalezyAnarayikAH, katipayapaJcamapRthivIgatanarakAvAseSu SaSThayAM saptamyAM ca pRthivyAM nairayikANAM kRSNalezyAsadbhAvAt , tato'sayeyaguNA nIlalezyAH, katipayeSu tRtIyapRthivIgatanarakAvAseSu caturthI samastAyAM pRthivyAM katipayeSu ca paJcamapRthivIgatanarakAvAseSu nairayikANAM pUrvoktebhyo'saGkhyeyaguNAnAM nIlalezyAbhAvAt , tebhyo'pyasaGkhyeyaguNAH kApotalezyAH, prathamadvitIyapRthivyostRtIyapRthivI gateSu ca katipayeSu narakAvAseSu nArakANAmanantarokebhyo'saGkhyeyaguNAnAM kApotalezyAsadbhAvAt / adhunA tiyak // 346 // For Personal & Private Use Only Page #699 -------------------------------------------------------------------------- ________________ Coelaceaeeeeeeeeeee paJcendriyeSvalpabahutvamAha-eesi NaM bhaMte !' ityAdi, 'evaM jahA ohiyA' iti evam-upadarzitena prakAreNayathA prAgoghikAstathA vaktavyAH, navaramalezyAvarjAH, tirazcAmalezyAnAmasaMbhavAt , te caivaM-sarvastokAH tiryagyonikAH zuklalezyAH, te ca jaghanyapade'pyasaGkhyAtA draSTavyAH, tebhya saGkhyeyaguNAH padmalezyAH, tebhyo'pi saGkhyeyaguNAstejolezyAH, tebhyo'pyanantaguNAH kApotalezyAH, tebhyo'pi nIlalezyA vizeSAdhikAH, tebhyo'pi kRSNelazyA vize-| SAdhikAH, tebhyo'pi salezyA vishessaadhikaaH| sAmpratamekendriyeSvalpabahutvamAha-eesi NaM bhaMte ! egidiyANa'mityAdi, sarvastokA ekendriyAstejolezyAH, katipayeSu bAdarapRthivyavanaspatikAyikeSvaparyAptAvasthAyAM tasyAH sadbhAvAt , tebhyaH kApotalezyA anantaguNAH, anantAnAM sUkSmavAdaranigodajIvAnAM kApotalezyAsadbhAvAt , tebhyo'pi nIlalezyA vizeSAdhikAH, tebhyo'pi kRSNalezyA vizeSAdhikAH, atra bhAvanA prAgevokA / samprati pRthivIkAyikAdiviSayamalpabahutvaM vaktavyaM, tatra pRthivyavavanaspatikAyAnAM catasro lezyAH tejovAyUnAM tisra iti tathaiva sUtramAha-eesi NaM bhaMte ! puDhavikAiyANa' mityAdi, sugama, dvitricaturindriyaviSayamapi, paJcendriyatiryagyonikasUtre kApotalezyA asaGkhyAtaguNA natvanantaguNAH, paJcendriyatirazcAM sarvasaGkhyayA'pyasaGkhyAtatvAt , saMmUchimapaJcendriyatirazvAM yathA tejaskAyikAnAmuktaM tathA vaktavyaM. tejaskAyikAnAmiva teSAmapyAdyalezyAtrayamAtrasadbhAvAt , gabhevyukrAntikapaJcendriyatiryagyonikasUtre tejolezyAbhyaH kApotalezyA asatyeyaguNA vaktavyAH, tAvatAmeva teSAM kevalave Jan Education International For Personal & Private Use Only Page #700 -------------------------------------------------------------------------- ________________ disAya prajJApanAyA: malaya0 vRttI. // 347 // 9009089e9s dasopalabdhatvAt , zeSamauSikasUtravad vaktavyaM, evaM tiryagyonikInAmapi sUtraM vaktavyaM, tathA cAha-evaM tirikkha-18 17 lezyAjoNiNINavi' / adhunA saMmUchimagarbhavyutkrAntikatiryapaJcendriyatiryastrIviSayaM sUtramAha-eesi NaM bhaMte pade uddezaH ityAdi sugama, etaca prAgvad bhAvanIyaM, idaM kila paJcendriyatiryagyonikAdhikAre SaSThaM sUtramanantaroktaM ca paJcamamata uktaM 'jaheva paMcamaM tahA imaM cha8 bhANiyacaM,' adhunA garbhavyutkrAntikatiryakapaJcendriyatiryastrIviSayaM saptamaM sUtramAha-eesi NaM bhaMte !' ityAdi sugama, navaraM sarvAkhapi lezyAsu striyaH pracurAH, sarvasaGkhyayApi ca tiryakpuruSebhyastiyastriyastriguNAH "tiguNA tirUvaahiyA tiriyANaM itthiyA muNeyavA" [ triguNAstrirUpAdhikAstirazcAM striyo jJAtavyAH] iti vacanAt, tataH saGkhyAtaguNA uktAH, napuMsakAstu garbhavyutkrAntikAH katipaya iti na te yathoktamalpabahutvaM vyAmuvanti, samprati saMmUcchimapaJcendriyatiryagyonikagarbhavyutkrAntikapaJcendriyatiryagyonikatirya strIviSayamaSTamaM sAmAnyataH paJcendriyatiryagyonikatiryastrIviSayaM navamaM sAmAnyatastiryagyonikatiryakatrIviSayaM dazamaM sUtramAha / evaM maNussANavi appAbahugA bhANiyavA, navaraM pacchimagaM appAbahugaM natthi (sUtra 219) eesi NaM bhaMte ! devANaM // 347 // kaNhalesA jAva sukkalesANa ya kayare kayarehito?, appA vA 4 go0! savatthovA devA sukale0 pamhalessA asaM0 kAule0 asaM0 nIlalessA visesA0 kaNha. visesA0 teulesA saMkhejaguNA, eesi NaM bhaMte ! devINaM kaNhale0 jAva teulesANa ya 392900202012920292020's For Personal & Private Use Only Page #701 -------------------------------------------------------------------------- ________________ kayare kayarehito appA vA 41, go0 ! savatthovA devIo kAule. nIlalesAo vise) kaNhale. visesA0 teule. saMkhe0 evaM, eesi Na bhaMte ! devANaM devINa ya kaNhale. jAva su0 kayare 2 appA vA 41, go! savvatthovA devA sukkale. pamhale0 asaM0 kAule. asaM0 nIlale. vise. kaNhale. vise0 kAule. devIo saMkhe0 nIlale. vise. kaNhale0 vise0 teule devA saMkhe0 teu0 devIo saMkhe0, eesiNaM bhaMte ! bhavaNavAsINaM devANaM kaNhale. jAva teulessANa ya kayare 2 appA vA 4, go0! sava0 bhavaNavAsI devA teule0 kAulesA0 asaM0 nIlalesA vise0 kaNhalesA visesA / etesi NaM bhaMte ! bhavaNavAsiNINaM devINaM kaNhale. jAva teule0 katare katarehiMto appA vA 4 1, go0 ! evaM ceva, eesi NaM bhaMte ! bhavaNavAsINaM devANaM devINa ya kaNhalesANaM jAva teulesANa ya kayare 21 appA vA 41, go0! savattho0 bhavaNavAsI devA teulesA bhavaNavAsiNIo teulesAo saMkhe0 kAule. bhavaNavAsIo asaMkhe0 nIlalesA vise0 kaNhalesA vise0 kAulesAbhavaNavAsiNIo devIo saMkhejagu0 nIlale0 vise0 kaNhalesAo visesAhiyAo, evaM vANamaMta0 tinneva appAbahuyA jaheva bhavaNavAsiNaM taheva bhA0 / etesiNaM bhaMte ! joisi0 devANaM devINa ya teulesANaM kayare 2 1 appA vA 41, mo0 ! savattho joisiyA devA teule. joisiNIo devIo0 teule. sNkhejaao| eesi NaM bhaMte! vemANiyANaM devANaM teule0 pamhalesANaM sukkalesANa ya kayare 21 appA vA 41, go0 ! savattho0 vemANiyA devA sukkalessA pamhalesA asaM0 teulesA0 asaM0, etesi NaM bhaMte ! vemANiyANaM devANaM devINa ya teulesA0 pamhasukkalessANa ya kayare 2 appA vA 41, go0! savatthovA vemANiyA devA sukkalessA pamhalessA asaMkhejaguNA teulessA asaM For Personal & Private Use Only Page #702 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. |17lezyApade uddezaH // 348 // khejjaguNA teulesAo vemANiNIo devIo saMkhejaguNAo, eesi NaM bhaMte ! bhavaNavAsIdevANaM vANamaMtarANaM joisiyANaM vemANiyANa ya devANa ya kaNhalesANaM jAva sukkalesANaM kayare 2 appA vA 41, go01, savatthovA vemANiyA devA sukkalessA pamhalessA asaMkhejaguNA teulessA asaMkhejaguNA teulesA bhavaNavAsIdevA asaM0 kAulessA asaM0 nIlale0 visesA. kaNhale. visesA0 teulesA vANamaMtarA devA asaM0 kAule. asaM0 nIlale. visesA kaNhale. visesA teulesA joisiyA devA saMkhe0, eesiNaM bhaMte ! bhavaNavAsiNINaM vANamaMtarINaM joisiNINaM vemANiNINa ya kaNhalesANaM jAva teulessANa ya kayare 21, go0! savvatthovAo devIo vemANiNIo teulesAo bhavaNavAsiNIo teulesAo asaM0 kAulesAo asaM0 nIlalesAo visesA0 kaNhale. visesA0 teulesAo vANamaMtarIo devIo asaM0 kAule0 asaM0 nIlalesAo visesA0 kaNhalesAo visesA0 teulesAo joisiNIo devIo sNkhejgunnaao| eesi NaM bhaMte. bhavaNavAsINaM jAva vemANiyANaM devANa ya devINa ya kaNhalesANaM jAva sukkalesANa ya kayare 2 appA vA 4?, go0 ! savvatthovA vemANiyA devA sukkalesA pamhalesA asaMkhe0 teulesA asaMkhe teulesAo vemANiyadevIo saMkhe0 teule0 bhavaNavAsIdevA asaM0 teulesAo bhavaNavAsIdevIo saMkhe0 kAulesA bhavaNavAsI asaM0 nIlale0 visesA0 kaNhale0 visesA0 kAulesAo bhavaNavAsiNio saMkhe0 nIlale0 visesAhiyAo kaNhalesAo vise0 teulesA vANamaMtarA saM0 teulesAo vANamaMtarIo saMkhe0 kAule0 vANamaMtarA asaM0 nIlale0 visesA0 kaNhale visesA0 kAule0 vANamaM0 saMkhe0 nIlalesAo vise0 kaNhalesA visesA0 teule0 joisiyA saMkhe0 teule0 joisiNIo sNkhijgunnaao| (sUtraM 220) Recentoeseseeeeeeeeeeee // 348 // dan Education International For Personal & Private Use Only Page #703 -------------------------------------------------------------------------- ________________ eesiNaM bhaMte ! kaNhalesANaM jAva sukalesANa ya kayare 2 appaDDiyA vA mahaDDiyA vA?, go0! kaNhalesehiMto nIlalesA mahaDDiyA nIlalesehiMto kAulesA mahaDDiyA evaM kAulessahiMto teulesA mahaDDiyA teulesehiMto pamhalesA mahaDDiyA pamhalesehiMto sukkalesA mahaDDiyA, sabappaDDiyA jIvA kaNhale0 sabamahaDDiyA sukklesaa||eesinnN bhaMte! neraiyANaM kaNhalesANaM nIlalesANaM kAulesANa ya kayare 2 appaDDiyA vA mahaDDiyA vA?, go0 ! kaNhalesehiMto nIlale. mahaDDiyA nIlalesehito kAulesA mahaDDiyA, sabappaDDiyA neraiyA kaNhale0, sabamahaDDiyA neraiyA kaaule0|| eesi NaM bhaMte! tirikkhajoNiyANaM kaNhalesANaM jAva sukkalesANa ya kayare kayarehiMto appa0 maha0, go0, jahA jIvANaM / eesiNaM bhaMte ! egidiyatirikkhajoNi kaNhale jAva teulesANa ya kayare kayarehito appaDriyA vA mahaDDiyA vA, go0!, kaNhalesehiMto egiMdiyatirikkhajo0 nIlale0 mahaDDiyA nIlale tiri0 kAule. maha0 kAule. teule. mahaDDiyA, sabappaDDiyA egeMdiyatirikkhajoNiyA kaNhale0 sabamahaDDiyA teule0 / evaM puDhavikAiyANavi, evaM eeNaM abhilAveNaM jaheva lessAo bhAviyAo taheva neyatvaM jAva cauriMdiyA / paMceMdiyatirikkhajoNi tirikkhajoNiNINaM samucchimANaM gambhavabhUtiyANa ya satvesiM bhANi0 jAva appaDDiyA vemANiyA devA teule. satvamaha0 vemA0 sukkalesA / keI bhaNaMti-caubIsaM daMDaeNaM iDDI bhANi0:(sUtra 221) bIo uddesao smtto|| 'eesi NaM bhaMte !' ityAdi bhAvanA prAguktAnusAreNa karttavyA, tiryagyonikaviSayasUtrasaMkalanAmAhe-'evamee 81 For Personal & Private Use Only Page #704 -------------------------------------------------------------------------- ________________ prajJApanA- dasa appAbahugA tirikkhajoNiyANamiti sugama, navaramiheme pUrvAcAryapradarzite saGghahaNigAthe-"ohiya paNidi117lezyAyAH mala saMmucchimA 2 ya gambhe 3 tirikkhaitthIo 4 / saMmucchaganmatiriyA 5 mucchatirikkhI ya 6gambhaMmi 7 // 1 // sammuya0 vRttI. cchimagabbha itthI8paNiditirigitthIyA 9 ya ohitthI 10 / dasa appabahugabheyA tiriyANaM hoMti nAyacA // 2 // " yathA tirazcAmalpabahutvAnyuktAni tathA manuSyANAmapi vaktavyAni, navaraM pazcimaM dazamamalpabahutvaM nAsti, mnussyaannaa||349|| manantatvAbhAvAt , tadabhAve kAulesA aNaMtaguNA iti padAsambhavAt / adhunA devaviSayamalpabahutvamAha-eesiNaM bhaMte ! devANa'mityAdi, sarvastokA devAH zuklalezyAH, lAntakAdidevalokeSveva teSAM sadbhAvAt , tebhyaH panalezyAH asaGkhyeyaguNAH, sanatkumAramAhendrabrahmalokakalpadeveSu padmale zyAbhAvAt ,teSAM ca lAntakAdidevebhyo'saGkhyAtaguNatvAt , tebhyaH kApotalezyAH asaGkhyeyaguNAH, bhavanapativyantaradeveSu sanatkumArAdidevebhyo'saGkhyeyaguNeSu kApotalezyAsadbhAvAt , tebhyo'pi nIlalezyA vizeSAdhikAH,prabhUtatarANAM bhavanapativyantarANAM tasyAH sambhavAt ,tebhyo'pi kRSNalezyA vizeSAdhikAHprabhUtatamAnAM teSAM kRSNalezyAkatvAt , tebhyo'pi tejolezyAH saGkhyeyaguNAH, katipayAnAM bhavanapativyantarANAM samastAnAM jyotiSkasaudharmezAnadevAnAM tejoleshyaabhaavaat||adhunaa devIviSayaM sUtramAha-eesiNaM bhaMte ! devINa'mi // 349 // IS|| tyAdi devyazca saudharmazAnAntA eva na parata iti tAsAM catasra eva lezyAstatastaviSayamevAlpabahutvamabhidhitsunA 'jAva teulessANa ya' ityuktaM sarvastokA devyaH kApotalezyAH katipayAnAM bhavanapativyantaradevInAM kApotale sraeeeeeeeeeeeee ZeecterATaseeseaesesee For Personal & Private Use Only Page #705 -------------------------------------------------------------------------- ________________ / zyAbhAvAt tebhyo vizeSAdhikA nIlalezyAH prabhUtAnAM bhavanapativyantaradevInAM tasyAH saMbhavAt tebhyo'pi kRSNale-19 zyA vizeSAdhikAH prabhUtAnAM tAsAM kRSNalezyAkatvAt , tAbhyastejolezyAH saGkhyeyaguNAH, jyotiSkasaudharmezAnadevInAmapi samastAnAM tejolezyAkatvAt / samprati devadevIviSayaM sUtramAha-eesi NamityAdi, sarvastokA | devAH zuklalezyAH, tebhyo'saGkhyeyaguNAH pAlezyAH, tebhyo'pyasaGkhyeyaguNAH kApotalezyAH, tebhyo nIlalezyA vize-II pAdhikAH, tebhyo'pi kRSNalezyA vizeSAdhikAH, etAvatprAgeva bhAvitaM. tebhyo'pi kApotalezyAkA devyaH saGkhyeyaguNAH, tAzca bhavanapativyantaranikAyAntargatA veditavyAH, anyatra devInAM kApotalezyAyA asaMbhavAt , devyazca devebhyaH sAmAnyataH pratinikAyaM dvAtriMzadguNAH tataH kRSNalezyebhyo devebhyaH kApotalezyA devyaH saGkhyeyaguNA api ghaTante, tAbhyo nIlalezyA vizeSAdhikAH, tAbhyaH kRSNalezyA vizeSAdhikAH, atrApi prAgvad bhAvanA, tAbhyo'pi tejolezyA devAH saGkhyeyaguNAH, katipayAnAM bhavanapativyantarANAM samastAnAM jyotiSkasaudharmezAnadevAnAM tejolezyAkatvAt , tebhyo'pi tejolezyAkA devyaH saGkhyeyaguNAH dvAtriMzadguNatvAt / samprati bhavanavAsidevaviSayaM sUtramAha-'eesi NaM bhaMte !' ityAdi, sarvastokAstejolezyA maharddhayo hi tejolezyAkA bhavanti maharddhayazcApe iti te sarvastokAH, tebhyo'saGkhyeyaguNAH kApotalezyAH, atizayena prabhUtAnAM kApotalezyAsaMbhavAt , tebhyo 999999eases dain Education International For Personal & Private Use Only Page #706 -------------------------------------------------------------------------- ________________ Daer prajJApanAyAH malayavRttI. // 350 // 99990SSSSSSS nIlalezyA vizeSAdhikAH, atiprabhUtatarANAM tasyAH saMbhavAt , tebhyo'pi kRSNalezyA vizeSAdhikAH, atiprabhUta-15 17lezyAtamAnAM kRSNalezyAbhAvAt / evaM bhavanapatidevIviSayamapi sUtraM bhAvanIyaM / adhunA bhavanapatidevadevIviSayaM sUtramAha-eesi Na' mityAdi, sarvastokA bhavanavAsino devAH tejolezyAkAH, yuktiratra prAgevoktA, tebhyastejolezyAkA bhavanavAsinyo devyaH saGkhyeyaguNAH, devebhyo hi devyaH sAmAnyataH pratinikAyaM dvAtriMzadguNAstata upapadyate saGkhyeyaguNatvamiti, tebhyaH kApotalezyA bhavanavAsino devA asaGkhyeyaguNAH, tebhyo nIlalezyA vizeSAdhikAH, tebhyo'pi kRSNalezyA vizeSAdhikAH, yuktiratra prAguktA'nusaraNIyA, tebhyaH kApotalezyA bhavanavAsinyo devyaH saGgyeyaguNAH, bhAvanA prAguktabhAvanAnusAreNa bhAvanIyA, tAbhyo nIlalezyA vizeSAdhikAH, tAbhyaH kRSNalezyA vizeSAdhikAH, evaM vAnamantaraviSayamapi sUtratrayaM bhAvanIyaM, jyotiSkaviSayamekameva sUtra, tanikAye tejolezyAvyatirekeNa lezyAntarAsambhavataH pRthag devadevIviSayasUtradvayAsambhavAt , vaimAnikadeva viSayaM sUtramAha-eesiNaM bhaMte ! vemANiyANa'mityAdi, sarvastokA vaimAnikA devAH zuklalezyAH, lAntakAdidevAnAmeva zuklalezyAsambhavAt , teSAM cotkarSato'pi zreNyasaGkhyeyabhAgagatapradezarAzimAnatvAt , tebhyaH padmalezyA asaGkhyeyaguNAH, sanatkumAramAhemdrabrahmalokakalpavAsinAM sarveSAmapi devAnAM padmalezyAsambhavAt , teSAM cAtibRhattamazreNyasaveyabhAgavartinamaHpradezarAzipramANatvAt , lAntakAdidevaparimANahetuzreNyasaGkhyeyabhAgApekSayA hamISAM parimANahetuH gheNyasaveyabhAgo 20202382829298028292 // 35 // dain Education International For Personal & Private Use Only Page #707 -------------------------------------------------------------------------- ________________ SsaGkhyeyaguNaH, tebhyo'pi tejolezyA asaGkhyeyaguNAH, tejolezyA hi saudhammaizAnadevAnAM, IzAnadevAzcAGgulamAtrakSetra pradezarAzeH sambandhini dvitIyavargamUle tRtIyena vargamUlena guNite yAvAn pradezarAzirbhavati tAvatpramANAsu ghanIkRtasya lokasya ekaprAdezikISu zreNiSu yAvanto nabhaHpradezAH tAvatpramANa IzAnakalpagata devadevIsamudAyaH, tadvata kiJcidUna dvAtriMzattamabhAgakalpA devAH, tebhyo'pi ca saudharmmakalpa devAH saGkhyeyaguNAH, tato bhavanti padmalezyebhyastejolezyA asaGkhyeyaguNAH, devyazca saudharmezAnakalpayoreva tatra ca kevalA tejolezyA, tato lezyAntarAsambhavAnna tadviSayaM pRthagsUtraM ataH / samprati devadevIviSayaM sUtramAha - 'eesi NaM bhaMte ! vemANiyANaM devANaM devINa ya' ityAdi sugamaM, navaraM 'teulesAo bemANiNIo devIo saMkhejaguNAo' iti, devebhyo devInAM dvAtriMzadguNatvAt // adhunA bhavanapativyantarajyotiSkavaimAnikaviSayaM sUtramAha - 'eesi NaM bhaMte ! bhavaNavAsIya 'mityAdi, tatra sarvastokA vaimAnikA devAH zuklalezyAH, padmalezyA asaGkhyeyaguNAH, tejolezyA asaGkhyeyaguNA ityatra bhAvanA'nantarameva kRtA, tebhyo'pi bhavanavAsino devAstejolezyAkA asaGkhyeyaguNAH, kathamiti ced ?, ucyate, aGgulamAtrakSetra pradezarAzeH sambandhini prathamavargamUle tRtIya vargamUlena guNite yAvAn pradezarAzirbhavati tAvatpramANAsu ghanIkRtasya lokasyaikaprAdezikISu zreNiSu yAvAn pradezarAzistAvatpramANo bhavanapatidevadevIsamudAyaH, tadgatakiMcidUnadvAtriMzattamabhAgakalpA bhavanapatayo devAH, tata ime prabhUtA iti ghaTante saudharme zAnadevebhyastejolezyAkA asaGkhyeyaguNAH, tebhyaH For Personal & Private Use Only Page #708 -------------------------------------------------------------------------- ________________ 17 lezyApade uddezaH prajJApanA-IN kApotalezyA bhavanapataya evAsaGkhyeyaguNAH, alpardhikAnAmapyatiprabhUtAnAM kApotalezyAsambhavAt, tebhyo'pi bhava-| yA: mala- navAsina eva nIlalezyA vizeSAdhikAH, yuktiratra prAgevoktA, tebhyo'pi vAnamantarAstejolezyAkA asaGkhyeyaguNAH, ya0 vRttau. kathamiti ced, ucyate, iha saGkhyeyayojanakoTIkoTIpramANAni sUcirUpANi khaNDAni yAvantyekasminpratare bhavanti 1 tAvAn vyantaradevadevIsamudAyaH, tadgatakiMcidUnadvAtriMzattamabhAgakalpA vyantaradevAH, tata ime bhvnptibhyo'tipr||35|| bhUtatamA ityupapadyate, kRSNalezyebhyo bhavanapatibhyo vAnamantarAstejolezyAkA asaGkhyeyaguNAH, tebhyo'pi vAnamantarA eva kApotalezyAkA asaGkhyeyaguNAH, alpardhikAnAmapi kApotalezyAbhAvAt , tebhyo'pi vAnamantarA nIlalezyA vizeSAdhikAH, tebhyo'pi kRSNalezyA vizeSAdhikAH, atrApi yuktiH prAguktA'nusaraNIyA, tebhyastejolezyA jyotiSkA devAH saGkhyeyaguNAH, yataH SaTpaJcAzadadhikAGgulazatadvayapramANAni sUcirUpANi yAvanti khaNDAnyakasmin pratare bhavanti tAvatpramANo jyotiSkadevadevIsamudAyaH, tadbhagatakiJcinadvAtriMzattamabhAgakalpA jyotiSkadevAH, tataH kRSNalezyebhyo vAnamantarebhyaH saGkhyeyaguNA eva ghaTante jyotiSkadevA na tvasaGkhyayaguNAH, sUcirUpakhaNDapramANahetoH saGkhyeyayojanakoTIkoTyapekSayA SaTpaJcAzadadhikAGgulazatadvayasya saGkhyeyabhAgamAtravarttitvAt // samprati bhavanavAsyAdidevadevIviSayaM tadanantaraM bhavanavAsyAdidevadevIsamudAyaviSayaM sUtramAha-etaca sUtradvayamapi prAguktabhAvanAnusAreNa bhAvanIyaM / samprati lezyAviziSTAnAmalparddhikatvamaharddhikatve pratipipAdayiSuridamAha-'eesi NaM bhaMte ! jIvANa // 351 // For Personal & Private Use Only Page #709 -------------------------------------------------------------------------- ________________ kaNhalesANa'mityAdi, sugama, navaraM lezyAkrameNa yathottaraM maharddhikatvaM yathA'rvAka alparddhikatvaM bhAvanIyaM, evaM 6 narayikatiryagyonikamanuSyavaimAnikaviSayANyapi sUtrANi yeSAM yAvatyo lezyAsteSAM tAvatIH paribhAbya bhAvanI yAni // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM lezyApadasya dvitIyoddezakaH samAptaH ukto dvitIya uddezakaH, samprati tRtIya-Arabhyate, tasya cedamAdisUtram neraie NaM bhaMte ! neraiesu uvavajjai aneraie neraiesu uvavajjai ?, go0, neraie neraiesu uvavajai no aneraie neraiesu uvavajjai, evaM jAva vemANiyANaM / neraie NaM bhaMte ! neraiehiMto uvavaTTai aneraie neraiehiMto uvavaddati ?, go01, aneraie neraiehiMto uvavadRti No neraie neraiehiMto uvavaTTai, evaM jAva vemANie, navaraM joisiyavemANiesu cayaNaMti abhilAvo kAyaco / se nUNaM bhaMte ! kaNhalese neraie kaNhalesesu neraiesu uvavajati kaNhalese uvavai, jallese uvavAi tallese uvavai ?, haMtA go0, kaNhalese neraie kaNhalesesu neraiesu uvavajati kaNhalese uvavaTTai, jallese uvavajjai tallese uvavaTTai, evaM nIlalessevi, evaM kAulesse vi / evaM asurakumArANavi jAva thaNiyakumArA, navaraM lessA abbhahiyA, se nUNaM bhaMte ! kaNhalese puDhavikAie kaNhalesesu puDhavikAiemu uvavajjati kaNhalese ubaTTai jallese uvavajati tallese uvavaddati ?, eleseserceaeeseeeeeeeeeeee Jain Education international For Personal & Private Use Only aww.jainelibrary.org Page #710 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau. // 352 // haMtA go !, kaNhalese puDhavikAie kaNhalesesu puDhavikAiesa uvavajjati, siya kaNhalese uvavaTTara siya nIlalese uvavahaha siya kAulese uvabaTTai siya jallese uvavajjati siya tallese uvavaTTai, evaM nIlakAulessAsuvi, se nUNaM bhaMte ! ( teullese puDhavIkAie ) teulessesu puDhavikAiesu uvavajjai pucchA, haMtA go0 !, teulessesu puDhavikAiesu uvavajaha, siya kaNhalese vaha siya nIlalese uvavaTTai siya kAulese uvavahaha teulese uvavajaha no ceva NaM teulese uvavahaha, evaM AukAiyA vaNassaikAiyAvi, teUvAA evaM caiva, navaraM etesiM veulessA natthi, bitiyacauriMdiyA evaM caiva tisu lesAsu, paMceMdriyatirikkhajogiyA. maNussA ya jahA puDhavikAiyA AdilliyA tisu lesAsu bhaNiyA tahA chasuvi lekhAsu bhA0, navaraM chappi lessAo cAreyavAo / vANamaM0 jahA asuraku0, se nUNaM bhaMte ! teulesse joisie teulessesu joisiesa uvava0 jaheba asuraku0, evaM vemANiyAvi, navaraM dohaMpi cayaMtIti abhilAvo / se nUNaM bhaMte! kaNhalese nIlalese kAulese neraie kaNhalesesu nIlalesesa kAuleMsesu neraiesa uvava0 kaNha0 nIla0 kAule uvavahaha jallese uvava0 tallese va 1, haMtA go0 !, kaNhanIlakAulese uvavajjai jallese uvavajaha tallese uvavahaha, se nUNaM bhaMte ! kaNhalese jAva teulesse asurakumAre kaNhalesesu jAva teulesesu asurakumAresu uvavajjaha, evaM jaheva neraie tahA asurakkumArAvi jAva thaNiyakumArAvi, se nUNaM bhaMte ! kaNhalese jAva teulese puDhavikAie kaNhalesesu jAva teulesesu puDhavikAiesu uvavajaha 1, evaM cchA jahA asurakumArANaM, haMtA go0 !, kaNhalese jAva teulese puDhavikAie kaNhalesesu jAva te lesesa puDhavikAie su siya kaNhalese ubavaha siya nIlalese siya kAulese ubaTTai siya jallese ubavajaha tallese uvavahaha, veulese ubavara no For Personal & Private Use Only 17 lezyA pade uddezaH 3 // 352 // Page #711 -------------------------------------------------------------------------- ________________ ceva NaM teulese uvavai, evaM AukAiyA vaNassaikAiyAvi bhANiyabA, se nUNaM bhaMte ! kaNhalese nIlalese kAulese teu. kAie kaNhalesesu nIlalesesu kAulesesu teukAiesu uvavajai kaNhalese nIlalese kAulese uvavaha jallese uvavajai tallese uvavaTTai 1, haMtA go0, kaNha0 nIla. kAulese teukAie kaNha0 nIla. kAulesesu teukAiemu uvavajai siya kaNhalese uvvadRi siya nIlalese uvavaTTati siya kAulese uvavai siya jallese uvavajai tallese uvavaTTai, evaM vAukAiyabeiMdiyateiMdiyacauridiyAvi bhANiyatvA / se nUrNa bhaMte ! kaNhalese jAva sukkalese paMceMdiyatirikkhajoNiyA kaNhalesesu jAva sukkalesesu paMceMdiyatirikkhajoNiesu uvavajai, pucchA, haMtA goyamA, kaNhalese jAva sukkalesse paMceMdiyatirikkhajoNie kaNhalesesu jAva sukkalesesu paMceMdiyatiri0 uvavasiya kaNhalese uvavai jAva siya sukkalese uvavai siya jallese uvavajjai tallese ubavaTTai / evaM maNUsevi / vANamaMtarA jahA asurakumArA joisiyavemANiyAvi evaM ceva, navaraM jassa jallesA, doNhavi cayaNaMti bhANiyatvaM ( sUtraM 222) 'neraie NaM bhaMte ! neraiesu uvavajjaI' ityAdi, asya cAyamabhisambandhaH-dvitIyoddezake nArakAdInAM lezyAparisaGkhyAnaM alpabahutvaM mahardikatvaM coktaM, iha tu teSAmeva nArakAdijIvAnAM tAstA lezyAH kimupapAtakSetropapannAnA& meva bhavanti uta vigrahe'pi ityasyArthasya pratipAdanArtha prAk nayAntaramAzritya nArakAdivyapadezaM pRcchati 'neraie NaM bhaMte ! neraiesu uvavajai aneraie neraiesu uvavajaI' iti, idaM ca praznasUtraM sugama, bhagavAnAha-gautama ! For Personal & Private Use Only Page #712 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. 