SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥२५३॥ Jain Education International या तहप्पगारा सा सा पुमवाऊ ?, हंता गो० ! मणुस्से महिसे जाव चिल्ललए जे यात्र में तहप्पमारा सवासा पुनवऊ । अह भंते ! कंसं कंसोयं परिमंडलं सेलं धूमं जालं थालं तारं रूयं अछिप कुंड परमं दुद्धं दहिं णक्णीतं असणं सयणं भवणं विमाणं छत्तं चामरं भिंगारं अंगणं गिरंगणं आभरणं रयणं जे यावने तहप्पगारा सर्व तं णपुंसगवऊ ?, हंता गो० ! कंसं जाणं जे यावन्ने तह पगारा तं सकं णपुंसगवऊ । अह भंते! पुढवी इत्थिनऊ आउत्ति पुमषऊ घण्णित्ति नपुंसगवऊ पनवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इत्थिवऊ आउत्ति पुमवऊ धण्णित्ति नपुंसगवऊ' पण्णवणी णं एसा भासा ह एसा भासा मोसा । अह भंते ! पुढवीत्ति इत्थिआणमणी आउत्ति पुमआणमणी घण्णेत्ति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! पुढवित्ति इत्थिआणमणी आउत्ति पुमआणमणी धणेत्ति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा । अह भंते! पुढवीति इत्थिपण्णवणी आउत्ति पुमपणवणी धणेति णपुंसगपण्णवणी आराहणी णं एसा भासा ण एसा भासा मोसा ?, हंता ! गो० ! पुढवीति इत्थि - पण्णवणी आउत्ति पुमपण्णवणी घण्णेत्ति नपुंसगपण्णवणी आराहणी णं एसा भासा, न एसा भासा मोसा । [ ग्रं० ४००० ] इच्चैवं भंते इत्थवयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ?, हंता गो० ! इत्थिवयणं वा पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ॥ ( सूत्रं १६४ ) अथ भदन्त ! मनुष्यो महिषोऽवो हस्ती सिंहो व्यात्रो वृक एते प्रतीताः, द्वीपी — चित्रकविशेषः ऋक्षः For Personal & Private Use Only ११ भाषा पर्द ॥२५३॥ www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy