________________
५ पर्यायपदे नारकाणां पर्यायाः द्रव्यप्रदेश स्थितिभा
चतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो प्रज्ञापना-18 या: मल
द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घटः, तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादिर्वा क्षेत्रत एक यवृत्ती.
इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्त्वैषमः परत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः
एवमन्यदपि । तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह-कालव॥१८२॥ नपजवेहिं सिय हीणे सिय तुल्ले सिय अन्भहिए' अस्याक्षरघटना पूर्ववत् , तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रति
पादयति-'जइ हीणे' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानौ वृद्धौ च प्रत्येकं षट्स्थानपतितत्वमवाप्यते, षट्स्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हृते यल्लभ्यते तेनानन्ततमेन |भागेन हीनं, यच्च यदपेक्षयाऽसङ्ख्येयभागहीनं तस्यापेक्षणीयस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते यल्लभ्यते तावता भागेन न्यूनं, यच यदधिकृत्य सङ्ख्येयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्ख्येयकेन भागे हृते यलभ्यते तावता हीनं, गुणनसङ्ख्यायां तु यद्यतः समवेयगुणं तदवधिभूतमुत्कृष्टेन सद्ध्येयकेन गुणितं सद्यावद् भवति तावत्प्रमाणमवसातव्यं, यच्च यतोऽसङ्ख्येयगुणं तदवधिभूतमसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितं सद्यावद्भवति तावदवसेयं, यच्च यस्मादनन्तगुणं तदवधिभूतं सर्वजीवानन्तकरूपेण गुणकारेण गुण्यते गुणितं सद्याः वद्भवति तावत्प्रमाणं द्रष्टव्यं, तथा चैतदेव कर्मप्रकृतिसङ्कहिण्या षट्रस्थानकप्ररूपणाऽवसरे भागहारगुणकारस्वरूप
वैः सू.
१०४
॥१८॥
Jain Education International
For Personal & Private Use Only
www.ainelibrary.org