17 lezyApade uddezaH // 353 // Seeeeeeeeeee nairayiko nairayikeSatpadyate no anairayikaH, kathamiti ced ?, ucyate, iha yasmAnnArakAdibhavopagrAhakamAyu zeSa, tathAhi-nArakAyuSi udayamAgate nArakabhavo bhavati manuSyAyuSi mAnuSabhava ityAdi, tato nArakAdyAyurvedanaprathamasamaye eva nArakAdivyapadezaM labhate, etaca RjusUtranayadarzanaM, tathA ca nayavidbhiH RjusUtranayakharUpanirUpaNaM| kurvadbhiridamuktaM-"palAlaM na dahatyanirbhidyate na ghaTaH kvacit / nAzUnye niSkramo'stIha, na ca zUnyaM pravizyate // 1 // nArakavyatiriktazca, narake nopapadyate / narakAnnArakazcAsya, na kazcidvipramucyate // 2 // " ityAdi, 'evaM jAva vemANie' evaM-nairayikoktaprakAreNa tAvadvaktavyaM yAvadvaimAniko-vaimAnikaviSayaM sUtraM, tacca sugamatvAt vayaM paribhAvanIyaM // adhunA udvarttanAviSayaM nairayikeSu sUtramAha-'neraie NaM bhaMte !' ityAdi, etadapi RjusUtranayadarzanena veditavyaM, tathAhi-parabhavAyuSi udayamAgate tata udvarttate yadbhavAyuzcodayamAgataM tena bhavena vyapadezaH, yathA nArakAyuSi udayamAgate nArakabhavena nAraka iti, tato nairayikebhyo'nairayika evodvarttate na nairayika iti / evaM caturviMzatidaNDakakrameNa tAvatsUtraM vaktavyaM yAvadvaimAnikaviSayaM, navaraM jyotiSkavaimAnikaviSaye cyavanaM ityabhilApaH karttavyaH, tebhya udvarttanasya cyavanamiti prasiddheH, tathA cAha-evaM jAva vemANie navara'mityAdi // adhunA kRSNalezyAviSayamutpattau sUtramAha-'se nUNaM bhaMte !' ityAdi, sezabdo'thazabdArthaH sa ceha prazne nUnaM-nizcitametat bhadanta ! kRSNalezyo nairayikaH kRSNalezyeSu nairayikeSu madhye utpadyate tebhyazca kRSNalezyebhyo nairayikebhya uddha // 353 // dan Education International For Personal & Private Use Only Page #713 -------------------------------------------------------------------------- ________________ hartamAnaH kRSNalezya evodvarttate, etadeva nizcayadADhyotpAdanArtha prakArAntareNAha-yallezya utpadyate tallezya udvarttate |na lezyAntaragata iti ?, bhagavAnAha-'haMtA goyamA !' ityAdi, hantetyanumatI anumatametat mama gautama ! 'kaNha|lesesu neraie' ityAdi, atha kathaM kRSNalezyaH san kRSNalezyeSu nairayikeSUtpadyate na lezyAntaropetaH 1, ucyate, iha tiryapaJcendriyo manuSyo vA baddhAyuSkatayA narakeSutpatti(titu)kAmo yathAkramaM tiryagAyuSi manuSyAyuSi ca sAkalye-18|| nAkSINe'ntarmuhUrtazeSe yallezyeSu narakeSutpatsyate tadgatalezyayA pariNamati, tatastenaivApratipatitena pariNAmena narakAyuH / pratisaMvedayate, tata ucyate kRSNalezyaH kRSNalezyeSu nairayikepUtpadyate na lezyAntarayuktaH, atha kathaM kRSNalezyAka evodva te ?, ucyate, devanairayikANAM hi lezyApariNAma AbhavakSayAd bhavati, etaca prAgeva prapaJcata upapAditaM, evaM nIlalezyAviSayaM kApotalezyAviSayaM ca sUtraM vaktavyaM, evaM asurakumArAdInAmapi sanatkumAraparyavasAnAnAM vaktavyaM, navaraM / tejolezyAsUtraM tatrAbhyadhikamabhidheyaM, tejolezyAyA api teSAM bhAvAt // adhunA pRthivIkAyikeSu kRSNalezyAviSayaM sUtramAha-'se nUNaM bhaMte !' ityAdi, iha tirazcAM manuSyANAM ca lezyApariNAma AntarmuhUrttikastataH kadAcit yallezya udvarttate kadAcilezyAntarapariNato'pi udvarttate, eSa punarniyamo yo yallezyeSUtpadyate sa niyamatastallezya evo-14 tpadyate, "aMtamuhuttammi gae aMtamuhuttammi sesae AuM (cev)| lesAhiM pariNayAhi jIvA vacaMti paraloyaM // 1 // " Sadasasa90888SSSSS riTAyaTaceeeeeeeee. For Personal & Private Use Only Page #714 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttau . // 354 // [ antarmuhUrtte gate'ntarmuhUrtte zeSa AyuSi (eva) / lezyApariNAme jIvA brajanti paralokam // 1 // ] iti vacanAt, tata uktaM 'goyamA ! kaNhalese puDhavikAie kaNhalesesa puDhavikAiesu uvavajjara siya kaNhalese ubaTTara' ityAdi, evaM nIlalezyAviSayaM kApotalezyAviSayaM ca sUtraM vaktavyaM, tathA yadA bhavanapativyantarajyotiSkasaudhamrmezAnadevAH tejolezyAvantaH khabhavAcyutvA pRthivIkAyikeSUtpadyante tadA kiyatkAlama paryAptAvasthAyAM teSu tejolezyA'pi labhyate tata Urddha tu na bhavati, tathA bhavasvabhAvatayA tejolezyAyogyadravyagrahaNazaktyasambhavAt tatastejolezyAsUtre uktaM'te ullese uvavajjai no ceva NaM teulese ubavaTTai' iti, yathA ca pRthivIkAyikAnAM catvAri sUtrANyuktAni tathA'kAyikavanaspatikAyikAnAmapi vaktavyAni teSAmadhyaparyAptAvasthAyAM tejolezyAsaMbhavAt, tejovAyudvitricaturindriyaviSayANi pratyekaM trINi sUtrANi vaktavyAni teSAM tejolezyAyA asambhavAt // paJcendriyatiryagyonikA manuSyAzca yathA''dyAsu tisRSu lezyAsu pRthivIkAyikA uktAH tathA SaTkhapi lezyAsu vaktavyAH, SaNNAmapyanyatamayA lezyayA teSAmutpattisambhavAt utpattigatakai kalezyAviSaye codvarttanAyAM SaNNAM vikalpAnAM sambhavAt, sUtrapATha - caivaM - ' se nUNaM bhaMte ! kaNhalese paMciMdiyatirikkhajoNie kaNhalesesu paMciMdiyatirikkhajoNiesu uvavajjai kaNhalesesu ubavaTTara jalese uvavajjai talese ubavaTTai ?, haMtA goyamA !, kaNhalese paMciMdiyatirikkhajoNie kaNhalesesu paMciMdiyatirikkhajogiesu uvavajaha siya kaNhalese uvabaTTai siya nIlalese ubabaTTadda siya kAulese uba For Personal & Private Use Only 17lezyApade uddezaH 3 // 354 // Page #715 -------------------------------------------------------------------------- ________________ vaTTai siya teulese uvavai siya pamhalese uvavaTTai siya sukkalese uvavaTTai siya jallese uvavajai tallese uvava-18 dRi' evaM nIlakApotatejaHpadmazuklalezyAviSayANyapi sUtrANi vaktavyAni 'vANamaMtarA jahA asurakumArA' iti | 'jallese uvavajjai talle se uvavaTTaI' iti vaktavyA iti, sarvadevAnAM lezyApariNAmasyA''bhavakSayAd bhAvAt , evaM lezyAparisaGkhyAnaM paribhAvya jyotiSkavaimAnikaviSayANyapi sUtrANi vaktavyAni, navaraM tatra 'cayantI'sabhilapanIyaM, tadevamekaikalezyAviSayANi caturviMzatidaNDakakrameNa nairayikAdInAM sUtrANyuktAni tatra kazcidAzaGketa-praviralaikaikanArakAdiviSayametat sUtrakadambakaM yadA tu bahavo bhinnalezyAkAstasyAM gatAvutpadyante tadA'nyathA'pi vastugatirbha-8 vet, ekaikagatadharmApekSayA samudAyadharmasya kvacidanyathA'pi darzanAt, tatastadAzaGkA'panodAya yeSAM yAvatyo lezyAH sambhavanti teSAM yugapattAvallezyAviSayamekaikaM sUtramanantaroditArthameva pratipAdayati-se nUNaM bhaMte ! kaNhalese nIlalese kAulese neraie kaNhalesesu nIlalesesu kAulesesu neraiesu uvavajaI' ityAdi, samastaM sugamaM / samprati kRSNalezyAdinarayikasatkAvadhijJAnadarzanaviSayakSetraparimANatAratamyamAha kaNhalese NaM bhaMte ! neraie kaNhalesaM neraiyaM paNihAe ohiNA savao samaMtA samabhiloemANe kevatiyaM khettaM jANai kevaiyaM khettaM pAsai ?, go0, No bahuyaM khettaM jANai No bahuyaM khettaM pAsai No dUraM khettaM jANai No dUra khettaM pAsai ittariyameva khittaM jANai ittariyameva khettaM pAsai, se keNadveNaM bhaMte ! evaM vuccai kaNhalese gaM neraie taM ceva jAva ittariyameva khettaM For Personal & Private Use Only anebryong Page #716 -------------------------------------------------------------------------- ________________ prajJApanAyAH malayavRttI. 17lezyApade uddezaH // 355 // 98292020-Seaso2008 pAsai ?, go0, se jahA nAmae kei purise bahusamaramaNijjaMsi bhUmibhAgasi ThiccA savao samaMtA samabhiloejjA, tae gaM se purise dharaNitalagayaM purisaM paNihAe savao samaMtA samabhiloemANe No bahuyaM khettaM jAva pAsai jAva ittariyameva khe pAsai, se teNaTeNaM goyamA! evaM vuccai kaNhaleseNaM neraie jAva ittariyameva khettaM pAsai, nIlalese NaM bhaMte ! neraie kaNhalesaM neraiyaM paNihAya ohiNA savao samaMtA samabhiloemANe 2 kevatiyaM khettaM jANai kevatiyaM khettaM pAsai , go0, bahutarAgaM khettaM jANai bahutarAgaM khetaM pAsai dUratarakhettaM jANai dUratarakhettaM pAsai vitimirataragaM khettaM jANai vitimirataragaM khetaM pAsai visuddhatarAgaM khettaM jANai visuddhatarAgaM khettaM pAsai, se keNaTeNaM bhaMte ! evaM vuccai-nIlalese gaM neraie kaNhalesaM neraiyaM paNihAya jAva visuddhatarAgaM khettaM jANai visuddhatarAgaM khettaM pAsaha?, se jahA nAmae kei purise bahusamaramaNijjAo bhUmibhAgAo pavayaM durUhittA sabao samaMtA samabhiloejjA tae NaM se purise dharaNitalagayaM purisaM paNihAya savao samaMtA samabhiloemANe 2 bahutarAgaM khettaM jANai jAva visuddhatarAgaM khettaM pAsai, se teNaDeNaM goyamA ! evaM vuccainIlalesse neraie kaNhalesaM jAva visuddhatarAgaM khettaM pAsai, kAulesse NaM bhaMte ! neraie nIlalessa neraiyaM paNihAya ohiNA sabao samaMtA samabhiloemANe 2 kevatiyaM khettaM jANai pAsai ?, go0 ! bahutarAgaM khettaM jANai pAsai jAva visuddhatarAgaM khettaM pAsati, se keNaTeNaM bhaMte ! evaM vu0-kAulesse NaM neraie jAva visuddhatarAgaM khettaM pAsai ?, go.! se jahA nAmae kei purise bahusamaramaNijAo bhUmibhAgAo pavvayaM durUhai 2 dovi pAe uccAviyA (vaittA) sabao samaMtA samabhiloejA tae NaM se purise pavvayagayaM dharaNitalagayaM ca purisaM paNihAya sabao samaMtA samabhiloemANe bahutarAgaM khettaM Dao9999000000000 // 355 // For Personal & Private Use Only Page #717 -------------------------------------------------------------------------- ________________ jANa bahutarAgaM khettaM pAsai jAva vitimiratarAgaM pAsaha, se teNaTTeNaM goyamA ! evaM buccai - kAulesse NaM neraie nIlalessaM neraiyaM paNihAya taM caiva jAva vitimiratarAgaM khettaM pAsai || (sUtraM 223 ) 'kaNhalese NaM bhaMte !' ityAdi, kRSNalezyo bhadanta kazcinnairayiko'paraM kRSNalezyAkaM praNidhAya -- apekSyAvadhinAavadhijJAnena sarvataH - sarvAsu dikSu samantataH - sarvAsu vidikSu samabhilokamAno - nirIkSamANaH kiyat --- kiMparimANaM kSetraM jAnAti kiyadvA kSetramavadhidarzanena pazyati ?, bhagavAnAha - gautama ! na bahu kSetraM jAnAti nApi bahu kSetraM pazyati, kimuktaM bhavati ? - aparaM kRSNalezyAkaM nairayikamapekSya na vivakSitaH kRSNalezyAko yogyatAnusAreNAtivizuddho'pi nairayiko'tiprabhUtaM kSetramavadhinA jAnAti pazyati, etadevAha - na dUram - ativiprakRSTaM kSetraM jAnAti nApyativiprakRSTaM kSetraM pazyati, kiM tu itvarameva - khalpamevAdhikaM kSetraM jAnAti itvaramevAdhikaM kSetraM pazyati, etacca sUtraM samAna pRthivIkakRSNa lezyanairayika viSayamava seyamanyathA vyabhicArasambhavAt tathAhi - saptama pRthivIgataH kRSNalezyAko nairayiko jaghanyato gavyUtArddha jAnAti utkarSato gavyUtaM, SaSThapRthivIgataH kRSNalezyA ko jaghanyato gavyUtamutkarSataH sArddha, paJcamapRthivIgataH kRSNalezyAko jaghanyataH sArddhaM gavyUtamutkarSataH kiJcidUne dve gavyUte, tato dviguNatriguNAdhika kSetra saMbhavAd bhavatyadhikRta sUtrasya vyabhicAraH, yathA samAnapRthivIkamaparaM kRSNalezyAkaM nairayikamapekSyAtivizuddho'pi kRSNalezyAko nairayiko manAgadhikaM pazyati nAtiprabhUtaM tathA dRSTAntenopapipAdayiSurAha - 'se keNaTThe For Personal & Private Use Only Page #718 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala ya0 vRttau . // 356 // NaM bhaMte !' ityAdi, iyamatra bhAvanA - yathA samabhUbhAgavyavasthita eva kazcit vivakSitaH puruSaH cakSurnairmalyavazAt manAgadhikaM pazyati na prabhUtataraM tathA vivakSito'pi kazcit kRSNalezyAko nairayikaH svabhUmikAnusAreNAtivizuddho'pi samAnapRthivIkamaparaM kRSNalezyA kaM nairayikamapekSya yadi paramavadhinA manAgadhikaM pazyati na tu prabhUtataraM, atra samabhUbhAgasthAnIyA samAnA pRthivI svabhUmikAsamAnA ca kRSNarUpA lezyA cakSuH sthAnIyamavadhijJAnametAvatA caitadapi dhvanitaM - yathA samabhUbhAgavyavasthitaH puruSaH sarvataH samantAdabhilokamAno garttAgataM puruSamapekSyAtiprabhUtataraM pazyati tathA paJcamapRthivIgataH svabhUmikAnusAreNAtivizuddhaH kRSNalezyAko vivakSito'pi nairayikaH saptamapRthivIgataM kRSNalezyAkamatimandAnubhAgAvadhinairayikamapekSyAtiprabhUtaM pazyati, manAgadhikatriguNakSetrasambhavAt // samprati nIlalezyAka viSayaM sUtramAha - 'nIlalese NaM bhaMte! neraie kaNhalesaM neraiyaM paNihAe' ityAdi, akSaragamanikA sugamA, navaraM 'vitimiratarAgaM khettaM jANai' iti vigataM timiraM - timirasampAdyo bhramo yatra tadvitimiraM, idaM vitimiramidaM vitimiramanayoratizayena vitimiraM vitimirataraM 'dvayorvibhajye tara vi'ti tarappratyayaH, tataH prAkRtalakSaNAt khArthe kapratyayaH pUrvasya ca dIrghatvaM, ata eva vizuddhataraM - nirmalataraM atIva sphuTapratibhAsamitiyAvat, bhAvanA tviyaMyathA dharaNitalagataM puruSamapekSya parvatArUDhaH puruSo'tidUraM kSetraM pazyati tadapi prAyaH sphuTapratibhAsaM tathA vivakSito'pi nIlalezyAko nairayiko yogyatAnusAreNAtivizuddhAvadhiH kRSNalezyAkaM nairayikamapekSyAtidUraM vitimira For Personal & Private Use Only 17 lezyApade uddezaH 3 // 356 // Page #719 -------------------------------------------------------------------------- ________________ taraM sphuTapratibhAsaM ca kSetraM jAnAtIti, atra parvatasthAnIyA uparitanI tRtIyA pRthivI ativizuddhA ca khabhUmikAnasAreNa nIlalezyA dharaNitalasthAnIyA adhastanI kRSNalezyA cakSuHsthAnIyamavadhijJAnamiti // samprati nIlalezyAkamapekSya kApotalezyAviSayaM sUtramAha-kAulesse NaM bhaMte! neraie nIlalessaM neraiyaM paNihAye'tyAdi, akSaragamanikA sugamA, navaraM 'dovi pAe uccAvaittA' iti dvAvapi pAdau uccaiH kRtvA, dvAvapi pANI utpAdayetyarthaH, bhAvanA tviyaM-yathA parvatasyopari vRkSamArUDhaH sarvataH samantAdavalokamAno bahutaraM pazyati spaSTataraM ca tathA kApotalezyo narayiko'paraM nIlalezyAkamapekSya prabhUtaM kSetramavadhinA jAnAti pazyati ca tadapi ca spaSTataramiti, iha vRkSasthAnIyA kApotalezyA uparitanI ca pRthivI parvatasthAnIyA nIlalezyA tRtIyA ca pRthivI cakSuHsthAnIyamavadhijJAnamiti // samprati kA lezyAH katiSu jJAneSu labhyante iti nirUpayitukAma Aha kaNhalese NaM bhaMte ! jIve kaisu nANesu hojjA ?, go0 ! dosu vA tisu vA causu vA nANesu hojA, dosu homANe AbhiNibohiyasuyanANe hojA, tisu homANe AbhiNibohiyasuyanANaohinANesu hojjA, ahavA tisu homANe AbhiNibohiyasuyanANamaNapajjavanANesu hojA, causu homANe AbhiNibohiyasuyaohimaNapajavanANesu hojjA, evaM jAva pamhalese, sukkaleseNaM bhaMte ! jIve kaisu nANesu hojA ?, go0 ! dosu vA tisu vA causu vA hojjA, dosu homANe For Personal & Private Use Only Page #720 -------------------------------------------------------------------------- ________________ prajJApanAyA mala ya0 vRttau. // 357 // AbhiNivohiyanANa evaM jaheva kaNhalesANaM taheva bhANiyavaM jAva cauhiM, egaMmi nANe hojjA, egaMmi kevalanANe hojA ( sU 224 ) panavaNAe bhagavaIe lessApae taio uddesao samatto // ' kahalese NaM bhaMte ! jIve kaisu nANesu hojjA' ityAdi praznasUtraM sugamaM, bhagavAnAha - gautama ! dvayostriSu caturSu ca jJAneSu bhavati, tatra dvayorAbhinivodhika zrutajJAnayoH triSu Abhinibodhika zrutAvadhijJAneSu yadivA''bhinibodhikazrutamanaH paryAyajJAneSu, ihAvadhirahitasyApi manaH paryavajJAnamupajAyate, siddhaprAbhRtAdAvanekazastathA pratipAdanAt, anyaca vicitrA pratijJAnaM tadAvaraNakSayopazamasAmagrI, tatra kasyApi cAritriNo'pramattasyAma paSadhyAdyanyatamakatipalabdhisamanvitasya manaHparyAyajJAnAvaraNakSayopazamanimittA sAmagrI tathArUpAdhyavasAyAdilakSaNA sampadyate na tvavadhijJAnAvaraNakSayopazamanimittA tatastasya manaH paryavajJAnameva bhavati, nanu manaH paryavajJAnamativizuddhasyopajAyate kRSNalezyA ca saMkliSTAdhyavasAyarUpA tataH kathaM kRSNalezyAkasya manaHparyAyajJAnasambhavaH 1, ucyate, iha lezyAnAM pratyekAsa jyeya lokA kA zapradezapramANAnyadhyavasAya sthAnAni, tatra kAnicit mandAnubhAvAnyadhyavasAyasthAnAni pramattasaMyatasyApi labhyante, ata eva kRSNanIlakApotalezyA anyatra pramattasaMyatAntA gIyante manaHparyavajJAnaM ca prathamato'pramatta saMyatasyotpadyate tataH pramattasaMyatasyApi labhyate iti sambhavati kRSNalezyAkasyApi manaH paryavajJAnaM catubhinivodhikazrutAvadhi manaH paryavajJAneSu, 'evaM jAva pamhalese' iti evaM kRSNalezyoktena prakAreNa tAvadra vaktavyaM For Personal & Private Use Only 17 lezyA| pade uddezaH 3 // 357 // Page #721 -------------------------------------------------------------------------- ________________ yAvat padmalezyA, kimuktaM bhavati ? - nIlalezyaH kApotalezyaH tejolezyaH padmalezyazca uktaprakAreNa dvayostriSu caturSu vA jJAneSu bhaNanIyaH, sa ca evaM 'nIlalesse NaM bhaMte ! jIve kaisu nANesu hojjA 1, goyamA ! dosu vA tisu vA causu vA nANesu hojjA' ityAdi, zuklalezyeSu vizeSa iti taM pRthak vakti - 'sukalese NaM bhaMte !' ityAdi, iha zuklale| zyAyAmeva kevalajJAnaM na lezyAntare tataH zeSalezyA kebhyo'sya zuklalezyasya vizeSaH // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM lezyApadasya tRtIyodezakaH / uktastRtIyoddezakaH, samprati caturtha Arabhyate, tatra ceyamAdAvadhikAragAthA prathamaM pariNAmAdhikAraH dvitIyo varNAdhikAraH tRtIyo rasAdhikAraH caturtho gandhAdhikAraH paJcamaH zuddhAzuddhAdhikAraH SaSThaH prazastA prazastAdhikAraH saptamaH saMkliSTAsaMkliSTAdhikAraH aSTama uSNazItAdhikAraH navamo gatyadhikAraH dazamaH pariNAmAdhikAraH ekAdazo'pradezaH pradezaprarUpaNAdhikAraH dvAdazo'vagAhAdhikAraH trayodazo vargaNAdhikAraH | caturdazaH sthAnaprarUpaNAdhikAraH paJcadazo'lpabahutvAdhikAraH / tatra prathamaM pariNAmalakSaNamabhidhitsuryAsAM pariNAmo vaktavyaH tA eva lezyAH pratipAdayati pariNAmavannarasagaMdhasuddhaapasatthasaMkiligunhA | gatipariNAmapade sogADhavaggaNaThANANamappabahuM // 1 // kai NaM bhaMte ! lesAo For Personal & Private Use Only Page #722 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttI. 17lezyA|pade uddezaH // 358 // pannattAo?, go ! challesAo pannattAo, taMjahA-kaNha0 jAva sukkalesA, se nUNaM bhaMte ! kaNhalesA nIlalesaM pappa tArUvattAe tAvaNNattAe tAgaMdhattAe tArasattAe tAphAsattAe bhujo 2 pariNamati, haMtA go0! kaNhalessA nIlalessaM pappa tArUvattAe jAva bhujo 2 pariNamati, se keNaTeNaM bhaMte! evaM vuccai-kaNhalessA nIlalessaM pappa tArUvattAe jAva bhujo2 pariNamati ?, go0 ! se jahA nAmae khIre dUsiM pappa suddhe vA vatthe rAgaM pappa tArUvattAe jAva tAphAsattAe bhujo 2 pariNamai, se teNaTeNaM go0 ! evaM vuccai-kaNhalesA nIlalesaM pappa tArUvattAe jAva bhujo 2 pariNamai, evaM eteNaM abhilAvaNaM nIlalesA kAulesaM pappa kAule. teulesaM pappa teule0 pamhalesaM pappa pamhale0 sukalesaM pappa jAva bhuJjo 2 pariNamai, se nUrNa bhaMte ! kaNhalesA nIlalesaM kAulesaM teulesaM pamhalesaM sukalesaM pappa tArUttAe tAvaNNattAe tAgaMdhattAe tArasattAe tAphAsattAe bhujjo 2 pariNamai ?, haMtA goyamA! kaNhalesA nIlalesaM pappa jAva sukkalesaM pappa tArUva0 tAgaMdha0 tAphA bhujo 2 pariNamai, se keNaTeNaM bhaMte ! evaM vuccai-kaNhale. nIlale jAva sukkalesaM pappa tArUvattAe jAva bhujo 2 pariNamai ?, goyamA ! se jahA nAmae veruliyamaNI siyA kaNhasuttae vA nIlasuttae vA lohiya0 hAlidda0 sukilla. Aie samANe tArUva0 jAva bhujo 2 pariNamai, se teNaTeNaM evaM vuccai-kaNhalesA nIlalesaM jAva sukkalesaM pappa tArUvattAe bhujo 2 pariNamati / se nUNaM bhaMte ! nIlalesA kiNhalesaM jAva sukkalesaM pappa tArUvattAe jAva bhujo 2 pariNamai, haMtA goyamA ! evaM ceva, kAulesA kiNhalesaM nIla. teu0 pamha0 sukkalesa, evaM teulesA kiNha. nIla. kAu0 pamha0 sukkalesaM, evaM pamhalesA kiNha. nIla0 kAu0 teu0 sukkalesaM pappa jAva bhujo 2 pariNamai, hantA // 358 // For Personal & Private Use Only Page #723 -------------------------------------------------------------------------- ________________ goyamA ! taM ceva, se nUrNa bhaMte ! sukkalesA kiNha0 nIla0 kAu0 teu0 pamha0 lesaM pappa jAva bhuJjo 2 pariNamai ?, haMtA goyamA ! taM ceva (sUtra 225) 'kai NaM bhaMte ! lesAo pannattAo' ityAdi, idaM sUtraM prAgapyuktaM paraM pariNAmAdyarthapratipAdanArthaM bhUya upanyastaM 'se nUNaM bhaMte' ityAdi, atha bhadanta kRSNalezyA-kRSNalezyAyogyAni dravyANi nIlalezyA-nIlalezyAyogyAni dravyANi prApya-anyo'nyAvayavasaMsparzamAsAdya tadrUpatayA-nIlalezyArUpatayA, rUpazabdo'tra khabhAvavAcI, nIlalezyAkha-19 | bhAvatayetyarthaH bhUyo bhUyaH pariNamatIti yogaH, tatvabhAvazca tadvargaNA(dvarNA)dirUpatayA bhavati tata Aha-tadvarNatayA tadrasatayA tadndhatayA tatsparzatayA, sarvatrApi tacchabdena nIlalezyAyogyAni dravyANi parAmRzanti, bhUyo bhUyaHanekavAraM tiryagmanuSyANAM tattadbhavasaGkAntau zeSakAlaM vA pariNamate, idaM hi tiryagamanuSyAnadhikRtya veditavyaM, evaM gautamena prazne kRte bhagavAnAha-'haMtA go' ityAdi, hantetyanumatI anumatametat gautama ! kRSNalezyA nIlalezyA prApyetyAdi prAgvat , iyamatra bhAvanA-yadA kRSNalezyApariNato jantustiryagmanuSyo vA bhavAntarasaGkrAnti cikIhAlalezyAyogyAni dravyANi gRhNAti tadA nIlalezyAyogyadravyasamparkatastAni kRSNalezyAyogyAni dravyANi tathA rUpajIvapariNAmalakSaNaM sahakArikAraNamAsAdya nIlalezyAdravyarUpatayA pariNamante, pudgalAnAM tathAtathApariNamanakhabhAvatvAt , tataH sa kevalanIlalezyAyogyadravyasAcivyAnnIlalezyApariNataH san kAlaM kRtvA bhavAntare samutpa For Personal & Private Use Only www.jalnelibrary.org Page #724 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. // 359 // SSSSSSSSSSSSS dyate, uktaM ca-jalesAI davAiM pariyAittA kAlaM karei tallese uvavajai' iti, tathA sa eva tiryagmanuSyo vA||17 lezyAtasminneva bhave vartamAno yadA kRSNalezyApariNato bhUtvA nIlalezyAbhAvena pariNamate tadApi kRSNalezyAyogyAni 4 pade uddezaH dravyANi tatkAlagRhItanIlalezyAyogyadravyasamparkato nIlalezyAyogyadravyarUpatayA pariNamante, amumevArtha dRSTAntena vibhAvayiSuH prathamaM praznasUtramAha-se keNaTeNaM bhaMte ! ityAdi, sugamaM bhagavAnAha-gautama ! 'se jahAnAmae khIre' ityAdi, tataH lokaprasiddhaM yathAnAma gokSIram ajAkSIraM mahiSIkSIramityAdinAmakaM kSIraM 'si'miti dezIvacanAdRSyametat mathitaM takaM prApyAnyo'nyAvayavasaMsparzanAvibhAgaM gatvA yathA ca zuddhaM-malarahitaM samale hi rAgaH sampadyamAno'pi na tathArUpo lagati tata uktaM zuddhaM vastraM-celaM rajyate'neneti rAgaH 'karaNe ghaJ' taM-majiSThAdikaM prApya tadrUpatayA-maJjiSThAdirAgadravyakhabhAvatayA, etadeva vyAcaSTe-'tapUrNataye'tyAdi, sugamaM, tathA kRSNalezyAyogyAni dravyANi nIlalezyAyogyAni dravyANi prApya tadrUpatayA pariNamante, iyamatra bhAvanA-yathA kSIralakSaNakAraNagatA rUpAdayastakarUpAdibhAvaM pratipadyante yathA vA zuddhavastrakAraNagatA rUpAdayo majiSThAdirAgadravyarUpAdibhAvaM pratipadyante tathA kRSNalezyAyogyadravyarUpakAraNagatA rUpAdayo nIlalezyAyogyadravyarUpAdibhAvaM pratipadyante, 'se // 359 // teNaTeNa'mityAdhupasaMhAravAkyaM sugama, evaM nIlalezyA kApotalezyAM prApyetyAdInyapi catvAri sUtrANi bhAvanIyAni, tadevaM pUrvasyAH pUrvasyA lezyAyA uttarAmuttarAM lezyAM pratItya tadrUpatayA pariNamanamuktaM, idAnImekaikasyAH lezyAyA For Personal & Private Use Only Page #725 -------------------------------------------------------------------------- ________________ yathAyogaM krameNa zeSasamasta lezyA pariNamanamAha - ' se nUNaM bhaMte ! kaNhalesA nIlalessaM kAulessa' mityAdi, vAzabdo'tra sarvatrApyanukto draSTavyaH, nIlalezyAM vA kApotalezyAM vA yAvat zuklalezyAM vA, ekasyA lezyAyAH parasparaviruddhatayA yugapadane kalezyA pariNAmAsaMbhavAt zeSA'kSaragamanikA prAgvat, atraivArthe dRSTAntamabhidhitsuridamAha'se keNaNaM bhaMte !' ityAdi sugamaM, navaraM yathA vaiDUryamaNireka eva tattadupAdhidravyasamparkatastadrUpatayA pariNamate tathaiva tAnyapi kRSNalezyAyogyAni dravyANi tattannIlA dilezyAyogyadravyasamparkatastattadrUpatayA pariNamante iti, etAvatA'Mzena dRSTAnto natu punaryathA vaiDUryamaNiH khakharUpamajahAna stattadupAdhidravyasambandhatastattadAkAramAtrabhAjitayA tattadrUpatayA pariNamate tathaitAnyapi kRSNalezyAyogyAni khakharUpamajahAnAnyeva dravyANi tattannIlA dilezyAyogyadravyasamparkatastattadA kAramAtradhAritayA tattadrUpatayA pariNamante ityanenAMzena, tirazcAM manuSyANAM ca lezyAdravyANAM sAmastyena tadrUpatayA pariNAmAbhyupagamAt, anyathA nairayikadeva satkalezyA dravyANAmiva tiryagmanuSyANAmapi lezyAdravyANAM sarvathA svarUpAparityAgena cirakAlamavasthAnasaMbhavAt, yata utkarSato'pyeSAmantarmuhUrttalakSaNaM sthitiparimANamanyatroktaM tadvirudhyeta, palyopamatrayamapi yAvat utkarSataH sthitisaMbhavAt, tadevaM tadanya lezyApaJcakapariNAmamadhikRtya kRSNalezyAviSayaM sUtramuktaM, evaM nIlAdilezyAviSayANyapi pratyekaM tadanyalezyApaJcakapariNAmamadhikRtya paJca sUtrANi vaktavyAni tadevaM tiryaGmanuSyANAM bhavasaGkrAntau zeSakAlaM ca lezyAdravyapariNAma uktaH, devanairayikasatkAni For Personal & Private Use Only Page #726 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. tu lezyAdravyANi AbhavakSayamavasthitAni yattadanyalezyAdravyasaMparkata AkAramAtraM tadatraiva vakSyate / tata uktaH pariNAmalakSaNAdhikAraH, adhunA varNAdhikAramabhidhitsurAha 17lezyApade uddezaH // 36 // kaNhalesANaM bhaMte ! vanneNaM kerisiyA pannattA ?, go0 ! se jahA nAmae jImUte i vA aMjaNe i vA khaMjaNe i vA kajale i vA gavale i vA gavalae i vA jaMbUphale i vA adAridvapupphei vA parapuDhei vA bhamarei vA bhamarAvalI i vA gayakalame i vA kiNhakesare i vA AgAsathiggale i vA kiNhAsoe i vA kaNhakaNavIrae i vA kaNhabaMdhujIvae ivA, bhave etArUve ?, go0 ! No iNahe samahe, kaNhalessA NaM itto aNiyariyA ceva akaMtayariyA ceva appiyatariyA ceva amaNunnatariyA ceva amaNAmatariyA ceva vanne pannattA, nIlalessA NaM bhaMte ! kerasiyA vanneNaM pannattA?, goyamA ! se jahA nAmae bhiMgae i vA bhiMgapatte i vA cAse i vA cAsapicchae i vA sue i vA suyapicche i vA sAmA i vA vaNarAi i vA uccaMtae i vA pArevayagIvA i vA moragIvA i vA halaharavasaNe i vA ayasikusume i vA vaNakusume i vA aMjaNakesiyA [i vA kusume i vA nIluppale i vA nIlAsoe i vA nIlakaNavIrae i vA nIlabaMdhujIve i vA, bhaveyArUve ?, goyamA! No iNahe samahe, etto jAva amaNAmayariyA ceva vanneNaM pannatA, kAulessA NaM bhaM0! kerisiyA vaneNaM pannattA ?, goyamA se jahAnAmae khadirasArae i vA kairasArae i vA dhamAsasAre i vA taMbe i vA taMbakaroDe i vA tevacchivADiyAe i vA vAiMgaNikusume i vA koilacchadakusume i vA javAsAkusume i vA, bhaveyArUve ?, goyamA ! No iNahe samaDhe, kAulessA 920000000000000002 // 36 // For Personal & Private Use Only Page #727 -------------------------------------------------------------------------- ________________ NaM eto aNidvayariyA ceva jAva amaNAmayariyA ceva, teulessA NaM bhaMte ! kerisiyA vanneNaM pannattA, goyamA ! se jahAnAmae sasaruhirae i vA urUbharuhire i vA varAharuhire i vA saMvararuhire i vA maNussaruhire i vA iMdagope i vA bAleMdagope i vA bAladivAyare i vA saMjhArAge i vA guMjaddharAge i vA jAtihiMgule i vA pavAlaMkure i vA lakkhArase i vA lohitakkhamaNI i vA kimirAgakaMbale i vA gayatAlue i vA cINapiTTharAsI i vA parijAyakusume i vA jAsumaNakusume i vA kiMsuyapuppharAsI i vA rattuppale i vA ratcAsoge i vA rattakaNavIrae i vA rattavaMdhuyajIvae i vA, bhaveyArUve ?, goyamA! No iNahe samaDhe, teulesA NaM etto iTTatariyA ceva jAva maNAmatariyA ceva vaneNaM pannatA, pamhale0 bhaMte! kerisiyA vanneNaM pannattA?, goyamA ! se jahAnAmae caMpe i vA caMpayachallI i vA caMpayabhede i vA hAliddA i vA hAliddaguliyA i vA hAliddabhede i vA hariyAle i vA hariyAlaguliyA i vA hariyAlabhede i vA ciure i vA ciurarAge i vA suvanasippI i vA varakaNagaNihase i vA varapurisavasaNe i vA allaikusume i vA caMpayakusume i vA kaNiyArakusume i vA kuhaMDayakusume i vA suvaNNajuhiyA i vA suhiraniyAkusume i vA koriMTamalladAme i vA pItAsoge i vA pItakaNavIre i vA pItabaMdhujIvae i vA, bhaveyArUve, goyamA ! No iNaDhe samaDhe, pamhalessA NaM etto idvatariyA jAva maNAmayariyA ceva vanneNaM pannattA, sukkalessA NaM bhaMte ! kerisiyA vanneNaM pannattA, goyamA! se jahAnAmae aMke i vA saMkhe i vA caMde i vA kuMde i vA dage i vA dagarae i vA dadhI i vA dahiyaNe i vA khIre ivA khIrapUrae i vA sukkacchivADiyA i vA pehuNamiMjiyA i vA dhaMtadhoyaruppapaTTe i vA sAradabalAhae i vA kumudadale i vA poMDarIyadale i vA sAlipiTTharAsIti vA kuDa For Personal & Private Use Only Page #728 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttau. 17lezyApade uddezaH // 36 // TaTaTaTaceaeeeeeee gapuppharAsIti vA siMduvAramalladAme i vA seyAsoe i vA seyakaNavIre i vA setabaMdhujIvae ivA, bhaveyAsave ?, go! no iNaDhe samaDhe, sukkalesANaM etto iTTatariyA ceva maNuNNayariyA ceva vanneNaM pannattA, eyAo NaM bhaMte ! challesAo kaisu vanesu sAhiti, goyamA! paMcasu vanesu sAhijjati, taMjahA-kaNhalesA kAlae NaM vanneNaM sAhi jati nIlalessA nIlavaneNaM sAhijati kAulessA kAlalohieNaM vameNaM sAhijjati teulessA lohieNaM baneNaM sAhijati pamhalessA hAliddaeNaM vaneNaM sAhijai sukkalessA sukillaeNaM vaneNaM sAhiJjati (sUtra 226) 'kaNhalesA NaM bhaMte ! vaNNeNaM kerisiyA pannattA' ityAdi, kRSNadravyAtmikA lezyA kRSNalezyA, kRSNalezyAyogyAni dravyANi ityarthaH, teSAmeva varNAdisaMbhavAt na tu kRSNadravyajanitA bhAvarUpA kRSNalezyA, tasyA varNAdyayogAt, bhadanta ! kIdRzI varNena prajJaptA ?, bhagavAnAha-gautama ! sa lokaprasiddho yathAnAmako 'jImUta iti vA' jImUtobalAhakaH, sa ceha prAvRprArambhasamayabhAvI jalabhRto veditavyaH, tasyaiva prAyo'tikAlimasaMbhavAt, itizabda upamAnabhUtavastunAmaparisamAptidyotakaH, bAzabda upamAnAntarApekSayA samuccaye, evaM sarvatra itivAzabdau draSTavyo, aJjanaM-sauvIrAjanaM ratnavizeSo vA khaanaM-dIpamallikAmalaH snehAbhyaktazakaTAkSagharSaNodbhavamityapare kajjalaM-pratItaM gavalaM-mAhiSaM zRGgaM tadapi ca uparitanatvagrabhAgApasAraNe draSTavyaM, tatraiva viziSTasya kAlimnaH sambhavAt , jambUphalaM pratItaM, ariSThakaM-phalavizeSaH parapuSTaH-kokilaH bhramaraH-caMcarikaH bhramarAvaliH-bhramarapaGkiH gajakalabhaH-kari // 36 // For Personal & Private Use Only Page #729 -------------------------------------------------------------------------- ________________ NREResesesedeseseksee potaH kRSNakezaraH-kRSNabakulaH AkAzathiggalaM-zaradi meghApAntarAlavAkAzakhaNDa, tadapi hi atIva uSNaM / pratibhAti ityuktaM, kRSNAzokakRSNakaNavIrakRSNabandhujIvAH-azokakaNavIrabandhujIvAH vRkSavizeSAH, azokAdayo hi jAtibhedena paJcavarNA bhavanti tataH zeSavarNavyudAsAthai kRSNagrahaNaM, etAvatyukte gautama Aha-'bhave eyArUvA ?' bhagavan ! bhayet kRSNalezyA varNena etadrUpA 1, bhagavAnAha-gautama ! nAyamarthaH samarthaH-nAyamartha upapannaH, etadrUpA kRSNalezyeti, kiMtu ?, sA kRSNalezyA ito jImUtAdeH kRSNena varNena aniSTatarikA caiva iyamaniSTA 2 iyamanayormadhye'tizayanAniSTA aniSTatarA aniSTataraivAniSTatarikA anipsitatarikA eveti bhAvaH, iha kiJcidaniSTamapi kharUpataH kAntaM bhavati tataH kAntatAvyudAsArthamAha-akAntatarikaiva, kiJcitkeSAzcidaniSTamapi kharUpato'kAntamapi apareSAM priyaM bhavati tataH sarvathA priyatAvyudAsArthamAha-apriyatarikaiva, ata evAmanojJatarikaiva, ghastutaH samyak parijJAne sati manAgapyupAdeyatayA tatra manasaHpravRttyasaMbhavAt , amanojJataramapi kiJcinmadhyamaM bhavati tataH prakRSTataraprakavizeSapratipAdanArthamAha-amanaApatarikaiva, manAMsi Apnoti-AtmavazatAM nayatIti manApA na manapA amanaApA tato dvayoH prakarSe tarapa evaMbhUtA varNana prajJaptA, 'nIlalessA NaM bhaMte!' ityAdi, akSaragamanikA prAgvat, navaraM bhRGgaH-pakSivizeSaH pakSmalaH bhRGgapatraM-tasyaiva pakSivizeSasya pakSma cAsaH-pakSivizeSaH 'cAsapicchaM' cAsasya patatraM zukaH-kIraH 'zukapicche' zukasya patatraM zyAmA-priyaGgaH vanarAjI-pratItA uccantako-dantarAgaH For Personal & Private Use Only Page #730 -------------------------------------------------------------------------- ________________ prajJApanAyAH mala ya0 vRttI. // 362 // Aha ca mUlaTIkAkAra:- " uccaMtago dantarAgo bhannai" pArApatagrIvA mayUragrIvA ca supratItA, haladharo-baladevaH tasya vasanaM - vastraM haladharavasanaM, taddhi nIlaM bhavatItyupAttaM, atasIkusumaM vaNavRkSakusumaM ca pratItaM, aJjanakesikA - vanaspativizeSaH tasyAH kusumaM aJjanakesikAkusumaM nIlotpalaM - kuvalayaM nIlAzo kanIlakaNavIra nIlabandhujIvA - azo kAdivRkSavizeSAH, 'kAulessA NaM bhaMte !' ityAdi, atrApyakSaragamanikA prAgvat, khadirasAro dhamAsAsArazca lokapratItaH 'taMbe i vA taMbakaroDae i vA taMbachevADiyA i vA' iti sampradAyAdavaseyaM vRntAkIkusumaM pratItaM koila - |cchadakusumae veti -- kokilacchadaH - tailakaMTakaH, tathA ca mUlaTIkAkRt - 'vannAhigAre jo ettha koilacchado so tilakaMTao bhannai' iti, tasya kusumaM pratItaM 'teulessA NaM bhaMte!' ityAdi, zazakorabhravarAhamanuSyarudhirANi zeSarudhirebhyo lohitavarNotkaTAni bhavanti tata eteSAmupAdAnaM, bAlendragopakaH - sadyojAtaH indragopakaH, sa hi pravRddhaH | san ISatpANDurakto bhavati tato bAlagrahaNaM, indragopakaH -- prAvRprathamasamayabhAvI kITavizeSaH, bAladivAkaraH - prathamamudgacchan sUryaH, guA - lokapratItA tasyA ardharAgo guJjardharAgaH, guJjayA hi ardhamatiraktaM bhavati ardha cAtikRSNamiti ardhagrahaNaM, jAtyaH - pradhAno hiGgulako jAtyahiGgulakaH pravAlaH - zilAdalaM tasyAGkaraH pravAlAGkuraH, sa hi prathamamudgacchan atyantarakto bhavati tatastadupAdAnaM, lAkSArasaH - pratItaH, lohitAkSamaNiH - lohitAkSanAmA ratna- vizeSaH kRmirAgeNa raktaH kambalaH kRmirAgakambalaH, zAkapArthivAdidarzanAnmadhyamapadalopI samAsaH, gajatAlucIna pi For Personal & Private Use Only 17lezyA pade uddezaH 4 // 362 // Page #731 -------------------------------------------------------------------------- ________________ STarAzipArijAtakusumajapAkusuma kiMzuka puSparAzira ktotpalaraktAzoka raktakaNavIraraktabandhujIvA lokapratItAH 'bhave eyArUvA' iti padayojanA prAgvat, bhagavAnAha - 'gautama ! No iNaTThe samaTThe' yatastejolezyA itaH - zazakarudhirAdibhyo lohitena varNeneSTatarikaiva, tatra kiJcidakAntamapi keSAMcidiSTataraM bhavati tataH kAntataratApratipAdanArthamAha- kAntata - rikaiva, keSAJcidiSTataramapi svarUpataH kAntataramapyapareSAmapriyaM bhavati tataH priyataratA pratipattyarthamAha-priyatarikaiva, ata eva manojJatarikA, manojJataramapi kiJcinmadhyamaM saMbhavedataH prakRSTataraprakarSavizeSapratipAdanArthamAha - manaApatarikaiva varNena prajJaptA, 'pamhalessA NaM bhaMte / ' ityAdi, akSaragamanikA prAgvat, navaraM campakaH - sAmAnyataH suvarNacampako - vRkSavizeSaH 'campakachalI i vA' iti suvarNacampakatvak 'campakabhee i vA' iti suvarNacampakasya bhedodvidhAbhAvaH bhinnasya hi varNaprakarSo bhavati tato bhedagrahaNaM, haridrA iha piNDaharidrA haridrAguTikA - haridrAnirvartti tA guTikA haridrAbhedo- haridrAyA dvaidhIbhAvaH haritAlo - dhAtuvizeSaH haritAlaguTikA - haritAlamayI guTikA haritAlabhedo- haritAlacchedaH cikuraH - pItadravyavizeSaH cikurarAgaH - tanniSpAdito vastrAdau rAgaH 'suvannasippIivA' iti suvarNamayI zuktikA, varaM - pradhAnaM yatkanakaM tasya nikaSaH - kaSapaTTake rekhArUpaH varakanakanikaSaH varapuruSaH - vAsudevastasya vasanaM - vastraM varapuruSavasanaM taddhi pItaM bhavatItyupAttaM allakIkusumaM lokato'vaseyaM campakakusumaM - suvarNacampakavRkSapuSpaM 'kanniyArakusumeha vA' iti kAJcanArakakusumaM kUSmANDakA kusumaM - puSpA (puMspha)likApuSpaM suva For Personal & Private Use Only Page #732 -------------------------------------------------------------------------- ________________ prajJApanA yA mala ya0 vRttau . // 363 // rNayUthikAkusumaM pratItaM suhiraNyikA - vanaspativizeSastasyAH kusumaM koraNTakamAlyadAmapItAzokapItakaNavIrapItabandhujIvAH pratItAH, 'sukkalesA NaM bhaMte' ityAdi, atrApyakSaragamanikA prAgvat, navaramaGko - ratnavizeSaH zaGkhacandrau pratItau kundaM - kusumaM dakaM - udakaM udakarajaH - udakakaNAH, te hi atizubhrA bhavantItyupAttAH, dadhi -- pratItaM dadhighano-dadhipiNDaH kSIraM pratItaM kSIrapUraM - kathyamAnaM atitApAdUrdhvaM gacchat kSIraM 'sukacchivADiyAi vA' iti chivADiH - valAdiphalikA sA ca zuSkA sati kilAtIva zuklA bhavatItyupAsA 'pehuNamiMjiyA ive' ti pehuNaM - mayUrapicchaM tanmadhyavarttinI miA pihuNamiA sA cAtIva zukletyabhihitA 'ghaMtadhoyaruppapaTTe i vA' iti dhmAtaH - agnisamparkato nirmalIkRtaH dhauto-bhUtikharaNTitahastasammArjanenAtinizitIkRto yo rUpyamayaH paTTaH sa dhmAtadhautarUpyapaTTaH, 'sAraiyabalAhage i vA' iti zAradika:- zaratkAlabhAvI balAhakaH puNDarIkaM - sitAmbujaM tasya dalaM patraM puNDarIkadalaM zAlipiSTarAzi kuTaja puSpa rAzisinduvAra mAlyadAmazvetAzokazvetakaNavIra zvetabandhujIvAH pratItAH // iha varNAH paJca bhavanti, tadyathA-- kRSNo nIlo lohito hAridraH zuklazva, lezyAzca SaT, tata upamAnato varNanirdeze kRte'pi saMzayaH kA lezyA kasminvarNe bhavati 1, tataH pRcchati -- 'eyAo NaM bhaMte !' ityAdi, etA anantaroditA bhadanta ! SaD lezyAH 'kahasu bannesu'tti prAkRtatvAt tRtIyArthe saptamI yathA - "tisu tesu alaMkiyA puDavI' [tribhistairalaMkRtA pRthvI] ityatra, tato'yamarthaH - katibhirvaNaiH 'sAhijaMti' kathyaMte prarUpyate itiyAvat, bhagavAnAha - gautama! 