SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ यथाऽहमेतत् ब्रवीमीति, किं सर्वोऽपि न जानातीत्यत आह–'नण्णत्थ सण्णिणो' इति, अन्यत्रशब्दोऽत्र परिवर्जनार्थः, दृष्टश्चान्यत्रापि परिवर्जनार्थो यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, द्रोणभीष्मौ वर्जयित्वा इत्यर्थः, संज्ञी-अवधिज्ञानी जातिस्परः सामान्यतो विशिष्टमनःपाटवोपेतो वा तस्मादन्यो न जानाति, संज्ञी तु यथोक्तखरूपो जानीते । एवमाहारादिविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, नवरमतिराउले इति देशीपदं, एतत् खामिकुलमित्यर्थः, 'भट्टिदारए' इति भर्त्ता-खामी तस्य दारकः-पुत्रो भर्तृदारकः, एवमुष्ट्रादिविषयाण्यपि पञ्च सूत्राणि भावयितव्यानि, नवरमुष्ट्रादयोऽप्यतिबालावस्थाः परिग्रायाः न जरठाः, जरठावस्थायां हि परिज्ञानस्य | सम्भवात् ॥ सम्प्रत्येकवचनादिभाषाविषयसंशयापनोदार्थ पृच्छति अह भंते! मणुस्से महिसे आसे हत्थी सीहे वग्घे विगे दीविए अच्छे तरच्छे परस्सरे सियाले विराले सुणए कोलसुणए कोकतिए ससए चित्तए चिल्ललए जे यावन्ने तहप्पगारा सवा सा एगवऊ ?, हंता गो०! मणुस्से जाव चिल्ललए जे यावन्ने त सब्बा सा एगवऊ । अह भंते ! मणुस्सा जाव चिल्ललगा जे याव० तहप्पगारा सवा सा बहुवऊ?, हंता गो० मणुस्सा जाव चिल्ललगा सबा सा बहुवऊ। अह भंते! मणुस्सी महिसी वलवा हस्थिणिया सीही वग्धी विगी दीविया अच्छी तरच्छी परस्सरा रासभी सियाली बिराली सुणिया कोलसुणिया कोकंतिया ससिया चित्तिया चिल्ललिया जे यावन्ने तह० सबा सा इत्थिवऊ?, हंता गो० ! मणुस्सी जाव चिल्ललिगा जे यावन्ने तहप्पगारा सवा सा इत्थिवऊ । अह भंते! मणुस्से जाव चिल्ललये जे "20/829200202020129200202020 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy