________________
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे देवप्रज्ञापना सू.३८
॥७॥
णरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति ॥ 'किंनरा' इत्यादि किन्नरा दशविधाः, तद्यथा-किन्नराः किंपुरुषाः किंपुरुषोत्तमाः किंनरोत्तोः हृदयङ्गमा रूपशालिनः अनिन्दिताः मनोरा रतिप्रिया रतिश्रेष्ठाः । किंपुरुषा दशविधाः, तद्यथा-पुरुषाः सत्पुरुषां महापुरुषाः पुरुषवृषभॊः पुरुषोत्तमा अतिपुरुषां महादेवाँ मरुतः मेरुप्रभोः यशवन्तः । महोरगा दशविधाः, तद्यथा-भुजगा भोगशालिनः महाकायाँ अतिकायाः स्कन्धशालिनो मनोरा महावेगा महे(हा)यां मेरुकान्ता भावन्तः । गन्धर्वा द्वादशविधाः, हाहाः हुईः तुम्बरवैः नारदाः ऋषिवॉदिका भूतिवादिकाः कादम्बा महाकादम्बा रैवताः विश्वावसवः गीतरतयः गीतयशसः। यक्षास्त्रयोदशविधाः, तद्यथा-पूर्णभद्रो माणिभद्रा श्वेतभद्रो हरितभद्राः सुमनोभद्रो व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्यपक्षी वनाधिपतयः वनाहारी रूपयक्षी यक्षोत्तमाः। राक्षसाः सप्तविधाः, तद्यथा-भीमो महाभीमा विना विनायको जलराक्षसो राक्षसराक्षा ब्रह्मराक्षसाँः। भूता नवविधाः, तद्यथा-सुरूपाः प्रतिरूपी अतिरूपा भूतोत्तोः स्कन्दों महास्कन्दा महावेगाँः प्रतिच्छन्नी आकाशगा। पिशाचाः षोडशविधाः, तद्यथा-कूष्माण्डाः पटकाः सुजा(जो)षा आह्निकोः कालो महाकालाः चोक्षा अचोआंः तालपिशाचर्चा मुखरपिशाची अधस्तारको देही विदेही महादेही: तूष्णीको वनपिशाचा इति । 'कप्पोवगा कप्पाईय'ति कल्पः-आचारः स चेह इन्द्रसामानिकत्रायस्त्रिंशादिन्यवहाररूपः तमुपगाः-प्राप्ताः कल्पोपगाः सौधर्मशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीता:-अतिक्रा
॥ ७० ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org