'paMcasu For Personal & Private Use Only 17 lezyApade uddezaH 4 // 363 // Page #733 -------------------------------------------------------------------------- ________________ lahara 900000000000 banesu' iti paJcabhirvaNaH ziSyate yathA ziSyate tathA tadyathA ityAdinA darzayati // ukto varNapariNAmaH, samprati rasapariNAmamabhidhitsurAha kaNhalessA NaM bhaMte ! kerisiyA AsAeNaM pannatA, goyamA ! se jahAnAmae nibe i vA bisAre i vA niMghachallI ivA niMbaphANie i vA kuDae i vA kuDagaphalae i vA kuDagachallI i vA kuDagaphANie ivA kaDugatuMbIi vA kaDugatuMbiphale ivA khAratausI ivA khAratausIphale i vA devadAlIti vA devadAlIpuSke i vA migavAluMkI i vA miyavAluMkIphale i vA ghosADae i vA ghosADiphale i vA kaNhakaMdae i vA vajakaMdae ivA, bhaveyArUve', go ! jo iNahe samahe, kaNhalesA paM etto aNitariyA ceva jAva amaNAmayariyA ceva AsAeNaM pannattA, nIlalesAe pucchA, goyamA ! se jahAnAmae bhaMgIti vA bhaMgIrae i vA pADhA i vA [caviyA i vA] cittAmUlae i vA pippalI i vA pippalImUlae i vA pippalIcuNe i vA mirie i vA miriyacuNNae i vA siMgabere i vA siMgaberacuNNe i vA, bhaveyArUve, goyamA ! No iNahe samaDhe, nIlalessA NaM etto jAva amaNAmatariyA ceva AsAeNaM pannattA, kAulessAe pucchA, goyamA ! se jahAnAmae aMbANa vA aMbADagANa vA mAuliMgANa vA billANa vA kaviDANa vA [bhajANa vA] phaNasANa vA dADimANa vA pArebatANa vA akkhoDayANa vA borANa vA tiyANa vA apakkANaM aparivAgANaM vaneNaM aNuvaveyANaM gaMdheNaM aNuvaveyANaM phAseNaM aNu0, bhaveyArUve ?, go ! No iNahe samaDhe, jAva etto amaNAmayariyA ceva kAulessA assAeNaM pannattA, teulessA NaM pucchA, goyamA ! se jahAnAmae aMbANa vA pakkANaM pariyAvanneNaM uvaveyANaM pasattheNaM jAva phAseNaM jAva etto sararararaeese- For Personal & Private Use Only Page #734 -------------------------------------------------------------------------- ________________ 3 prajJApanAyAH malayavRttI. 17lezyApade uddeza: // 364 // maNAmayariyA ceva teulessA AsAeNaM pannattA, pamhalessAe pucchA, goyamA! se jahAnAmae caMdappabhA i vA maNasilA i vA varasIdhU i vA varavAruNI i vA pattAsave i vA pupphAsave i vA phalAsave i vA coyAsave i vA Asave i vA mahUi vA meraei vA kavisANae i vA khajUrasArae i vA muddiyAsArae i vA supakkakhotarase i vA aTThapiTThaNiDhiyA ivA jaMbuphalakAMliyA i vA varappasannA i vA [AsalA ] maMsalA pesalA Isi oDhavalaMbiNI isiM vocchedakaDuI IsiM taMbacchikaraNI ukkosamadapattA vanneNaM uvaveyA jAva phAseNaM AsAyaNijA vIsAyaNijA pINaNijA vihaNijjA dIvaNijjA dappaNijjA madaNijjA saveM diyagAyapalhAyaNijjA, bhaveyArUvA, go0! No iNaDhe samaDhe pamhalessA eto idvatariyA ceva jAva maNAmayariyA ceva AsAeNaM pannatA, sukkale0 bhaMte ! kerisiyA AssAeNaM pannattA, goyamA! se jahAnAmae gule i vA khaMDe i vA sakkarA i vA macchaMDiyA i vA pappaDamodae i vA bhisakaMdae i vA pupphuttarA i vA paumuttarA i vA AdaMsiyA i vA siddhatthiyA i vA AgAsaphAlitovamA i vA uvamA i vA aNovamA ivA, bhavetArUve ?, goyamA ! No iNaDhe samahe, sukkalessA etto iTTatariyA ceva piyatariyA ceva maNAmayariyA ceva AsAeNaM pannattA (sUtraM 227) 'kaNhalesA NaM bhaMte ! ityAdi praznasUtraM sugama, bhagavAnAha-gautama ! sa lokapratIto yathAnAmako nimbo vRkSavizeSaH nimbasAro-nimbamadhyavartyavayavavizeSaH 'nimbachallI' nimbatvak nimbaphANitaM-nimbakkAthaH kuTajovRkSavizeSaH tasyaiva phalaM kuTajaphalaM tasyaiva tvak kuTajachallI tasyaiva kvAthaM-kuTajaphANitaM kaTukatumbI prasiddhA tasyA 902098282920299 4 // For Personal & Private Use Only Page #735 -------------------------------------------------------------------------- ________________ eva phalaM kaTakatumbIphalaM, khAratausIti khArazabdaH kaTukavAcI tathA''game anekadhA prasiddheH, tataH kaTukA trpussii| kSAratrapuSI tasyA eva phalaM kSAratrapuSIphalaM devadAlI-rohiNI tasyA eva puSpaM devadAlIpuSpaM mRgavAluGkI-lokato'vaseyA tasyA eva phalaM mRgavAluGkIphalaM ghoSAtakI prasiddhA tasyA eva phalaM ghoSAtakIphalaM kRSNakando-vajrakandazcAnantakAyavanaspativizeSau lokataH pratyetavyo, etAvati ukte gautamaH pRcchati-bhagavan ! bhavet rasataH kRSNalezyA etadrUpA-nimbAdirUpA ?, bhagavAnAha-gautama ! nAyamarthaH samarthaH, yataH kRSNalezyA ito-nimbAdirasamadhikRtyAniSTatarikavetyAdi prAgvat / 'nIlalesAe' ityAdi, bhaGgI-vanaspativizeSaH tasyA eva rajo bhaGgIrajaH pAThAcitramUlake lokapratIte pippalIpippalImUlapippalIcUrNamaricamaricacUrNazRGgaberazRGgaberacUrNAnyapi prasiddhAni / 'kAulessAe' ityAdi, AmrANAM phalAnAmevaM sarvatrApi bhAvanIyaM 'aMbADayANa vA' iti AmrATakA:phalavizeSAH mAtuliGgabilvakapitthapanasadADimAni pratItAni pArApatAH-phalavizeSAH akSoDavRkSaphalAni akSoDAni boravRkSaphalAni borANi-badarANi tindukAni ca pratItAni, eteSAM phalAnAmapakkAnAM, tatra sarvathApi apakkaM phalamucyate tata Aha-aparipAkAnAM na vidyate paripAkaH-paripUrNaH pAko yeSAM tAnyaparipAkAni teSAmISatpakAnAmityarthaH, etadeva varNAdibhiH kathayati-varNenAtiviziSTena gandhena ghANendriyanitikaraNa sparzana viziSTaparipAkAvinAbhAvinA anupapetAnAM-asamprAptAnAM yAdRzo rasaH, atra gautamaH pRcchati-etadrUpA-evaMrUparasopetA PEOPOS99299298994 For Personal & Private Use Only Page #736 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0 vRttI. // 365 // mavet kApotalezyA ?, bhagavAnAha-gautama! mAyamarthaH samarthaH, kiM tu itaH-aparipakkAmraphalAderaniSTatarikaivetyAdi ||17 lezyAprAgvat ||'teulessaa NaM bhaMte ' ityAdi, teSAmeva AmraphalAdInAM pakkAnAM tatreSadyat kimapi pakkaM loke pakkaM vyava- pade uddezaH |hiyate tata Aha-paryAyApannAnAM-paripUrNapAkaparyAyaprAsAnAM, etadeva varNAdibhirnirUpayati-varNena prazastenaekAntataH prazasyena tathA prazastena gandhena prazastena sparzanopetAnA yAga rasaH, etAvatyukte gautama Aha-rasamadhikRtya etadpA-pakkAmrAdiphalarUpA tejolezyA bhavet !, bhagavAnAha-nAyamarthaH samarthaH, kiMtu paripakkAmraphalAderiSTatarikaivekhAdi prAgvat 'pamhalesAe pucchA' sUtrapATho'kSaragamanikA ca prAgvat , navaraM 'se jahAnAmae' iti sA-lokaprasiddhA 'yathA' yena prakAreNa nAma yasyAH sA yathAnAmikA puMstvaM sUtre prAkRtalakSaNavazAt , prAkRte hi liGgamaniyataM, yadAha pANiniH khaprAkRtalakSaNe-liGga vyabhicAryapI'ti 'candraprabhA iti veti candrasyeva prabhA-AkAro yasyAH sA candraprabhA maNizilAkeva maNizilAkA varaM ca tat sIdhu ca varasIdhu varA cAsI vAruNI ca varavAruNI patra:dhAtakIpatraniSpAdya AsavaH patrAsavaH evaM puSpAsavaH phalAsavazca paribhAvanIyaH coo-gandhadravyaM taniSpAdya AsavaH coyAsavaH, patrAdivizeSeNa vyatirikta Asava Asava iti gIyate, madhumerakakApizAyanAni madyavizeSAH, mUla- // 365 // dalakhajUrasAraniSpanna AsavaH khajUrasAraH mRdvIkA-drAkSA tatsAraniSpanno mRvIkAsAraH supakkecurasamUladalaniSpannaHsupakvekSurasaH aSTabhiH zAstraprasiddhaiH piSTaiH niSThitA aSTapiSTaniSThitA jambUphalavat kAleva kAlikA jambUphalakAlikA dain Education International For Personal & Private Use Only Page #737 -------------------------------------------------------------------------- ________________ eaeeeeeeeeeeeee varA cAsau prasannA ca varaprasannA, ete sarve'pi madyavizeSAH pUrvakAle lokaprasiddhA idAnImapi zAstrAntarato lokato vA yathAkharUpaM veditavyAH, varaprasannAvizeSaNAnyAha-mAMsalA-upacitarasA pezalA-manojJA manojJatvAdeva ISat-manAk tataH paramparamAkhAdatayA jhaTityevAgrato gacchati oSThe'valambate-lagatItyevaMzIlA ISadoSThAvala|mbinI tathA ISat-manAka pAnavyavacchede sati tata Urca kaTukA elAdidravyasamparkataH upalakSyamANatiktavIryetiyAvat tathA ISat-manAk tAne akSiNI kriyete anayeti ISattAmrAkSikaraNI madyasya prAyaH sarvasyApi tathAkhabhAvatvAt 'ukkosamayapattA' iti utkarSatIti utkarSaH sa cAsau madazca utkarSamadaH taM prAptA utkarSamadaprAptA, etadeva varNAdibhiH samarthayate-varNenotkRSTamadAvinAbhAvinA prazasvena gandhena prANendriyanitikaraNa rasena paramasukhAsikAjanakena sparzena madaparipAkAvyabhicAriNA ata evAkhAdanIyA vizeSataH khAdanIyA vikhAdanIyA prINayatIti prINanIyA 'kRd bahula miti vacanAt kartaryanIyapratyayaH, evaM darpayatIti darpaNIyA madayatIti madanIyA sarvANIndriyANi sarvaca gAtraM prahAdayati iti sarvendriyagAtraprahAdanIyA, etAvatyukte bhagavAn gautama Aha-'bhaveyArUvA ! bhagavan !etadrUpA-evaMrUparasopetA padmalezyA bhavet !, bhagavAnAha-'no iNaDhe samaDe' ityAdi prAgvat // 'sukkalessA NaM bhaMte !' ityAdi, guDakhaNDe prasiddha zarkarA-kAzAdiprabhavA matsyaNDI-khaNDazarkarA parpaTamodakAdayaH sampradAyAdavaseyAH, zeSa sugamaM // tadevamukto lezyAdravyANAM rasaH, samprati gandhamabhidhitsurAha rirarararararara For Personal & Private Use Only w Page #738 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. |17lezyApade uddeza: // 366 // kai NaM bhaMte ! lessAo dubbhigaMdhAo pannattAo?, goyamA! tao lessAo dubbhigaMdhAo paM0 1, taM-kaNhalessA nIla. kaaulessaa| kai NaM bhaMte ! lessAo subbhigaMdhAo pannatAo?, goyamA! tao lessAo subbhigaMdhAo paM0, taM0 teu0 pamha0 sukka0, evaM tao avisuddhAo tao visuddhAo tao appasatthAo tao pasatthAo tao saMkiliTThAo tao asaMkiliTThAo tao sItalukkhAo tao nijhuNhAo tao duggatigAmiyAo tao sugatigAmiyAo (sUtraM 228) 'kai NaM bhaMte !' ityAdi, sugama, navaraM kRSNanIlakApotalezyA durabhigandhAH mRtagavAdikaDevarebhyo'pyanantaguNadurabhigandhopetatvAt tejaHpadmazuklalezyAH surabhigandhAH piSyamANagandhavAsasurabhikusumAdibhyo'nantaguNaparamasurabhigandhopetatvAt , uktaM cottarAdhyayaneSu lezyAdhyayane-"jaha gomaDassa gaMdhoNAgamaDassa va jahA ahimddss| etto u aNaMtaguNo lessANaM appstthaannN||1||jh surabhikusumagaMdho gaMdha vAsANa pissamANANa / etto u aNaMtaguNo pasasthalesANa tiNhapi // 2 // " [ yathA gomRtakasya gandho hastimRtakasya vA yathA'himRtakasya / ito'nantaguNa eva lezyAnAmaprazastAnAM // 1 // yathA surabhikusumagandho gandho vAsAnAM piSyamANAnAM / ito'nantaguNa eva prazastAnAM lezyAnAM tisRNAmapi // 2 // ] ukto gandhapariNAmaH, adhunA zuddhAzuddhatvapratipAdanArthamAha-evaM tao avisuddhAo tato visuddhAo' iti, evam-uktena prakAreNa AdyAstisro lezyA avizuddhA vaktavyAH, aprazastavarNagandharasopetatvAt , uttarAstisro lezyA vizuddhAH, prazastavarNagandharasopetatvAt, tatazcaivaM vaktavyAH -'kai NaM bhaMte ! For Personal & Private Use Only Page #739 -------------------------------------------------------------------------- ________________ lessAo avisuddhAo paM0 1, goyamA ! tao lessAo [appasatthAo] avisuddhAo paM0, tNjhaa-knnhlessaa| nIlalessA kAulessA, kai NaM bhaMte! lessAo visuddhAo paM0?, goyamA! tao lessAo visuddhAo paM0, taMjahAteu0 pauma. sukalesA' iti, ukte zuddhatvAzuddhatve, samprati prAzastyAprAzastye pratipAdayati-'tao appssthaao| tao pasatthAo' AdyAstisro lezyA aprazastA vaktavyAH, aprazastadravyatvenAprazastAdhyavasAyahetutvAt , uttarAstisro lezyAH prazastAH, prazastadravyatayA prazastAdhyavasAyakAraNatvAt , sUtrapAThaH prAgvadavaseyaH 'kai NaM bhaMte ! lessAo appasatthAo pannattAoM' ityAdi, ukte prAzastyAprAzastye, adhunA saMkliSTAsaMkliSTatve pratipAdayati-tao saMki-18 lihAo tao asaMkiliTAo' iti, AdyAstisro lezyAH saMkliSTAH, saMkliSTAtaraudradhyAnAnugatAdhyavasAyasthAnahetu-8 tviAt , uttarAstisro lezyA asaMkliSTAH, asaMkliSTadharmazukladhyAnAnugatAdhyavasAyakAraNatvAt , atrApi pAThaHprAgvat'kai NaM bhaMte ! lessAo saMkiliTThAo pannattAo' ityAdi, adhunA zItoSNasparzapratipAdanArthamAha-tao sIyalukhAo tao niduNhAo' iti, AdyAstisro lezyAH zItarUkSAH-zItarUkSasparzopetAH, uttarAstisro lezyAH snigdho-8 SNasparzAH, ihAnye'pi lezyAdravyANAM karkazAdayaH sparzAH santi, yata uktaM lezyAdhyayane-"jaha karavayassa phAso gojimAe va sAgapattANaM / ettovi aNaMtaguNo lessANaM appasatthANaM ||1||jh bUrassa va phAso navaNIyassa va sirIsakusumANaM / ettovi aNaMtaguNo pasatthalessANa tiNDaMpi // 2 // " iti [ yathA krakacasya sparzo gojihvAyA / 9829009999900 For Personal & Private Use Only Page #740 -------------------------------------------------------------------------- ________________ prajJApanAyA: mala ya0 vRttau . // 367 // vA sAgapatrANAM / ito'nantaguNo lezyAnAmaprazastAnAm // 1 // yathA bUrasya vA sparzo navanItasya vA zirISakusumAnAM / ito'pyanantaguNaH prazastalezyAnAM tisRNAmapi // 2 // ] tathApi zItarUkSau sparzo AdyAnAM tisRNAM lezyAnAM cittAsvAsthyajanane snigdhoSNasparzo uttarAsAM tisRNAM lezyAnAM paramasantoSotpAdane sAdhakatamAviti tAveva pRthak pRthak sAkSAduktAvityadoSaH, sUtrapAThaH prAgvat, 'kai NaM bhaMte! lessAo sIyalukkhAo pannattAo' ityAdi / samprati gatidvAramabhidhitsurAha - 'tao duggaigAmiNIo tao sugaigAmiNio' iti, AdyAstisro lezyA durgatigAminyaH - durgatiM gamayantItyevaMzIlA durgatigAminyaH, saMkliSTAdhyavasAyahetutvAt, uttarAstisro lezyAH sugatiM gamayantItyevaMzIlAH sugatigAminyaH, prazastAdhyavasAyakAraNatvAt ubhayatrApi gamerNyantAdinpratyayaH, sUtrapAThaH prAgvat 'kai NaM bhaMte ! lessAo duggaigAmiNIo pannattAo' ityAdi // adhunA pariNAmadvAramabhidhitsurAha kaNhalessA NaM bhaMte ! kativihaM pariNAmaM pariNamati ?, goyamA ! tivihaM vA navavihaM vA sattAvIsavihaM vA ekAsItivihaM vA beteyAlIsavihaM vA bahuyaM vA bahuvihaM vA pariNAmaM pariNamai, evaM jAva sukkalesA / kaNhalesA NaM bhaMte! katipadesiyA pattA ?, gomA ! aNatapadesiyA pannattA, evaM jAva sukkalesA / kaNhalessA NaM bhaMte ! kaipaesogADhA pannattA 1, gomA ! asaMkheja eso gADhA pannattA, evaM jAva sukkalessA / kaNhalessAe NaM bhaMte ! kevatiyAo vaggaNAo pannattAo ?, goyamA ! anaMtAo vaggaNAo, evaM jAva sukalessAe || ( sU 229 ) For Personal & Private Use Only 17lezyApade uddezaH 4 // 367 // Page #741 -------------------------------------------------------------------------- ________________ 'kaNhalesA Na'mityAdi, atra 'kaivihaM pariNAma' ityatra prAkRtatvAt tRtIyArthe dvitIyA draSTavyA yathA''cArAGge "agaNi(ca khalu) puTThA" ityatra, tato'yamarthaH-kRSNalezyA Namiti vAkyAlaGkAre bhadanta ! katividhena pariNAmena pariNamati ?, bhagavAnAha-'goyamA! tivihaM vA' ityAdi, iha trividho-jaghanyamadhyamotkRSTabhedena navavidho yadaipAmapi jaghanyAdInAM khasthAnatAratamyacintAyAM pratyekaM jaghanyAditrayeNa guNanA, evaM punaH punastrikaguNanayA saptaviMzatividhatvaM ekAzItividhatvaM tricatvAriMzadadhikazatadvayavidhatvaM bahutvaM bahuvidhatvaM bhAvanIyaM, sarvatra ca tRtIyArthe dvitIyA, tatastrividhena vA pariNAmena pariNamati navavidhena vA ityevaM padAnAM yojanA kartavyA, 'evaM jAva sukkalesA' iti evaM-kRSNalezyAgatena prakAreNa nIlAdayo'pi lezyAstAvadvaktavyAH yAvat zuklalezyA, sUtrapAThastu sugamatvAt khayaM pribhaavniiyH|| samprati pradezadvArAbhidhitsayA prAha-kaNhalesA NaM bhaMte ! kaipaesiyA' ityAdi sugama, navaramanantaprAdeziketi-anantAnantasaGkhyopetAH pradezAH-tadyogyAH paramANavo yasyAH kRSNalezyAyAHkRSNalezyAdravyasaMghAtasya sA'nantaprAdezikA, anyathA-anantapradezavyatirekeNa skandhasya jIvagrahaNayogyatAyA evAbhAvAt, evaM nIlAdayo'pi lezyA vaktavyAH , tathA cAha-evaM jAva sukkalesA' iti // avagAhanAdvAramAha- kaNhalessA NaM bhaMte !' ityAdi, iha pradezAH-kSetrapradezAH pratipattavyAH, teSvevAvagAhaprasiddheH, te cAnantAnAmapi vargaNAnAmAdhArabhUtA asaGkhayeyA eva draSTavyAH, sakalasyApi lokasya pradezAnAmasaGkhyAtatvAt // vargaNAdvAramAha-'kaNha 99299999999999 For Personal & Private Use Only Page #742 -------------------------------------------------------------------------- ________________ prajJApanAyA: malayavRttI. zalessA NaM bhaMte ! kevaiyAo vaggaNAo pannatAo' ityAdi, iha vargaNA-audArikAdizarIraprAyogyaparamANuvarga- NAvata kRSNalezyAyogyadravyaparamANuvargaNA gRhyante, tAzca varNAdibhedena samAnajAtIyAnAmeka(va)sadbhAvAt anantAH pratyetavyAH, evaM nIlalezyAdInAmapi vargaNAH pratyeka vaktavyAH, tathA cAha 'evaM jAva sukkalessAe' iti // adhunA sthAnadvArAbhidhitsayA Aha leyA. pade uddezaH // 368 // kevatiyA NaM bhaMte ! kaNhalessANaM ThANA panattA ?, goyamA! asaMkhejA kaNhalessANaM ThANA pannattA, evaM jAva sukkalessA / eesi NaM bhaMte ! kaNhalessAThANANaM jAva sukkalessAThANANa ya jahannagANaM dabaTTayAe paesaTTayAe davaTThapaesaTTayAe katare 2 hiMto appA vA 41, goyamA! sabatthovA jahanagA kAulessAThANA dabaTTa0 jahannagA nIlalesAThANA dabaTTayAe asaMkhejjaguNA jahannagA kaNhalesAThANA dabaDha0 asaM0 jahannateulesAThANA dava0 asaM0 jahannagA pamhalesAThANAdava0 asaM0 jahannagA0 sukkalesAThANA dabaDha0 asaM0 paesa0 savvattho0 jahannagA kAulesAThANA paesa0 jahannagA nIlalesAThANA paesa0 asaM0 jahanagA kaNhalesAThANA paesa0 asaM0 jahannateulessAe ThANA paesa0 asaM0 jahannagA pamhalesAThANA paesaha asaM0 jahannagA sukkalesAThANA paesa0 asaM0 dabaTThapaesaTTayAe savatthovA jahannagA kAulesAThANA dabaDha0 jahannagA nIlalesAThANA dava0 asaM0 evaM kaNhalessA0 teu0 pamha0 jahanagA sukkalesAThANA dava0 asaM0 jahannaehiMto sukkalessAThANehiMto dabaDha0 jahannakAulesaThANA paesa0 asaM0 jahannayA nIlalesAThANA paesa0 asaM0 evaM jAva sukkalessAThANA / etesi NaM kaNhalessAThANANaM 202929999907282SAR // 36 // dain Education International For Personal & Private Use Only Page #743 -------------------------------------------------------------------------- ________________ jAva sukkalesAThANANa ya ukkosagANaM dabaDha0 paesa0 dabaTTapaesa10 kayare 2 hiMto appA vA 41, goyamA! savvatthovA ukkosagA kAulessAThANA davaTThayAe ukkosagA nIlalesAThANA dabaTTayAe asaMkhejaguNA evaM jaheva jahannagA taheva ukkosagAvi, navaraM ukosatti abhilAvo, etesi NaM bhaMte ! kaNhalessaThANANaM jAva sukalessaThANANa ya jahannaukosagANaM davadvayAe paesaTTayAe davaTThapaesaTTayAe katare 2hiMto appA vA 41, goyamA ! savatthovA jahannagA kAulesaThANA dabaTTayAe jahannayA nIlalesaThANA dava0 asaM0 evaM kaNhateupamhalessa0 jaha0 sukkalesaThANA dava0 asaM0 jahannaehitI sukkalesaThANehito dava0 ukosA kAulesaThANA davaTThayAe asaM0 ukkosA nIlalesAThANA dava0 asaM0 evaM kaNhateupamha ukkosA sukkalesAThANA dava0 asaM0 paesaTTayAe savatthovA jahannamA kAulesaThANA paesaTTayAe jahannagA nIlalesaThANA paesaTTayAe asaMkhejjaguNA evaM jaheva dabaTTayAe taheva paesaTTayAevi bhANiyavaM, navaraM paesaTTayAetti abhilAvaviseso, dabaTTapaesayAe savatthovA jahannagA kAulesaThANA dabaTTayAe jahannagA nIlalesaThANA davaTThayAe asaM0 evaM kaNhateupamha0 jahannayA sukkalesaThANA dabaTTayAe asaM0, jahannaehiMto sukkalesAThANehiMto davadvayAe ukkosA kAulesaThANA davaTTayAe asaM0 ukkosA nIlalessaThANA dava0 asaM0evaM kaNhateupamha0 ukosagA sukkalesaThANA dava0 asaM0, ukosaehiMto sukkalesaThANe0 dabaDha0 jahannagA kAulesaThANA paesaTTayAe aNaMtaguNA, jahannagA nIlalesaThANA paesa0 asaM0, evaM kaNhateupamha0 jahannagA sukalesaThANA asaM0, jahannaehito sukkalesAThANehitopaesa0 ukko kAulesAThANA paesa0 asaM0 ukkosayA nIlalesAThANA paesa0 asaM0, evaM kaNhateupamha. ukosayA sukkalesAThANA paesaTTayAe asaM0 (sUtraM 230) pannavaNAe bhagavaIe lessApadassa cautthI uddesao smtto|| 9999000000000 For Personal & Private Use Only Page #744 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya. vRttI . | kAkAzapradezapramANa asaGkhyeyAnAmutsapiNAzarUpANi zubhA // 369 // 'kevaiyA NaM bhaMte ! kaNhalesA ThANA pannattA' kiyanti bhadanta ! kRSNalezyAsthAnAni-prakarSApakarSakRtAHsvarUpabhedAH 17 lezyAprajJaptAni 1, sUtre ca puMstvaM prAkRtatvAt , iha yadA bhAvarUpAH kRSNAdayo lezyAzcintyante tadA ekaikasyA leshyaayaa| pade uddezaH prakarSApakarSakRtakharUpabhedarUpANi sthAnAni kAlato'saGkhyeyotsapiNyavasarpiNIsamayapramANAni kSetrato'saGkhyeyalokAkAzapradezapramANAni, uktaM ca-"asaMkhejANussappiNINa avasappiNINa je smyaa| saMkhAIyA logA lessANaM hoMti tthaannaaii||1||"[asmyeyaanaamutsrpinniinaamvsrpinniinaaN ca ye samayAH (tatpramANAni) saGkhyAtItA lokA lezyAnAM bhavanti sthAnAni // 1 // ] navaramazubhAnAM saMklezarUpANi zubhAnAM ca vizuddharUpANi, eteSAM ca bhAvalezyAgatAnAM sthAnAnAM yAni kAraNabhUtAni kRSNAdidravyavRndAni tAnyapi sthAnAnyucyante tAnyeva ceha grAhyANi, kRSNAdidravyANAmevehoddezake cintyamAnatvAt , tAni ca pratyekamasaGkhyeyAni, tathAvidhaikapariNAmanivandhanAnAmanantAnAmapi dravyANAmekAdhyavasAyahetutvenaikatvAt , tAni ca pratyekaM dvividhAni, tadyathA-jaghanyAnyutkRSTAni ca, jaghanyalezyA-| sthAnapariNAmakAraNAni jaghanyAni utkRSTalezyAsthAnapariNAmakAraNAnyutkRSTAni, yAni tu madhyamAni tAni jaghanyapratyAsannAni jaghanyeSvantarbhUtAni utkRSTapratyAsannAni tUtkRSTeSu, ekaikAni ca svasthAne pariNAmaguNabhedato'saGkhye-18 // 36 9 // yAni, atra dRSTAnto-yathA sphaTikamaNeralaktakavazena raktatA bhavati, sA ca jaghanyaraktatAguNAlaktakavazena jaghanyaraktatA ekaguNA(dhikA)laktakavazenaikaguNAdhikajaghanyA, evamekaikaguNavRddhA jaghanyAyAmeva raktatAyAmasaGkhyeyAni sthAnAni 99292099DBOOba dain Education International For Personal & Private Use Only Page #745 -------------------------------------------------------------------------- ________________ bhavanti, tAni ca vyavahArataH stokaguNatvAt sarvANyapi jaghanyAnyevocyante, evamAtmano'pi jaghanyaikaguNAdhikadviguNAdhikalezyAdravyopadhAnavazato lezyApariNAmavizeSA asaGkhyayA bhavanti, te ca sarve'pi vyavahArato'lpaguNatvAt jaghanyavyapadezaM labhante, tatkAraNabhUtAni ca dravyANAmapi sthAnAni jaghanyAni, evamutkRSTAnyapi sthAnAnyasayeyAni bhAvanIyAni // sampratyalpabahutvamAha-'eesi NaM bhaMte !' ityAdi, iha trINi alpabahutvAni, tadyathAjaghanyasthAnaviSayaM utkRSTasthAnaviSayaM ubhayasthAnaviSayaM ca, ekaikamapi trividhaM, tadyathA-dravyArthatayA pradezArthatayA ubhayArthatayA ca, tatra jaghanyasthAnaviSaye dravyArthatAyAM pradezArthatAyAM ca pratyekaM kApotanIlakRSNatejaHpadmazuklalezyAsthAnAni krameNa yathottaramasaGkhyeyaguNAni vaktavyAni, ubhayArthatAyAM prathamato dravyArthatayA kApotanIlakRSNatejaH padmazuklalezyAsthAnAni krameNa yathottaramasaGkhyeyaguNAni vaktavyAni, tataH zuklalezyAsthAnAnantaraM pradezArthatayA