________________
११भाषा
प्रज्ञापनायाः मलय० वृत्ती.
॥२५२॥
णो इणहे समढे, णण्णत्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे अतिराउलो अयं मे अइराउलेत्ति ?, गो० ! णो तिणहे समढे, णण्णत्थ सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे भट्टिदारए अयं मे भट्टिदारियत्ति ?, गो०! णो इणढे समढे, णण्णत्थ सण्णिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलते जाणति बुयमाणे अहमेसे बुयामि ?, गो०! णो इणढे समढे, गण्णत्थ सण्णिणो, अह भंते ! उट्टे जाव एलते जाणति आहारं आहारेमाणो अहमेसे आहारेमि ?, गो० ! णो इणढे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलए जाणति, अयं मे अम्मापियरो, गो०! णो इणढे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति ?, गो० ! णो इणहे समढे जाव णण्णत्थ सणिणो, अह भंते ! उट्टे जाव एलए जाणति अयं मे भट्टिदारए २१, गोयमा ! णो इणहे समढे जाव णण्णत्थ सणिणो (मूत्रं १६३)
'अह भंते! मंदकुमारए वा' इत्यादि, अथ भदन्त ! मन्दकुमारकः-उत्तानशयो बालको मन्दकुमारिका-उत्तानशया बालिका भाषमाणा-भाषायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्य विसृजती एवं जानाति-यथाऽहमेतद् ब्रवीमि इति ?, भगवानाह-गौतम! नायमर्थः समर्थः-युक्त्युपपन्नो, यद्यपि मनःपर्याप्त्या पर्याप्तस्तथापि तस्याद्यापि मनःकरणमपटु अपटुत्वाच मनःकरणस्य क्षयोपशमोऽपि मन्दः, श्रुतज्ञानावरणस्य हि क्षयोपशमःप्रायो मनःकरणपटिष्टतामवलम्ब्योपजायते, तथा लोके दर्शनात् , ततो न जानाति मन्दकुमारो मन्दकुमारिका वा भाषमाणा
॥२५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org