kApotilezyAsthAnAni anantaguNAni vaktavyAni tadanantaraM nIlakRSNatejaHpadmazuklalezyAsthAnAni krameNa pradezArthatayA yathottaramasaGkhyeyaguNAni, evamutkRSTAnyapi sthAnAni dravyArthatayA pradezArthatayA ubhayArthatayA ca cintayitavyAni, tathA cAha-evaM jaheva jahannagA taheva ukkosagAvi navaramukkosatti abhilAvo' iti ||jghnyotkRsstt sthAnasamudAyaviSaye tvalpabahutve prathamato jaghanyAni dravyArthatayA kApotanIlakRSNatejaHpadmazuklalezyAsthAnAni krameNa yathottaramasaGkhyeyaguNAni vaktavyAni, tadanantaraM jaghanyazuklalezyAsthAnebhya utkRSTAni kApotanIlakRSNatejaHpadmazuklalezyAsthA 20209002088200000 oe For Personal & Private Use Only Page #746 -------------------------------------------------------------------------- ________________ prajJApanAyA: malaya0vRttI. // 370 // nAni krameNa dravyArthatayaiva yathottaramasaGkhyeyaguNAni vAcyAni, evaM pradezArthatayApi jaghanyotkRSTa sthAnaviSayamalpabahutvaM 17lezyA bhAvanIyaM, tathA cAha-'evaM jaheva dabaTTayAe taheva paesaTTayAevi bhANiyavaM, navaraM paesaTTayAetti abhilAve pade uddezaH viseso' iti, dravyArthapradezArthatAyAM prathamato dravyArthatayA jaghanyAni kApotanIlakRSNatejaHpadmazuklalezyAsthAnAni krameNa yathottaramasaGkhyeyaguNAni vaktavyAni tato jaghanyebhyaH zuklalezyAsthAnebhya uktakrameNaiva cotkRSTAni sthAnAni dravyArthatayA yathottaramasaGkhyeyaguNAni vAcyAni tata utkRSTebhyaH zuklalezyAsthAnebhyo jaghanyAni kApotalezyAsthAnAni / pradezArthatayA anantaguNAni vaktavyAni tataH pradezArthatayaiva jaghanyAni nIlakRSNatejaHpadmazuklalezyAsthAnAni yathottaramasaGkhyeyaguNAni evamutkRSTa sthAnAnyapi uktakrameNaiva yathottaramasaGkhyeyaguNAni vaktavyAnIti // // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM lezyApadasya caturtha uddezakaH prismaaptH|| uktazcaturthoddezakaH samprati paJcama Arabhyate, tasya cedamAdisUtram kaiNaM bhaMte ! lessAo pannattAo?, goyamA! cha lesAo pannattAo, taMjahA-kaNhalesA jAva sukkalesA, se nUNaM bhaMte ! kaNhalessA nIlalesaM pappa tArUvattAe tAvannatAe tAgaMdhattAe tArasattAe tAphAsattAe bhujo bhujo pariNamati, itto ADhattaM jahA cautthao uddesao tahA bhANiyatvaM jAva veruliyamaNidiTuMtotti // se nUrNa bhaMte ! kaNhalesA nIlalesa pappa For Personal & Private Use Only Page #747 -------------------------------------------------------------------------- ________________ No tArUvattAe jAva No tAphAsattAe bhuJjo bhujo pariNamai ?, haMtA goyamA ! kaNhalesA nIlalessaM pappa No tArUvattAe No tAvannattAe No tAgaMdhattAe No tArasattAe No tAphAsattAe bhujo 2 pariNamati, se keNaDhe0 bhaMte ! evaM vuccai ?, goyamA ! AgArabhAvamAyAe vA se siyA palibhAgabhAvamAyAe vA se siyA kaNhalessA NaM sA No khalu nIlalesA tattha gayA osakkai ussakkai vA, se teNaDhe0 goyamA! evaM vuccai kaNhalesA nIlalesaM pappaNo tArUvattAe jAva bhuJjora pariNamati, se nUNaM bhaMte ! nIlalesA kAulesaM pappa No tArUvattAe jAva bhujo 2 pariNamati ?, haMtA goyamA ! nIlalesA kAulesaM pappa No tArUvattAe jAva bhujo 2 pariNamati, se keNaDhe0 bhaMte ! evaM buccai-nIlalesA kAulesaM pappa No tArUvattAe. jAva bhujo 2 pariNamati, goyamA! AgArabhAvamAyAe vA sitA palibhAgabhAvamAyAe vA sitA nIlalessA NaM sA No khalu sA kAulesA tatthagayA osakkai ussakati vA, se eeNaDhe0.1, goyamA! evaM vuccai-nIlalesA kAulesaM pappa No tArUvattAe jAva bhuJjo 2 pariNamati, evaM kAulesA teulesaM pappa teulesA pamhalesaM pappa pamhalesA sukkalesaM pappa, se nUNaM bhaMte ! sukkalesA pamhalesaM pappa No tArUvattAe jAva pariNamati, haMtA goyamA! sukkalesA taM ceva, se keNahe. bhaMte! evaM vuccati-sukkalesA jAva No pariNamati, go0! AgArabhAvamAyAe vA jAva sukkalessA NaM sA po khalu sA pamhalesA tatthagayA osakai, se teNaTeNaM goyamA! evaM vuccai jAvaNo pariNamai (sUtraM 231) paNNavaNAe bhagavaIe lesApade pNcguddeso| 'kai NaM bhaMte ! lessAo pannattAo' ityAdi, caturthoddezakavat tAvadvaktavyaM yAvadvaiDUryamaNidRSTAntaH, vyAkhyA ca 29999999900 Jain Education Intemanona For Personal & Private Use Only Page #748 -------------------------------------------------------------------------- ________________ pade uddezaH prajJApanA- yA: malaya0 vRttI. // 37 // Dr. 2099292020902 prAgvadevaM niravazeSA karttavyA, prAgupanyastasyApyasya sUtrasya punarupanyAso'gretanasUtrasambandhArthaH, tadeva sUtramAha-se 117 lezyAnUNaM bhaMte !' ityAdi, iha tiryamanuSyaviSayaM sUtramanantaramuktaM, idaM tu devanairayikaviSayamavaseyaM, devanairayikA hi pUrvabhavagatacaramAntarmuhUrtAdArabhya yAvat parabhavagatamAdyamantarmuhUrta tAvadavasthitalezyAkAH tato'mISAM kRSNAdilezyAdrayANAM parasparasamparke'pi na pariNamyapariNAmakabhAvo ghaTate tataH samyagadhigamAya praznayati-se nRNaM bhaMte !' ityAdi, sezabdo'thazabdArthaH, sa ca prazne, atha nUnaM-nizcitaM bhadanta ! kRSNalezyA-kRSNalezyAdravyANi nIlalezyAnIlalezyAdravyANi prApya, prAptiriha pratyAsannatvamAnaM gRhyate natu pariNamyapariNAmakabhAvenAnyo'nyasaMzleSaH, tadrUpatayA-tadeva-nIlalezyAdravyagataM rUpaM-khabhAvo yasya kRSNalezyAkharUpasya tattadrUpaM tadbhAvastadrUpatA tayA, etadeva vyAcaSTe-na tadvarNatayA na tadgandhatayA na tadrasatayA na tatsparzatayA bhUyo bhUyaH pariNamate, bhagavAnAha-hantetyAdi, hanta gautama ! kRSNalezyetyAdi, tadeva nanu yadi na pariNamate tarhi kathaM saptamanarakapRthivyAmapi samyaktvalAbhaH, sa hi tejolezyAdipariNAme bhavati saptamanarakapRthivyAM ca kRSNalezyeti, kathaM caitat vAkyaM ghaTate ? 'bhAvaparAvattIe puNa suraneraiyANaMpi chalesA' iti [bhAvaparAvRtteH punaH suranarayikANAmapi SaD lezyAH] lezyAntaradravya- // 37 // samparkatastadrUpatayA pariNAmAsaMbhavena bhAvaparAvRtterevAyogAt , ata eva tadviSaye praznanirvacanasUtre Aha-se keNaTebhaMte !' ityAdi, tatra praznasUtraM sugama nirvacanasUtraM-AkAraH-tacchAyAmAnaM AkArasya bhAvaH-sattA AkArabhAvaHsa For Personal & Private Use Only Page #749 -------------------------------------------------------------------------- ________________ eva mAtrA AkArabhAvamAtrA tayA''kArabhAvamAtrayA mAtrAzabda AkArabhAvAtiriktapariNAmAntarapratipattivyadAsArthaH, 'se' iti sA kRSNalezyA nIlalezyArUpatayA syAt yadivA pratibhAgaH-pratibimbamAdarzAdAviva viziSTaH pratibimbyavastugata AkAraH pratibhAga eva pratibhAgamAtrA tayA, atrApi mAtrAzabdaH pratibimbAtiriktapariNAmAntaravyudAsArthaH syAt kRSNalezyA nIlalezyArUpatayA, paramArthataH punaH kRSNalezyaiva no khalu nIlalezyA sA, khakharUpAparityAgAt, na khalvAdarzAdayo japAkusumAdisannidhAnatastatpratibimbamAtrAmAdadhAnA nAdarzAdaya iti paribhAvanIyametat , kevalaM sA kRSNalezyA tatra-khakharUpe gatA-avasthitA satI utSvaSkate tadAkArabhAvamAtradhAraNatastatpratibimbamAtradhAraNato votsarpatItyarthaH, kRSNalezyAto hi nIlalezyA vizuddhA tatastadAkArabhAvaM tatpratibimbamAtraM vA dadhAnA satI manAka vizuddhA bhavatItyutsarpatIti vyapadizyate, upasaMhAravAkyamAha-'se eeNaTeNa'mityAdi, sugamaM / evaM nIlalezyAyAH kApotalezyAmadhikRtya kApotalezyAyAstejolezyAmadhikRtya tejolezyAyAH padmalezyAmadhikRtya padmalezyAyAH zuklale zyAmadhikRtya sUtrANi bhAvanIyAni, samprati padmalezyAmadhikRtya zuklalezyAviSayaM sUtramAha-'se nUNaM bhaMte ! sukalesA pamhalesaM pappa' ityAdi, etaca prAgvad bhAvanIyaM, navaraM zuklalezyApekSayA padmalezyA hInapariNAmA tataH zuklalezyA padmalezyAyA AkArabhAvaM tatpratibimbamAnaM vA bhajantI manAgavizuddhA bhavati tato'vavaSkate iti vyapadizyate, evaM tejaHkApotanIlakRSNalezyAviSayANyapi sUtrANi bhAvanIyAni, tataH padmalezyA Tiriyaraseeeeeeeeeeeeeeeee For Personal & Private Use Only Page #750 -------------------------------------------------------------------------- ________________ prajJApanAyAH malaya0 vRttau. madhikRtya tejaHkApotanIlakRSNalezyAviSayANi tejolezyAmadhikRtya kApotanIlakRSNaviSayANi kApotalezyAmadhi-||17lezyAkRtya nIlakRSNalezyAviSaye nIlalezyAmadhikRtya kRSNalezyAviSayamiti, amUni ca sUtrANi sAkSAt pustakeSu na pade uddezaH dRzyante kevalamarthataH pratipattavyAni, tathA mUlaTIkAkAreNa vyAkhyAnAt , tadevaM yadyapi devanairayikANAmavasthitAni lezyAdravyANi tathApi tattadupAdIyamAnalezyAntaradravyasamparkataH tAnyapi tadAkArabhAvamAtrAM bhajante iti bhAvaparAvRttiyogataH SaDapi lezyA ghaTante, tataH saptamanarakapRthivyAmapi samyaktvalAbha iti na kazciddoSaH // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM lezyApadasya paJcamoddezakaH smaaptH|| // 372 // tadevamuktaH paJcamoddezakaH, samprati SaSTha ucyate, tasya cedamAdisUtram' kati NaM bhaMte ! lesA pannattA ?, goyamA ! cha lesA pannattA, taMjahA-kaNha0 jAva sukalesA, maNussANaM bhaMte ! kai lesA paM01, go0! cha lessAo paM0, taM0-kaNhalesA jAva sukkalesA / maNussI gaM bhaMte! pucchA, go0! challessAo paM0, taM0kaNhA jAva sukkA / kammabhUmayamaNussANaM bhaMte ! kai lesAo paM0 1, go0 ! cha le0 paM0, taM0-kaNhA jAva sukkA, evaM kammabhUmayamaNussINavi / bharaheravayamaNussANaM bhaMte ! kati lesAo paM0 1, go0! chale050, taM0-kaNhA jAva mukkA, evaM dain Education International For Personal & Private Use Only www.janelibrary.org Page #751 -------------------------------------------------------------------------- ________________ maNussINavi, akammabhUmayamaNussANaM pucchA, go0! cattAri lesAo paM0, taM-kaNhA jAva teu0, evaM akammabhUmigamaNussINavi, evaM aMtaradIvamaNussANaM maNussINavi, evaM hemavayaeranavayaakammabhUmayamaNussANaM maNassINa ya kai lesAo paM01, go0 ! cattAri, taM0-kaNhA jAva teu0, harivAsarammayaakammayabhUmayamaNussANaM maNussINa ya pucchA, go0! cattAri, taM0-kaNhA jAva teu0, devakuruuttarakuruakammabhUmayamaNussA evaM ceva, etesiM ceva maNussINaM evaM ceva, dhAyaisaMDapurimaddhevi evaM ceva, pacchimaddhevi, evaM pukkharadIvevi bhANiyatvaM / kaNhalese NaM bhaMte ! maNusse kaNhalesaM gambhaM jaNejA ?, haMtA go! jANejjA, kaNhale0 maNusse nIlale0 gambhaM jaNejjA', haMtA go0 ! jANejA, jAva sukkalesaM gambhaM jaNejA, nIlale. maNusse kaNhale0 gambhaM jANejA, haMtA go0! jANejA, evaM nIla0 maNusse jAva sukkale0 gambhaM jaNejA, evaM kAuleseNaM chappi AlAvagA bhANiyabA, teulesANavi pamhalesANavi sukkale0, evaM chattIsaM AlAvagA bhA0 / kaNha. itthiyA kaNha0 gambhaM jaNejjA ?, haMtA goyamA! jaNejA, evaM etevi chattIsaM AlAvagA bhANi / kaNhale0 bhaMte! maNusse kaNhalesAe itthiyAto kaNhale0 gambhaM jaNejA haMtA goyamA! jaNejjA, evaM ete chattIsaM AlAvagA, kammabhUmagakaNhalese maM bhaMte ! maNusse kaNha0 itthiyAe kaNhale0 gabhaM jaNejjA ?, haMtA goyamA! jaNejA, evaM ete chattIsa0, akammabhUmayakaNha0 maNu0 a0 kaNha0 itthiyAe akammabhUmayakaNhalesa gambhaM jaNejjA?, haMtA goyamA! jaNejA, navaraM causu lesAsu, solasa AlAvagA, evaM aMtaradIvagANavi / (sUtraM 231) / iti panavaNAe bhagavaIe lessApadaM samattaM // sacarasaM payaM ca samatvaM // Recene30093030000 For Personal & Private Use Only Page #752 -------------------------------------------------------------------------- ________________ prajJApanA. yAH malayavRttI 'kai NaM bhaMte ! lessAo pannattAo' ityAdi, sugama uddezakaparisamAptiM yAvat , navaramutpadyamAno jIvo janmA-8|17lezyAntare lezyAdravyANyAdAyotpadyate tAni ca kasyacitkAniciditi / kRSNalezyApariNate'pi janake janyasya vicitra- padaM |lezyAsaMbhavaH, evaM zeSalezyApariNate'pi bhAvanIyaM // iti zrImalayagiriviracitAyAM prajJApanATIkAyAM saptadazaM lezyApadaM samAptamiti // // 37 // // iti zrImanmalayagiryAcAryavihitavRttiyutaM zrImatprajJApanopAne saptadazapadamayaM pUrvAdhaM samAptam // NAAMAAANNNNNNANNANNAANNNNNNNN HIVAAVAN eeeeeee For Personal & Private Use Only